SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 0.2 उप श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 133 // क्रियारहितविद्यासाधकवत्, तथा चाह भाष्यकार:- पाएण पुव्वसेवा परिमउई साहणंमि गुरुतरिआ। होति महाविज्जाए किरिया / पायं सविग्घा य॥१॥ तह कम्मठितीखवणे परिमउई मोक्खसाहणे गरुई। इह दसणादिकिरिया दुलभा पायं सविग्घा य॥२॥ क्रमादिः, नियुक्तिः अथवा यत एव बह्वी कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः संजायते, निश्शेषकर्म 105-106 परिक्षये सिद्धत्ववत्, तत एव च मोक्ष इति, अतोन शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् / इदानीं / कोटाकोट्य न्तराऽन्यसम्यक्त्वादिगुणप्राप्तिविधिरुच्यते- जीवा द्विधा भवन्ति- भव्याश्चाभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणमिति तरलाभः। परिणामविशेषः, तद्यथा- यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च / तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, नियुक्तिः 107 अप्राप्तपूर्वमपूर्वम्, निवर्त्तनशीलं निवर्ति न निवर्त्ति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्त्तते, तत्राभव्यानां आद्यमेव सामायिक लाभेभवति, तत्र यावदन्थिस्थानं तावदाद्यं भवति, तमतिक्रामतो द्वितीयम्, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति // 106 // पल्यादिइदानीं करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्तानभिधित्सुराह नि०- पल्लय 1 गिरिसरिउवला 2 पिवीलिया 3 पुरिस 4 पह 5 जरग्गहिया 6 / कुद्दव 7 जल 8 वत्थाणि ९य सामाइयलाभदिट्ठन्ता // 107 // तत्र पल्लकदृष्टान्तः- पल्लको लाटदेशे धान्यधाम भवति, तत्र यथा नाम कश्चिन्महति पल्ये धान्यं प्रक्षिपति स्वल्पं स्वल्पतरम्, प्रायेण पूर्वसेवा परिमृद्वी साधने गुरुतरा / भवति महाविद्यायाः क्रिया प्रायः सविघ्ना च॥१॥ तथा कर्मस्थितिक्षपणे परिमृद्वी मोक्षसाधने गुर्वी / इह दर्शनादिक्रिया // 133 // दुर्लभा प्रायः सविघ्ना च // 2 // (विशेषावश्यके गाथे ११९९-१२००)10ति०। 0 उच्छेदिता / 0 कर्मक्षपणनिबन्धनस्याध्यवसायमात्रस्य सर्वदैव भावात् (इति विशे० 1203 गाथावृत्तौ)। 9 नेदम् 10 सम्यक्त्वादिरूप००० न्याधारो। नेदम् / ॐ अल्पमल्पतरम् / दृष्टान्ताः
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy