SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 64 // नन्दी , उक्कोसपएसिअस्स दव्वट्ठयाए तुल्ले, पएसट्टयाएवि तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिए, ठितीएवि 4, वण्णरसगन्ध अट्ठहि अ फासेहि पीठिका छट्ठाणवडिए। अयं पुनस्तुल्य एव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीति प्रतिपत्तव्यम्, इत्यलं ०.१ज्ञान पशकरूपा प्रसङ्गेनेति गाथार्थः॥४०॥प्राक् तैजसभाषाद्रव्याणामन्तराले गुरुलघ्वगुरुलघुच जघन्यावधिप्रमेयं द्रव्यं इत्युक्तम्, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाह नियुक्ति: 41 गुरुलध्वगुरुनि०-ओरालिअवेउव्विअआहारगतेअगुरुलहू दव्वा / कम्मगमणभासाई, एआइ अगुरुलहुआई॥४१॥ लघुद्रव्याणि। पदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथा कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति नियुक्तिः 42-43 गाथार्थः॥४१॥वक्ष्यमाणगाथाद्वयसम्बन्धः- पूर्व क्षेत्रकालयोरवधिज्ञानसम्बन्धिनोः केवलयोः अङ्गलावलिकाऽसङ्खये द्रव्यक्षेत्रकालयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाह- प्रतिबन्धोऽ वधेः। नि०- संखिज्ज मणोदव्वे, भागो लोगपलियस्स बोद्धव्वो। संखिज्ज कम्मदव्वे, लोए थोवूणगं पलियं // 42 // नि०- तेयाकम्मसरीरे, तेआदव्वे अभासदव्वे / बोद्धव्वमसंखिज्जा, दीवसमुद्दा य कालो अ॥४३॥ उत्कृष्टप्रदेशिकस्य द्रव्यार्थतया तुल्यः प्रदेशार्थतयापि तुल्यः अवगाहनया चतुःस्थानपतितः स्थित्याऽपि, वर्णरसगन्धैरष्टभिः स्पशैश्च षट्स्थानपतितः। Oवर्गणात्वात् . परैस्तथाविधैरचित्तमहास्कन्धैः अवगाहनास्थितिभ्याम् / ॐ उत्कृष्टप्रदेशिकः। 0 अचित्तमहास्कन्धः। महान्तः स्कन्धाः। तानि गुरुलघूनि अगुरुलघूनि वेति नोक्तमित्यर्थः / 0 ग्रहणयोग्यतैजसेभ्यश्चतुःस्पर्शा इति कर्मप्रकृत्यादिषु, अग्रहणान्तरिता ग्रहणयोग्या वर्गणा इति च मतं तेषाम्, प्राम्ग्रहणयोग्याः पश्चात्पराः। अत्र तूभयाग्रहणयोग्या मध्ये तत एव तैजसासन्नानि गुरुलघूनि इतराणीतरथेत्युक्तिः / एतन्मते एकान्तगुरुलघुद्रव्याभावात्, व्यवहारनयापेक्षमेव गुरु लेष्टुः लघु दीप उभयं वायुरनुभयं व्योमेत्यादि। परस्परोपलम्भदर्शनेन वृद्धिद्वारा / // 64 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy