SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 436 // गणधरवक्तव्यता। गणधरा चामूर्तस्य मूर्तसंयोगोन घटते, घटाकाशंसयोगदर्शनाद्, वियोगस्तुदर्शित एव, न च मुक्तस्यापि कर्मयोगः, तस्य कषायादि- 0.3 उपोद्घात नियुक्तिः, परिणामाभावात्, कषायादियुक्तश्च जीवः कर्मणो योग्यान् पुद्गलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसङ्गः, अनागतकाल-3 0.3.4 चतुर्थद्वारम् , वत्तेषामनन्तत्वात्, न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्त्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन।। नियुक्तिः नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं। सोसमणोपव्वइओ अद्भुट्ठहिँ सह खंडियसएहिं॥६२१॥ 621-624 देवघोषः, पूर्ववत्, नवरं- अर्द्धचतुर्थैः सह खण्डिकशतैः // इति षष्ठो गणधरः समाप्तः। (११)ऽऽगमः नि०-तेपव्वइए सोउंमोरिओ आगच्छई जिणसगासं / वच्चामिण वंदामी वंदित्ता पञ्जुवासामि॥६२२॥ जीव-कर्म तज्जीव-भूतपूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशमिति नानात्वम् / नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं। नामेण यगोत्तेण यसव्वण्णू सव्वदरिसीणं // 623 // निर्वाणसपातनिका व्याख्या पूर्ववदेव।। संशया:, नि०- किं मन्नसि संति देवा उयाहुन सन्तीति संसओ तुझं / वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥६२४॥ परिवारः, अमर्ष:, किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्ट्स वेदपदार्थ: दीक्षा। पूर्ववत् / तानि चामूनि वेदपदानि- स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छतीत्यादीनि, तथा अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान्, किं नूनमस्मांस्तृणवदरातिः, किमु धूर्तिरमृतमय॑स्ये त्यादीनि च, तथा को जानाति? #मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनित्यादि, एतेषांचायमर्थस्ते मतौ प्रतिभासते- यथा अपाम-पीतवन्तः सोम-लतारसम्, तादृश-बन्धदेव-नारकपुण्य-परलोक // 436 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy