SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 10 // प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतम्, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, क्षेत्रं जघन्यतो लोकस्यासङ्खयेयभागः, उत्कृष्टतो लोक एव, केवलिसमुद्धातमधिकृत्य, एवं स्पर्शनाऽपि, कालतःसाद्यमपर्यन्तम्, अन्तरं नास्त्येव, प्रतिपाताभावात्, भागद्वारं मतिज्ञानवद् द्रष्टव्यम्, भाव इति क्षायिके भावे अल्पबहुत्वं मतिज्ञानवदेव / उक्तं केवलज्ञानम्, तदभिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति / एवं तावन्मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्तम्, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, तथा च नियुक्तिकारेणाभ्यधायि नि०- इत्थं पुण अहिगारो सुयनाणेणंजओ सुएणं तु।सेसाणमप्पणोऽविअ अणुओगुपईवदिट्ठन्तो॥७९॥ अत्र पुनः प्रकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव शेषाणां मत्यादिज्ञानानां आत्मनोऽपि च अनुयोगः अन्वाख्यानम्, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः // 79 // पीठिका ०.१ज्ञानपद्यकरूपा नन्दी , नियुक्ति: 78 प्रज्ञापनीयदेशाना, वाग्योगश्चसा। नियुक्तिः 79 स्वान्यानुयोगित्वाच्छूतेनाधिकारः। || // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्तौ पीठिकाविवरणं समाप्तम्॥|| // 90 7 एत्थं। आवश्यके पी०।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy