SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 227 // निबन्धनप्रतिपादनमाह 0.3 उपोद्घातनि०- आहारे 1 सिप्प 2 कम्मे 3 अ, मामणा 4 अविभूसणा५। लेहे ६गणिए 7 अरूवे 8 अ, लक्खणे ९माण 10 पोअए 11 नियुक्ति:, 80.3.2 // 203 // द्वितीयद्वारम् नि०- ववहारे 12 नीइ 13 जुद्धे 14 अ, ईसत्थे 15 अउवासणा 16 / तिगिच्छा 17 अत्थसत्थे 18 अ, बंधे १९घाए 20 अमारणा वीरजिनादि वक्तव्यता:। 21 // 204 // नियुक्तिः नि०-जण्णू 22 सव 23 समवाए 24, मंगले 25 कोउगे २६इ। वत्थे 27 गंधे 28 अमल्ले 29 अ, अलंकारे 30 तहेव य॥२०५॥ 203-206 आहारादीनि नि०- चोलो 31 वण 32 विवाहे 33 अ, दत्तिआ 34 मडयपूअणा 35 / झावणा 36 थूभ 37 सद्दे 38 अ, छेलावणय 39 (40) द्वाराणि। पुच्छणा 40 // 206 // एताश्चतस्रोऽपि द्वारगाथाः, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामधिकृत्याह-तत्र आहार इति आहारविषयो विधिर्वक्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः? कथं वा पक्काहारःसंवृत्त इति, तथा शिल्प इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि?, कर्मणि इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादिकर्मसंजातमिति, तच्चाग्नौ उत्पन्नेसंजातमिति, चःसमुच्चये मामणत्ति ममीकारार्थे देशीवचनम्, ततश्च परिग्रहममीकारो वक्तव्यः, सच तत्काल एव प्रवृतः, चः पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, साल // 227 // च वक्तव्या, सा च भगवतः प्रथमं देवेन्द्रैः कृता, पश्चाल्लोकेऽपि प्रवृत्ता, लेख इति लेखनं लेख:- लिपीविधानमित्यर्थः, ®पादनायाह। लवणयण।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy