Page #1
--------------------------------------------------------------------------
________________ // अहम् // श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/१॥ // 1 // श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कतं श्रीआवश्यकसूत्रम्। | प्रथमो विभागः प्रकाशक: श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-४००००६. वीर संवत् 2538 प्रथम संस्करण विक्रम संवत् 2068 इ.स. 2012 प्रतयः 1000
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ 2888888 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 2 // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/१॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः / / ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ / तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलतं श्रीआवश्यकसूत्रम्। | प्रथमो विभाग: धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातार: ज्योतिमूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतयः पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरकाः शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शकाः * पू.आ.भ.श्रीमद्विजयरामचन्द्रसूरि-पट्टालङ्कार-पू.आ.भ.श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतय: पू.आ.भ.श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादकाः पूज्यमुनिवर्यश्रीदिव्यकीर्तिविजयगणिविनेयरत्न-पूज्यमुनिप्रवरश्रीपुण्यकीर्तिविजयगणिवर्याः // 2 //
Page #4
--------------------------------------------------------------------------
_
Page #5
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 3 // // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावजीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्र शासनं विलसत्यतितमाम्। भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधना साध्या। यद्यपि शास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतां शास्त्राणामध्ययनार्थ पात्रता-8 निवार्या / द्विविधा किल शास्त्रश्रेणिः। मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति / तदितररूपाणि शास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीनगीतार्थ: स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणां मुद्रणं नादृतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुट: सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणि सम्पादितानि। तत्परम्परायामिदंसम्पादनंस्वयंसिद्धां विशिष्टिं / धारयतीत्येतत् प्रत्यक्षमस्ति। अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वश्चात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम्। श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आदृत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो // 3 //
Page #6
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 4 // यमेवमेव लाभान्वितो भवत्विति भृशमाशास्यते / अमीषामागमग्रन्थानामध्ययनं प्रसरतु श्रमणसंधे। श्रमणैश्चागमानाममीषामुपनिषद्भूत उपदेशः प्रसरतु सकलश्रीसंघे- इत्याशीर्वादः। तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणांचरणकिङ्करो विजयहेमभूषणसूरिः। कान्दीवली, मुंबई. विक्रम सं० 2064 वीर सं० 2534 पोष सुद 13
Page #7
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 5 // ॥प्रकाशकीयम् // ॥श्रीपालनगरमण्डन श्रीआदिनाथस्वामिने नमः॥॥श्रीपालनगरमण्डन श्रीमुनिसुव्रतस्वामिने नमः। ॥नमामि नित्यं गुरुरामचन्द्रम्॥ प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे / श्रीपालनगर नामने सार्थक करतुं अमाउंट्रस्ट नवा नवा सीमांकनोने अंकित करतुंरगुंछ / वि.सं. 2056 नीसालमांट्रस्टना ज्ञानद्रव्यना सद्व्यय माटे विनंति करतांसुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षणसूरीश्वरजी महाराजाओआगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो। ज्ञानखाताना द्रव्यनोसव्यय अने साधुसाध्वीवर्गने सरलताथी अध्ययन ए अमनो हेतु हतो।रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजीमहाराजा पासे जई आज्ञा मेळवी, संपादनकार्य माटे मुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्तिविजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद व्यक्त कर्यो। सुंदर अनेटकाउ कागळ तेमज सुवाच्य टाइप अक्षरो अने सुशोभित छापकार्य माटे पू. गुरुवर्योनुं सतत मार्गदर्शन अने श्रीयुत रमणभाईनी जहमत अत्यंत स्तुत्य छ। श्रीपालनगर उपाश्रयमांज अलग रीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयुं, कोम्प्युटर-प्रींटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टि, सिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित करी / पवित्रताना हेतुथी बहेनो // 5 //
Page #8
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ पासे आ कार्यनो प्रतिषेध निर्णीत को अने आगमकक्षमां पण प्रवेश निषेध कर्यो अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र पुरुषवर्गनां आपरेटरो- एडीटरो द्वारा कराववानो अमल कर्यो / दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक अपवित्रतानो नाश अने अर्चनीयतानुंस्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य प्रयास कर्यो। जो के आकार्य तो मात्र पुनःसम्पादननु छ / प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथाग प्रयत्न तो आगमोद्धारक पूज्य सागरजी महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिओको छ जेनो श्रेय तो तेओना फाळेज जाय छ / अन्य संशोधको अने संपादनोनो आ संपादनमां उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळोजेको छ। गणिपिटक अटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त संपत्ति / तेनो दुरुपयोग न थाय माटे साधु-साध्वीभगवंतोने उपयोगमा आवतां ज्ञानभंडारो तथा पू. आचार्यादि गुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुनक्की कर्यु छ। ट्रस्टीगण श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं०२०६३ वीर सं०२५३३
Page #9
--------------------------------------------------------------------------
________________ सम्पादकीयम् प्रथमो विभागः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्यदेवेशश्रीमद्विजयरामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्यायं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। चरमतीर्थपतिश्रीमहावीरस्वामिना केवलज्ञानोत्पत्यनन्तरं श्रीतीर्थस्य स्थापना कृता। बीजबुद्धिनिधानाः श्रीगणधरजीवा अपि तीर्थप्रभावेण श्रीवीरसन्मुखमागत्य स्वशङ्का निराकृत्य प्रवजितवन्तस्त्रिपदींच श्रुत्वा द्वादशाङ्गरचितवन्तः / प्रवज्यादिनादेव आवश्यकक्रियां कृतवन्तस्तस्मादावश्यकसूत्रमपि तद्दिने एव श्रीगणधरैः रचितम् / गणधरकृच्छ्रीआवश्यकसूत्रेण गणधरैरपि आवश्यकमाचरितमस्ति। इदं मूलसूत्रं गणधरकृदस्ति, तस्योपरि चतुर्दशपूर्वविच्छ्रीभद्रबाहुस्वामिना नियुक्तिः कृता तस्योपरि भगवच्छ्रीहरिभद्रसूरिणा वृत्तिः रचिता। आवश्यकनिर्युक्तेः प्रथमे विभागे ज्ञानपञ्चकरूपा नन्दी आख्याता, तस्यां मत्यादिपञ्चज्ञानस्य स्वरूपं प्ररूपितम् / अवश्य 8 कर्त्तव्यमावश्यकमथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकम् / गुणशून्यमात्मानमावासयति गुणैरित्यावासकम्। समणेण सावएण य अवस्सकायव्वं हवइ जम्हा। अहोणिसस्स य तम्हा आवस्सयं नाम / श्रमणेण श्रावकेण च यस्मात् दिवसस्य रात्रेश्चातिचारस्य प्रतिक्रमणमवश्यं कर्तव्यं तस्मादावश्यकमिति नाम। यथा नगरस्य प्रवेशे द्वाराणि सन्ति तथा मन्त्रगर्भितगणधरकृच्छ्रीआवश्यकसूत्रस्य प्रवेशे चत्वारि अनुयोगद्वाराणि सन्ति / तद्यथा - // 7 //
Page #10
--------------------------------------------------------------------------
________________ सम्पादकीयम् प्रथमो विभाग: श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 8 // नैगम अनुयोगद्वाराणि उपक्रम निक्षेप अनुगम नय १.आनुपूर्वी २.नाम ३.प्रमाण ४.वक्तव्यता ५.अर्थाधिकार ६.समवतार १.ओघनिष्पन्न नियुक्त्यनुगम सूत्रानुगम १.द्रव्यार्थिकनय १.नाम द्रव्यप्रमाण स्वसमयवक्तव्यता २.नामनिष्पन्न २.पर्यायार्थिकनय २.स्थापना क्षेत्रप्रमाण परसमयवक्तव्यता ३.सूत्रालापकनिष्पन्न ३.द्रव्य कालप्रमाण उभयसमयवक्तव्यता १.निक्षेपनियुक्त्यनुगम संग्रह &४.क्षेत्र भावप्रमाण २.उपोद्घातनिर्युक्त्यनुगम व्यवहार 8५.काल ३.सूत्रस्पर्शिकनिर्युक्त्यनुगम ऋजुसूत्र ६.गणना शब्द ७.उत्कीर्तन / 8. संस्थान समभिरूढ़ 9. सामाचारी एवंभूत १०.भाव एवं चत्वारि अनुयोगद्वाराणि सभेदंप्ररूपितम्। तस्मिन प्रथमे विभागे उपोद्घातनिर्युक्तौ श्रीवीरजिनादिवक्तव्यता समवसरणवक्तव्यता श्रीगणधरवक्तव्यता सामाचारीवक्तव्यताच प्ररूपिता। ___एवं श्रीआवश्यकनिर्युक्तेरध्ययनात् आवश्यकक्रिया भावयुक्तं स्युरिति प्रार्थना। मुनिपुण्यकीर्तिविजयो गणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रमसं०२०६३ वीर सं०२५३३ // 8 //
Page #11
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्ति भाष्यश्रीहारि० आवश्यकनिर्युक्तेर्विषयानुक्रमः वृत्तियुतम् क्रमः भाग-१ // 1 // // श्रीआवश्यकनिर्युक्तेर्विषयानुक्रमः // ॥प्रथमो विभागः॥ सूत्राणि-०, भाष्यः-१२३, नियुक्तिगाथा:-७२३ विषयः भाष्य: नियुक्ति: पृष्ठः / क्रमः विषयः भाष्य: नियुक्तिः पृष्ठः नतवीरश्रुतदेवतागुरुसाधुर्विवृतिं केवलमिश्रवासितप्रतिजानीते। (1) संक्षेप शब्दश्रवणम् / रुच्यनुग्रहाय कृतिः (2) - | 0.1.7 भाषाद्रव्यग्रहणनिसर्गी। - // ज्ञानपञ्चकरूपा नन्दी / / - 1-79 13-90 | 0.1.8 त्रिविधशरीरे भाषा, (प्रयोजनादिचर्चा, चतुर्विधा सा। __ . 8-9 28-29 मङ्गलत्वसिद्धिः, नामादि 0.1.9 भाषायाः लक्षणानि, ज्ञानज्ञेययोरैक्यं) लोकपूर्तिसमयाः। - 10-11 30 ज्ञानपञ्चकोद्देश: 0.1.10 मत्येकार्थिकानि (9) / - 123 (मतिश्रुतयोर्विशेषः)। - 0.1.11 सत्पदप्ररूपणादीनि (9) अवग्रहहापायधारणाः। - गत्यादीषु (२०)(ज्ञानेव्यवहारनिश्चयो) अवग्रहादेः स्वरूपम्। - मतिज्ञानस्योपसंहारः, अवग्रहादेः कालमानम् / - श्रुतस्य प्रतिज्ञा। " - 13-16 33-41 इन्द्रियाणां प्राप्ताप्राप्तविषयता (नयन 0.1.12 यावदक्षरसंयोगं मनसोरप्राप्यकारिता)। - 5 श्रुतप्रकृतिरिति। 0.1.1 0.1.2 0.1.3 0.1.4 0000 5
Page #12
--------------------------------------------------------------------------
________________ आवश्यक श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 2 // निर्युक्तेर्विषयानुक्रमः - 21-22 क्रमः विषयः भाष्यः नियुक्तिः पृष्ठः 0.1.13 श्रुतचतुर्दशभेद कथनप्रतिज्ञा। - 18 श्रुतभेदकथनं उछ्रसिताद्यनक्षरभूतम्। आगमकारणशुश्रूषादिबुद्धि गुणाष्टकम् / 0.1.16 श्रवणविधिः मूकादिकः(७)। - 23 0.1.17 व्याख्यानविधिः सूत्रार्थादिक:(३)। 0.1.18 अवधिरसंख्यभेदो भवगुणप्रत्ययौ ततश्चतुर्दश भेदाः ऋद्धिप्राप्ताश्च। - 25-26 48-49 अवधौ क्षेत्रादि (14) प्रतिपत्तयः। - 27-28 0.1.20 अवधिनिक्षेपाः (7) / 51 0.1.21 जघन्यावधिक्षेत्रम् / 30 0.1.22 उत्कृष्टावधिक्षेत्रम् / 54 क्रमः विषयः भाष्यः नियुक्तिः पृष्ठः 0.1.23 अवधेः क्षेत्रकालप्रतिबन्धः / (मध्यमः)। - 32-35 0.1.24 द्रव्यादिवृद्धिप्रति बन्धास्तत्सूक्ष्मता च / - 0.1.25 अवधेः प्रारम्भसमाप्तिद्रव्यम्। 38 0.1.26 औदारिकादिवर्गणाः(१९)।- 39-40 0.1.27 गुरुलघ्वगुरुलघुद्रव्याणि / - 0.1.28 द्रव्यक्षेत्रकालप्रतिबन्धोऽवधेः। 42-43 0.1.29 परमावधेर्द्रव्यक्षेत्रकालभावाः। 44-45 0.1.30 नारकतिरश्चोरवधिः। 46-47 0.1.31 देवानामवधिः। 48-52 0.1.32 जघन्योत्कृष्टौ / प्रतिपात्यपातिनौ च / - 0.1.33 स्तिबुकाद्या अवधेराकाराः।- 54-55 0.1.34 देवनारकयोरनुगामी, 24 NO 20
Page #13
--------------------------------------------------------------------------
________________ आवश्यक नियतति श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ षयानुक्रमः // 3 // 59 0.1.37 क्रम: विषयः भाष्यः नियुक्तिः पृष्ठः | क्रमः विषयः भाष्य: नियुक्तिः पृष्ठ: शेषयोस्त्रिधा। 0.1.45 वासुदेवचक्रितीर्थ०.१.३५ क्षेत्रद्रव्यपर्यायकाले त्रयस्त्रिं करबलानि / 71-75 शत्सागरान्तर्मुहूर्त सप्ताष्टसमय चारित्रवतां नरक्षेत्रविषयं षट्षष्टिसागराणि / - 57-58 मन:पर्यायम् / द्रव्यादिषु वृद्धिहानी। - 0.1.47 केवलज्ञानस्वरूपम्। - स्पर्धकाः, अनुगामि (3) 0.1.48 प्रज्ञापनीयदेशना, प्रतिपात्यादयः (3) / - 60-61 वाग्योगश्च सा। 0.1.38 बाह्ये उत्पादप्रतिपातौ नान्तरे 0.1.49 स्वान्यानुयोगित्वाच्छ्रुतेनासमयेन। 62-63 धिकारः। असङ्गचेयाश्चत्वारश्च पर्यायाः // उपक्रमादिः // - 80-139 91-183 परापरावध्योः / आवश्यकनिक्षेपाः अगीतासंविग्न०.१.४० नानुत्तरे विभङ्गः। - दृष्टान्तः, आवश्यकैकार्थिकानि 10, बाह्याभ्यन्तरावधिमन्तः। - अर्थाधिकारः, सभेदा उपक्रम (ब्राह्मण्यादिसम्बद्धाऽसंबद्धाववधी। - दृष्टान्ताः) निक्षेपानुगमाः, उपोद्घातनिर्युक्ती मङ्गलं 0.1.43 गत्याद्यतिदेश: प्रतिज्ञा च (तीर्थस्वरूपम्)।- 80-83 91-108 ऋद्धिकथनप्रतिज्ञा च / - 0.2.2 आवश्यकादि (10) आमर्षाध्याद्याः (16) शास्त्रनियुक्तिप्रतिज्ञा। - 84-86 109 लब्धयः / - 69-70 84 0.2.3 सामायिकनियुक्तिप्रतिज्ञा 79 0.2 0.2.1
Page #14
--------------------------------------------------------------------------
________________ क्रमः विषयः भाष्यः नियुक्तिः पृष्ठः / क्रमः विषयः भाष्यः नियुक्तिः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 4 // आवश्यकनिर्युक्तेर्विषयानुक्रमः (द्रव्यपरम्परदृष्टान्तः)। - 110 / | 0.2.14 कोटाकोट्यन्तरानियुक्तिस्वरूपम्। 119 ऽन्यतरलाभः। - 105-106 130 0.2.5 गणधरकृता सूत्ररचना सामायिकलाभे तत्प्रयोजनं च। 89-92 119-122 पल्यादिदृष्टान्ताः (1) / - 107 133 श्रुतज्ञानं तत्सारच, तत्सारो प्रथमादिकषायाणामुदये। निर्वाणम्। सम्यक्त्वादेरलाभलाभौ। - 108-111137-139 नासंयमिनः श्रुतान्मोक्षः, 0.2.17 संज्वलनोदयेऽतिचाराः, वायुहीनपोतवत् / - 94-96 123-124 | शेषेषु छेदः, द्वादशक्षयादिअचरणो ब्रुडति। - 97 तश्चारित्रम् / - 112-113 140 अन्धस्य दीपकोटिवदचरणस्य मुधा 0.2.18 चारित्रभेदाः (५)(कल्पाः 10, श्रुतं- चक्षुष्मतो दीपवत्सचरणस्य परिहारविशुद्धितपः)। - 114-115140-141 सफलम्। - 98-99 125 / 0.2.19 उपशमश्रेणिः / 2.10 चन्दनगर्दभवदचरणो ज्ञानी / - 100 125 / 0.2.20 सूक्ष्मसंपरायस्वरूपं कषायमहिमा, 0.2.11 एकैकेन विना हते ते पवन्धवत्, ऋणादिदृष्टान्ताः, संयोगेन फलम्। - 101-102126-127 तेष्वविश्वासिता। - 117-120147-148 मोक्षे ज्ञानतप:संयमव्यापाराः।- 103 128 0.2.21 क्षपकक्षेणिः, मध्यक्षेयाः द्विचरमे 2.13 श्रुतं क्षयोपशमे, निद्राद्याः (27), चरमे / क्षये कैवल्यज्ञानम्। - 104 129 ज्ञानावरणाद्याः। - 121-126148-151 88888888888888888888888888888 // 4 //
Page #15
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 5 // आवश्यकनिर्युक्तेर्विषयानुक्रमः क्रमः विषयः भाष्य: नियुक्तिः पृष्ठः क्रम: विषयः भाष्य: नियुक्तिः पृष्ठः 0.2.22 केवलिनः सर्वदर्शिता। - 127 152 (26 उपोद्घातनियुक्तिद्वाराणि)।-१४०-१४१ 184 0.2.23 प्रवचनोत्पत्तिः, तदेकार्थिकत | 0.3.1.2 उद्देशनिर्देशनिक्षेपाः (8) द्विभागौ, द्वारनयव्याख्यानविध्यनु तद्विशेषश्च / - 142-143187-188 योगा द्वाराणि (7) / 128153 0.3.1.3 निर्देश्यनिर्देशकाभ्यां निर्देशे 0.2.24 प्रवचन (5) सूत्रा(५)नुयोगै नयविचारः। - 144 188 (5) कार्थिकानि / - 129-131 153 निर्गमनिक्षेपाः (6) - 145 190 0.2.25 अनुयोगनिक्षेपाः / - 132 155 | 0.3.2 // वीरजिनादिवक्तव्यता / / - 146-538191-398 वत्सकगवाद्या दृष्टान्ता (5) भावे अटवीभ्रष्टसाधुमार्गदर्शने श्रावकभार्याद्याः (7) / - 133-134157-162 सम्यक्त्वम्। - 146 191 भाषकविभाषकव्यक्तिकरेषु 0.3.2.2 साध्वनुकम्पया सम्यक्त्वं-, काष्ठाधुपमाः (6) / - 135 170 देवत्वं-, भरते मरीचिः / 1-2 147-148 193 व्याख्यानविधौ गोचन्दनकन्थाद्याः 0.3.2.3 कुलकरवंशेक्ष्वाकुकुलासप्रतिपक्षा:(७)दृष्टान्ताः / - 136 171 धिकाराः। __-. 149 193 शिष्यदोषगुणाः। - 137 177 पल्योपमाष्टभागे दक्षिणमध्यभरते शिष्यपरीक्षायां कुलकरा: (7) / - 150-151 शैलघनकुटादयः (14) / - 138-139 177 पूर्वभवजन्मनामप्रमाणादीनि (12) // उपोद्धातनियुक्तिः // - 140-723184-657 द्वाराणि। - 152 194 // उद्देश्यनिर्देशादीनि / / - 140-145184-190 0.3.2.6 अपरविदेहेषु वयस्यौ, भरते हस्ती .0 Wa 0
Page #16
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक आवश्यकनिर्युक्तेर्विषयानुक्रमः वृत्तियुतम् भाग-१ // 6 // 213 क्रमः विषय: भाष्य: नियुक्तिः पृष्ठः | क्रमः विषयः भाष्यः नियुक्तिः पृष्ठः मनुष्यश्च, नाम नीतिश् / - 153-154 194 0.3.2.13 अर्हदादिस्थानकानि(२०)।- 179-181 / .3.2.7 कुलकराणां नामप्रमाणसंहनन 0.3.2.14 आद्यान्तयोः सर्वाणि, मध्यमानामनियतानि वर्णस्त्रीसंस्थानोच्चत्ववर्णायु: अग्लान्या वेदनम्, अर्वाक् तृतीये स्त्यायुःकुलकरकालदेवत्वतत्स्त्री नरत्वादी बन्धः। 182-184211-21 हस्त्युपपातनीतयः। - 155-168197-201/ 0.3.2.15 सर्वार्थे, आषाढबहुलचतुर्थ्यां 0.3.2 मानवकाद्दण्डनीतिः, आहार च्यवनम्। ____- 185 ऋषभस्य, भरतस्य परिभाषणाद्या 0.3.2.16 जन्मनामवृद्ध्यादीनि (8) (4) नीतिः / - 201 द्वाराणि / ऋषभवक्तव्यतासूचा। 3 170 0.3.2.17 चैत्रकृष्णाष्टम्यां जन्म, 0.3.2.10 धनसार्थवाहः, अटवीवासः, घृतदानं च तन्महश्च / ऋषभपूर्वभवाः (प्र.) उत्तरकुरुषु, 0.3.2.18 दिक्कुमारीकृत्यम्। - सौधर्मे, विदेहेषु वैद्यपुत्रौ / 0.3.2.19 वंशस्थापना, राजपुत्रादिवयस्यः / - 171-172 203 अङ्कल्यामाहारक्रान्तिः / - 0.3.2.11 कुष्ठिसाधुचिकित्सा। - 173-174 206 0.3.2.20 इक्षुभक्षकत्वादिक्ष्वाकवः / - 190 80.3.2.12 देवलोकः, पुण्डरीकिण्यांवज्रसेनपुत्रो 0.3.2.21 नन्दासुमङ्गलायुतस्य वज्रनाभो बाहुसुबाहुपीठमहापीठाश्च, वृद्धिः / - 191-192222-223 चतुर्दशपूर्विता, तीर्थकरत्वं,द्वयोः 0.3.2.22 जातिस्मरस्त्रिज्ञानोऽवैयावृत्त्यादि, अप्रीतिश्च / - 175-178 209 धिककान्तिबुद्धिः। - 193 223 0.. 189 3 3 ခု // 6 //
Page #17
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 7 // षयानुक्रम क्रम: विषयः भाष्यः नियुक्तिः पृष्ठः क्रम विषयः भाष्य: नियुक्तिः पृष्ठः 0.3.2.23 अकालमृत्युः 0.3.2.34 अर्वाक् संवत्सरात्कोट्यधिक कन्याग्रहणं च। - 194 223 वरवरिकापूर्वं दानं संवत्सरदान8०.३.२.२४ विवाहः / 224 द्रव्यसङ्ख्या / - 216-220237-238 0.3.2.25 षट्पूर्वलक्षेषु भरतादिजन्म / - 196 224 | 0.3.2.35 जिनानामभिषेक०.३.२.२६ एकोनपञ्चाशद्युगलजन्म, नीत्यतिक्रमः, स्त्रीराज्यविचारः। - 221-223 239 नृपयाञ्चा, नाभेरनुज्ञा / 4 197-198224-225/0.3.2.36 दीक्षापरिवारो वय उपधितपः०.३.२.२७ राज्याभिषेकः, स्थानकालाः / - 224-232239-241 विनीतानिवेशश्च / - 199-200225-226 0.3.2.37 विषयसेवा-विहार-परीषह०.३.२.२८ अश्वादि (3) उग्रादि (4) जीवाद्युपलम्भश्रुतोपलम्भसङ्गहः। - 201-202 226 व्रत-संयमाः। - 233-237241-242 0.3.2.29 आहारादीनि (४०)द्वाराणि / - 203-206 227 0.3.2.38 छद्मस्थकाल-तपोज्ञानोत्पादतत्क्षेत्रतप:०.३.२.३० शिल्पशतम् / 5-11 207 230-233 परिवारतीर्थ-गणगणधरदेशना०.३.२.३१ जिनसंबोधनादि पर्यायकुमारत्वादि (21 द्वाराणि)। 12-30208-211233-235 श्रामण्यद्वाराणि / - 238-305242-248 0.3.2.32 जीतेन बोधिताः, सांवत्सरिकं 0.3.2.39 निर्वाणतप:-स्थानत्यागः, परिवारः, उपधिः / - 212-213 236 परिवाराः। - 306-313 248 0.3.2.33 लोकान्तिकनामानि / 0.3.2.40 चैत्रकृष्णाष्टम्यां सुदर्शनया चतु:तैर्बोधनं च। - 214-215 236-237 सहस्रीयुतस्य प्रव्रज्या विहारश्च / -314-316248-249 // 7 //
Page #18
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 8 // आवश्यकनिर्युक्तेर्विषयानुक्रमः | क्रमः विषयः भाष्यः नियुक्तिः पृष्ठः / क्रमः विषयः भाष्यः नियुक्तिः पृष्ठः 0.3.2.41 आहाराऽलाभात्तापसाः, नमिविनम्यो च दण्डवीर्यं यावत्, कालेन मिथ्यात्वंविद्याधरत्वं-कन्यादिभिर्निमन्त्रणं षष्ठे मास्यनुयोगः। - 362-365274-275 संवत्सरेणेक्षु-रसभिक्षा पञ्च दिव्यानि 0.3.2.48 ब्राह्मणदानं वेदकृति (9) श्रेयांसात्पारण द्वाराणि / - 366 275 तक्षशिलागमनम्। 31 317-322250-253 | 0.3.2.49 चक्रिपृच्छा, चक्रयादीनां (10), 0.3.2.42 जिनपारणस्थानदातृ जिनपृच्छा। - 367-368 276 वृष्टिदातृगतयः। - 323-334 256 | 0.3.2.50 तीर्थङ्कराः (23) चक्रिणां प्रश्नो धर्मचक्रमनार्यविहारः पुरिमताले नामानि च। 38 369-375276-277 केवलं पञ्च महाव्रतानि, 0.3.2.51 तीर्थकराणां वर्णप्रमाण गोत्रपुरज्ञानमहिमा च / - 335-341257-258 जननीजनकगतयः। 39-43376-390278-281 ज्ञानचक्रोत्पातौ, तातपूजा, | 0.3.2.52 चक्रवर्तीनां वर्णप्रमाणायु:मरुदेवी निर्गमः, पुरमातापितृगतयः। - 391-401281-282 पत्रादेमरीचेश्च दीक्षा। - 342-347259-261 / 0.3.2.53 वासुबलदेवानां वर्णप्रमाणगोत्रायुः - षट्खण्डविजयः, सुन्दरीप्रव्रज्या, पुरमातापितृपर्यायगति भ्रातृदीक्षा च / 32-37348-349265-268 निदानानि / - 402-415282-284 उद्वेगः, पारिव्राज्य-उपदेशः 0.3.2.54 जिनान्तरे चक्रवर्त्तिवासुदेवाः / - 416-420286-288 शिष्यार्पणं च। - 350-361269-272 0.3.2.55 चक्रिवासुदेवान्तराणि / 44 421 .2.47 समवसरणं-ब्राह्मणानुवृत्तिरर्द्धभरताधिपता 0.3.2.56 मरीचेनिर्देश: पदवीत्रयं-वन्दनं 289
Page #19
--------------------------------------------------------------------------
________________ कम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 9 // आवश्यकनिर्यक्तेर्विषयानुक्रमः विषयः भाष्य: नियुक्तिः पृष्ठः / क्रमः विषयः भाष्यः नियुक्ति: पृष्ठः प्रशंसा, मदश्च / - 422-432290-292 द्वाराणि / - 458 309 अष्टापदे गमन-दशसाहस्या 0.3.2.65 सांवत्सरिकदानादि, लोकान्तिकबोधादि, मोक्षः। - 433-434 292 दीक्षापरिणामे निरन्तर देवसंचारः,चन्द्रप्रभाशिबिका 0.3.2.58 निर्वाणं-चिता, सक्थीनि, स्तूपाः, तत्प्रमाणवर्णन- अलङ्कारः, षष्ठभक्तंयाचकाः, आहिताग्नयः / - 435 लेश्याशुद्धिः, इन्द्रचामरवीजन-शिबिकोत्पाटनं३.२.५९ आदर्शगृह-मुद्रिकापातः, ज्ञानं पुष्पवृष्टिः, गगनतलशोभाः, वाजित्राणि दीक्षा च भरतस्य / 45 436 294 ज्ञातखण्डवनागमः लोचः, केशानां क्षीरोदधिनयनं३.२.६० मरीचेदुर्वचनं-तत्फलं-ब्रह्मदेवलोकः तूष्णी-कता, व्रत,मन:पर्यायः, मुहूर्ताशेषे कपिलः, षष्टितन्त्रम् / - 437-439296-297 कूर्मारग्रामगमनम्। 46-80459-460309-318 3.2.61 कौशिकः, पुष्पमित्रः, सौधर्मे, 0.3.2.66 इन्द्रागमः, पारणं-अभिग्रहाः (5) अग्निद्योतः, ईशाने, अग्निभूतिः, सनत्कुमारे, शूलपाणिः, वेदना:,स्वप्नाः, अच्छन्दकश्व, भारद्वाजः, माहेन्द्र, स्थावरः, ब्रह्मलोके, शूलपाण्युपसर्गाः। 81-111461-464318-336 विश्वभूतिः, निदानं-महाशुक्रे, त्रिपृष्ठः सप्तम्यां- 0.3.2.67 अङ्गुलीच्छेदश्चौर्यादि, प्रियमित्रः, महाशुक्रे, नन्दनः, पुष्पोत्तरे। कण्टके वस्त्रं च। 112-114 465-4663 (अन्तराऽन्तरा संसारश्च)। - 440-450297-308/0.3.2.68 चण्डकौशिकः, उत्तरवाचालायां 0.3.2.62 विंशतिस्थानकादीनि / - 451-456 308 पारणं नैयकराजवन्दनं-कम्बलशम्बल०.३.२.६३ देवानन्दाकुक्षाववतारः। - 309 भक्तिर्गङ्गायाम्। - 467-471342-345 0.3.2.64 स्वप्नापहाराभिग्रहादीनि | 0.3.2.69 सामुद्रिकः पुष्यो, गोशालः, विजयानन्दसुनन्दैः
Page #20
--------------------------------------------------------------------------
________________ क्रमः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 10 // आवश्यकनिर्युक्तर्विषयानुक्रमः विषयः भाष्यः नियुक्तिः पृष्ठः / क्रमः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहः, नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, कालाके सिंहः, पत्रालके स्कन्धः, कुमारायां मुनिचन्द्रः, सोमाजयन्तीभ्यां मोचनं-पृष्ठचम्पा, कृतङ्गले दरिद्रस्थविराः, गोशालपात्रे मांसंअक्षविक्रिया मुखत्रासः, मण्डपज्वालनंकालहस्त्युपसर्गः, पूर्णकलशे शक्रागमः, भद्रिकायर्या चातुर्मासी, अच्छार्याभक्तम् नन्दिषेणाचार्यः, विजयाप्रगल्भे, गोशालवाहनंवैशाल्यां शक्रागमः, बिभेलकमहिमा, तापस्युपसर्गः, शालिशीर्षे लोकावधिः, भद्रिकाचतुर्मासी, गोशालागमः, आलभिकाचतुर्मासः, कुण्डाके मर्दने च गोशालचेष्टा, कटपूतना, उत्पल: वग्गुरपूजा, दन्तुरहसनं-वजलाढे गोशालबन्धः, राजगृहे चतुर्मासी, लाढावज्रशुद्धभूम्योर्विहारः, 0.3.3 वर्षारात्रश्च, तिलस्तम्बः, गोब्बरे वैश्यायन:, विषयः भाष्य: नियुक्तिः पृष्ठः शीतलेश्यामोचनं-वैशाल्यां शङ्खपूजा, चित्रपूजा, वाणिज्ये आनन्दकथिता ज्ञानोत्पत्तिः, श्रावस्त्यां चतुर्मासी भद्राद्याः प्रतिमाः बहुलिकागृहे दिव्यानि, पेढाले एकरात्रिकी, शक्रप्रशंसा, संगमकामः, विंशतिरुपसर्गाः, चौरकाणाक्ष्यञ्जलिविटपिशाचोन्मत्तरूपाणि, शक्रकृता यात्रादिपृच्छा, वध्यादेशः, सप्तकृत्वो रखुमोक्षः, कोशिककृतो मोक्षः, व्रजग्रामेपारणंमन्दरे निर्वासनं हरिहरिसहस्कन्दप्रतिमामहिमा, चन्द्रसूर्यावतारः, शक्रेशानजनकधरणभूतानन्दाः, वैशाल्यां चतुर्मासी, चमरोत्पातः, सनत्कुमारागमः, नन्दीमहिमा गोपशिक्षा, माषाभिग्रहः, सनत्कुमारमाहेन्द्रागम: वादिशिरश्छेदः, चम्पाचतुर्मासी, यक्षसेवा स्वातिदत्तप्रश्नाः, नाट्यज्ञानोत्पत्तिकथने, चमरागमः, कैवल्यं तपःसंख्या। - 472-538347-398 / समवसरणवक्तव्यता॥ 115-119539-590398-418 // 10
Page #21
--------------------------------------------------------------------------
________________ श्री श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 11 // आवश्यकनिर्युक्तेर्विषयानुक्रमः 400 विषयः भाष्य: नियुक्तिः पृष्ठः / क्रमः विषयः भाष्य: नियुक्तिः पृष्ठः 3.1 महसेने द्वितीयं समवसरणं तज्ज्ञानं च। 116-119544-590401-418 सोमिलयज्ञः, देवमहिमा। - 539-542398-399 0.3.4 ॥गणधरवक्तव्यता / / - 591-659418-448 .2 ज्ञानोत्पादमहिमा समवसरणे 0.3.4.1 देवघोषः, गणधरा (11) ऽऽगमः, विधिः, सामायिकविधानरूप जीव-कर्मतजीव-भूत-ताशप्रश्नोत्तरश्रोतृपरिणामवृत्तिदानदेव बन्ध-देव-नारक-पुण्य-परलोकमाल्यानयानि / 115 543 निर्वाणसंशयाः, परिवारः, अमर्षः, अवृत्तपूर्वे महर्द्धिकागमे वा समव वेदपदार्थः, दीक्षा। - 591-641418-444 सरणरचना, प्राकारादिविधिः, 0.3.4.2 गणीनां ग्रामनक्षत्रमातापितृगोत्राआद्यान्तपौरुष्योर्देशना, कमलनवकं गारच्छद्मस्थकेवलिपर्यायायुरागप्रतिमाः, आग्नेय्यां गणिः,रूपातिशयः ममोक्षनिर्वाणतपांसि। - 642-659445-448 पर्षदां निवेशः, द्वितीये तिर्यञ्चः तृतीये 0.3.5 // दशधायानानि, सामायिककथा,तद्विधिश्व, सामाचारी॥ 120-123 660-723449-476 द्वादशयोजन्या आगमः,गणधरादिको 0.3.5.1 कालनिक्षेपाः (11) द्रव्ये स्थितिः रूपक्रमः, प्रशस्तसंहननादिः,अनुमोदना, (4) अद्धायां समयाद्याः, यथायुष्के युगपदुत्तराणि,स्वस्वगी:परिणामः,कीढीदासी, निर्वतितानुभव:, उपक्रमे त्रिविधा। चक्रयादेः प्रीतिदानं भक्त्यादि फलं समाचारी ओघाद्या (3) / - 660-665449-451 बलितन्दुलच्छटन-वासप्रवेशभागविधिः, 0.3.5.2 इच्छामिथ्याधुदेशः। - 666-667 452 गणिदेशनायां गुणा विधिः, 0.3.5.3 अभ्यर्थनायां कारणजाते // 11 //
Page #22
--------------------------------------------------------------------------
________________ आवश्यक नियुक्तर्वि श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 12 // 0.3.5. घयानक्रमः क्रमः विषयः भाष्य: नियुक्तिः पृष्ठः / क्रमः विषयः भाष्यः नियुक्तिः पृष्ठः चेच्छाकारः। 668 453 आवश्यिकी। - 691-694464-465 अनिगूहितबलवीर्येऽज्ञे 0.3.5.11 शय्यादौ नैषेधिकी निषिद्धात्मत्वात् व्यापृते, विनाशे तत्कुर्वति, आपृच्छाद्याः (4) / 120-122695-697465-467 ज्ञानवैयावृत्त्यादिकारणान्तरे 0.3.5.12 ज्ञानदर्शनचारित्रोपसम्पदः इच्छाकारः / - 668-676 453-455 त्रित्रिद्विभेदाः, संदिष्टादिचतुर्भङ्गी, अश्ववदविनीते आज्ञाबला वर्तनासन्धनाग्रहणस्वरूपंभियोगी - 677-679 456 प्रमार्जननिषद्यादिविधिः, श्रवणप्रार्थनायां ब्राह्मणवानरौ, विधिस्तत्फलं-चिन्तकस्य लघोरपि स्वयंकरणे वणिजौ। - 680 वन्दनसिद्धिः, इत्वरिकादि वैयावृत्त्ये असंपादनेऽपीच्छाकारे विकृष्टाविकृष्टतपस्युपसंपत्, गणलाभः / ___- 681 460 पृच्छया, समाप्तौ स्मारणा विसर्गों वितथे मिथ्या, अकरणं-भूयोऽकारः, वा, अवग्रहयाचा, उपसंहारः करणे माया, मिथ्या फलं च। 123 698-723468-476 दुष्कृताक्षरार्थः। - 682-687460-462 तथाकारस्य योग्यो विषयः, इच्छादेः फलं च। - 688-690 463 // इति श्रीआवश्यकनिर्युक्तेप्रथमविभागस्य विषयानुक्रमः॥ .5.10 आवश्यिकीनैषिधिक्योर्भेदे प्रश्नः, अथैक्यं-गुप्तस्येर्यादिमत: गमने 8 // 12 //
Page #23
--------------------------------------------------------------------------
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 1 // | / / अहम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/१॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः / / ऐं नमः / चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ / तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कतं श्रीआवश्यकसूत्रम्। प्रथमो विभागः प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवतां गुरून साधून् / आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये // 1 // अनेनाभीष्टदेवतास्तवः (अभियुक्तैरिज्यते इत्यभीष्टः) जिनाः अवधिजिनादयस्तेषु वराः केवलिनस्तेषामिन्द्रः। अनेनाभिमतदेवतास्तवः (अभिमन्यते विघ्नविघातकत्वेनेत्यभिमता शासनदेवतादिः)। 0 श्रुताधिष्ठात्री देवता श्रुतदेवता, श्रुतरूपा देवता श्रुतदेवतेतिविग्रहे तु नाभिमतदेवतात्वं किन्तु अधिकृतदेवतात्वं स्यात्, अस्या ज्ञानावरणीयक्षयोपशमसाधकत्वेन प्रणिपातो नानुचितः, सुयदेवये त्यादिवचनात् / अनेनाविरतत्वेऽपि श्रुतदेवतायाः स्तवनीयता ज्ञापिता, मिथ्यात्वापादनं तु सिद्धान्ताचरणोभयोत्तीर्णमेव / अनेनाधिकृतदेवतास्तवः (शास्त्रप्रणेतृत्वेनाधिक्रियते इत्यधिकृता)। साधुत्वाव्यभिचारादुपाध्यायवाचनाचार्यगणावच्छेदकादयः। // 1 //
Page #24
--------------------------------------------------------------------------
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 2 // यद्यपि मया तथाऽन्यैः, कृताऽस्य विवृतिस्तथापि संक्षेपातू / तद्रुचिसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम्॥२॥ इहावश्यक प्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात्, कण्टकशाखामर्दनवत् इत्येवमाद्याशङ्कापनोदाय प्रयोजनादि / म पूर्व प्रदर्श्यत इति, उक्तं च- प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् / मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये // 1 // इत्यादि। अतः प्रयोजनमभिधेयं सम्बन्धो मङ्गलं च यथावसरं प्रदर्यत इति / तत्र प्रयोजनं तावत् परापरभेदभिन्नं द्विधा, पुनरेकैकं कर्तृश्रोत्रपेक्षया द्विधैव , तत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, इत्येषा द्वादशाङ्गी न / कदाचिन्नासीत्, न कदाचिन्न भविष्यति, न कदाचिन्न भवति इतिवचनात् / पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति / तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया चानित्यत्वात् कथञ्चित् / कर्तृसिद्धिरिति / तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिति चेत्, न किञ्चित्, / (r) विवृतं विस्तरतोऽभियुक्तैरेभिरिति ध्वनितम्, चतुरशीतिसहस्रप्रमितं च तदिति प्रघोषः। ॐ अनेनास्याः समूलतामाह। 0 संक्षेपरुचिजीवोपकाराय तन्निमित्त माश्रित्येति वा। Oचिकीर्षितायामावश्यकविवृतौ। 9 सूत्रार्थोभयरूपस्यावश्यकस्य / अभिधेयसम्बन्धौ मङ्गलं च। 0 काकदन्तपरीक्षाषडपूपादिवाक्यदृष्टान्त8 योरुपलक्षकमिदम्। (c) पूर्वाचार्यैःप्ररूपितम्, मयेति शेषः / 7 चर्चितविषयसाम्मत्याय 10 अविघ्नेन पारगमनादिरूपेष्टार्थसिद्धिः।® सिद्धार्थं सिद्धसम्बन्ध श्रोतुं श्रोता प्रवर्त्तते इत्यादिवाक्यग्रहः।® उक्तनियमात्। (r) परं प्रकृष्टं अपरं तत्साधनभूतं फलम्। 0 उपदेशस्योभयाश्रितत्वात्। 9 इष्टावधारणार्थः, उभयोरुभयफलास्पदता तेन / (r) कर्तृप्रयोजनविचारे नत्थि नएहि विहूर्ण सुत्तं अत्थो व जिणमए किंची ति वचनान्नयविचारणामाह- तत्रेत्यादिना। (c) अर्थरूपस्य (जीवादेर्वाच्यस्य)।®सर्वक्षेत्रापेक्षया (विदेहेषु तु सर्वदाभावः सूत्रस्य) श्रुतवतामविनाशात्पर्यायाणां द्रव्याभेदात्।® इत्यभिप्रायवन्नन्द्यादिशास्त्रवाक्यात, तात्पर्य तु त्रिकालावस्थायित्वे / 0 उत्पत्तिभाववत्त्वात्।® कर्तृसद्भावः।®नययोरेकदेशग्राहित्वात्स्याद्वादश्रुतरूपप्रमाणविचारणादर्शनाय ।®गणभृद्विहितां सूत्ररचनामपेक्ष्य / (r) वयःशक्तिशीले इति तृन्, याजकादिभिरित्यस्याकृतिगणत्वाद्वा तृजपि।
Page #25
--------------------------------------------------------------------------
________________ पीठिक मल्लम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 3 // कृतकृत्यत्वात्, प्रयोजनमन्तरेणार्थप्रतिपादूनप्रयासोऽयुक्तःइति चेत्, न, तस्य तीर्थकरनामगोत्रविपाकित्वात्, वक्ष्यति च - तं च कहं वेइज्जइ?, अगिलाए धम्मदेसणादीही त्यादिना / श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति / कथं? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यकश्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः?, तत्कारणत्वात्तदवाप्ते:, तदवाप्तौ च पारम्पर्येण मुक्तिसिद्धेः, इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति / तदभिधेयं तु सामायिकादि। सम्बन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति, कथं?, उपेयं सामायिकादिपरिज्ञानम्, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकाद्यर्थनिश्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, तस्माच्च मुक्तिपदप्राप्तिरिति / अथवा उपोद्घातनिर्युक्तौ उद्देसे निद्देसे य इत्यादिना ग्रन्थेन सप्रपञ्चेन स्वयमेव वक्ष्यति / कश्चिदाह-अधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादिपरिज्ञानात् शास्त्रादौ प्रयोजनाडुपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् तदुपन्यासोपपत्तेः / प्रेक्षावतां हि प्रवृत्तिर्निश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगतशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतःप्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत्, न, संशयविशेषस्य प्रवृत्ति& 0 प्रयोजनं परं मुक्तिः, सा प्राप्तकेवलत्वात् 'मोक्षे भवे चे' ति वचनान्नोद्देश्या, अवश्यम्भाविनी च सेति कृतकृत्वः / ॐ प्रयासस्य तीर्थकृतो वा। 0 (गाथा | 185) / 0 ग्रन्थेन। 7 अल्पवक्तव्यत्वात् सूचीकटाहन्यायेनादावपरम्। 0 सूत्रार्थोभयागमवाच्यावबोधः। ॐ परमपदानुकूला। ©आवश्यकश्रवणम्। 0-00 विशिष्टज्ञानक्रियावाप्तिः।®आवश्यकस्य / (r) ज्ञानाद्यापादकक्रियादि। (r) अपरप्रयोजनम्।®परप्रयोजनम्। 9 एवकारस्येष्टावधारणार्थत्वात् अपर-3 प्रयोजनस्य नान्यच्छास्त्रमुत्तराध्ययनादि परस्याप्यसामायिकादिमतोऽभावात् मुक्तेर्नान्यः कोऽपि उपायः। ®रचितम्।®आवश्यकात्।®चतुर्विंशतिस्तवादीना। ®श्रद्धानुसारिणः प्रतिधर्मोत्तरानुसारी व्यपोहवादी बौद्धः।® शास्त्रारम्भे। (r) प्रयोजनादेरुपन्यासस्य युक्तियुक्तत्वात् / (r) केवलशास्त्रस्य मूकत्वात् , शास्त्रार्थस्येति / (r) प्रयोजनादेः। 9 अनिष्टाननुबन्धीष्टसिद्धिसंशयस्य।
Page #26
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 4 // हेतुत्वदर्शनात्, कृषीवलादिवत्, इत्यलं प्रसङ्गेन। साम्प्रतं मङ्गलमुच्यते- यस्मातू श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्त च- श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि। अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥ 1 // इति। आवश्यकानुयोगश्च / / अपवर्गप्राप्तिबीजभूतत्वात् श्रेयोभूत एव, तस्मात्तदारम्भे विघ्नविनायकाद्युपशान्तये तत् प्रदर्श्यत इति। तच्च मङ्गलं शास्त्रादौ / मध्ये अवसाने चेष्यत इति / सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु, मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत्, न, प्रयोजनाभावस्यासिद्धृत्वात् / तथाच कथं नु नाम विनेया विवक्षितशास्त्रार्थस्याविघ्नेन पारं गच्छेयुः? अतोऽर्थमादिमङ्गलोपन्यासः, तथा स एव कथं नु नाम तेषां स्थिरःस्याद्? इत्यतोऽर्थं मध्यमङ्गलस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्य अविच्छित्त्या उपकारकःस्याद्? इत्यतोऽर्थं चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति / तत्र आभिणिबोहियणाणं, सुयणाणं चैवे त्यादिनाऽऽदिमङ्गलमाह तथा वंदण चिति कितिकम्मइत्यादिना मध्यमङ्गलम्, वन्दनस्य / विनयरूपत्वात्, तस्य चाभ्यन्तरतपोभेदत्वात्, तपोभेदस्य च मङ्गलत्वात् / तथा “पच्चक्खाणं" इत्यादिना चावसानमङ्गलम्, प्रत्याख्यानस्याद्यतपोभेदत्वादेव मङ्गलत्वमिति // तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा?, यदि भिन्नमतः Oनियुक्तिकृता साक्षादुक्तत्वात्। पृथगवतारणा।महान्तो विघ्नाः(पूर्वपदलोपा विघ्ननायकाः)10नियुक्तिरूपः।७कल्पत्वात् / आवश्यकानुयोगारम्भे। Oविघ्नेशानामादिना मध्यानाम्।शास्त्रार्थःस्यादौ १-४00शास्त्रस्येत्यध्याहार्यम् ।®तपोवन्निर्जरार्थत्वात्। ®निर्विघ्नसमाप्तिस्थैर्याव्यवच्छित्तिनिमित्तकेति।® मङ्गलप्रयोजनस्य शास्त्रेण साधनात्प्रयोजनान्तराभावादित्यर्थः। 9 विभक्तिथमन्ततसाद्याभाः इति तसन्तमव्ययम्, तथा चैतदर्थमिति। 9 शास्त्रार्थः। ®विनेयानाम् / (r) इत्यतः८- 4(r) उपन्यास इति / (r) प्रयोजनाभावरूपस्यगाथा 1 आदिशब्देनाद्यभागावसानपर्यन्तस्य ग्रहः।® नेरइओठ इत्यादिना ज्ञानस्य स्पष्टं निर्जरार्थत्वान्मङ्गलता।®गाथा वन्दनकनि०®द्वितीयभेदः / धम्मो मंगलमुक्किट्ठ अहिंसा संजमो तवो इति वचनात् / 7 बाह्येति। // 4 //
Page #27
--------------------------------------------------------------------------
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ शास्त्रममङ्गलम्, तद्भेदान्यथानुपपत्तेः, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थ्यम्, तदुपादानेऽनिष्ठावा, यथा प्रागमङ्गलस्य सतःशास्त्रस्य मङ्गलमुक्तम्, एवं मङ्गलान्तरमप्यभिधातव्यम्, आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात्, इत्थं पुनरप्यभिधातव्यमित्यतोऽनिष्ठेति / अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपादानानर्थक्यमेव, अथ मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयत इति, एवं सति तस्याप्यन्यदुपादेयमित्यनवस्थानुषङ्ग एव, अथानवस्था नेष्यत इति मङ्गलाभावप्रसङ्गः कथं? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्ग याप्यन्यमङ्गलशून्यस्य, इत्यतो मङ्गलाभाव इति / अत्रोच्यते- आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपि च मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाभाव इति। चरमपक्षेऽपिन मङ्गलोपादानानर्थक्यम्, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृह्णीयात्?, अतो मङ्गलमिदं शास्त्रमिति कथ्यते। आह-यद्यपि मङ्गलमिदंशास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत् स्वतो मँगलरूपत्वात् स्वकार्यप्रसाधनायालमेवेति कथं नानर्थक्यं?, न, अभिप्रायापरिज्ञानात्, इह मङ्गलमपिमङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत्, तथाहि 0 मङ्गलभेदवत्त्वस्य। ॐ न पर्यवसानम्। ॐ शास्त्रस्य / 7 मङ्गलरूपस्याप्यन्यन्मङ्गलकरणे। 9 मूलक्षयकरीति (अन्यद्वितीयमङ्गलकरणाभावात्)। OR मङ्गलभूतस्यापि 1-4 / त्वं 1-4-5 10 कृतस्य / 7 द्वितीयेति। द्वितीयकरणाभावात्।®शास्त्रे संपन्नः।®भेदेति® अनिष्ठालक्षणेति। DS अभेदपक्षे / 7 सिद्धस्य कथनम् / (r) इष्टनमस्कारादिमङ्गलविधानद्वाराऽनूद्यते। शास्त्रम्।® अन्यनमस्कारादिमङ्गलनिरपेक्षत्वेन / (r) निर्विघ्नपारगम8 नादि 10 मङ्गलरूपस्यापि मङ्गलकरणे।® मङ्गलकार्यकृत् /
Page #28
--------------------------------------------------------------------------
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 6 // साधुर्मङ्गलभूतोऽपि सन्मङ्गलबुद्ध्यैव गृह्यमाणः प्रशस्तचेतोवृत्तेर्भव्यस्य तत्कार्यप्रसाधको भवति, यदा तु न तथा गृह्यते तदा कालुष्योपहतचेतसःसत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः / आह- यद्येवममङ्गलमपि मङ्गलबुद्धेः प्राणिनो मङ्गलकार्यकृत्प्राप्नोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात्, मङ्गलस्य च स्वबुद्धिसापेक्षस्य स्वकार्याभिनिवर्त्तकत्वादिति, तथाहि- यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्त्तते ततस्तत्फलमासादयति, न पुनरकाञ्चनं सत्काञ्चनबुद्ध्या, नाप्यतद्बुद्ध्येति। मङ्गलत्रयापान्तरालद्वयमित्थममङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा हि मोदकस्य त्रिधाविभक्तस्य अपान्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः / मङ्गलत्वं चाशेषशास्त्रस्य निर्जरार्थत्वात्, प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलम्, निर्जरार्थत्वात्, तपोवत् / कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात्, उक्तं च-जं नेरइओ कम्मं, खवेइ बहुयाहि वासकोडीहिं। तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं॥१॥ स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात्, तस्मात्स्थितमेतत्-शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेय 0'नोआगमओ भावो सुविसुद्धो खाइयाइओ' त्ति (वि० 49 गाथा) वचनात्क्षायिकादिभाववतो यतेर्मङ्गलता। लोकोत्तरतत्त्वप्राप्तिमत्ताज्ञापनाय / आसनसिद्धिताज्ञापनाय / 0 प्रधानमङ्गलतासंपादनेति / मङ्गलबुद्ध्या / 0 मङ्गलकार्यकृत् / 0 मङ्गलबुद्ध्या गृह्यमाणं मङ्गलभूतमपि मङ्गलकार्यकृत्। मङ्गल-8 बुद्धेर्मङ्गलकार्यकृत्त्वे। अमङ्गलस्य 10 स्वरूपेण मङ्गलस्यापि तथात्वापत्तराह मङ्गलेति।®चो विशेषार्थः।®मङ्गलत्वेति 10 विघ्नविध्वंसादि। 8 (r) सुवर्णकार्य दारिद्मनाशादि। 9 काञ्चनकार्यकृद्भवतीति शेषः।® काञ्चनमपि काञ्चनकार्यकृत् भवतीतिशेषः। 0 मङ्गलं मङ्गलबुद्ध्या गृह्यमाणं तत्कार्यकृदितिनियमे।® तस्य च 1-3-4 / (r) अनुमानस्य / 0 मङ्गलत्रयस्य अविघ्नसमाप्त्यादिकार्यत्रयस्य पृथक्पृथक्तया साधकत्वात् / (r) सिद्धम् / // 6 //
Page #29
--------------------------------------------------------------------------
________________ मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ , अगिरगिलगिवगिमगि इतिदण्डकधीत 18) इति नुमि विहिते औणादिकाल मम कः (पा० 3-2-2 // 7 // मैकवचनान्तस्यव च नामादि चतुर्वि मिति। __ आह- मङ्गलमिति कः शब्दार्थ:?, उच्यते, अगिरगिलगिवगिमगि इतिदण्डकधातुः, अस्य इदितो नुम्धातोः (पा.७-१५८) इति नुमि विहिते औणादिकालच्प्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गयते हितमनेनेति मङ्गलम्,मङ्गयते अधिगम्यते साध्यत इतियावत्, अथवा मङ्गेतिधर्माभिधानम्, ‘ला आदाने' अस्य धातोर्मङ्ग उपपदे आतोऽनुपसर्गे कः (पा० 3-2-3) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते आतो लोप इटि च द्धिति (पा० 6-4-64 आतो लोप इटिच) इत्यनेन सूत्रेणाकारलोपेच प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गलातीति मङ्गलंधर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधम्, तद्यथा- नाममङ्गलं१ स्थापनामङ्गलं 2 द्रव्यमङ्गलं 3 भावमङ्गलं 4 चेति / तत्र यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् / पर्यायानभिधेयं (च) नाम यादृच्छिकंच तथा॥१॥ अस्यायमर्थः-'यद्"वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, 'तदर्थनिरपेक्ष' इति इन्द्रार्थनिरपेक्षम्, कथं? तत्र गुणतो वर्त्तत इति, इन्दनादिन्द्रः 'इदिपरमैश्वर्ये' इति तस्य परमैश्वर्ययुक्तत्वात्, गोपालदारकेतु तदर्थशून्यमिति, तथा पर्यायैः- शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किञ्चिद् यादृच्छिकं 0 सदृशधातूनामेकार्थे पाठात् / 0 प्राप्त्यर्थत्वात् गत्यर्थानाम् / निदर्शनमात्रत्वाद्धातूनाम्। 0 पर्यायस्य पर्यायकथने प्रयोग एतस्य। ॐ तत्त्वभेदपर्यायैर्व्याख्येतिनियमात् प्राक्तत्त्वं मङ्गलस्य हितप्राप्त्याद्यभिधाय भेददर्शनाय / चतुर्विधे मङ्गले / 0 आर्यावृत्तस्य नामलक्षणप्रतिपादकग्रन्थस्येति वा। आदिना तदुभयस्य / 0 गुणतः / ॐ त्रिदशाधिपे। (r) इन्द्रस्य। (r) इन्द्रार्थेति /
Page #30
--------------------------------------------------------------------------
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 8 // डित्थादिवत्, चशब्दात्यावद्व्यभाविच प्रायस इति / यत्तु सूत्रोपदिष्टं णामं आवकहियंतत् प्रतिनियत-जनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेति समासः, तत्र यत् जीवस्याजीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलम्, जीवस्य यथा-सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य यथावन्दनमालेति / यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि / लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च // 2 // अस्यायमर्थः'यद्' वस्तु तदर्थवियुक्तं'भावेन्द्राद्यर्थरहितम्, तस्मिन्नभिप्रायस्तदभिप्रायः, अभिप्रायोबुद्धिः,तद्वद्ध्येत्यर्थः,करणिराकृतिः, यच्चेन्द्राद्याकृति लेप्यादिकर्म क्रियते'चशब्दात्तदाकृतिशून्यंचाक्षनिक्षेपादितत्स्थापनेति' तच्चत्वरमल्पकालमिति पर्यायौ, चशब्दाद्यावव्यभावि च,स्थाप्यत इति स्थापना,स्थापना चासौ मङ्गलंचेति समासः, तत्र स्वस्तिकादि स्थापनामङ्गलमिति / भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके / तद्दव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् // 3 // अस्यायं भावार्थ:'भूतस्य' अतीतस्य भाविनो वा' एष्यतो भावस्य' पर्यायस्य 'कारणं' निमित्तं यद् एवं लोके' 'तद् द्रव्यं' इति द्रवति गच्छति ताँस्तान्पर्यायान् क्षरति चेति द्रव्यं तत्त्वज्ञैः सर्व स्तीर्थकृद्भिरितियावत् सचेतनं अनुपयुक्तपुरुषाख्यम्, अचेतनं ®अभिधानान्तरेऽपि प्रागभिधानवाच्यत्वात् / ॐ परावृत्तिभावात् / 0 आकृत्यन्तरे पूर्वाकारोच्छेदात्। नन्दीश्वरद्वीपादिस्थप्रतिमादि।स्थाप्यमानापेक्षया, अन्यत्र तु तिष्ठतीति स्थापना / Oआदिना नन्दावर्तादि / 0 आगमनोआगमाभ्यां विचारयिष्यमाणत्वाद्भावार्थ इति / (c) वाशब्दस्य निपातानामनेकार्थत्वेन 8 समुच्चयार्थत्वाद्भूतभविष्यतोश्चेति ज्ञेयं (चकाराद्भूतभविष्यत्पर्यायमिति विशेषावश्यके)10 विवक्षितस्य भावतया। ®आगमकारणमाया देहो सद्दो य तो दव्वं ति 30 विशेषावश्यकवचनादुपादानादीनि विविधानि कारणानि। (r) इष्टावधारणार्थत्वाद्योग्यत्वसद्भाव इति ज्ञापयति। (r) पर्यायस्य क्रमभावित्वात्पूर्वपर्यायान् क्षरति, भूतापेक्षया क्षरति, भविष्यदपेक्षया गच्छतीत्यपि। (r) द्वादशाङ्गार्थप्ररूपणाकारित्वात्तेषाम् / (r) उपलक्षणादनुपयुक्तानुष्ठानादि व्यतिरिक्तमङ्गलत्वात्तस्य। (r) // 8 //
Page #31
--------------------------------------------------------------------------
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 9 // ज्ञशरीरादि तथाभूतमन्यद्वा 'कथितं' आख्यातं प्रतिपादितमित्यर्थः। तत्र द्रव्यं च तन्मङ्गलं चेति समासः, तच्च द्रव्यमङ्गलं द्विधा- आगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमतो मङ्गलॅशब्दाध्येताअनुपयुक्तो द्रव्यमङ्गलं अनुपयोगो द्रव्य मितिवचनात्, तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलम्, तद्यथा- ज्ञशरीरद्रव्यमङ्गलं 1 भव्यशरीरद्रव्यमङ्गलं 2 ज्ञशरीरभव्यशरीरव्यतिरिक्तं 3 द्रव्यमङ्गलमिति / तत्र ज्ञस्य शरीरं ज्ञशरीरम्, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्, अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेति समासः। एतदुक्तं भवति- मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलादितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमिति, मङ्गलज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः। तथा भव्यो योग्यः, मङ्गलपदार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरम्, भव्यशरीरमेव द्रव्यमङ्गलम्, अथवा भव्यशरीरं च तद्व्यमङ्गलं चेति समास इति / अयं भावार्थ:- भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगांधार मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्गलमिति, नोशब्दः पूर्ववत् ।ज्ञशरीरभव्यशरीरव्यतिरिक्तंच द्रव्यमङ्गलं संयमतपोनियमक्रियानुष्ठाताअनुपयुक्तः, आगमतोऽनुपयुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादि Oआदिना भव्यशरीरग्रहः। ॐ ज्ञभव्यशरीरव्यतिरिक्तमप्रधानं कारणादि च / 0 युक्तिदर्शनपुरस्सरं दर्शितं द्रव्यस्वस्वरूपमेतदिति / 0 पेक्षयेत्यर्थः 1-4 / पठिता। 0 ज्ञाता 210 मङ्गलभावेति। यत्र विधायानशनं जग्मुः शोभनां गतिं वाचंयमाः सेति, (अनु०) आदिना तीर्थकरनिर्वाणभूम्यादि। आदिना मधुकुम्भादि। ®नोआगमतोपपादनाय। ®भावमङ्गलकारणताज्ञापनाय। (r) आदिना युवादि / (r) सर्वनिषेध एव। (r) नानुपयुक्तः 1-2-3-4 / ®चाती० 13(r) उभयसमुच्चयायापि।
Page #32
--------------------------------------------------------------------------
________________ मङ्गला श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 10 // क्रियापरिणामम्, तच्च उभयातिरिक्तं द्रव्यमङ्गलम्, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यद् भाविसंयमादिक्रियापरिणामयोग्य तदपि उभयव्यतिरिक्तम्, भव्यशरीरद्रव्यमङ्गलवत्, तथा यदपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वाद् द्रव्यमङ्गलम्, अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् / भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् // 4 // अस्यायमर्थः- भवनं भावः, स हि वक्तुमिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति / तत्र भावतो मङ्गलं भावमङ्गलम्, अथवा भावश्चासौ मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतोमङ्गलपरिज्ञानोपयुक्तोभावमङ्गलम्, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थ-8 क्रियाप्रसाधकत्वाभावाद् इति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानं अवगमो भाव इत्यनर्थान्तरम्, तत्र अर्थाभिधान-1 प्रत्ययाः तुल्यनामधेयाः इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरिति च यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपिनोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, नचानाकारतज्ज्ञानम्, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च, ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व Oआदिना तपोनियमादि। 0 शरीरमात्मद्रव्यं वा। 0 ज्ञभव्यशरीरेति उभयम्। 0 निमित्तकारणस्यापि द्रव्यत्वार्थम्। 0 वदित्यन्तः।0 मङ्गलाधिकारे भावाधिकारे भावलक्षणसिद्धौ वा। 0 ज्ञानोपयुक्तो। अर्थाभिधानप्रत्ययेतिन्यायादग्निज्ञानस्याग्निरूपत्वम्, तदव्यतिरिक्तस्य ज्ञातुरपि, तथा सति अग्निलक्षणत्वमिति: ज्ञायते। ज्ञानात्मनोर्व्यतिरिक्तत्वे। ज्ञानात्मनो दात्।®प्रदीपवज्ज्ञानम्, अन्धवज्ञानातिरिक्तः पुरुषः, प्रदीपहस्तत्वं च निकटत्वाय। ®समवायापेक्षया दृष्टान्तान्तरं अन्तरापेक्षया वा। विषयवैशिष्ट्यशून्यम्, तथाच ज्ञेयस्य भिन्नत्वं ज्ञानात् / प्रसङ्गोऽनिष्टापत्तिः। 9चकारो नोपलभेतेत्यनेन सह समुच्चयार्थः, ज्ञानात्मनो दे दूषणान्तरमेतदिति। (r) स्यादित्यध्याहार्यम्। 388888888888888888888888888888888808080808888888888888888888888888888888888
Page #33
--------------------------------------------------------------------------
________________ पीठिक मङ्गलमा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 11 // एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नादिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते- नोआगमतो भावमङ्गलं आगमवर्ज ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वानोशब्दस्य, अथवा सम्यग्दर्शनज्ञानचारित्रोपयोगपरिणामो यः स नागम एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वानोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हन्नमस्काराधुपयोगः खल्वागमैकदेशत्वात् नोआगमतो भावमङ्गलमिति // ननुनामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वा चसमानं वर्तते, ततश्चक एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारोलक्ष्यते,तथाकर्तुश्चसद्भूतेन्द्राभिप्रायो भवति, तथा द्रष्टश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्चफलार्थिनः स्तोतुं प्रवर्त्तन्ते, फलंचप्राप्नुवन्ति केचिद्देवतानुग्रहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति / यथा च द्रव्येन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः।। Oचन्द्रकान्तमणिव्यवहितादेहः, भस्मच्छन्नादिवदुपयोगरूपोऽपि न दाहकादिगुण इति तत्त्वम् / 7 नोशब्दस्य पर्युदासप्रतिषेधार्थत्वादागमवयं ज्ञानचतुष्टयमिति। 20 नोशब्दस्य सर्वदेशनिषेधैकदेशवाचकत्वात्, क्रमेण नोआगमतो मङ्गलपदार्थत्रयं ज्ञानचतुष्टयादिरूपम् / ॐ द्रव्येषु दधिदूर्वादिषु अग्न्यादिषु च मङ्गलाभिधानम्। 08 अभिहाणं दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाइं इतिविशेषावश्यके पृथक् प्रोक्तम्, अत्र तु तदर्थशून्यत्वं द्रव्यत्वे हेतुतयोक्तम्, 'यद्वस्तुनोऽभिधान' मिति यत्तु तदर्थवियुक्त' मिति वचनान्नामस्थापनयोरपि द्रव्यत्वम्, कारणता सर्वत्रेति वा द्रव्यता, पूर्व निक्षेपचतुष्कस्य प्रक्रान्तत्वान्नामद्रव्यभेदविषयाशङ्का, विवक्षितेत्यादेस्तु द्रव्यत्वे हेतुता।08 भावे संभवान्नाम्न आह- द्रव्यत्वमिति, विवक्षितभावशून्यत्वं हि तत्, न च तद्भाव इति / स्पष्टं लक्ष्यमानत्वादादौ स्थापनाभेदनिरूपणम्। सद्भावस्थापनापेक्षया 80 अवितथेति / 0 बुद्धिः।® सहस्राक्षवज्रधरत्वादि / (r) प्रतीतिः। (r) आराधनातत्परतादर्शनाय / (r) सुतधनादि फलम् ।®तत्पाक्षिकेति / (r)3 स्थूलबुद्धेर्लोकस्य तत्र तथाध्यवसायाद्यभावात् / ®नोआगमतो भावेन्द्रस्य। ®लब्धिज्ञानवताम् / ॐ भव्यशरीरद्रव्यम् / ®ज्ञशरीरद्रव्यम् / // 11 //
Page #34
--------------------------------------------------------------------------
________________ पीठिका मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 12 // भावमङ्गलमेवैकं युक्तम्, स्वकार्यप्रसाधकत्वात्, न नामादयः, तत्कार्याप्रसाधकत्वात्, पापवद् इति चेत्, न, नामादीनामपि भावविशेषत्वात्, यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं प्रतिपद्यते, भेदाश्च पर्याया एवेति, अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात्, तथा च मङ्गलाद्यभिधानं सिद्धाद्यभिधानं चोपश्रुत्य / अर्हत्प्रतिमास्थापनांच दृष्ट्वा भूतयतिभावं भव्ययतिशरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामोजायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुम:- तत्र नोआगमतोऽर्हन्नमस्कारादि भावमङ्गलमुक्तम्, अथवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भेदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत्, द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दी द्वादशप्रकारस्तूर्यसंघातः भंभा मुकुंद मद्दल कडंब झल्लरि हुडुक्क कंसाला। काहलि तलिमा / वंसो, संखो पणवो य बारसमो॥१॥ तथा भावनन्द्यपि द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानम्, तच्चेदं 0 अर्थक्रियाकारि वस्त्वित्यभिप्रेत्याह / 0 निर्विघ्नशास्त्रार्थपारगमनादि। (r) नाममङ्गलादीनाम् / 0 धर्मरूपत्वात् / ॐ अव्युत्पादितम् / जानीते 100 निक्षेपचतुष्कस्य भिन्नभिन्नाधिकरणतामाश्रित्याह / अवयवाः। भावमङ्गलनिदानत्वात् / Oआदिना ज्ञाननिर्जरादिग्रहः।®विशेषनाम्नां कारणतायै, आदिना जिनेन्द्रादिः।® सम्यग्दर्शनादेः प्रबलकारणत्वात्, शय्यम्भवादिवत्।®इमेणं सरीरसमुस्सएणं जिणदिठेणं भावेणं आवस्सएत्ति पयं सेअकाले सिक्खिस्सइ न ताव सिक्खति' इति अनुयोगद्वारवचनात् / ज्ञात्वा दृष्टा वा। 9 क्लिष्टस्याभावात् / (r) ज्ञानचारित्रोपयोगग्रहः।®कयपंचनमुक्कारस्स दिन्ति सामाइयाइयं विहिणा' इतिवचनात्सूत्रापेक्षम् / (r) अनुयोगापेक्षम्, नन्द्यनुयोगस्यैकदेशत्वाद् / (r) कर्तृतामापन्नाः ।®दव्वे तूरसमुदओ' इति वचनात्, क्रियाविशिष्ट इत्यध्याहार्यमन्यथा नामनन्दीत्वापत्तेः। (r) तिलिमा 1-4 / (r) तदुपयुक्तः 1-3-4 / 8 // 12 //
Page #35
--------------------------------------------------------------------------
________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 13 // नि०-आभिणिबोहियनाणं सुयनाणंचेव ओहिनाणंच। तह मणपज्जवनाणं केवलनाणंच पंचमयं // 1 // पीठिका अर्थाभिमुखो नियता बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिकम्, विनयादिपाठात् अभिनिबोधशब्दस्य पञ्चकरूपा विनयादिभ्यष्ठग् (पा० 5.4-34) इत्यनेन स्वार्थ एव ठक्प्रत्ययो, यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा नन्दी, निर्वृत्तं तन्मयं तत्प्रयोजनंवाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकम्, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदित- नियुक्तिः१ प्रयोजनादिरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिबुध्यते वाऽनेनेत्याभिनिबोधिकम्, तदावरणकर्मक्षयोपशम इति भावार्थः, अभिनि चर्चा, बुध्यते अस्मादिति वाऽऽभिनिबोधिकम्, तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनि-8 | मतिश्रुतयो विशेषः। बोधिकम्, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद् अभिनिबुध्यत इत्याभिनिबोधिकम्, आभिनिबोधिकं च तज्ज्ञानं चेति समासः। तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतम्, तदावरणक्षयोपशम इत्यर्थः, श्रूयतेऽस्मादिति वा श्रुतम्, तदावरणक्षयोपशम एव, श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतम्, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात्, श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वयोरेव तुल्यकक्षतोद्भावनार्थः, स्वाम्यादिसाम्यात्, कथं?, य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य जत्थ मइनाणं तत्थ सुयणाण मिति वचनात्, तथा यावान्मतिज्ञानस्य Oपदार्थनान्तरीयकः। 0 नियतविषयम्, नतु द्विचन्द्रादिवत् / 0 कृदन्तव्युत्पत्तये, उपसर्गावत्र विशेषकौ धातोः 0 प्रकाशकमतौ। O भिन्नत्वाशङ्कापनोदाय। 0 प्रकाश्यप्रकाशकोभयरूपत्वादित्यर्थः, प्राक् प्रकाशकम् / 0 एकत्वात् कर्तृकम्मैक्यात् / भावाकोंः' इत्यभिनिबोधशब्दनिष्पत्तौ प्राग्वदाभिनिबोधिकशब्द-8 निष्पत्तिः, कर्तरि तु लिहादित्वादच् / 0 बहुलवचनात् कर्मादिष्वपि क्तो नपुंसके, प्राभृतज्ञो द्रव्यमिति भव्यमाहेतिवचनात्प्राभृताद्वा निष्पत्तिरेवमन्यत्राप्यूह्यम्।0 कर्म० 1-4 / (r) ज्ञानद्वयानन्तरं चस्य पाठात् / (r) तुल्यपक्षतोद्बोधनाय / (r) एकेन्द्रियादिषु क्षयोपशमसद्भावाद्वयोः संज्ञासद्भावाच्च श्रुतसत्ता (वि० 102 प्रभृतिके), सम्यग्ज्ञानापेक्षया। // 13
Page #36
--------------------------------------------------------------------------
________________ पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 14 // चर्चा, स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षयाच षट्षष्टिसागरोप- पीठिका माण्यधिकानीति, उक्तं च भाष्यकारेण दोवारे विजयाइसु गयस्स तिण्णच्चुए अहव ताई। अडूरेगणरभविअंणाणाजीवाण सव्वद्ध ०.१ज्ञान॥१॥ यथा च मतिज्ञानं क्षयोपशमहेतुकम्, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुत नन्दी, ज्ञानमपि, यथा च मतिज्ञानं परोक्षम्, एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरेवावधारयति, नियुक्तिः१ प्रयोजनादिआभिनिबोधिकश्रुतज्ञाने एव परोक्षे इति भावार्थः। तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं / परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोयशम एव, तदुपयोगहेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, मतिश्रुतयो विशेषः। तदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्ववदेव, अवधानं वाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानम्, चशब्दः खल्वनन्तरोक्तज्ञानद्वयसाधर्म्यप्रदर्शनार्थः, स्थित्यादिसाधर्म्यात्, कथं?, यावान्मतिश्रुतस्थितिकाल: प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च, तावानेवावधेरपि, अतः स्थितिसाधर्म्यात्, यथा मतिश्रुते विपर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति विपर्ययसाधात्, य एव च मतिश्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधर्म्यात्, विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञानत्रयं संभवतीति लाभसाधाच्च / तथा मनःपर्यवज्ञानम्, अयं भावार्थः- परिः सर्वतो भावे, अवनं अवः, अवनं गमनं वेदनमिति पर्यायाः, Oश्रीमता जिनभद्रगणिक्षमाश्रमणेन / 0 द्वौ वारौ विजयादिषु गतस्य त्रीन् वारान् अच्युतेऽथवा तानि (षट्षष्टिसागरोपमाणि) अतिरिक्त नरभविकं (अप्रतिपतितकजीवापेक्षया) नानाजीवानां सर्वाद्धं( वि 0 436) / 0 ओघादेशात्सूत्रादेशाद्वा / 0 आदिना क्षेत्रकालभावग्रहः। 9 द्रव्येन्द्रियमनोनिष्पाद्यत्वात् / 0 दर्शनरूप-30 बोधव्यवच्छेदाय / 0 रूपिद्रव्यात्मिकया। ©क्षयोपशमस्याभावरूपत्वेनेदम्, आत्मस्वरूपं ज्ञानमित्युक्तमिदम् / तदावरण०१-४।७व्यसंभवतो।® परि /
Page #37
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 15 // परि अव: पर्यवः पर्यवनं वा पर्यव इति, मनसि मनसोवा पर्यवो मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनः- पीठिका पर्यवज्ञानम्, अथवा मनसः पर्याया मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरम्, तेषु ज्ञानं ०.१ज्ञान पञ्चकरूपा मनःपर्यायज्ञानम्, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम्, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनमेवेति, नन्दी, तथाशब्दोऽवधिज्ञानसारूप्यूप्रदर्शनार्थः, कथं?, छद्मस्थस्वामिसाधर्म्यात्, तथा पुद्गलमात्रालम्बनत्वसाम्यात्, तथा क्षायोप- | नियुक्तिः१ शमिकभावसाम्यात्, तथा प्रत्यक्षत्वसाम्याचेति / केवलमसहाय मत्यादिज्ञाननिरपेक्षम्, शुद्धं वा केवलम्, तदावरणकर्ममल प्रयोजनादि चर्चा, कलङ्काङ्करहितम्, सकलं वा केवलम्, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलम्, मतिश्रुतयोअनन्यसदृशमिति हृदयम्, ज्ञेयानन्तत्वादअनन्तंवा केवलम् , यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, विशेषः। केवलंच तज्ज्ञानंचेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानंच पञ्चमकमिति, अथवाऽनन्तराभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधर्म्यात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः।। आह-मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम्, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानम्, (c) विषयसप्तमी / 7 सम्बन्धे षष्ठी / 0 विना दर्शनं ज्ञानेनानेन विशेषोपयोग इति, विशुद्धतराणि वा मनोद्रव्याणि जानात्यनेनेति ज्ञापनाय वा। 3 अरूपिद्रव्यालम्बनव्यवछेदाय मात्रेति / 9 "जीवो अक्खो अत्थवावणभोयणगुणण्णिओ जेणं। तं पइ वट्टइ नाणं, जं पञ्चक्खं तयं तिविहं" (वि 089) इति। 08 अपेक्षाऽत्र सहावस्थानरूपा / 0 मत्यादीनां स्वावरणोपेतत्वात्, अङ्को लक्ष्म / (c) उत्पत्तिसमय एव / ॐ न तारतम्यवत् न्यूनं वा कदापि / ®अन्यस्य कस्यापि 8 रूप्यरूपिसूक्ष्मदूरेतरादिपदार्थाग्राहकत्वात् / ®आधारापेक्षयाऽसंख्येयत्वेऽपि / (r) अत्रोच्यते। // 15 //
Page #38
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० नन्दी, वृत्तियुतम् भाग-१ // 16 // तथाऽङ्गानङ्गादिभेदभिन्नंच श्रुतमिति, अथवाऽऽत्मप्रकाशकंमतिज्ञानम्, स्वपरप्रकाशकंच श्रुतमित्यलं प्रसङ्गेन, गमनिका- पीठिका मात्रमेवैतदिति। अत्राह- एषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्यते, परोक्षत्वादिसाधर्म्यान्मतिश्रुतसद्भावे ०.१ज्ञान पञ्चकरूपा चशेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य श्रुतं मतिपूर्वं व्यनेकद्वादशभेदम् (श्रीतत्त्वार्थे अ०१ सू०२०) इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वात्प्रत्यक्ष- नियुक्तिः१ प्रयोजनादित्वसाधर्म्याच्च ज्ञानत्रयोपन्यास इति, तत्रापिकालविपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं / चर्चा, छाद्मस्थिकादिसाधर्म्यान्मनःपर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादिसाधर्म्यात्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः मतिश्रुतयो विशेषः। // 1 // * साम्प्रतं यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्दिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते- तच्चाभिनिबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितंच, यत्पूर्वमेव कृतश्रुतोपकारंइदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तद् अवग्रहादिलक्षणं श्रुतनिश्रितमिति / यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति।आह-तिवग्गसुत्तत्थगहियपेयालाइति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते, अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्व Oन शेषज्ञानानामित्यर्थः / ॐ मत्यादीनामपि तेन स्वरूपनिरूपणात्। 0 संक्षेपविवरणरूपत्वात्। 0 भावश्रुतस्य / 7 मिथ्यादृष्टेस्त्रिज्ञानावाप्तौ न प्राङ् मतिश्रुते स्त इति प्राय इति। 0 ज्ञानत्रयोपन्यासे / लाभादिग्रहः। 0 पुद्गलावलम्बनत्वादिः। 0 विपर्ययाभावत्वादिः। ॐ श्रुतकृतो०।®औत्पत्तिक्यादिविषयकवस्तुसम्बन्धिपरिकर्म न श्रुतकृतमिति।® परिकर्म विना / // 16 //
Page #39
--------------------------------------------------------------------------
________________ श्रीआवश्यक मवसेयम्, न तु सर्वमेवेति, अयमत्र भावार्थ:- श्रुतकृतोपकारनिरपेक्षं यदौत्पत्तिक्यादि तदश्रुतनिश्रितम्, प्रातिभमितिहृदयम्, पीठिका नियुक्ति वैनयिकीं विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन / तत्र श्रुतनिश्रितमतिज्ञान- ०.१ज्ञानभाष्य पञ्चकरूपा श्रीहारिक स्वरूपप्रदर्शनायाह नन्दी, वृत्तियुतम् नि०- उग्गह ईहाऽवाओ य धारणा एवं हुंति चत्तारि / आभिणिबोहियनाणस्स भेयवत्थू समासेणं // 2 // नियुक्ति:२ भाग-१ अवग्रहहेहा॥१७॥ तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थ पायधारणाः। विशेषनिश्चयोऽवायः, चशब्दः पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः पर्यायान भवन्ती- | नियुक्तिः३ त्युक्तं भवति, अवगतार्थविशेषधरणं धारणा, एवकारः क्रमप्रदर्शनार्थः, एवं अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिबोधिक अवग्रहादेः स्वरूपम्। ज्ञानस्य भिद्यन्त इति भेदा विकल्पा अंशा इत्यनर्थान्तरम्, त एव वस्तूनि भेदवस्तूनि, कथं?,यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति / अथवा काक्वा नीयते- एवं भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि?, समासेन संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्येति / गाथार्थः // 2 // इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाहू नि०- अत्थाणं ओगहणमि उग्गहो तह वियारणे ईहा / ववसायंमि अवाओ धरणंमि य धारणं बिंति // 3 // 8 0 प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मतासैव प्रातिभम्, न त्वत्र श्रुतकेवलातिरिक्तं सामर्थ्ययोगजन्यं प्रातिभम् / रुसकृच्छ्रुतनिश्रितत्वात् त्यागः, बाहुल्यापेक्षया तदननुसरणं त्वश्रुतनिश्रितत्वम्, यद्वा पूर्वमशिक्षितशास्त्रार्थस्याश्रुतनिश्रितत्वं वैनयिकी त्वन्यथेति हानम्, विमर्शप्राधान्याच्च बुद्धिचतुष्टयान्तर्भावः। 0 क्रमदर्शनार्थः / BO अत्थाणं ओग्गहणं, उग्गहं तह वियालणं ईह। ववसायं च अवार्य, धरणं पुण धारणं बिंति / / 3 / / 0 धरणं पुण। // 17 //
Page #40
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 18 // नन्दी, तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत्, ते च रूपादयः, तेषां अर्थानाम्, प्रथमं दर्शनानन्तरं ग्रहणं पीठिका अवग्रहणं अवग्रहं ब्रुवत इतियोगः / आह- वस्तुनः सामान्यविशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, 0.1 ज्ञान पञ्चकरूपा उच्यते, तस्य प्रबलावरणत्वात्, दर्शनस्य चाल्पावरणत्वादिति / स च द्विधा व्यञ्जनावग्रहोऽर्थावग्रहश्च, तत्र व्यञ्जनावग्रहपूर्वकत्वादर्थावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति / तत्र व्यञ्जनावग्रह इति कः शब्दार्थः?, उच्यते, व्यज्यतेऽनेनार्थः नियुक्ति:३ अवग्रहादेः प्रदीपेनेव घट इति व्यञ्जनम्, तच्च उपकरणेन्द्रियंशब्दादिपरिणतद्रव्यसंघातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादि स्वरूपम्। परिणतद्रव्याणांच व्यञ्जनानां अवग्रहो व्यञ्जनावग्रह इति / अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्राप्तकारित्वं चानयोः पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु इत्यत्र वक्ष्यामः / तथा च व्यञ्जनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थः। तथा इत्यानन्तर्ये विचारणं पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा ताम्, ब्रुवत इति सम्बन्धः। एतदुक्तं भवति-अवग्रहादुत्तीर्णः अवायात्पूर्वं सद्भतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्चप्रायो मधुरत्वादयः शङ्खशब्दधर्मा अत्र घटन्ते नखरकर्कशनिष्ठुरतादयः शाईशब्दधर्मा इति मतिविशेष ईहेति / विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरम्, तंह व्यवसायंच, अर्थानामिति वर्त्तते, अवायं ब्रुवत इति संसर्गः, एतदुक्तं भवति-शाङ्खएवायंशाङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावायं ब्रुवत इति भावार्थः / धृतिर्धरणम्, अर्थानामिति // 18 // वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनः शब्दोऽप्येवकारार्थः, स चावधारणे, (r) ग्रहणं अवग्रहम् / ॐ अप्राप्यकारित्वात् 5.6 / 0 गाथा० 5 /
Page #41
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति:४ अवग्रहादेः कालमानम्। वृत्तियुतम् भाग-१ // 19 // धरणमेव धारणां ब्रुवत इति, अनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवत इति / एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपिरूपादिगोचराः स्थाणुपुरुष-कुष्ठोत्पल-संभृतकरिल्लमांस-8 सर्पोत्पलनालादौ इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वप्ने शब्दादिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति / ततश्च व्यञ्जनावग्रहश्चतुर्विधः, तस्य नयनमनोवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियसंभवात् / एवमीहादयोऽपि प्रत्येकं षट्रप्रकारा एवेति / एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति ।अन्ये त्वेवं पठन्ति- ‘अत्थाणं उग्गहणंमि उग्गहो' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यम्, भावार्थस्तु पूर्ववदिति / अथवा प्राकृतशैल्या अर्थवशाद्विभक्तिपरिणाम इति यथाऽऽचाराङ्गे- अगणिं च खलु पुट्ठा एगे संघायमावजंति इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः- अग्नौ च पतिता एके शलभादयः संघातमापद्यन्ते अन्योऽन्यगात्रसंकोचमासादयन्तीत्यर्थः, तस्माद् अग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति / एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः॥३॥ इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह नि०- उग्गह इक्कं समयं ईहावाया मुहुत्तमद्धंतु / कालमसंखं संखं च धारणा होइणायव्वा // 4 // Oन्धनावग्र०। 0 चक्षुरादीनां क्रमशो दृष्टान्तदर्शनात् कोष्ठपुटाख्यो गन्धद्रव्यविशेषः। 0 स्वप्नात् / 0 नोइन्द्रियस्यापि ग्रहणमुपलक्षणात्, अन्यथा न स्युर्भेदाः षट्, इन्द्रियत्वं वाभिप्रेतमत्र तस्याभ्यन्तरनिर्वृत्यन्वितत्वात्। एवेत्यर्थः, संक०। 0 उवगहो। ज्ञायतेऽनेन आचाराङ्गव्याख्या श्रीमतां कालात्प्राक्तनीति। 8 0 उग्गहु (नि०३)। 0 मुहुत्तमन्तं तु (वृ०)। B // 19 //
Page #42
--------------------------------------------------------------------------
________________ ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 20 // तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एकं समयं भवतीति सम्बन्धः, तत्र कालः परमनिकृष्टः पीठिका समयोऽभिधीयते, सच प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणाद् जरत्पदृशाटिकापाटनदृष्टान्ताच्च अवसेयः, तथा / सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथग अन्तर्मुहूर्त्तमानं कालं भवत इति विज्ञातव्यौ। ईहा चावायश्च ईहावायौ, | नन्दी , प्राकृतशैल्या बहुवचनम्, उक्तं च- दुव्वयणे बहुवयणं छट्ठीविहत्तीऍ भण्णइ चउत्थी। जह हत्था तह पाया, णमोऽत्थु देवाहिदेवाणं॥ नियुक्तिः४ अवग्रहादेः १॥तावीहावायौ मुहूर्तार्धं ज्ञातव्यौ भवतः, तत्र मुहूर्त्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्धं तु मुहूर्तार्धम्, कालमानम् / तुशब्दो विशेषणार्थः, किं विशिनष्टि?- व्यवहारापेक्षया एतद् मुहूर्तार्धमुक्तम्, तत्त्वतस्तु अन्तमुहूर्त्तमवसेयमिति / अन्ये त्वेवं पठन्ति 'मुहत्तमन्तं तु' मुहूर्तान्तस्तु द्वे पदे, अयमर्थः- अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवतिईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्तं ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः। कलनं कालस्तं कालम्, न विद्यते संख्या इयन्तः पक्षमासवयनसंवत्सरादय इत्येवंभूता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यम्, तथा संख्यायत इति संख्यः, इयन्तः पक्षमासत्वयनादय इत्येवं संख्याप्रमित इत्यर्थः, तंसंख्यंच, चशब्दात् अन्तर्मुहूर्तं च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:- अवायोत्तरकालं अविच्युतिरूपा- अन्तर्मुहूर्तं भवति, एवं स्मृतिरूपाऽपि, वासनारूपातु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषांसत्त्वानांसंख्येयंकालं असंख्येयवर्षायुषां पल्योपमादि अर्थावग्रहो द्विधा जघन्य उत्कृष्टश्च, आद्यो नैश्चयिक एवेतरः सांव्यवहारिक इति जघन्यो नैश्चयिक इति प्रोचुः, व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणमिति न्यायात् / रुजीर्यत्० 5-6 / 0 भाष्यकारादिव्याख्यानात् / ज्ञातव्यौ 1-2-3-4 5 बहुवयणेण दुवयणं 1-2-3-4 / 7 भण्णए 5-6 / 0 बहुवचनं द्विवचने षष्ठीविभक्तौ भण्यते चतुर्थी। यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः। अद्धाजोगुक्कोसे इत्यादिवचनादपवर्त्तनासंभवात्तद्रहितानामसंख्येयायुषामिति 2
Page #43
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 21 // जीविनां चासंख्येयमिति गाथार्थः॥ 4 // इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां पीठिका प्रतिपिपादयिषुराह ०.१ज्ञान पवकरूपा नि०- पुढे सुणेइ सई रूवं पुण पासई अपुढे तु / गंधं रसंच फासंच बद्धपुढे वियागरे॥५॥ नन्दी, आह-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमर्थं पुनरयं प्रयास इति, नियुक्ति: 5 इन्द्रियाणां उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपाद्यत इत्यदोषः / तत्र स्पृष्टं इत्यालिङ्गितम्, प्राप्तप्राप्ततनौ रेणुवत्, शृणोति गृह्णाति उपलभत इति पर्यायाः, कं?- शब्द्यतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातम्, इदमत्र विषयता। हृदयं- तस्य सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणात्प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति / रूप्यत इति रूपं तद्रूपं पुनः, पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, सचावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?- अस्पृष्टमपि योग्यदेशावस्थितम्, न पुनरयोग्यदेशावस्थितं अमरलोकादि / गन्ध्यते घ्रायत इति गन्धस्तम्, रस्यत इति रसस्तंच, स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, बद्धस्पृष्टं इति बद्धमाश्लिष्टं नवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासो बद्धपुटुंति, अर्थतस्तुस्पृष्टं च बद्धंच स्पृष्टबद्धम्।। आह- यदूद्धं गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य बन्धायोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, - दर्शनाय पल्योपमेत्यादि / चक्षुर्मनसोरसत्यपि व्यञ्जनावग्रहेऽर्थावग्रहसद्भावादस्त्येव पटुतरतेति प्राय इति / स्पर्शाभावे बन्धाभावसत्त्वेऽपि स्पष्टत्वार्थमेतत्, घ्राणादीन्द्रियेभ्यो निपुणताख्यापनाय वा। 0 नास्तीदम् 1-2-3-4 | 8888 // 21 //
Page #44
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 22 // प्राप्तप्राप्त सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति / त्रिप्रकाराश्च श्रोतारोभवन्ति-केचिद् उद्घाटितज्ञाः, केचित् मध्यमबुद्धयः, पीठिका तथाऽन्ये प्रपञ्चितज्ञा इति, तत्र प्रपञ्चितज्ञानां अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गी- ०.१ज्ञान पञ्चकरूपा करणाददोषः, स्पृष्टं च तद्बद्धं च स्पृष्टबद्धम्, तत्र स्पृष्टं गन्धादि विशेष्यम्, बद्धमिति च विशेषणम्। आह- एवमपि | नन्दी , स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्बद्धं न तत्स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा ? नियुक्ति:५ इन्द्रियाणां नीलोत्पलमिति, न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः, यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो, यथा अब्द्रव्यं पृथिवी द्रव्यमिति, भावनाअब् द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब चानब् चेति व्यभिचारि, अथ च विषयता। विशेषणविशेष्यभाव इति / प्रकृतभावार्थस्त्वयं- आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वाद् अभावुकत्वात् अल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् गृह्णाति निश्चिनोति घ्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदिति यावत् / आह-भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्यविषयः? कियतो वा देशादागतं श्रोत्रादि शब्दादि गृह्णातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतः खल्वङ्गलासंख्येयमात्राद्देशात्, उत्कृष्टतस्तु द्वादशभ्यो योजनेभ्य इति, चक्षुरिन्द्रियमपि रूपं जघन्येनाङ्गलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्राभ्यधिकव्यवस्थितं इति, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गलासंख्येयभागमात्राद्देशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति / आत्माङ्गलनिष्पन्नं चेह योजनं ग्राह्यमिति / आह- उक्तप्रमाणं विषयमुल्लङ्घय ®वा। (r) वेति / 0 श्रोत्रापेक्षयाऽपि। 0 पुनःशब्देन विशेषितेऽस्पृष्टत्वे या भणितिस्तदपेक्षया प्राक् प्रश्नः, समग्रगाथापेक्षया विषयक्षेत्रपरिमाणज्ञानार्थश्च द्वितीय इति।
Page #45
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 23 // पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्तिः इन्द्रियाणां प्राप्तप्राप्तविषयता। कस्माच्चक्षुरादीनि रूपादिकमर्थं न गृह्णन्तीति, उच्यते, सामर्थ्याभावात्, द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात्, इह यत् पुद्गलमात्रनिबन्ध नियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिबन्धनियतं दृष्टम्, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः॥ साम्प्रतं यदुक्तमासीत् यथा नयनमनसोरप्राप्तकारित्वं पुढं सुणेइ सई' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकम्, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात्, मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति / आह- जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविषयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथाच लोके वक्तारो भवन्ति-अमुत्र मे गतं मनः इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः। किंच- यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपघातौ स्याताम्, एवं तर्हि अग्निशूलँजलाद्यालोकनेषु दाहभेदक्लेदादयः स्युरिति / किंच-प्राप्तविषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात्। आह-नायना मरीचयो निर्गत्य तमर्थं गृह्णन्ति, ततश्च तेषां तैजसत्वात् सूक्ष्मत्वाच्चानलादि संपर्केसत्यपिदाहाद्यभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमेतत्, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च / ®सर्वेन्द्रियापेक्षया। 0 प्राप्यकारीन्द्रियचतुष्कापेक्षया। 0 क्षेत्रेति। ॐ विषयेति / ॐ निबन्धन. 1-2-3-4 / 0 निबन्धन. 1-2-3-4 / 0 विप्रकृष्टे कस्मिंश्चिन्निर्दिश्यमाने स्थले इति। (c) जलशूला। 0 क्लेदभेदा। ®नयनमरीचीनामेव निर्गमात् चक्षुषश्चानिर्गमात् / ®सुवर्णादीनां भेदादिभावात् तैजसत्वेऽपि आह- सूक्ष्मत्वाचेति। (r) शूलजलादिः। (r) प्राप्तिनिबन्धनेत्यादिहेतोरसिद्धतोद्भावने। 0 नायनमरीचीनाम्। 9 अयुक्तमेतदिति संटङ्कः।
Page #46
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 24 // प्राप्तप्राप्त विषयता। वाले व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, पीठिका आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादौ दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, ०.१ज्ञान पञ्चकरूपा यच्चोक्तं- 'साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तम्, ज्ञेयमनसोः संपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनु नन्दी, वह्निशस्त्रादिचिन्तनाच्चोपहन्येत, न चानुगृह्यते उपहन्यते वेति / आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं नियुक्तिः५ इन्द्रियाणां आर्तध्यानादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्तम्, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयतेति / किं च- द्रव्यमनो :निस्सरेत्, मनःपरिणामपरिणतं जीवाख्यं भावमनो वा?, न तावद्भावमनः, तस्य शरीरमात्रत्वात्, सर्वगतत्वे चल वात् बन्धमोक्षाद्यभावप्रसङ्गः। अथ द्रव्यमनः, तदप्ययुक्तम्, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत्, अज्ञत्वात्, उपलवत्। आह-करणत्वाद्रव्यमनसस्तेन प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तःकरणत्वात्, इह यदात्मनोऽन्तःकरणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तःकरणमात्मनः, तस्माद् दृष्टान्तदाान्तिकयोवैषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः॥५॥ किं च प्रकृतं?, स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति अन्यान्येव तद्भावितानि? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशङ्कय, न तावत्केवलानि, तेषां वासकत्वात्, तद्योग्य // 24 // Oत्रमेतत् 4 / 0 वेति। 0 अति 1-2-3 अति० 4 / 0 प्राप्ति० 5-6 / 0 ०श्चरेत् 5-6 / 0 शरीरप्रमाणत्वात् विहाय तन्न तदवस्थानमित्यर्थः। 7 आकाशादिवत् / यमनियमोच्छेदप्रसङ्गः / ॐ द्रव्यमनसा। ®नास्तीदम् 5-6 / ®भाषावर्गणाद्रव्येति /
Page #47
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 25 // द्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह पीठिका नि०-भासासमसेढीओ, सहजं सुणइ मीसयंसुणई। वीसेढी पुण सद, सुणेइ नियमा पराघाए॥६॥ ०.१ज्ञान पञ्चकरूपा भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं नन्दी, विश्रेणिव्युदासार्थम्, इह श्रेणयः क्षेत्रप्रदेशपङ्क्तयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा / नियुक्तिः६ केवलमिश्रसती भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतो भाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यनर्थान्तरम्, एतदुक्तं वासितशब्दभवति-भाषासमश्रेणिव्यवस्थित इति।शब्द्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तंशब्दं यं पुरुषाश्वादिसंबन्धिनं भवणम्। शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसम्बन्धात्तं मिश्रंशृणोति, एतदुक्तं भवति-व्युत्सृष्टद्रव्यभावितापान्तरालस्थ नियुक्ति:७ भाषाद्रव्यशब्दद्रव्यमिश्रमिति। विश्रेणिं पुनः इत इति वर्तते, ततश्चायमर्थो भवति-विश्रेणिव्यवस्थितः पुनः श्रोता शब्दं इति, पुनः ग्रहणनिसर्गी। शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थम्, शृणोति नियमात् नियमन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, नपुनरुत्सृष्टानीति भावार्थः / कुतः?- तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् भीमसेनः सेनः सत्यभामा भामा इति गाथार्थः॥ ६॥केन पुनर्योगेन एषां वागद्रव्याणां ग्रहणमुत्सर्गो वा कथं वेत्येतदाशङ्कय गुरुराह - नि०-गिण्हइ य काइएणं, निस्सरइ तह वाइएण जोएणं / एगन्तरं च गिण्हइ, णिसिरइ एगंतरं चेव // 7 // तत्र कायेन निर्वृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम्, सर्व एव हि वक्ता कायक्रियया ®ते लुग्वा' इति सूत्रेण पूर्वस्योत्तरस्य वा लोपात् पदावयवप्रयोगेण सम्पूर्णपदोपस्थित्या तदवबोधः, एवं च समस्तस्थल एवायं न तु व्यस्तस्थले। // 25 //
Page #48
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 26 // भाषाद्रव्य शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, स चाप्यवधारणे, तस्य च व्यवहितः सम्बन्धः, गृह्णाति कायिकेनैव, निसृजत्यु- पीठिका त्सृजति मुञ्चतीति पर्यायाः, तथेत्यानन्तर्यार्थः, उक्तिर्वाक्वाचा निर्वृत्तोवाचिकस्तेन वाचिकेन योगेन / कथं गृह्णाति निसृजतीति ०.१ज्ञान पञ्चकरूपा वा? किमनुसमयं उत अन्यथेत्याशङ्कासंभवे सति शिष्यानुग्रहार्थमाह- एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र नन्दी , भावार्थः- प्रतिसमयं गृह्णाति मुञ्चति चेति, कथं?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरम्, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सन्निति, नियुक्तिः एवमेकैकस्मात्समयाद्एकैक एव एकान्तरोऽनन्तरसमय एवेत्यर्थः / अयंगाथासमुदायार्थः / अत्र कश्चिदाह-ननु कायिकेनैव ग्रहणनिसर्गी। गृह्णातीत्येतद्युक्तम्, तस्यात्मव्यापाररूपत्वात्, निसृजति तुकथंवाचिकेन?, कोवाऽयं वाग्योग इति / किं वागेव व्यापारापन्ना आहोश्वित् तद्विसर्गहेतुः कायसंरम्भ इति?, यदि पूर्वो विकल्पः, स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा च न वाक्केवला जीवव्यापारः, तस्याः पुद्गलमात्रपरिणामरूपत्वात्, रसादिवत्, योगश्चात्मनःशरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत इत्युक्तम्, अथ द्वितीयः पक्षः, ततः स कायव्यापार एवेतिकृत्वा कायिकेनैव निसृजतीत्यापन्नम्, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात्, इह तनुयोगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवायं व्यवहारार्थं त्रिधा विभक्त इत्यतोऽदोषः। तथा एकान्तरं च गृह्णाति, निसृजत्येकान्तरं चैव इत्यत्र केचिदेकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां चल विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च, यत उक्तं - अणुसमयमविरहियं निरन्तरं गिण्हइत्ति / आह- यत्पुनरिदमुक्तं शब्दद्रव्यसंहतिरूपा भाषा। (c) इतिहेतोः। ॐ व्यापारविशेषेण / समयस्य सूक्ष्मतमत्वेन आह- सूत्रेत्यादि। // 26 //
Page #49
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा | नन्दी, नियुक्तिः भाषाद्रव्य| ग्रहणनिसर्गी। // 27 // संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं णिसरती त्यादि, तत्कथं नीयते?', उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवति- यथा आदिसमयादारभ्य प्रतिसमयं ग्रहणम्, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तस्य स्वतन्त्रत्वात्, निसर्गस्य च ग्रहण-परतन्त्रत्वात्, यतो नागृहीतं निसृज्यत इति, अत: पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति / तथा एकेन समयेन गृह्णाति एकेन निसृजति, किमुक्तं भवति?-ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति / अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्थगम्यौ इत्यतोऽविरोध इति / आहग्रहणनिसर्गप्रयत्नौ आत्मनः परस्परविरोधिनी एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गल्याकाशदेशसंयोगविभागक्रियावच्च क्रियाद्वयस्वभावोपपत्तेरिति गाथार्थः॥७॥ यदुक्तं- गृह्णाति कायिकेन इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्नत्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाह व्याख्यायत इत्यर्थः, भवढ्याख्यानेन विरुद्धतमत्वात्। 0 पूर्वमगृहीतत्वात् गृहीतानां च द्वितीयसमये निसर्गात्। (r) गृहीतानां विना निसर्ग ग्रहणाभावात् सान्तरता यथा तथा निसर्जने एव ग्रहणाद्गृहणस्यापि सान्तरतेत्यर्थः / 0 ग्रहणस्य- पूर्वसमयेऽनिसर्गेऽपि ग्रहणादित्यर्थः, निसर्जनं तु गृहीतानामेवेति तस्य परतन्त्रत्वम्। निसर्गात्। समयेन / 0 प्रागिति। अर्थापत्तितो ज्ञेयौ, अन्यथाऽऽद्यान्त्यसमयग्रहणनिसर्गावधारणानुपपत्तेः। ॐ मनोवाक्काययोगानामात्मव्यापाररूपत्वात्, आत्मनश्चैकत्वात्, एकसमये परस्परविरुद्धक्रियाकरणानुपपत्तिरित्यर्थः। ®यावदन्तिम गुणस्थानं भाव्येव बन्धः कर्मणाम्, तद्विपाकवेदतश्च निसर्गः तेषामनुसमयम्, आगमोपपन्ने च तस्मिन्नविरोधो यथा तथाऽत्रापीत्यर्थः,। // 27 //
Page #50
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 28 // नन्दी , नि० तिविहंमि सरीरंमि, जीवपएसा हवन्ति जीवस्स / जेहि उगिण्हइ गहणं, तो भासइ भासओ भासं॥८॥ पीठिका 'त्रिविधे' त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन्, औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः, ०.१ज्ञान पशकरूपा भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्रं' इत्यादौ षष्ठ्या भेदेऽपि दर्शनात् मा भूद् भिन्नप्रदेशतयाऽप्रदेशात्मसंप्रत्यय इत्यत | आह-जीवस्य आत्मभूता भवन्ति, ततश्चानेन निष्प्रदेशजीववादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयव- नियुक्तिः८ त्रिविधसंसर्गाभावः, तदेकत्वापत्तेः, कथं?- करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसम्बद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पानुपपत्ते शरीरे भाषा, रिति। यैः किं करोतीत्याह- यैस्तु गृह्णाति तुशब्दो विशेषणार्थः, किं विशिनष्टि?- न सर्वदैव गृह्णाति, किन्तु तत्परिणाम चतुर्विधासा। सति, किं?- गृह्यत इति ग्रहणम्, ग्रहणमिति कृत्यल्युटो बहुलं (पा० 3-3-113) इतिवचनात्कर्मकारकम्, शब्दद्रव्यनिवहमित्यर्थः, ततो गृहीत्वा भाषते वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह, सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, कां?- भाष्यत इति भाषा तां भाषाम् / आहततो भाषते भाषक इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्रायापरिज्ञानात्, इह भाष्यमाणैव भाषोच्यते, न पूर्वं नापि पश्चाद्, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः // 8 // 0प्रदर्शनात् / (r) अभेदषष्ठ्या तत्रस्थाः प्रदेशा जीवाभिन्नाः, एतदेव च जीवस्येत्युच्चारणे फलम्, अन्यथा 'जीवप्रदेशा' इत्यनेन सम्बद्धार्थावगमात् / 08 नैयायिकवैशेषिकादयः, तन्मते हि नित्यं निरवयवमेव, सावयवत्वे हि कार्यत्वापत्त्या अनित्यत्वापत्तिः, घटादीनामिव / 0 करचरणादयो हिसावयवा इत्युभयसंमतम्,8 // 28 // | आत्मा च तैः प्रत्यवयवमेव संयुज्यते, संयोगश्च स्यात्तदा यदि स्यादात्मा सावयवः, प्रतिप्रदेशं च संयोगवान्, ततो निष्प्रदेशे करचरणाद्यवयवसंयोगो न स्यादात्मनः,8 | संसर्गे हि निष्प्रदेशस्यात्मनः करादिभिः करादीनामपि निष्प्रदेशकात्मनः प्रत्यवयवेन संसर्गात्स्वरूपापत्त्या निष्प्रदेशत्वेनैकत्वापत्तिः। भेदे सावयवत्वात्प्रतिज्ञातहानिः, अभेदे भिन्नावयवसंयोगानुपपत्तेस्तदेकतरेण सात्मकता न सर्वैरित्यनिष्टेः। 0 जीवप्रदेशैः। O भाषणपरिणामे। 7 निष्क्रिय आत्मनि / 8
Page #51
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति:९ त्रिविधशरीरे भाषा, चतुर्विधासा। // 29 // यदुक्तं-'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमत् त्रैविध्यमिति, अतस्तदभिधातुकाम आह नि०-ओरालियवेउब्वियआहारो गिण्हई मुयइ भासं। सच्चं मोसं सच्चामोसंच असच्चमोसंच // 9 // तत्र औदारिकवानौदारिकः, इहौदारिकशब्देनाभेदोपचाराद् मतुब्लोपाद्वा औदारिकशरीरिणो ग्रहणमिति, एवं वैक्रियवान्वैक्रियः, आहारकवानाहारक इति / असौ औदारिकादिः, गृह्णाति आदत्ते मुञ्चति निसृजति च, भाष्यत इति भाषा तां भाषाम्, शब्दप्रायोग्यतया तद्भावपरिणतद्रव्यसंहतिमित्यर्थः / किंविशिष्टामित्याह-सतां हितासत्या, सन्तो मुनयस्तदुपकारिणी सत्येति, अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या, अथवा सन्तः पदार्था जीवादयस्तद्धिता तत्प्रत्यायनफला जनपदसत्यादिभेदा सत्येति, तां सत्याम्, सत्याया विपरीतरूपा क्रोधाश्रितादिभेदा मृषेति ताम्, तथा तदुभयस्वभावा वस्त्वेकदेशप्रत्यायनफला उत्पन्नमिश्रादिभेदा सत्यामृषेति ताम्, तथा तिसृष्वप्यनधिकृता शब्दमात्रस्वभावाऽऽमन्त्रण्यादिभेदा असत्यामृषेति तांच, चशब्दः समुच्चयार्थः, आसांच स्वरूपमुदाहरणयुक्तानां सूत्रादवसेयमिति गाथार्थः॥९॥ आह- औदारिकादिः गृह्णाति मुञ्चति च भाषां इत्युक्तम्, सा हि मुक्ता उत्कृष्टतः कियत्क्षेत्रं व्याप्नोतीति, उच्यते, समस्तमेव 0 प्रज्ञापनायाः, यतस्तत्र भाषालक्षणं पदमेकादशं जणवय 1 सम्मय 2 ठवणा 3 नामे 4 रूवे 5 पडुच्च 6 सच्चे य। ववहार 7 भाव 8 जोगे 9 दसमे ओवम्मसच्चे 10 य // 1 // कोहे १माणे 2 माया 3 लोभे 4 पेजे 5 तहेव दोसे 6 य। हासे 7 भए 8 य खाइय 9 उवघाइयणिस्सिया 10 दस // 2 // आमंतणी 1 आणवणी जायणी 3 तह पुच्छणी 4 य पण्णवणी 5 / पञ्चक्खाणी 6 भासा, भासा इच्छाणुलोमा 7 य // 3 // अणभिग्गहियाभासा 8, भासा अ अभिग्गहमि 9 बोद्धव्वा। संसयकरणी भासा 10 वोगड 11 अब्बोगडा 12 चेव // 4 // इति सत्यासत्यासत्यामृषास्वरूपम्, सत्यमृषा तु 'उप्पण्णमीसिया 1 विगयमीसिया 2 उप्पण्णविगय-8 मीसिआ 3 जीवमिस्सिया 4 अजीवमिस्सिआ 5 जीवाजीवमिस्सिआ 6 अणंतमिस्सिआ 7 परित्तमिस्सिआ 8 अद्धामिस्सिआ 9 अद्धद्धामीसिया 10 / ' // 29 //
Page #52
--------------------------------------------------------------------------
________________ पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 30 // समयाः / लोकमिति, आह- यद्येवं कइ०'त्तिगाहा, अयं सूत्रतोऽभिसम्बन्धः, अथवाऽर्थतः प्रतिपाद्यते, आह- द्वादशभ्यो योजनेभ्यः पीठिका परतो न शृणोति शब्दम्, मन्दपरिणामत्वात्तद्र्व्याणामित्युक्तम्, तत्र कि परतोऽपि द्रव्याणामागतिरस्ति?, यथा च विषयाभ्यन्तरे 0.1 ज्ञाननैरन्तर्येण तद्वासनासामर्थ्यम्, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केषांञ्चित् कृत्स्नलोकव्याप्तेः, आह- यद्येवं नन्दी , नि०- कइहि समएहि लोगो, भासाइ निरन्तरं तु होइ फुडो।लोगस्स य कइभागे, कहभागो होइ भासाए // 10 // नियुक्ति: 10-11 / कतिभिः समयैः लोकः लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः भाषायाः व्याप्तः पूर्ण इत्यनान्तरम्, लोकस्य च कतिभागे कतिभागो भवति भाषायाः?, // 10 // अत्रोच्यते लोकपूर्तिनि०- चउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो। लोगस्स य चरमंते, चरमंतो होइ भासाए॥११॥ चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथं?- इह कश्चिन्मन्दप्रयत्नो वक्ता भवति,सह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः, पूर्वसूत्रे 'ओरालियवेउब्विये' त्यादिप्रतिपादनात्, / ॐ भासासमसेढीओ' इत्यादौ श्रोत्रेन्द्रियादीनां द्वादशयोजनादिरूपस्य विषयस्य प्रतिपादनात् वृत्तिकृता / 80 मन्दपरिणामलक्षणं विशेषहेतुं श्रुत्वा द्रव्यगतौ प्रश्नः। 0 द्वादशसु योजनेषु। O विषयकथनात् शब्दद्रव्याणां वासकत्वात् वास्यैः पूर्णत्वाच्च लोकस्येति वा। 08 श्रोत्रेन्द्रियाग्राह्यत्वेऽनुमानज्ञापनाय केषाश्चिदित्यादि। शब्दद्रव्याणां केषाञ्चिल्लोकव्याप्तिप्रतिपत्तौ न तु पञ्चास्तिकायरूपो द्रव्यक्षेत्रादिरूपोवा। परमाणोःसप्तप्रदेशा // 30 // यथा स्पर्शना तथा नात्रेत्यनर्थान्तरदर्शनम्। ®सर्वयैव 1-3-5-6 / (r) असंख्येयाः स्कन्धा न तु परमाणवोऽसंख्येयाः। (r) स्थूरत्वाच्च 1-3-5-6 / ] तीव्रप्रयत्नवक्तृविसृष्टद्रव्यापेक्षया।
Page #53
--------------------------------------------------------------------------
________________ पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 31 // नन्दी, भाषाया: समया:। स खलु आदाननिसर्गप्रयत्नाभ्यां भित्त्वैव विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्च अनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु पीठिका लोकान्तमाप्नुवन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुःसमयग्रहणात् / ०.१ज्ञानत्रिपञ्चसमयग्रहणमपि प्रत्येतव्यम्, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति?, उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षुलोकान्तमनुधावन्ति, जीवसूक्ष्म नियुक्तिः 10-11 पुद्गलयोः अनुश्रेणि गतिः (तत्त्वार्थ० अ० 2 सूत्र 27) इति वचनात्, द्वितीयसमये तु त एव हि षट् दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक् पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः लोकपूर्तिसमयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवस्थितस्तदा चतुर्भिः समयैरापूर्यत इति, कथं?, एकसमयेन अन्तर्नाडीमनुप्रविशति, त्रयोऽन्ये पूर्ववष्टिव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति, शेषसमयत्रयं पूर्ववष्टिव्यमित्येवं. पञ्चभिः समयैरापूर्यत इति / अन्ये तु जैनसमुद्धातगत्या लोकापूरणमिच्छन्ति, तेषांचाद्यसमये भाषायाः खलु ऊर्ध्वाधोगमनात् शेषदिक्षु न मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषण- भासासमढ़ीओ, सदं जं सुणडू मीसयं सुणइ (6) त्ति। अथ मतंव्याख्यानतोऽर्थप्रतिपत्तिः इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, न शेषदिक्ष्विति, ततश्चादोष इति, अत्रोच्यते, एवमपि Oस्यां वा 1-2-3-4 / 0 ज्ञायतेऽनेन त्रसाणां गतिर्व्यवस्थितिश्च नाड्या बहिः, जन्माद्यभावश्च नरलोकरीत्या नराणामिव न तत्रेति चानुमीयते। 08 तथास्वाभाव्यादेव अनुकूलसामग्र्यभावाद्वा बहिर्नाड्या न श्रेण्यारम्भ इति। 0 व्यावहारिकी विदिगत्र, अन्यथा व्यवस्थानाभावात्। 0 केवलिसमुद्धातमर्यादया। नेदं श्रवणा सं०। 0 ना। (c) ऊर्ध्वाधोदण्डभागस्थितश्रोतुः श्रुतेर्मिश्रशब्दस्य, चतुरङ्गलादिमानो दण्डो वक्त्रानुसारेण / // 31 //
Page #54
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 32 // त्रिभिः समयैर्लोकापूरणमापद्यते, न चतुःसमयसंभवोऽस्ति, कथं? - प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् / पीठिका द्वितीयसमय एव मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति। आह- जैनसमुद्धातवच्चतुभिरेवापूरणं भविष्यतीति को ०.१ज्ञान पञ्चकरूपा दोष इति, अत्रोच्यते, न, सिद्धान्तापरिज्ञानात्, इह जैनसमुद्धाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, नन्दी , सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिर्वृत्तिरेव तत्र द्वितीयसमय इति,शब्दद्रव्याणांत्वनुश्रेणिगमनात्पराघातद्रव्यान्तर-8 नियुक्ति: 12 वासकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुभिरेव मत्येकार्थि कानि (9) / पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात्, इत्यलमतिविस्तरेण, गमनिकामात्रमेवैतत् प्रस्तुतमिति / यदुक्तं-'लोकस्य च कतिभागे कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते- लोकस्य च क्षेत्रगणितमपेक्ष्य चरमान्ते असंख्येयभागे चरमान्तः असंख्येयभागो भवति भाषायाः समग्रलोकव्यापिन्याः इति गाथार्थः // 11 // तत्त्वभेदपर्यायैर्व्याख्या इति न्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह. नि०-ईहा अपोह वीमंसा, मग्गणा यगवेसणा।सण्णा सई मई पण्णा, सव्वं आभिणिबोहियं // 12 // . 'ईह चेष्टायां' ईहनमीहा सतामर्थानां अन्वयिनांव्यतिरेकिणांच पर्यालोचना इतियावत्, अपोहनं अपोहः निश्चय इत्यर्थः, 8 // 32 // 0वास्यद्रव्यसंभवः। 0 समुद्धातस्य / 0 स्वभावाच्च 4 / 0 वैश्रसिकत्वाभावात्तस्य पराघात (वास्य) द्रव्याभावरहितत्वाच्च। 9 ऊर्ध्वाधोदण्डभवनानन्तरं चतसृषु दिक्षु अनुश्रेणिगमनात् मन्थानसंपत्तिरित्यर्थः। 9 क्षेत्रस्य आकाशस्य गणितं लोकप्रदेशद्वारा गणनमसंख्येयरूपम्। 0 अत्थाणं ओग्गहणं (गाथा 3) उग्गह ईहावाओ य (गाथा 2) भेददर्शनद्वारा भेदलक्षणाख्यानद्वारा च /
Page #55
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, // 33 // विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनः प्रत्ययः, मननं मतिः- कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति, तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदं आभिनिबोधिकंमतिज्ञानमित्यर्थः, एवं किश्चिद्भेदाढ़ेदः प्रदर्शितः, तत्त्वतस्तुमतिवाचकाः सर्व एवैते पर्यायशब्दा इतिगाथार्थः॥ 12 // तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानीं नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाह नि०- संतपय परूवणया दव्वपमाणंच खित्त फुसणा य। कालो अ अंतरं भाग, भावे अप्पाबहुंचेव // 13 // नि०- गइ इंदिए य काए, जोए वेएकसाय लेसासु ।सम्मत्तनाणदसणसंजयउवओगं आहारें // 14 // नि०- भासग परित्त पज्जत्त सुहुमे संण्णी य होइ भव चरिमे। आभिणिबोहिअनाणं, मग्गिजई एसु ठाणेसु // 15 // सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिारैराभिनिबोधिकस्य कर्त्तव्येति, अथवा सद्विषयं पदं सत्पदम्, शेषं पूर्ववत्, आह-किमसत्पदस्यापि प्ररूपणा क्रियते? येनेदमुच्यते 'सत्पदप्ररूपणेति', क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्हणमिति, अथवा सन्ति च तानि पदानि च सत्पदानि गत्यादीनि 0 लम्बनप्र०२-३-४। 0 पूर्व हि पदस्य सत्त्वं अत्र तु वाच्यस्येति न संभवव्यभिचाराभावेन विशेषणानर्थक्यम्। 0 असदर्थविषयस्य। 0 वाच्य| विचारणाप्रक्रमात्। नियुक्तिः 13-15 सत्पदप्ररूपणादीनि (9) गत्यादीषु (20) मतिज्ञानस्योपसंहारः, श्रुतस्य प्रतिज्ञा। // 33 //
Page #56
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 34 // नन्दी, तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति / तथा द्रव्यप्रमाणं इति जीवद्रव्यप्रमाणं वक्तव्यम्, एतदुक्तं भवति- एकस्मिन् समये पीठिका कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, क्षेत्रं इति क्षेत्रं वक्तव्यम्, कियति क्षेत्रे मतिज्ञ ०.१ज्ञान पश्वकरूपा संभवति, स्पर्शना च वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह- क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः?, उच्यते, यत्रावगाहस्तत् क्षेत्रम्, स्पर्शना तु तद्बाह्यतोऽपि भवति, अयं विशेष इति, चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादि- नियुक्तिः 13-15 कालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः, मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्त इति, तथा भावो सत्पदप्ररूपवक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यम्, आह- भागद्वारादेवायमर्थोऽवगतः, ततश्चालमनेनेति, न, णादीनि (9) अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्पबहुत्वं वक्तव्यमिति समुदायार्थः। इदानीं गत्यादीषु (20) प्रागुपन्यस्तगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथं?,अन्विष्यते आभिनिबोधिकज्ञानं किमस्ति | मतिज्ञाननास्तीति, अस्ति, यद्यस्ति क्वतत्?, तत्र 'गताविति' गतिमङ्गीकृत्यालोच्यते, सागतिश्चतुर्विधानारकतिर्यङ्नरामरभेदभिन्ना, स्योपसंहारः, श्रुतस्य तत्र चतुष्प्रकारायामपि गतौ आभिनिबोधिकज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षित काले प्रतिज्ञा। भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभिधीयन्ते ते ये तत्प्रथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, Oमतेर्गुणत्वात् जीवाभिन्नत्वाच्च / 0 जीवद्रव्यप्रमाणस्याप्रासङ्गिकत्वापत्तेः। अभेदोपचारात्तद्वान् / अपिनाऽवगाढक्षेत्रसमुच्चयः। Oआदिना प्रतिपत्तिकालः सषमादिः। एत्यादिः कालः 10 आदिना प्रतिपद्यमानतायाः, प्राप्तनाशोत्तरोत्पादान्तरालं प्रतिपत्त्यन्तरालम, तवान्तर्मुहर्तादि वक्ष्यमाणम्, उभयोः // 34 // प्रतिपाद्यमानयोर्द्वितीयम्, विरहकालोऽत्र समयादिः। ॐ ज्ञानादावतिदेशसुगमत्त्वाय तिसृणां सहोपन्यासः, यद्वा आभिणिबोहियनाणं मग्गिजइ एसु ठाणेसु' त्तिवचनात् तिसृणां गाथानामेकवाक्यतेति सहोपन्यासः। ॐ द्वारगाथयोः द्वारेषु विंशतौ / (r) छद्मस्थप्ररूपकापेक्षया चेदम्, सर्वज्ञानां तु निश्चिते एव प्रतिपद्यमानतेतरे। 08 | विवक्षितलब्ध्युपयोगस्थित्यपेक्षया, न त्वपूर्वावाप्त्यपेक्षया /
Page #57
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 35 // (20) प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति 1 / तथा इन्द्रियद्वारे इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पीठिका पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति, द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु ०.१ज्ञान पञ्चकरूपा प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः। तथा काय इति कायमङ्गीकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतो / नन्दी, विद्यन्ते, इतरे तु भाज्याः शेषकायेषु च पृथिव्यादिषु उभयाभाव इति 3 / तथा योग इति त्रिषु योगेषु समुदितेषु पञ्चेन्द्रिय- नियुक्तिः 13-15 वद्वक्तव्यम्, मनोरहितवाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तूभयाभाव इति / तथा वेद इति त्रिष्वपि वेदेषु विवक्षित सत्पदप्ररूपकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे तु भाज्या इति 5 / तथा कषाय इति द्वारं कषायाः क्रोधमानमायालोभाख्याः णादीनि (9) प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्राद्येषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, गत्यादीषु शेषेषु तु पञ्चेन्द्रियवद्द्योज्यम् 6 / तथा लेश्यासु चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणा इति लेश्याः- कायाद्यन्यतम- मतिज्ञानयोगवतः कृष्णादिद्रव्यसम्बन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासुपञ्चेन्द्रियवद्योजनीयमिति, आद्यासु स्योपसंहारः, श्रुतस्य तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति 7 / तथा सम्यक्त्वद्वारसम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र प्रतिज्ञा। व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह- सम्यग्दृष्टिः पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानांयुगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च। निश्चयनयस्त्वाह-सम्यग्दृष्टिः A 0 स्थित्यपेक्षया। लब्धिपर्याप्तानाम्, करणापर्याप्तावस्थायां भवान्तरासादितसासादनसम्यक्त्वसद्भावसंभवात् / 0 सहचरितेषु, प्रत्येकस्याग्रे वक्ष्यमाणत्वात्। 80विकलेषु सासादनाभ्युपगमेऽपि एकेन्द्रियेष्वनभ्युपगमात्तस्य। नेदं 5-6 / 0बन्धिषु 410 सास्वादनकालस्याल्पत्वादविवक्षेति मलधारिपादाः। ॐ शेषाणां पूर्वप्रतिपन्नत्वात् प्रतिपद्यमानत्वे भजना, पूर्वमवाप्याधुना तदुपयोगे तल्लब्धौ वा वर्तमाना अत्र प्रतिपन्नत्वेन ग्राह्या नतु प्रतिपद्य य उज्झितवन्तस्ते। 0 नेदं 1-3 /
Page #58
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ नन्दी, नियुक्ति: // 36 // पूर्वप्रतिपन्नः प्रतिपद्यमानश्च आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनसहायत्वात्, क्रियाकालनिष्ठाकालयोरभेदात्, भेदे. पीठिका च क्रियाऽभावाविशेषात् पूर्ववद्वस्तुनोऽनुत्पत्तिप्रसङ्गात्, न चेत्थं तत्प्रतिपत्त्यनवस्थेति 8 / तथा ज्ञानद्वारं तत्र ज्ञानं पञ्चप्रकारम्, ०.१ज्ञान पञ्चकरूपा मतिश्रुतावधिमनःपर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहारनिश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतं मतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्नान तुप्रतिपद्यमानका इति, मत्यादिलाभस्य सम्यग्दर्शनसहचरितत्वात्, केवलीतुन पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात्, तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तस्तु विवक्षितकाले 13-15 सत्पदप्ररूपप्रतिपद्यमाना भवन्ति, नतु पूर्वप्रतिपन्ना इति। निश्चयनयमतंतुमतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना णादीनि (9) अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठाकालयोरभेदात्, मनःपर्यायज्ञानिनस्तु गत्यादीषु (20) पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां तूभयाभाव इति / मत्याद्यज्ञानवन्तस्तु न | मतिज्ञानपूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोश्चाभेदात्, स्योपसंहारः, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् 9 / इदानीं दर्शनद्वारं तदर्शनं चतुर्विधम्, चक्षुरचक्षुरवधिकेवलभेदभिन्नम्, तत्र चक्षुदर्श प्रतिज्ञा। निनः अचक्षुर्दर्शनिनश्च, किमुक्तं भवति?- दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स उप्पज्जइ इति वचनात्, पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिनस्तु 0 कलाभस्य 1-3-5-6 / 0 वद्वस्तुतो०५-६। 0 नास्तीदम् 5-6 / ॐ विशेषेति। 9 ज्ञानज्ञानिनोरभेदात् आभिनिबोधिकज्ञानवन्त इति बोध्यम्। OB // 36 // साकारानाकारयोः उपयोगयोगपद्याभावात् किम्वित्यादि। 0 उत्पद्यन्ते 1-2-3-5-6 / एतदुपयोगवन्तः, न चाहताऽत एव लब्धिचिन्ता पूर्ववत् / श्रुतस्य
Page #59
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 37 // पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, केवलदर्शनिनस्तूभयविकला इति 10 / संयत इति द्वारं संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति 11 / उपयोगद्वारं स च द्विधा- साकारोऽनाकारश्च, तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारोपयोगिनस्तु पूर्वप्रतिपन्ना एव न प्रतिपद्यमानकाः 12 / अधुना आहारकद्वारं आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति 13 / तथा भाषक इति द्वारं तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति 14 / परीत्त इति द्वारंतत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति 15 / पर्याप्तक इति द्वारं तत्र षड्भिराहारादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, ते पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु Bषट्पर्याप्त्यपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न त्वितरे 16 / सूक्ष्म इति द्वारंतत्र सूक्ष्माः खलुभयविकलाः, बादरास्तुपूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु विवक्षितकाले भाज्या इति 17 / तथा संज्ञिद्वारं तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, तेच बादरवद्वक्तव्याः, असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न त्वितर इति 18 भव इति द्वारं तत्र भवसिद्धिकाःसंज्ञिवद्वक्तव्याः, 0 इष्टावधारणार्थत्वादेवकारस्य प्रतिपद्यमानानां निषेधायैषः, नतु मिथ्यात्ववतां अवधिदर्शनव्यवच्छेदाय, यद्वा तद्वत्सु तद्वतामवश्यंभावात् / साकारोपयोगोपयुक्तानामेव मतिज्ञानस्योत्पत्तेः। 0 नटुंमि उ छाउमथिए नाणे' इति सिद्धान्तमङ्गीकृत्य। 0 तेषां 2 / 0 संज्ञिपश्चेन्द्रियाणां षण्णां पर्याप्तीनां संभवात्, तत्र चावश्यभावात्तस्य। 0 प्रतिपद्यमानकाः। 0 भव्या इत्यर्थः / पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्तिः 13-15 सत्पदप्ररूपणादीनि (9) गत्यादीषु (20) मतिज्ञानस्योपसंहारः, श्रुतस्य प्रतिज्ञा। // 37 //
Page #60
--------------------------------------------------------------------------
________________ पशकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 38 // अभवसिद्धिकास्तूभयशून्या इति 19 / चरम इति द्वारं चरमो भवो भविष्यति यस्यासौ अभेदोपचाराचरम इति, तत्र इत्थंभूताः पीठिका चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्धं तु व्याख्यातमेव / कृता सत्पद- ०.१ज्ञानप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते- तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले कदाचिद् भवन्ति नन्दी , कदाचिन्नेति, यदि भवन्ति जघन्यत एको द्वौत्रयोवा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेशराशितुल्या इति, पूर्वप्रति- नियुक्तिः पन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्तु एभ्यो विशेषाधिका इति / उक्तंद्रव्यप्रमाणम्, 13-15 सत्पदप्ररूपइदानी क्षेत्रद्वारंतत्र नानाजीवान् एकजीवंचाङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनोलोकस्य असंख्येयभागे णादीनि (9) वर्त्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूवं अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्त्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी गत्यादीषु (20) पृथ्वीं गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तभागेषु इति, नातःपरमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं मतिज्ञानप्रतिषिद्धमिति, आह- अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिक- स्योपसंहारः, क्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तम्, सप्तमनरकात्सम्यग्दृष्टेरागमनस्याप्यभावात्, कथं?, यस्मात् तत उद्धृतास्तिर्यक्ष्वे-2 प्रतिज्ञा। वागच्छन्तीति प्रतिपादितम्, अमरनारकाश्च सम्यग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः / स्पर्शनाद्वारं इदानीम्, जातिभव्यव्यवच्छेदः फलं द्वारपार्थक्यस्य। (r) आभिणिबोहियनाणं मग्गिज्जइ एसु ठाणेसु त्ति तृतीयगाथोत्तरार्धलक्षणम्। 0 स्त्वेतेभ्यो 2-4 स्तु तेभ्यो१08 यद्यपि द्वादशयोजनान्यलोकमुशन्ति तथापि न्यूनता तावती न विवक्षिताऽत्राल्पेति / अधोलोकस्य सप्त भागान् कृत्वेदमुक्तम्, पूर्व चतुर्दश लोकभागा अत्र त्वधोलोकभागा इत्यत्र विवक्षैव मानम्, भाष्यकारादिभिस्त्वत्रापि पञ्च चतुर्दशभागाः प्रत्यपादिषत सिद्धान्तकर्मग्रन्थोभयमतेनापि वान्तसम्यक्त्वानामेव सप्तमनरकगमनाभ्युपगमात्। गमनविषयशङ्काया अयुक्तता अपिना, यद्वा तत्क्षेत्रसंभवायोग्यता सम्यग्दृष्टेरागमनायोग्यता चेति ध्वनयितुम् / (c) अधिकक्षेत्रस्य परिग्रहोऽपिना / श्रुतस्य // 38
Page #61
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ नन्दी, // 39 // इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तुततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशाच स्पर्शनेति। पीठिका तथा कालद्वारं तत्रोपयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च, तथा तल्लब्धि- ०.१ज्ञान पञ्चकरूपा मङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रयमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थः, नानाजीवापेक्षया तु नियुक्तिः सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति / इदानीं अन्तरद्वारं तत्रैकजीवमङ्गीकृत्य आभिनि 13-15 सत्पदप्ररूपबोधिकस्यान्तरं जघन्येनान्तर्मुहर्त्तम्, कथं?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरण- णादीनि (9) कर्मक्षयोपशमाद् अन्तर्मुहूर्त्तमात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशातनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त गत्यादीषु (20) इति, उक्तंच-तित्थगरपवयणसुयं, आयरियं गणहरं महिड्डीयं। आसादितो बहुसो, अणंतसंसारिओ होई॥१॥तथा नानाजीवानपेक्ष्य मतिज्ञानअन्तराऽभाव इति। 'भाग इति द्वारं' तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्ते इति / भावद्वारं इदानीम्, तत्र स्योपसंहारः, मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते, मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् / तथा अल्पबहुत्वद्वारं तत्राभिनि प्रतिज्ञा। बोधिकज्ञानिनांप्रतिपद्यमानपूर्वप्रतिपन्नापेक्षया अल्पबहुत्वविभागोऽयमिति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथावयवार्थः // 15 // Oअधिकेति / चत्वारो दिक्सत्का द्वावूर्वाधोदिक्कौ एकश्चावगाहस्थानमिति सप्तप्रदेशा स्पर्शना / 0 अनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमानम्, केवलमिदमन्तर्मुहूर्त्तमपि बृहत्तरमवसेयं'इति विशेषावश्यकवृतौ। 0 वारा० 1-2-3-4-6 / 0 आसादेतो. 2-4 | 0 तीर्थकरं प्रवचनं श्रुतं आचार्य गणधरं. * महर्द्धिकम् (आमर्शोषध्यादिलब्धिमन्तं)। आशातयन् बहुशः अनन्तसंसारिको भवति / / 1 / / 0 भागद्वारात्पार्थक्यज्ञापनाय / श्रुतस्य // 39 //
Page #62
--------------------------------------------------------------------------
________________ पश्वकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 40 // उच्यते, तत्र भावतच, ताकालतः ख्यानियतः मकालमा प्रति (1) साम्प्रतं यथाव्यावर्णितमतिभेदसंख्याप्रदर्शनद्वारेणोपसंहारमाह पीठिका नि०-आभिणिबोहियनाणे, अट्ठावीसइ हवन्ति पयडीओ। ०.१ज्ञानअस्य गमनिका- आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः प्रकृतयो भेदा इत्यनर्थान्तरम्, कथं?, इह व्यञ्जनावग्रहः नन्दी, चतुर्विधः, तस्य मनोनयनवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियेषु संभवात्, एवं ईहावायधारणा अपि प्रत्येक नियुक्ति: 16 सत्पदप्ररूषड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भेदा भवन्ति / आह-प्राग् अवग्रहादिनिरूपणायां अत्थाणं उग्गहणं पणादीनि इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्श्यन्ते?, उच्यते, तत्र सूत्रे संख्यानियमेन नोक्ताः, इह तुसंख्यानियमेन गत्यादीषु प्रतिपादनादविरोध इति / इदं च मतिज्ञानं चतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यत सामान्यादेशेन मतिज्ञानी (20) मतिज्ञानसर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादेशत इति, एवं क्षेत्रतो लोकालोकम्, कालतः सर्वकालम्, भावतस्तु स्योपसंहारः, औदयिकादीन् पञ्च भावानिति, सर्वभावानां चानन्तभागमिति / उक्तं मतिज्ञानम्, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रति प्रतिज्ञा पिपादयिषुराह गाथार्धस्य उपसंहारवाक्यस्य वा। 0 संक्षिप्ता विवृतिः। 0 नयनमनो 1-2-4-510 प्राग्वन् मनस इन्द्रियता। 9 गाथा (3)10 तृतीयगाथारूपे। अवग्रहादीनां संख्याभेदं प्रत्येकं विधाय न प्रतिपादिताः, व्यञ्जनार्थाभ्यामवग्रहस्य अर्थावग्रहेहावायधारणानां च यथावदिन्द्रियादिभेदेन सूत्रे प्रतिपादनाभावात् / 08 8 आदेसोत्ति पगारो ओघादेसेण सव्वदव्वाई ति (403) विशेषावश्यकवचनात् द्रव्यसामान्येन। न सर्वैर्विशेषरित्यर्थः, कियतां पुनः पर्यायाणामधिगमात् / OE धर्मास्तिकायादीनामाधार आद्योऽन्य इतरथा। (r) अतीतानागतवर्तमानरूपम् / (r) क्षेत्रादिष्वपि सामान्यादेशेनेत्यनुवर्तनीयम्, भावओ णं आभिणिबोहिअनाणी // 40 // आएसेणं सव्वे भावे जाणइ त्ति श्रीनन्दीसूत्रगतं वाक्यमालम्ब्येदम् / ®सर्वभावबोधेन सर्वज्ञत्वापत्तिर्या तद्वारणाय, मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु इति तत्त्वार्थे अ०१ सूत्रम् 27 आलम्ब्येदम्, सर्वपर्यायाणामनन्तभागं बुध्यते मतिज्ञानी, ज्ञानज्ञानिनोः कथञ्चिदभेदादेवं ज्ञानिद्वारा ज्ञानभेदानां कथनम्। श्रुतस्य
Page #63
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 41 // नि०-सुयणाणे पयडीओ, वित्थरओ आवि वोच्छामि // 16 // पीठिका श्रुतज्ञानं पूर्वं व्युत्पादितं तस्मिन्, प्रकृतयो भेदा अंशा इति पर्यायाः, ताः विस्तरतः प्रपञ्चेन, चशब्दात् संक्षेपतश्च, अपिशब्दः | ०.१ज्ञान | पञ्चकरूपा संभावने, अवधिप्रकृतीश्च वक्ष्ये अभिधास्ये॥१६॥ इदानीं ता एव श्रुतप्रकृती: प्रदर्शयन्नाह नन्दी , नि०-पत्तेयमक्खराई, अक्खरसंजोग जत्तिआलोए। एवइया पयडीओ, सुयनाणे हुंति णायव्वा // 17 // | नियुक्ति: 16 सत्पदप्ररूएकमेकं प्रति प्रत्येकम्, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरेकैकस्त्रिधा- पणादीनि (9) | गत्यादीषु हस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव- उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः, इत्येवमन्येष्वपि इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति / तथा अक्षराणां संयोगाअक्षरसंयोगाः संयोगाश्च व्यादयःयावन्तो लोके यथा घटपट इति / मतिज्ञान | स्योपसंहारः, व्याघ्रहस्ती इत्येवमादयः एते चानन्ता इति, तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति / आह-संख्येयाना | श्रुतस्य अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् भिन्नत्वाच्च, अभिधेयभेदे | प्रतिज्ञा | नियुक्ति: 17 च अभिधानभेदसिद्ध्या अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा-परमाणुः, द्विप्रदेशिको, यावद् अनन्तप्रदेशिक | यावदक्षर संयोगं श्रुत0पूर्वव्युत्पादितं 1-2-4-510 नेदम् 2-4 / ®लवणे दीर्घाभावं सन्ध्यक्षराणां ह्रस्वाभावं व्यञ्जनानां ह्रस्वाद्यभावं चावेक्ष्य / 0 अक्षरसंयोगा अ० 1 प्रकृतिरिति। घटः पटः 1-2-4-510 इत्यादि 2-410 व्याघ्र 11 @ व्याघ्र स्त्री ४10मलयगिरीयायां वृत्तौ 'घटः पट इत्यादि व्याघ्रः स्त्रीत्येवमादि' इति। अत्राद्या उदाहरणे स्वरान्तरितः संयोगः द्वितीयस्मिंस्तु स्वरानन्तरित इति दृष्टान्तद्वयम्। (r) संयोगाः। (r) संयोगः।®जे लभइ केवलो से सवण्णसहिओ व पज्जवेऽयारो। // 41 // ते तस्स सपज्जाया, सेसा परपज्जवा सव्वे // 478 // चायसपज्जायविसेसणाइणा तस्स जमुवउज्जति / सधणमिवासंबद्धम्, भवन्ति तो पज्जवा तस्स / / 480 // इति (विशेषावश्यकवचनात् ) / (r) द्विपञ्चाशतः / ॐ विभिन्नत्वात् 2-4 -5 10 पदार्थशब्देन जगत्त्रयाभिधानवदभिन्नत्वे संयोगबहुत्वाभावादाह। (r) अन्यथा अभिधेयस्वरूपाख्यानानुपपत्तेः, अनेकार्थस्थले सांकेतिकस्थलेऽपि च न न भिन्नान्यभिधानानि / 8
Page #64
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 42 // इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा- परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव पीठिका इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात्, इत्येवं सर्वद्रव्यपर्यायेषु ०.१ज्ञान पश्वकरूपा आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं-अणंता गमा अणंता पज्जवा अमुमेवार्थं चेतस्यारोप्याह- एतावत्यः इयत्परिमाणाः नन्दी, प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्या इति गाथार्थः॥१७॥ इदानींसामान्यतयोपदर्शितानां अनन्तानां नियुक्ति: 18 श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाह श्रुतचतुर्दश भेदकथननि०- कत्तो मे वण्णेलं, सत्ती सुयणाणसव्वपयडीओ?। चउदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि // 18 // प्रतिज्ञा। कुतो?, नैव प्रतिपादयितुम्, मे मम वर्णयितुं प्रतिपादयितुं शक्तिः सामर्थ्यम्, काः?- प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च / ताः प्रकृतयश्च सर्वप्रकृतयः, श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञानसर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः?, कथं न शक्तिः?, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च- तेऽविय मईविसेसे, सुयणाणभंतरे / जाणताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान् न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाचेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेपं निक्षेपणं निक्षेपो- नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं श्रुतज्ञाने श्रुतज्ञानविषयम्, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने विशिष्टैकशब्देनानेकाभिधेयाभिधानविचारमाश्रित्य, एकस्मिन्नपि वा वाच्येऽनन्ताभिधानाभ्युपगमनायैकत्रेत्यादि / धर्मभेदो 1-2-3-40 सूक्ष्मत्वसूक्ष्मायोगित्वापरपरमाणुसंयोगहीनत्वाविनाशित्वावयवानारब्धत्वादिना प्रवृत्तिः शब्दानामेषामत्र / 0 इह गमा अर्थगमा गृह्यन्ते, अर्थगमा नामार्थपरिच्छेदास्ते चानन्ताः इति / ॐ नन्दीवृत्तौ। नास्तीदं १-२-४-५।०(विशेषावश्यके 143) तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि। असंज्ञिनां वक्ष्यमाणत्वेऽपि नियमाभावात्संज्ञिनां सम्यक्श्रुतस्य न तद्गहणम् / // 42
Page #65
--------------------------------------------------------------------------
________________ पीठिका ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 43 // नन्दी, नियुक्ति: 19 श्रुतभेदकथनं उसिताद्यनक्षरभूतम्। असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, वक्ष्ये अभिधास्ये इति गाथार्थः॥१८॥ साम्प्रतं चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनायाह नि०- अक्खर सण्णी सम्म, साईयं खलु सपज्जवसिअंच / गमियं अंगपविट्ठ, सत्तवि एए सपडिवक्खा // 19 // तत्र अक्षरश्रुतद्वारं इह सूचनात्सूत्रं इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति / तत्र अक्षरमिति, किमुक्तं भवति?- 'क्षर संचलने' न क्षरतीत्यक्षरम्, तच्च ज्ञानचेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रच्यवत इतिभावार्थः, इत्थंभूतभावाक्षरकारणत्वाद् अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान् क्षरति न च क्षीयते इत्यक्षरम्, तच्च समासतस्त्रिविधम्, तद्यथासंज्ञाक्षरं व्यञ्जनाक्षरंलब्ध्यक्षरं चेति,संज्ञाक्षरंतत्र अक्षराकारविशेषः, यथा घटिकासंस्थानोधकारः कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राह्मयादिलिपीविधानादनेकविधम् / तथा व्यञ्जनाक्षरम्, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्, व्यञ्जनं च तदक्षरंचेति व्यञ्जनाक्षरम्, तच्चेह सर्वमेव भाष्यमाणं अकारादिहकारान्तम्, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा योऽक्षरोपलम्भः तत् लब्ध्यक्षरम्, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तावरणक्षयोपशमोवा। अत्र च संज्ञाक्षरं व्यञ्जनाक्षर च द्रव्याक्षरमुक्तम्, श्रुतज्ञानाख्यभावाक्षरकारणत्वात्, लब्ध्यक्षरंतु भावाक्षरम्, विज्ञानात्मकत्वादिति / तत्र अक्षरश्रुतमिति Oएकस्य परस्परविरुद्धधर्माश्रयत्वाभावादाह- दर्शनेत्यादि, दर्शनशब्दश्चात्र श्रद्धानार्थः। ॐ चतुर्दशनिक्षेप०२10 नामस्थापनाद्रव्याणामनादरः अप्रधानत्वादिनाऽने वक्ष्यमाणत्वाद्वा, श्रुतस्कन्धे भावश्रुते ये भेदाश्चतुर्दश तदपेक्षया चात्र चतुर्दशविधनिक्षेपेति, अधिकारावतरणिकषेति च स्वरूपेति, अक्षरसंज्ञ्यादिद्वाराणां च नात एव पृथक् सूत्राणि। प्रच्यवतीति० 2-4 / 0 इत्थंभूतो० 3 / 0 भावार्थ०२-४। (c) कुरण्टिसं० 1-2-4 कुरण्टिकासं० 2 / (c) भाष्यमाणशब्दस्यैव व्यञ्जनाक्षरत्वादाह- अर्थाभीत्यादि, प्रत्येकं विभिन्नाक्षराणामर्थाभिव्यञ्जकत्वाभावात्। 0 वरणकर्म० 1-2-3-4 /
Page #66
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ / / 44 // पीठिका ०.१ज्ञानपशकरूपा नन्दी , नियुक्ति: 20 श्रुतभेदकथनं उसिताद्यनक्षरभूतम्। अक्षरात्मकं श्रुतं अक्षरश्रुतम्, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरंच तत् श्रुतं च अक्षरश्रुतम्, भावाक्षरमङ्गीकृत्य // 19 // उक्तमक्षरश्रुतम्, इदानीमनक्षरश्रुतस्वरूपाभिधित्सयाह नि०- ऊससिनीससिअं, निच्छूढं खासिअंच छीअंच / णीसिंघियमणुसारं, अणक्खरं छेलियाई // 20 // 8 उच्छ्रसनं उच्छ्रसितम्, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितम्, निष्ठीवनं निष्ठ्यूतम्, काशनं काशितम्, चशब्दः समुच्चयार्थः, क्षवणं क्षुतम्, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः सम्बन्धः, कथं! सेण्टितंचानक्षरश्रुतमिति वक्ष्यामः, निःसिवनं निःसिङ्घितम्, अनुस्वारवदनुस्वारम्, अनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत् तत् अनक्षरमिति एतदुच्छ्रसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टितं च अनक्षरश्रुतमिति / इह चोच्छसितादि द्रव्यश्रुतमात्रम्, ध्वनिमात्रत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतम्, तस्य तद्भावेन परिणतत्वात् / आह- यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतंनोच्यते,? येनोच्छ्रसिताद्यवोच्यते इति, अत्रोच्यते, रूंढ्या, अथवा श्रूयत इति श्रुतम्, अन्वर्थसंज्ञामधिकृत्य उच्छ्रसिताद्येव श्रुतमुच्यते, न चेष्टा, तँदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः // 20 // उक्तमनक्षरश्रुतद्वारम्, इदानीं संज्ञिद्वारं तत्र संज्ञीति कः शब्दार्थः?, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च त्रिविधः Oरूढ्यक्षराणि संज्ञाव्यञ्जनोभयरूपाण्याश्रित्य / न क्षरतीत्यादिव्युत्पत्त्या चेतनामाश्रित्य / ०णीसंघिय०10 आदिना सीत्कारपूत्काराद्याः। 72-3-4 निःसङ्घनं 2-4 10 अक्षरमपि श्रुतज्ञानो010 घटपटादिवद्वाच्यवाचकभावतया न परिणामीति मात्रग्रहणम् / सूचकत्वात् / 7 करचरणादिक्रियाया अपि विवक्षितार्थसूचकत्वादाह श्रुतोपयुक्तस्य।®श्रवणव्यवहाररूपया शास्त्रज्ञलोकप्रसिद्धया। ®रूढौ विशेषाग्रहे आह-अथवेत्यादि।®निरर्थकार्थशून्यनिरासेन 8 10 श्रवणलक्षणान्वर्थस्याभावात् / आदिना सेण्टितसीत्काराद्याः, उच्छृसितादीनामव्यक्तत्वाद् अनक्षरत्वमनुस्वारादीनां वर्णावयवत्वाद्विशेषदर्शनाय चेदम् / // 44 //
Page #67
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 45 // दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद्, यथा नन्द्यध्ययने तथैव द्रष्टव्यः, ततश्च संज़िनः श्रुतं संज्ञिश्रुतम्, तथा असंज़िनःश्रुतं / पीठिका असंज्ञिश्रुतमिति / तथा सम्यक्श्रुतं अङ्गानङ्गप्रविष्टं आचारावश्यकादि / तथा मिथ्याश्रुतं पुराणरामायणभारतादि, सर्वमेव 0.1 ज्ञानवा दर्शनपरिग्रहविशेषात् सम्यक् श्रुतमितरद्वा इति / तथा साद्यमनाचं सपर्यवसितमपर्यवसितं च नयानुसारतोऽवसेयम्, तत्र पञ्चकरूपा नन्दी , द्रव्यास्तिकन्यादेशाद् अनाद्यपर्यवसितंच, नित्यत्वात्,अस्तिकायवत् / पर्यायास्तिकनयादेशात् सादि सपर्यवसितं च, नियुक्ति: 20 अनित्यत्वात् , नारकादिपर्यायवत् / अथवा द्रव्यादिचतुष्टयात् साधनाद्यादि अवगन्तव्यम्, यथा नन्द्यध्ययने इति,खलुशब्द श्रुतभेदकथनं उसिताद्यएवकारार्थः, सचावधारणे, तस्य च व्यवहितःसम्बन्धः, सप्तैव एते' श्रुतपक्षाःसप्रतिपक्षाः, न पक्षान्तरमस्ति, संतोऽत्रैवान्त नक्षरभूतम्। र्भावात् / तथा गमा अस्य विद्यन्ते इति गमिकम्, तच्च प्रायोवृत्त्या दृष्टिवादः। तथा गाथाद्यसमानग्रन्थं अगमिकम्, तच्च प्रायः कालिकम् / तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्गप्रविष्टं तु स्थविरकृतं आवश्यकादि, गाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः // 20 // सत्पदप्ररूपणादि मतिज्ञानवदायोज्यम् / प्रतिपादितं श्रुतज्ञानमर्थतः, 8 यथोत्तरविशुद्धक्रमोल्लङ्घनेन ज्ञापितमाह- सण्णित्ति असण्णित्ति य, सव्वसुए कालिओवएसेणं (वि०५२६)10 (नन्दीवृत्तिः३८१ प०) 0 दीर्घकालिकीसंज्ञया 10 मिथ्यात्वश्रुतं 2 / स्वाभाविकसम्यक्त्वेतरत्वासंभवादाह, अन्त्यपूर्वचतुष्कं दशमस्य चरमभागश्च त्याज्य एव चउद्दसपुब्विस्स सम्मसुयं अभिण्णदसपुब्विस्स सम्मसुर्य, तिनन्दीवचनात्। सम्यग्मिध्यादर्शनवजीवस्वीकारेण भेदात् / सम्यग्दर्शनिनाम् / ॐतु 3100 नुसारितो 50 ३-४10श्रुतवतो जीवद्रव्यस्य नित्यत्वात्, द्रव्यमेव चासौ मनुते। ®साद्यं २-३-४-५।®पर्यायाणां प्रतिक्षणं क्षयभावात्, पर्यायमात्रापेक्षी चासौ। ®(नन्दीवृत्तिः 394 प०) एकपुरुष-8 भरतादिक्षेत्रोत्सर्पिण्यवसर्पिणीजिनभाषितभावप्ररूपणा आश्रित्य सादिसपर्यवसितं नानापुरुषमहाविदेहनोउत्सर्पिण्यवसर्पिणीक्षायोपशमिकानाश्रित्य त्वन्यथा / PO पर्यायादेः / 9 किञ्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योच्चारणं गमः। (r) स्थविरास्तु भद्रबाहुस्वाम्यादयस्तत्कृतमावश्यकनियुक्त्यादिकमनङ्गप्रविष्टं (विशेषा० 8550 वृत्तौ)। सत्तवि एए सपडिवक्खा इत्येकानविंशगाथासत्कम्। (r) खलुशब्दव्याख्याने, अपिस्तु सप्तानामपि प्रतिपक्षग्रहार्थः स्फुट एव।®तत्स्वरूपतद्भेदस्वरूपसत्प्ररूपणादिद्वारातिदेशव्याख्यानेन / // 45 //
Page #68
--------------------------------------------------------------------------
________________ पीठिका नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 46 // साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विधं- द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याणि जानीतेन तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यम् / इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पम्, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य लाभः तं तथा दर्शयन्नाह नि०-आगमसत्थग्गहणं, जंबुद्धिगुणेहि अट्ठहिं दिटुं। बिति सुयनाणलं , तंपुव्वविसारया धीरा // 21 // आगमनं आगमः, आङः अभिविधिमर्यादार्थत्वाद् अभिविधिना मर्यादया वागमः- परिच्छेद आगमः,सच केवलमत्यवधिमनःपर्यायलक्षणोऽपि भवति अतस्तद्व्यवच्छित्त्यर्थमाह- शिष्यतेऽनेनेति शास्त्रं- श्रुतम्, आगमग्रहणं तु षष्टितन्त्रादिकुशास्त्रव्यवच्छेदार्थम्, तेषामनागमत्वात्, सम्यक्परिच्छेदात्मकत्वाभावादित्यर्थः,शास्त्रतया च रूढत्वात्, ततश्च आगमश्चासौ शास्त्रंच आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिर्ग्रहणम्, यद्बुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः अष्टभिः, दृष्टं ब्रूवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तम्, तदेव ग्रहणम्, ब्रुवते, के?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः // 21 // बुद्धिगुणैरष्टभिरित्युक्तम्, ते चामी नि०- सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए वावि / तत्तो अपोहए या, धारेइ करेइ वा सम्मं // 22 // विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छुतमशङ्कितं करोतीति भावार्थः, पुनः कथित तच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चेहते पर्यालोचयति किमिदमित्थं उत अन्यथेति, चशब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किञ्चित् स्वबुद्ध्याऽपि उत्प्रेक्षते, ततः तदनन्तरं अपोहते च एवमेतत् यदादिष्टमाचार्येणेति, पुनस्तमर्थमागृहीतं 0 प्ररूप्यते 2-3 / 0 वास्य 2 / 0 हि विदिढे 1-2-4-510 वीरा 3 / 7 आवि 3 / वा 1-2-4-5 / 0 शुश्रूषते 5 / 7 पुनः पुनः 3-4 / ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 21 आगमकारणशुश्रूषादिबुद्धिगुणाष्टकम् / नियुक्ति: 22 आगमकारणशुश्रूषादिबुद्धि| गुणाष्टकम्। // 46 //
Page #69
--------------------------------------------------------------------------
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 47 // धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुर्भवत्येव, तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति / अथवा यद्यदाज्ञापयति गुरुः तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि: ०.१ज्ञान पञ्चकरूपा कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, शेषं पूर्ववदिति गाथार्थ :॥२२॥बुद्धिगुणा व्याख्याताः, नन्दी, तत्र शुश्रूषतीत्युक्तम्, इदानीं श्रवणविधिप्रतिपादनायाह | नियुक्ति: 23 | नि०- मूअंहुंकारंवा, बाढकारपडिपुच्छवीमंसा।तत्तो पसंगपारायणंच परिणि? सत्तमए॥२३॥ श्रवणविधिः मूकादिकः 'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति- प्रथमश्रवणे संयतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात्, (7) / वन्दनं कुर्यादित्यर्थः, तृतीये बाढत्कारं कुर्यात्, बाढमेवमेतत् नान्यथेति, चतुर्थश्रवणे तु गृहीतपूर्वापरसूत्राभिप्रायो मनाक नियुक्ति: 24 व्याख्यानप्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात्, मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे विधिः तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति- गुरुवदनुभाषत एव सप्तमश्रवण सूत्रार्थादिकः (3) / // इत्ययं गाथार्थः॥२३॥ एवं तावच्छ्रवणविधिरुक्तः, इदानीं व्याख्यानविधिमभिधित्सुराह नि०- सुत्तत्थोखलु पढमो, बीओं निजुत्तिमीसओ भणिओ। तइओ य निरवसेसो, एस विही भणिअअणुओगे // 24 // सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्र प्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति- गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः तत्तत् 2-3-5 / 0 शुश्रूषते 5 / 0 शुश्रूषत इत्युक्तं 5 / 0 बाढक्कार० 1-2-4 / 7 बाढकार 1-210 बाढकरं ४।००मेवैतत् 5 / 7 प्रसङ्गपारगमनम्। 0 मीसीओ। ®उपोद्धातनिक्षेपनिर्युक्त्योः कथञ्चित्वचित्प्रतिपादनसंभवात् / // 47 //
Page #70
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 48 // कार्यः, माभूत् प्राथमिकविनेयानां मतिसंमोहः, द्वितीयःअनुयोगः सूत्रस्पर्शिक नियुक्तिमिश्रकः कार्य इत्येवंभूतो भणितो पीठिका जिनैश्चतुर्दशपूर्वधरैश्च तृतीयश्च निरवशेषः प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः, कार्य इति, स एष उक्तलक्षणो ०.१ज्ञान पञ्चकरूपा विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादित: जिनादिभिः, क्व?, सूत्रस्य निजेन अभिधेयेन सार्धं अनुकूलो योग नन्दी , अनुयोगः सूत्रव्याख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः॥ 24 // समाप्तं श्रुतज्ञानम् // उक्त प्रकारेण / नियुक्ति: 25 श्रुतज्ञानस्वरूपमभिहितम्, साम्प्रतं प्रागभिहितप्रस्तावमवधिज्ञानमुपदर्शयन्नाह अवधिर सङ्घयभेदो नि०- संखाईआओखलु, ओहीनाणस्स सव्वपयडीओ।काओ भवपच्चइया, खओवसमिआओ काओऽवि // 25 // भवगुणसंख्यानं संख्या तामतीताः संख्यातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि, तथा च / प्रत्ययौ। ततश्चतुर्दश खलुशब्दो विशेषणार्थः, किं विशिनष्टि?- क्षेत्रकालाख्य प्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्यज्ञेयापेक्षया चानन्ता भेदाः ऋद्धिइति, अवधिज्ञानस्य प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः, प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा अंशा इति पर्यायाः, एतदुक्तं प्राप्ताश्च। भवति- यस्मादवधेः लोकक्षेत्रासंख्येयभागादारभ्य प्रदेशवृद्ध्या असंख्येयलोकपरिमाणं उत्कृष्टं आलम्बनतया क्षेत्रमुक्तम्, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः 0 कर्त्तव्यः 10 नूतनशिष्याणां प्रपश्चितज्ञानां बालानाम् 10 स्पर्शक०२-४-५10 टीकाचूर्खादिरूपः, प्रथमे संहितापदलक्षण:मध्ये पदार्थपदविग्रहचालनाप्रत्यवस्थानादिरूपः तृतीयस्मिंस्तु अर्थापत्तिप्रभृतिगम्य इत्यर्थः। सूत्रार्थव्या०१ सूत्रान्वा०२-४-५ 10 सर्वश्रुतप्रतिव्याख्यानाशक्यत्वेन चतुर्दशविधनिक्षेप-2 वर्णनप्रतिज्ञातरूपेण / Oस्थित्यादिसाधर्म्यरूपम्। संख्यानमपेक्ष्य सामान्ये वा नपुंसकम् / सतोरप्यनन्तयोरनयोरवधिज्ञानविषयापेक्षयाऽदः। ॐलोकशब्देन पञ्चास्तिकायस्य क्षेत्रशब्देन चानन्ताकाशस्य बोधसंभवादुक्तं लोकक्षेत्रेति. लोक एवारम्भाद्वा। (r) एतावतो लोकक्षेत्रस्यासंभवादुक्तं क्षेत्रेति सामान्येन, सामर्थ्यापेक्ष चेदम्, न तु तावति क्षेत्रे दृश्यम् , विहाय लोकं जीवपुद्गलयोरनवस्थानात्, फलं तु लोके सूक्ष्मसूक्ष्मतरार्थज्ञानम् / 8 // 48 //
Page #71
--------------------------------------------------------------------------
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 49 // संख्यातीताः तत्प्रकृतयः इति, तथा तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रदेशकाद् द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याणि उत्कृष्टं विषयपरिमाणमुक्तम्, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकायं तत्पर्यायाँश्चाङ्गीकृत्य ०.१ज्ञान पञ्चकरूपा ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये काश्चन अन्यतमाः भवप्रत्यया भवन्ति अस्मिन् कर्मवशवर्तिनः / | नन्दी , प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः- कारणं यासांताः भवप्रत्ययाः, पक्षिणां गगनगमनवत्, ताश्च नियुक्ति: 26 नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यङ्नराणामिति / आह अवधिर सङ्ख्यभेदो क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितम्, नारकादिभवश्च औदयिकः, स कथं तासांप्रत्ययो भवतीति, अत्रोच्यते, ता. अपि क्षयोपशमनिबन्धना एव, किंतु असावेव क्षयोपशमः तस्मिन्नारकामरभवेसति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता प्रत्ययौ। ततश्चतुर्दश इतिगाथार्थः ॥२५॥साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीनांवाचः क्रमवर्त्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन भेदा: ऋद्धिप्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकारः प्राप्ताश्च। नि०- कत्तो मे वण्णे, सत्ती ओहिस्स सव्वपयडीओ?। चउदसविहनिक्खेवं, इड्डीपत्ते यवोच्छामि // 26 // कुतो? मे मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृतीः?, आयुषः परिमितत्वावाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थम्, 0. वर्तिनोऽनन्त०५10 प्रदेशिकाद् 1-3-510 उत्कर्षतः प्रतिद्रव्यमसंख्येयान्, न तु कदाचनाप्यनन्तान् 'नाणन्ते पेच्छइ कयाई' त्ति भाष्योक्तेः, जघन्य-8 तस्तु संख्येयानसंख्येयांश्च प्रतिद्रव्यं जानाति, परं वक्ष्यमाणत्वादिना नोक्तम् / 0 कायांस्तत्प०। ७०भेदे च 1-2-4-510 भवप्रत्ययावधिप्रकृतयः। 0 कारणकारणे कारणत्वोपचारात्, प्रयोजनं तु तदुदयनान्तरीयकताज्ञापनम्, अन्यथासिद्धत्वं त्ववश्यक्लृप्तत्वान्नात्र। 0 संखाईआओ खलु ओहीनाणस्स सब्वपयडीओ'त्ति पूर्वार्धेन। 8
Page #72
--------------------------------------------------------------------------
________________ ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 50 // चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः सम्बन्धिनम्, आमौषध्यादिलक्षणा प्राप्ता ऋद्धियैस्ते प्राप्तर्धयःतांश्च, इह पीठिका गाथाभङ्गभयाव्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुच्चयार्थः, वक्ष्ये अभिधास्य इति गाथार्थः // 26 // यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तं प्रतिपादयंस्तावद्द्वारगाथाद्वयमाह नन्दी, नि०- ओही 1 खित्तपरिमाणे, 2 संठाणे 3 आणुगामिए ४।अवट्टिए 5 चले 6 तिव्वमन्द 7 पडिवाउत्पयाइ 8 अ॥२७॥ नियुक्तिः नि०- नाण 9 दंसण 10 विन्भंगे 11, देसे 12 खित्ते 13 गई 14 इअ / इद्दीपत्ताणुओगे य, एमेआपडिवत्तिओ॥२८॥ 27-28 अवधौ __ तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चसमुच्चितत्वात् पञ्चदशम् / अन्ये त्वाचार्या अवधिरित्येतत्पदंड क्षेत्रादि(१४) परित्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि!, प्रतिपत्तयः / अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति / पक्षद्वयेऽपि अविरोध इति / तत्र अवधिरिति / अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यम्, तथा अवधिशब्दो द्विरावर्त्यते इति व्याख्यातमिति / तथा क्षेत्रपरिमाण इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति। अथवा अर्थाद्विभक्तिपरिणाम इति द्वितीयैवेयम्, ततश्च अवधेर्जघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रप्रमाणं वक्तव्यम् / तथा संस्थानमवधेर्वक्तव्यम् ।आनुगामुक इति द्वारं अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः, एकारान्तः शब्दः प्रथमान्त इतिकृत्वा, यथा कयरे आगच्छइ (उत्तरा०अ०१२ गा०६) इत्यादि। तथा / | 0 गए 4 / 0 इआ। 0 षड्विंशतितमगाथायां चउद्दसविहनिक्खेवं इड्डीपत्ते य इत्यत्र चस्योक्तसमुच्चयार्थत्वाचशब्दसमुच्चयनम्। 0 तत्रावध्यादीनीत्यत्र व्याख्यातमर्थतः, ततश्चाग्रेतनेषु अवधिपदयोजना, टिप्पनके अन्ये त्वाचार्या इत्यत्रेति व्याख्यातम्, अत्र वाऽऽवृत्तिस्तथा च प्रथमान्तता प्रकृतित्वे क्षेत्रपरिमाणादौ8 योज्यतयेति च। 9 अर्थवशात् 5-6 / 0 प्रतिपत्तिरित्यर्थः, अन्यमतापेक्षयाऽदः, व्याख्यानं चातः तन्मतसत्कम् / // 50 //
Page #73
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 29 अवधिनिक्षेपाः(७)। अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं अप्रतिपतितः सन्नुपयोगतो लब्धितश्चावस्थितो भवति / तथा चलोऽवधिवक्तव्यः, चलोऽनवस्थितः, सच वर्धमानः क्षीयमाणो वा भवति / तथा तीव्रमन्दाविति द्वारं तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चाविशुद्धः, तीव्रमन्दस्तूभयप्रकृतिरिति / प्रतिपातोत्पादाविति द्वारं एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधेर्वक्तव्यौ॥२७॥ द्वितीयगाथाव्याख्या- तथा ज्ञानदर्शनविभङ्गा वक्तव्याः, किमत्र ज्ञानं? किं वा दर्शनं? को वा विभङ्गः? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति। तथा देशद्वारं कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम्। क्षेत्रद्वारं क्षेत्रविषयोऽवधिर्वक्तव्यः, सम्बद्धासम्बद्धसङ्घयेया सङ्खयेयापान्तराललक्षणक्षेत्रावधिद्वारेणेत्यर्थः / गतिरिति च अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति / तथा प्राप्तय॑नुयोगश्च कर्त्तव्यः, अनुयोगोऽन्वाख्यानम्, एवमनेन प्रकारेण एता अनन्तरोक्ताः प्रतिपत्तयः प्रतिपादनानि, प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः // 28 // साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाह नि०-नाम ठवणादविए, खित्ते काले भवे य भावे य / एसोखलु निक्खेवो ओहिस्सा होइ सत्तविहो // 29 // तत्र नाम पूर्वं निरूपितम्, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः / तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्षादिविन्यासः / अथवा अवधिरेव च यदभिधानं वचनपर्यायःस नामावधिः, स्थापनावधिर्यः | खलु आकारविशेषः तत्तद्र्व्यक्षेत्रस्वामिनामिति / तथा द्रव्येऽवधिव्यावधिः, द्रव्यालम्बन इत्यर्थः / अथवाऽयं एकारान्तः 0 अवधेरेव 1-5 / (c) तद्द०१-२-३ /
Page #74
--------------------------------------------------------------------------
________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 52 // जघन्यावधि 1-6 शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारक पीठिका तदवधिकारणत्वाद् द्रव्यावधिः / तथा क्षेत्रेऽवधिः, क्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात् / पञ्चकरूपा क्षेत्रावधिः, प्रतिपाद्यते वा। तथा कालेऽवधिः, कालावधिः अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वास कालावधिः, नन्दी, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः। भावः क्षायोपशमिकादिः द्रव्यपर्यायो वा, तस्मिन्नवधिः नियुक्ति: 30 भावावधिः, चशब्दौसमुच्चयार्थी, एषः अनन्तरव्यावर्णितः, खलुशब्दः एवकारार्थः, स चावधारणे, एष एव, नान्यः, निक्षेपणं क्षेत्रम्। निक्षेपः, अवधेर्भवति सप्तविधः सप्तप्रकार इति गाथार्थः॥२९॥ इदानी क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थाभिधित्सयाऽऽह - संप्रदायगाथा नि०- जावइया तिसमयाहारगस्स सुहमस्स पणगजीवस्स ।ओगाहणा जहण्णा, ओहीखित्तं जहण्णं तु // 30 // जघन्यावधितत्र क्षेत्रपरिमाणं जघन्यमध्यमोत्कृष्टभेदभिन्नं भवति, यतश्च प्रायो जघन्यमादौ अतस्तदेव तावत्प्रतिपाद्यते- यावती क्षेत्रम्। यत्परिमाणा, त्रीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीवः वनस्पतिविशेष इत्यर्थस्तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रं अवधिक्षेत्रम्, जघन्यं सर्वस्तोकम्, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः- अवधेः क्षेत्रं जघन्यमेतावदेवेति / गाथाक्षरार्थः। अत्र च संप्रदायसमधिगम्योऽयमर्थः योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः / उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्यः॥१॥ Oभावावधेः का०५।०० वध्यधिकरणत्वात्। 0 अवधिर्यत्र क्षेत्रे व्याख्यायते स क्षेत्रावधिरित्यर्थः। एवम्। भिधित्सुराह 2-4 10 यावत्परि० / // 52 //
Page #75
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ नन्दी, क्षेत्रम्। संहृत्य चाद्यसमये, स ह्यायामं करोति च प्रतरम् / संख्यातीताख्याङ्गलविभागबाहुल्यमानं तु // 2 // पीठिका स्वकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् / तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम्॥३॥ ०.१ज्ञान पञ्चकरूपा संख्यातीताख्याङ्गलविभागविष्कम्भमाननिर्दिष्टाम् / निजतनुपृथुत्वदैया, तृतीयसमये तुसंहृत्य॥४॥ उत्पद्यते च पनकः, स्वदेहदेशे स सूक्ष्मपरिणामः ।समयत्रयेण तस्यावगाहना यावती भवति // 5 // नियुक्ति:३० तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् / इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम्॥पञ्चभिःकुलकम्॥६॥ संप्रदायगाथा अत्र कश्चिदाह-किमिति महामत्स्यः? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः? त्रिसमयाहारकत्वं वा कल्प्यत / जघन्यावधिइति?, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरः त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्हणमिति। अन्ये तु व्याचक्षते-त्रिसमयाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते त्रयः समयाः, विग्रहाभावाचाहारक एतेषु, इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तम्, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः॥३०॥एवं तावत् जघन्यमवधिक्षेत्रमुक्तम्, इदानीं उत्कृष्टमभिधातुकाम आह // 53 // Oआयामस्तु प्रमाणं स्यादित्युक्तेर्बाहल्यरूपप्रमाणसंकोचकृतिस्तथाचालासंख्यभागबाहल्योक्तिर्न विरोधावहा। 00 बाहल्य०10 तिर्यक् / 0 ऊर्ध्वाधः। 9 दैर्ध्यरूपा विस्तृतिः पृथुत्वम् / 0 दीर्घा 4-5-6 /
Page #76
--------------------------------------------------------------------------
________________ नन्दी , श्रीआवश्यक नि०- सव्वबहुअगणिजीवा, निरन्तरं जत्तियं भरिजासु। खित्तं सव्वदिसागं, परमोही खित्त निद्दिट्ठो॥३१॥ पीठिका नियुक्ति सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूतभविष्यद्भ्यः, नापि शेषजीवेभ्यः, कुतः!, ०.१ज्ञानभाष्य पञ्चकरूपा श्रीहारि० असंभवात्, अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, निरन्तरं इति क्रियाविशेषणं यावत् वृत्तियुतम् यावत्परिमाणं भृतवन्तो व्याप्तवन्तः क्षेत्रं आकाशम् , एतदुक्तं भवति- नैरन्तर्येण विशिष्टसूचीरचनया यावत् भृतवन्त इति / नियुक्ति: 31 भाग-१ उत्कृष्टावधि॥५४॥ भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्ति अस्यामवसर्पिण्यां इत्यस्यार्थस्य ख्यापनार्थः, क्षेत्रम्। इदंचानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह-सर्वदिक्कं अनेन सूचीपरिभ्रमणप्रमितमेवाह-परमश्चासाववधिश्च परमावधिः, क्षेत्रं अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः, प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति / अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्कं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः / इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वग्निजीवा बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति / तेषां च स्वबुद्ध्या षोढाऽवस्थानं कल्प्यते एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथमम्, स एव जीवः स्वावगाहनया द्वितीयम्, एवं प्रतरोऽपि P Oभरिजंसु 1-4-5 / 0 अग्निशरीरावगाहनारचनया। 0 रूपान्तरेण / 0 अत्र पक्षे अनलजीवमितक्षेत्रस्थितद्रव्यपरिच्छेदशक्तिः / 7 मनुष्यार्थपरं पुरुषपदम् / RTO अनन्तानन्तास्ववसर्पिणीषु कस्मिंश्चिदेव द्वितीयतीर्थकरकाले एते, तदानींतना एवोत्कृष्टा बादरा ग्राह्याः। 7 बादरजीवमाने क्षिप्यन्त इति / एकैकस्मिन् प्रदेशे एकैकजीवस्थापनेनेत्यर्थः / 7 शरीरद्वारेत्यर्थः / // 54
Page #77
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 55 // द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समयविरोधाच्च, षष्ठः प्रकारस्तु पीठिका सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् / ०.१ज्ञान पशकरूपा क्षेत्रविभागान्व्याप्नोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा नन्दी, पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः॥ 31 // एवं तावजघन्यमुत्कृष्टं चावधिक्षेत्रमभिहितम्, इदानीं विमध्या नियुक्ति: 31 उत्कृष्टावधप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य क्षेत्रम्। प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शास्त्रकारः नियुक्तिः 32-35 नि०-अंगुलमावलियाणं, भागमसंखिज्ज दोसुसंखिज्जा / अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं // 32 // अवधेः नि०- हत्थंमि मुहुत्तन्तो, दिवसंतो गाउयंमि बोद्धव्वो। जोयण दिवसपुहुत्तं, पक्खन्तो पण्णवीसाओ॥३३॥ क्षेत्रकाल प्रतिबन्धः नि०-भरहमि अद्धमासो, जंबूदीवंमिसाहिओ मासो। वासंचमणुअलोए, वासपुहत्तं च रुयगंमि // 34 // (मध्यमः)। नि०-संखिजंमि उ काले, दीवसमुद्दावि हुंति संखिज्जा। कालंमि असंखिन्जे, दीवसमुद्दा उभइयव्वा // 35 // प्रथमगाथाव्याख्या- अङ्गुलं क्षेत्राधिकारात् प्रमाणाङ्गलं गृह्यते, अवध्यधिकाराच्च उच्छ्रयाङ्गलमित्येके, आवलिका असंख्येयसमयसंघातोपलक्षितः कालः, उक्तं च- असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलियत्ति वुच्चति / असंख्याकाशप्रदेशानन्तरेणावगाहनाऽभावात् इतिमलधारिहेमचन्द्रपादाः। रूपिविषयत्वादवधेरलोके च तादृशद्रव्याभावादसंभवाभिधानतादोषनिराकरणायाह / // 55 // BO लोके तु सूक्ष्मसूक्ष्मतरादिवस्तुदर्शनेन सामर्थ्यवृद्धिः (विशेषावश्यके गाथा 606) / स्वापेक्षितजघन्यमध्यमोत्कृष्ट त्वात्। 7 असंख्येयानां समयानां समुदयसमितिसमागमेन सैकाऽऽवलिकेत्युच्यते (अनुयोगद्वारवृत्तिः ४३०प०)।
Page #78
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 56 // अङ्गुलं चावलिका च अङ्गुलावलिके तयोरङ्गुलावलिकयोः, भागं अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति- पीठिका क्षेत्रमङ्गलासंख्येयभागमात्र पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं ०.१ज्ञान पञ्चकरूपा चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्तिनः पश्यति, नन्दी , न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्तस्येति / एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा द्वयोः नियुक्तिः अङ्गलावलिकयोः संख्येयौ भागौ पश्यति, अङ्गलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, 32-35 अवधेः तथा अङ्गलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालत: आवलिकां पश्यन् क्षेत्रतोऽङ्गल- क्षेत्रकालपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः॥ 32 // द्वितीयगाथाव्याख्या- हस्ते इति हस्तविषयः | प्रतिबन्धः (मध्यमः)। क्षेत्रतोऽवधिः कालतो मुहूर्तान्तः पश्यति, भिन्नं मुहूर्त्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो दिवसान्तो भिन्नं दिवसं पश्यन् क्षेत्रतो गव्यूतं इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयःक्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा, पक्षान्तो भिन्नं पक्षं पश्यन् कालतः क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः॥ 33 / / तृतीयगाथा व्याख्यायते- 'भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविषये। क्षेत्रकालयोररूपित्वादवधेश्च रूपिविषयत्वादाह। 0 उपचाराभावेऽनिष्टतां दर्शयति इतः तस्येतीत्यन्तेन / विवक्षितेति / विवक्षितक्षेत्रस्थितद्रव्यपर्यायान्, कालज्ञानव्याख्यानायेदम् / अवधेः प्रत्यक्षत्वात् न साक्षात्पश्यतीति। न्यूनां समयादिना / अन्यत्र द्वितीयान्तं पदमिति कर्मतोपपत्तिः, अत्र तु सप्तम्यन्तत्वाद्धस्त-8 // 56 // प्रमाणक्षेत्रस्थितद्रव्यदर्शनसमर्थोऽवधिाह्य इत्युपचारहेतुः, अग्रेऽपीदृशे स्थले। 0 पक्षान्तः१-२10 अर्धमासशब्दस्य प्रथमान्तत्वात् नात्रोपचारेण व्याख्यानं हस्त इत्यत्रेव, किन्तु सतिसप्तम्यन्ततया /
Page #79
--------------------------------------------------------------------------
________________ पञ्चकरूपा नन्दी , श्रीआवश्यक चावधौ साधिको मासः, वर्षं च मनुष्यलोकविषयेऽवधौ इति, मनुष्यलोकः खल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च पीठिका नियुक्ति रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः // ३४॥चतुर्थगाथा व्याख्यायते-संख्यायत इति संख्येयः, ०.१ज्ञानभाष्यश्रीहारि० सच संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-संख्येयो वर्षसहस्रात्परतोऽभिगृह्यते इति, तस्मिन् वृत्तियुतम् संख्येये, काले कलनं कालः तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया, द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि नियुक्तिः भाग-१ 32-35 // 57 // भवन्ति संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति, अवधेः तस्यैव असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च भक्तव्या विकल्पयितव्याः कदाचिदसंख्येया क्षेत्रकालएव, यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्येया: कूदाचिद् एकः, प्रतिबन्धः (मध्यमः)। कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा, योजनापेक्षयाँ च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः // 35 // एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्ध्या कालवृद्धिरनियता कालवृद्ध्या च क्षेत्रवृद्धि प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यद्बद्धौ यस्य वृद्धिर्भवति यस्यवान भवति अमुमर्थमभिधित्सुराहN Oआ मानुषोत्तरात्, मनुष्याणां गमागमेऽपि रुचकादिषु न ते तज्जन्मादिस्थानम् / ॐ अनुयोगद्वारसूत्राभिप्रायेणैकादशे तचूर्ण्यभिप्रायेण तु त्रयोदशे। 0 यावत् शीर्षप्रहेलिकेति ज्ञेयम्, अत एव संख्यायत इति संख्येय इति व्युत्पत्तिः, संव्यवहार्या च तावत्येव संख्या। 0 अभ्यन्तरावध्यपेक्षया। तिर्यग्लोकमध्यभागगताः। RO असंख्येययोजनविस्तृतः। स्वयम्भूरमणादेः। ॐ अतिविस्तृतत्वात्तस्य / आत्मन्यसम्बद्धत्वात्। ®न द्वीपसमुद्रापेक्षयेति / ®नियतेति शेषः, क्षेत्रस्य // 57 // प्रदेशानुसारेण वृद्धौ कालस्य न समयानुसारेण वृद्धिः, अङ्गलमात्रे नभःखण्डेऽसंख्येयोत्सर्पिण्यवसर्पिणीभावात्, अत्र तु न विरोध इति नियता वृद्धिः, अत एव8 परिस्थूरेति प्राविमध्यमेति च भणने संगतिः, यथावत्तया क्षेत्रकालवृद्धिव्याप्त्यभावात् चतुर्णां समप्रमाणमाश्रित्येति वा। (r) तमर्थ० 5-6 /
Page #80
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 58 // नि०- काले चउण्ह वुद्दी, कालो भइयव्वु खित्तवुडीए।वुडीइ दव्वपज्जव, भइयव्वा ख़ित्तकाला उ॥३६॥ पीठिका काले अवधिज्ञानगोचरे, वर्धमान इति गम्यते, चतुर्णा द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात् कालस्तु भक्तव्यः ०.१ज्ञान पञ्चकरूपा विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्याम्, कदाचिद्वर्धते कदाचिन्नेति, कुतः? क्षेत्रस्य सूक्ष्मत्वात् नन्दी, कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धेते, सप्तम्यन्तता चास्य ए होति अयारन्ते, पयंमि बिइयाए बहुसु पुंलिङ्गे। नियुक्ति: 36 द्रव्यादिवृद्धितइयाइसु छट्ठीसत्तमीण एगमि महिलत्थे // 1 // अस्माल्लक्षणात् सिध्यति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता प्रतिबन्धास्तपदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां भक्तव्यौ विकल्पनीयौ क्षेत्रकालावेव, सूक्ष्मता च। तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोर्वृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यम्, द्रव्यात् पर्यायाणांसूक्ष्मतरत्वात् अक्रमवर्त्तिनामपि च वृद्धिसंभवात् कालवृद्ध्यभावो भावनीय इति गाथार्थः॥३६॥अत्र कश्चिदाह- जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसम्बन्धिनोः क्षेत्रकालयोः अङ्गुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे (r) भइयव्व 4 / ॐ देवदत्ते भुक्ते सर्व कुटुम्ब भुक्तमितिवत्, अन्यथा त्रयाणामित्यभिधेयं स्यात्, कालवृद्ध्यनुसारेण द्रव्यादिवृद्धिदर्शनाय चैवमभिधानं स्यात् / ON भजधातुर्हि सिद्धान्ते विकल्पार्थेऽपि भजनेत्यादिवत् / 0 अवधिगोचरस्य / 9 तृतीयैकवचनादिव्यवच्छेदार्थम् / 0 एत् भवति अकारान्ते पदे द्वितीयायां बहषु / पुल्लिङ्गे। तृतीयादिषु षष्ठीसप्तम्योरेकस्मिन् महिलार्थे (पुल्लिङ्गे द्वितीयाबहुवचनान्ते पदे अकारान्तस्यैत् भवति, स्त्रीलिङ्गे च तृतीयादिषु षष्ठीसप्तम्योश्चैकवचने एकारो // 58 // भवति सर्वत्र)10गाथारूपात सूत्रात् / सिद्धेत्येव०। रीत्या। लुप्तविभक्त्यन्तता मले। 0 द्रव्यपर्याययोः संवेधाय। (r) स्पर्शरसादीनां तत्पर्यायाणां 8 वैकगुणादीनाम्, गुणानां पर्यायत्वान्नायुक्तमक्रमवर्तिपर्यायत्वम्, नयौ चात एव द्रव्यपर्यायार्थिकावेव। ®पर्यायवृद्धौ न कालवृद्धिरिति समर्थनाय / 0 अंगुलमावलियाणमित्यादिना दीवसमुद्दा उ भइयव्वा इत्यन्तेन विमध्यमत्वेन प्रतिपादितयोः /
Page #81
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 59 // सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनःखल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं पीठिका क्षेत्रम्, कुत एतत्?, अत आह - ०.१ज्ञान पञ्चकरूपा ___नि० सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खित्तं / अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा // 37 // नन्दी, सूक्ष्मः श्लक्ष्णश्च, भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि ततः कालात्, नियुक्ति: 37 सूक्ष्मतरं भवति क्षेत्रम्, कुतः?, यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, द्रव्यादिवृद्धि प्रतिबन्धास्ततीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति-अङ्गलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति त्सूक्ष्मता च। गाथार्थः॥ 37 // उक्तमवधेर्जघन्यादिभेदभिन्न क्षेत्रपरिमाणम्, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवावधेरिति व्यपदिश्यते, नियुक्ति:३८ अवधेः अतः क्षेत्रस्य द्रव्यावधिकत्वात् तदभिधानानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽहनि०- तेआभासादव्वाण, अन्तरा इत्थ लहइ पट्ठवओ। गुरुलहुअअगुरुलहुअं, तंपि अतेणेव निट्ठाइ॥३८॥ प्तिद्रव्यम्। अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावज्जघन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते- तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, अन्तरात् इति अर्थाद्विभक्तिपरिणामः अन्तरे, अथवा अन्तरे इति पाठान्तरमेव, एतदुक्तं भवति-तैजसवाग्द्रव्याणामन्तर इत्यन्तराले अत्र तदयोग्यमन्यदेव द्रव्यं लभते पश्यति, कोऽसावि-8 0 विधेयस्य चकारो वाक्यभेदक्रमोपदर्शनार्थः (इति मलयगिरिपादाः)। 0 वक्ष्यमाणमसंख्येयावसर्पिणीमानम्। एकप्रमाणाङ्गलमात्रे श्रेणिरूपे नभःखण्डे (नन्दीवृत्तिः 166 प०)। प्रदेशसंख्यानम्। साक्षाद्दर्शनाभावादुपचारेणेत्यर्थः। Oमर्यादार्थोऽवधिः। अन्तरे 5-6 / 7 द्रव्यमिति। (r) मध्यार्थोऽत्रान्तरः। ®मध्यभागे तैजसभाषयोः। ®तैजसभाषयोः / प्रारम्भसमा // 52
Page #82
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक पीठिक ०.१ज्ञानपशकरूपा नन्दी, वृत्तियुतम् भाग-१ // 60 // ह- प्रस्थापकः प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति, अत आह- गुरुलध्वगुरुलघु गुरु च लघुच तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति-गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति / तत्र यत्तैजसद्रव्यासन्नं तदुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तदगुरुलघु, तदपि च अवधिज्ञानं प्रच्यवमानंसत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः / तत्र अपिशब्दात् यत्प्रतिपाति तत्रायंक्रमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, नियुक्तिः 39-40 चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः- तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः॥ 38 // औदारिकादिआह-कियत्प्रदेशं तद्रव्यम्, यत् तैजसभाषाद्रव्याणामपान्तरालवर्तिजघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमो- वर्गणा: (19) / पचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाह नि०-ओरालविउव्वाहारतेअभासाणपाणमणकम्मे / अह दव्ववग्गणाणं, कमो विवजासओ खित्ते // 39 // नि०-कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो॥४०॥ आह-औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थम्, तथा चोदाहरणमत्र-इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, सच तासांगवमतिबाहुल्यात् सहस्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपांश्चक्रे, तेऽपिच परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन्, तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहार्थं अधिकरणव्यवच्छित्तये च रक्तशुक्लकृष्ण-1 ®समुच्चयाय / (r) प्रच्यवत इत्यर्थः 2-5 / 0 हीयमानम्। 0 अवधिः। 9 तैजसभाषाऽयोग्यद्रव्यान्तदर्शनानन्तरप्रच्युतिरूपेण। 0 मत्यादीनि। 0. णुपाण10 गाः। 0 कलहः / // 60 //
Page #83
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् पीठिका ०.१ज्ञानपञ्चकरूपा | नन्दी , | नियुक्तिः 39-40 औदारिकादिवर्गणाः (19) भाग-१ // 61 // कर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः- इह गोपपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरूपसदृशं पुद्गलास्तिकायं परमाण्वादिवर्गणाविभागेन निरूपितवानिति अलं प्रसङ्गेन, पदार्थः प्रतिपाद्यते- तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याःइह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा- द्रव्यतः क्षेत्रतः कालतः भावतश्च, तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानाम्, क्षेत्रत एकप्रदेशावगाढानांयावदसंख्येयप्रदेशावगाढानाम्, कालत एकसमयस्थितीनांयावदसंख्येयसमयस्थितीनाम्, भावतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां ५सुरभिगन्धानांदुरभिगन्धानांच 2, तिक्तरसानां यावन्मधुररसानां 5, मृदूनां यावद्रूक्षाणां 8 गुरुलघूनामगुरुलघूनां च, एवमेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते- तत्र परमाणूनामेका वर्गणा, एवं द्विप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृद्ध्या संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येया:स्ततोऽनन्तप्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपिचोल्लङ्घय प्रदेशवृद्ध्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाच्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिर्वृत्तत्वाद्बादरपरिणामयुक्तत्वाच्चाग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्ध्या प्रवर्धमानाः खल्वनन्ता एवो ®समुदायान्। 0 कुचिकर्णधनपतिः। 0 गोरूपाणि धेनवः / ॐ अवयवे समुदायोपचारात् प्रकरणाद्वा / ॐ परमाणूनामपि प्रकृष्टदेशत्वात् / 0 लोकाकाशेऽवगाहनात् तस्य चैतावत्प्रमाणत्वात् / ॐ अनन्तसमयान् यावदवस्थानाभावात् / स्वस्वस्थान एकगुणादिनाऽनन्तभेदवत्त्वात् प्रत्येकम् / ॐ द्वित्रि०। द्वितीयाबहुवचनम्, एताश्चौदारिकस्यैवायोग्या इति / ®औदारिकपरिणमनयोग्यतारूपेति / (r) औदारिकशरीरतया परिणमनीयाः। (r) वर्धमानाः 2-4 / // 61 //
Page #84
--------------------------------------------------------------------------
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 62 // ०.१ज्ञानपञ्चकरूपा नन्दी, | नियुक्तिः 39-40 औदारिकादिवर्गणाः (19) / लङ्घय तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेशवृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् एकादिप्रचुरपरमाणुनिवृत्तत्वात् सूक्ष्मपरिणामयुक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति, एवमाहारकस्य तैजसस्य भाषायाः आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्ध्युपेतानामनन्तानां त्रयं त्रयमायोजनीयम् / आह-कथं पुनरिदं एकैकस्यौदारिकादेस्त्रयं त्रयंगम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोचराभिधानात् / अथ अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा विपर्यासतो विपर्यासेन क्षेत्रे इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति- एकप्रदेशावगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनांस्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां संख्येया असंख्येयप्रदेशावगाहिनांचासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलय कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनःप्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वंचाल्पपरमाणुनिवृत्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्यादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्रयंत्रयमायोजनीयमिति / एवं सर्वत्र भावना कार्या, परं परं सूक्ष्म प्रदेशतोऽसंख्येयगुणं (प्राक्तैजसात्) इति (तत्त्वार्थे अ० 2 सूत्रे 38-39) वचनात्, कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः // 39 // तत्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदर्श्यन्ते-क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति- ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इति ध्रुवा नित्याः सर्वकालावस्थायिन्य इति भावार्थः, इतरा (c) अतिप्रचुर। 0 ०युक्तत्वात्। 0 आनपानयोः 5 / 7 तथा सं 0 4-5-6 / 7 द्वयोरभिधानं प्रसङ्गात्। 0 अष्टानां वर्गणानामन्त्ये तद्भावात् /
Page #85
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 63 // इति प्रदेशवृद्ध्या ततोऽनन्ता एवाध्रुववर्गणा अनन्ता भवन्ति,अध्रुवा इति अशाश्वत्यः, कदाचिन्न सन्त्यपीत्यर्थः, ततः शून्या पीठिका इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासांताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति ०.१ज्ञान पञ्चकरूपा समासः, एतदुक्तं भवति- एकोत्तरवृद्ध्या व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा इतरेति इतरग्रहणादशून्यान्तराः नन्दी, परिगृह्यन्ते, न शून्यानि अन्तराणि यासांता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, अशून्यान्तरवर्गणा अव्य- नियुक्तिः 39-40 वहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्ध्या खल्वनन्ता एव भवन्ति, ततः चतुरिति चतस्रः ध्रुवाश्च ता अनन्तराश्च औदारिकादिध्रुवानन्तराः प्रदेशोत्तरा एव वर्गणा भवन्ति, ततः तनुवर्गणाश्च तनुवर्गणा इति, किमुक्तं भवति!-भेदाभेदपरिणामाभ्यामौदारिका- वर्गणाः (19) / दियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्र एव भवन्ति, ततो मिश्र इति मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्वादरपरिणामाभिमुखो मिश्रः, तथा इति आनन्तर्ये अचित्त इति अचित्तमहास्कन्धः, सच विश्रसापरिणामविशेषात् केवलिसमुद्धातगत्या लोकमापूरयन्नुपसंहरंश्च भवतीति / आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न, केवलिसमुद्धातसचित्तकर्मपुद्गललोकव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेषणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् , व्याचक्षते, न चैतदुपपत्तिक्षमम्, यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्येयभागहीनादिभेदादचतुःस्थानपतित उक्तः, तथा चोक्तं-उक्कोसपएसिआणं भंते! केवइआ पज्जवा पण्णत्ता?, गोयमा! अणन्ता, सेकेणट्टेणं भंते! एवं वुच्चइ?, गोयमा! उक्कोसपएसिए ®सूत्रं सूचनकृदिति सूत्रलक्षणात्। तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणारम्भः, अन्यद्वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तदारम्भे कारणम् / 0 केवलिसमुद्धातावसरे | प्रतिप्रदेशं आत्मगृहीतत्वात् सचित्तता कर्मपुद्गलानाम्, चतुर्थसमयापेक्षया लोकव्यापकता, निस्सम्बद्धत्वाभावान्महास्कन्धता। अचित्तमहास्कन्धः।७ सङ्ख्येयभागा8 सङ्ख्येयगुणसङ्घयेयगुणग्रहः। 0 उत्कृष्टप्रदेशिकानां भदन्त! कियन्तः पर्यवाः प्रज्ञप्ताः?, गौतम! अनन्ताः, तत्केनार्थेन भदन्त! एवमुच्यते?, गौतम! उत्कृष्टप्रदेशिक // 63 //
Page #86
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 64 // नन्दी , उक्कोसपएसिअस्स दव्वट्ठयाए तुल्ले, पएसट्टयाएवि तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिए, ठितीएवि 4, वण्णरसगन्ध अट्ठहि अ फासेहि पीठिका छट्ठाणवडिए। अयं पुनस्तुल्य एव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीति प्रतिपत्तव्यम्, इत्यलं ०.१ज्ञान पशकरूपा प्रसङ्गेनेति गाथार्थः॥४०॥प्राक् तैजसभाषाद्रव्याणामन्तराले गुरुलघ्वगुरुलघुच जघन्यावधिप्रमेयं द्रव्यं इत्युक्तम्, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाह नियुक्ति: 41 गुरुलध्वगुरुनि०-ओरालिअवेउव्विअआहारगतेअगुरुलहू दव्वा / कम्मगमणभासाई, एआइ अगुरुलहुआई॥४१॥ लघुद्रव्याणि। पदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथा कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति नियुक्तिः 42-43 गाथार्थः॥४१॥वक्ष्यमाणगाथाद्वयसम्बन्धः- पूर्व क्षेत्रकालयोरवधिज्ञानसम्बन्धिनोः केवलयोः अङ्गलावलिकाऽसङ्खये द्रव्यक्षेत्रकालयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाह- प्रतिबन्धोऽ वधेः। नि०- संखिज्ज मणोदव्वे, भागो लोगपलियस्स बोद्धव्वो। संखिज्ज कम्मदव्वे, लोए थोवूणगं पलियं // 42 // नि०- तेयाकम्मसरीरे, तेआदव्वे अभासदव्वे / बोद्धव्वमसंखिज्जा, दीवसमुद्दा य कालो अ॥४३॥ उत्कृष्टप्रदेशिकस्य द्रव्यार्थतया तुल्यः प्रदेशार्थतयापि तुल्यः अवगाहनया चतुःस्थानपतितः स्थित्याऽपि, वर्णरसगन्धैरष्टभिः स्पशैश्च षट्स्थानपतितः। Oवर्गणात्वात् . परैस्तथाविधैरचित्तमहास्कन्धैः अवगाहनास्थितिभ्याम् / ॐ उत्कृष्टप्रदेशिकः। 0 अचित्तमहास्कन्धः। महान्तः स्कन्धाः। तानि गुरुलघूनि अगुरुलघूनि वेति नोक्तमित्यर्थः / 0 ग्रहणयोग्यतैजसेभ्यश्चतुःस्पर्शा इति कर्मप्रकृत्यादिषु, अग्रहणान्तरिता ग्रहणयोग्या वर्गणा इति च मतं तेषाम्, प्राम्ग्रहणयोग्याः पश्चात्पराः। अत्र तूभयाग्रहणयोग्या मध्ये तत एव तैजसासन्नानि गुरुलघूनि इतराणीतरथेत्युक्तिः / एतन्मते एकान्तगुरुलघुद्रव्याभावात्, व्यवहारनयापेक्षमेव गुरु लेष्टुः लघु दीप उभयं वायुरनुभयं व्योमेत्यादि। परस्परोपलम्भदर्शनेन वृद्धिद्वारा / // 64 //
Page #87
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 65 // नन्दी, वधेः। सङ्ख्यायत इति संख्येयः, मनसः सम्बन्धि योग्यं वा द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधौ, पीठिका क्षेत्रतः सङ्खयेयो लोकभागः, कालतोऽपि सङ्खयेय एव, पलियस्स पल्योपमस्य बोद्धव्यो विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं ०.१ज्ञान पशकरूपा भवति- अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य सङ्खयेयभागं कालतश्च पल्योपमस्य जानीते इति, तथा सङ्ख्येया 8 लोकपल्योपमभागाः कर्मद्रव्ये इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन बोद्धव्या इति वर्त्तते, अयं भावार्थः- कर्मद्रव्यं नियुक्तिः पश्यन् लोकपल्योपमयोः पृथक् पृथक् सङ्खयेयान् भागान् जानीते, लोके इति चतुर्दशरज्ज्वात्मकलोकविषयेऽवधौ क्षेत्रतः 42-43 द्रव्यक्षेत्रकालकालतःस्तोकन्यून पल्योपमं प्रमेयत्वेन बोद्धव्यं इति वर्त्तते, इदमत्र हृदयं-समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं प्रतिबन्धोऽपल्योपमं पश्यति, द्रव्योपनिबन्धन क्षेत्रकालाधिकारे प्रक्रान्ते केवलयोर्लोकपल्योपमक्षेत्रकालयोर्ग्रहणं अनर्थकमिति चेत्, न, इहापि सामर्थ्यप्रापितत्वाद् द्रव्योपनिबन्धनस्य, अत एव च तदुपर्यपि ध्रुववर्गणादि द्रव्यं पश्यतः क्षेत्रकालवृद्धिरनुमेयेति | गाथार्थः // 42 // तेजोमयं तैजसम्, शरीरशब्दः प्रत्येकमभिसम्बध्यते, तैजसशरीरे तैजसशरीरविषयेऽवधौ क्षेत्रतोऽसङ्खयेया द्वीपसमुद्राः प्रमेयत्वेन बोद्धव्या इति, कालश्च असङ्ख्येय एव, मिथ्यादर्शनादिभिः क्रियत इति कर्म-ज्ञानावरणीयादि तेन निर्वृत्तं तन्मयं वा कार्मणम्, शीर्यते इति शरीरं, कार्मणंच तच्छरीरंचेति विग्रहः तस्मिन्नपि तैजसवद्वक्तव्यम्, एवं तैजसद्रव्यविषये चावधौ भाषाद्रव्यविषये च क्षेत्रतो बोद्धव्या विज्ञेयाः, सङ्ख्यायन्त इति सङ्ख्येया न सङ्खयेया असङ्ख्येयाः, द्वीपाश्च समुद्राश्च Oपरिणतं तथात्वेन / 0 आकाशस्थितम् / 0 नास्तीदम् 3 / 0 स्तोकान्यूनं 1-5-6 / ७०पनिबन्धेन 5-6 / 0 पूर्व क्षेत्रकालयोवृद्धिव्याप्तिर्दर्शिता परं द्रव्येण तां दर्शनाय प्रक्रान्तं प्रकरणम्। 0 द्रव्यव्याप्नेः, क्षेत्रकालवृद्धौ द्रव्याणां अवश्यं वृद्धेः सामर्थ्यप्रापणम्, काले चउण्ह वुड्डीत्यनेन निर्णीता च सा प्राक्। 03 सामर्थ्यप्रापितत्वात्, द्रव्यपरिच्छेदवृद्धेः क्षेत्रकालवृद्धिनियमः, सफलं च त्रयोपनिबन्धप्रकरणमेवम् / ॐ वक्ष्यति विशेषोऽसङ्ग्येयगतोऽग्रे अत्र चासङ्ख्येयेत्यादिना / 8 S // 65 //
Page #88
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 66 // द्वीपसमुद्राः, प्रमेयत्वेनेति कालश्चासङ्खयेय एव, सच पल्योपमासङ्खयेयभागसमुदायमानो विज्ञेय इति, (ग्रन्थाग्रं 1000) / पीठिका अत्र चासङ्खयेयत्वे सत्यपि यथायोगं द्वीपाद्यल्पबहुत्वं सूक्ष्मेतरद्रव्यद्वारेण विज्ञेयमिति / आह- एवं सति तेयाभासादव्वाण ०.१ज्ञान पशकरूपा अन्तरा एत्थ लहइ पट्ठवओ (गा० 38) इत्याधुक्तं तस्य च तैजसभाषान्तरालद्रव्यदर्शिनोऽप्यङ्गलावलिकाऽसङ्घयेयभागादि नन्दी, क्षेत्रकालप्रमाणमुक्तं तद्विरुध्यते, तैजसभाषाद्रव्ययोरसङ्खयेयक्षेत्रकालाभिधानात्, न, प्रारम्भकस्योभयायोग्यद्रव्यग्रहणात्, | नियुक्तिः द्रव्याणां च विचित्रपरिणामत्वाद् यथोक्तं क्षेत्रकालप्रमाणमविरुद्धमेव, अल्पद्रव्याणि वाऽधिकृत्य तदुक्तम्, प्रचुरतैजस 42-43 द्रव्यक्षेत्रकालभाषाद्रव्याणि पुनरङ्गीकृत्येदम्, अलं विस्तरेणेति गाथार्थः॥४३॥आह- जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु प्रतिबन्धोऽवा द्रव्यं पश्यतीत्युक्तम्, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङ्गलावलिकासङ्खयेयभागाद्यभिधानात्न सर्वद्रव्यरूपम्, वधेः। नियुक्तिः 44 तत्रस्थानामेव दर्शनात्, अत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमेवालम्बनं आहोस्विन्नेति, इत्यत्रोच्यते परमावधेनि०- एगपएसोगाढं परमोही लहइ कम्मगसरीरं / लहइय अगुरुयलघुअं, तेयसरीरे भवपुहत्तं // 44 // द्रव्यक्षेत्र कालभावाः। प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्चैकप्रदेशः तस्मिन् अवगाढम्, अवगाढमिति व्यवस्थितम्, एकप्रदेशावगाढं परमाणु ®पल्योपमसं०४। 0 तेजसद्रव्येभ्यः कार्मणानि सूक्ष्माणि, अबद्धेभ्यस्तैजसकार्मणेभ्यो बद्धानि स्थूलानि ततः पृथग् वचनम्। 0 तथा च नासङ्ख्यक्षेत्रकालपरिच्छेदप्रसङ्गः। 0 सूक्ष्मेतरद्वारेण प्रसङ्गापादने आह- द्रव्येत्यादि, उभयायोग्यद्रव्येभ्यः तैजसभाषाद्रव्याणां यथायथं सूक्ष्मस्थूलत्वात् वैचित्र्यपर्यन्तानुधावनम्। O8 परिस्थूरन्यायात्काले चतुर्णा वृद्धिरित्युक्तेश्च व्याघातापत्तावाह- अल्पेत्यादि, तथा च स्तोकन्यूनतेजोभाषाद्रव्यग्रहणशक्तावतावत्कालपरिज्ञानमिति तत्त्वम्। 0 रूपिद्रव्यम् / 0 प्रमेयम् / ॐ असङ्ख्यातद्वीपोदधिसकललोकेऽप्यवधौ तत्रस्थितानां रूपिणां दर्शनात्। 0 अत्रोच्यते 2-4 / 9 अगुरुलहुअं 1-3 / (r) सामस्त्येन, अन्यथाधिकप्रदेशावगाढानामप्येकावगाहनाऽस्त्येव। ®आकाशप्रदेशेषु हि स्वभाव एष यद् यावदनन्ताणुकोऽपि स्कन्धोऽन्ये च तत्र मान्ति स्कन्धाः,। // 66 //
Page #89
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 67 // व्यणुकादि द्रव्यम्, परमश्चासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, लभते पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पीठिका पश्यतीत्युक्तम्, तथा कार्मणशरीरं च लभते, आह- परमाणुव्यणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्बनत्वेनेति, ततश्चोपात्तमेव ०.१ज्ञान पञ्चकरूपा कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशावगाहित्वानुपपत्तेः, लभते चागुरुलघु चशब्दात् गुरुलघु, जात्यपेक्षं चैकवचनम्, नन्दी , अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानिद्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवधौ कालतो भवपृथक्त्वं नियुक्ति: 44 परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुक्तं भवति- यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वं पश्यति इति, इह च य एव हि परमावधे द्रव्यक्षेत्रप्राक् तैजसं पश्यतः असङ्ख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेष्यत इति / आह- नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् / / कालभावाः। तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्यम्, तथैकप्रदेशावगाढमित्यपि न वक्तव्यम्, 'रूवगयं लभइ सव्वं' इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यम्, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरुलघु पश्यन्नपिन गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि, तथा मनोद्रव्यविदस्तेष्वेव दर्शनं नान्येष्वतिस्थूरेष्वपि, एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशा ®आपेक्षिकपरमत्वव्यवच्छेदाय, जघन्यस्यापि लघ्वपेक्षया परमत्वाद्ध्यपेक्षया परमत्वदर्शनाय / 7 एकप्रदेशावगाढद्रव्यदर्शनसमुच्चयाय। 0 विशेष्यतया। 3 विशिष्य परमाणुढ्यणुकादेरनिर्देशात् / एकप्रदेशादि। जीवेन परिणामिताः कर्मवर्गणापुद्गलाः नासंख्येयानन्तरेण प्रदेशान्, जीवावगाहाभावात्, इत्येकप्रदेशावगाढाः / 0 अगुरुलघुदर्शनेऽपि गुरुलघुदर्शननियमाभावात् चशब्देनाक्षेपः। 'जातिश्च पुद्गललक्षणा, कार्मणान्तानामभिहितत्वात्' ध्रुववर्गणादिकागुरुलघुद्रव्यापेक्षयेत्यर्थः / धर्माधर्माकाशजीवानामपि अगुरुलघुत्वात्।®पल्योपमासंख्येयभागरूपः। ®स्थूलत्वात्। (r) अग्रेतनगाथायाम्। (r) अवधिः। (r) अगुरुलघ्वारम्भकापेक्षया। 9 घटादीनां गुरुलघुत्वादपि। (r) मनःपर्यायज्ञानिनः। ॐ मनोद्रव्येषु। (r) ज्ञानम्। (r) घटादिषु / // 67 //
Page #90
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ पञ्चकरूपा // 68 // वगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति। अथवा एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, पीठिका तदुत्तरेषांचागुरुलघ्वभिधानात्, चशब्दात् गुरुलघूनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषविषयत्वमाविष्कृतं भवति, ०.१ज्ञानतथा चास्यैव नियमार्थं 'रूपगतं लभते सर्वं' इत्येतद्वक्ष्यमाणलक्षणमदुष्टमेवेति, एतदेव हि सर्वं रूपगतम्, नान्यद् इति, नन्दी , अलं प्रसङ्गेनेति गाथार्थः॥४४॥ एवं परमावधेर्द्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाह- नियुक्ति: 45 नि०- परमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा / रूवगयं लहइ सव्वं, खित्तोवमिअंअगणिजीवा // 45 // परमावधे द्रव्यक्षेत्रपरमश्चासाववधिश्च परमावधिः, अवध्यवधिमतोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः असंख्येयानि लोकमात्राणि, कालभावाः। खण्डानीति गम्यते, लभत इति सम्बन्धः, कालतस्तु समाः उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो रूपगतं मूर्त्तद्रव्यजातमित्यर्थः, लभते पश्यति सर्वंपरमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति, भावतस्तु वक्ष्यमाणाँस्तत्पर्यायान् इति। यदुक्तं असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति' तत्क्षेत्रनियमनायाह- उपमानं उपमितम्, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितम्, एतदुक्तं भवति-उत्कृष्टावधिक्षेत्रोपमानम्, अग्निजीवाः प्रागभिहिता एवेति, आह- 'रूपगतं लभते सर्वं' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्द्रव्यपरिमाणमुक्तम्, इह तु रूपगतं लभते सर्वं' इति क्षेत्रकालद्वयविशेषणम्, 0 द्वितीयप्रश्नसमाधानाय। ॐ ध्रुववर्गणादीनामचित्तमहास्कन्धान्तानाम् / ॐ ग्रहणम्। 0 आदिना वैक्रियाहारकतैजसग्रहः। ॐ विशेषा भेदाः प्रकाराः। OR // 68 // परमावधेः। ॐ विषयस्य। पूर्वेण सिद्धत्वात्। पूर्वगाथादर्शितमेकप्रदेशावगाढादि। ®उत्तरः। (r) नास्मादन्यत् रूपगतमिति नियमनायेत्येवंरूपः। (r) विधिनियमयोर्विधिरेव ज्यायान् इति न्यायमपेक्ष्य विधेर्बलीयस्त्वाख्यानायाह- अथवेत्यादि /
Page #91
--------------------------------------------------------------------------
________________ अरूपि श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 69 // एतदुक्तं भवति-रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणीलक्षणं क्षेत्रकालद्वयं लभते, न केवलम् पीठिका त्वात्तस्य रूपिद्रव्यनिबन्धनत्वाच्चावधिज्ञानस्येति गाथार्थः॥४५॥एवं तावत् पुरुषानधिकृत्य क्षायोपशमिकः खलु अनेक ०.१ज्ञान पञ्चकरूपा प्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराह नन्दी, नि०- आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु / गाउय जहण्णमोही, नरएसु उजोयणुक्कोसो॥४६॥ नियुक्ति: 46 नारकतिरतत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहारश्च तेजश्च आहारतेजसी तयोर्लाभ इति समासः, श्वोरवधिः। लाभः प्राप्तिः परिच्छित्तिरित्यनर्थान्तरम्, इदमत्र हृदयं- तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परिच्छेद्यतया , विज्ञेया इति / इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति, तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह- क्षेत्रतो गव्यूतं परिच्छिनत्ति जघन्येनावधिः, क्व?- नरान् कायन्तीति नरकाः, कै गै रै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं भवति-नारकाधारो योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः॥४६॥एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतंरत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराह // 69 // | 0 अरूपित्वात् रूपिविषयश्चावधिरिति च निर्णीतमनेकशः। 0 क्षेत्रकालद्वयस्य। 0 मनुष्यान्, इत्यर्थः, परमोहिनाणविओ, केवलमंतोमुहुत्तमित्तेणेति (वि. 689) वचनात् परमावधेरा अन्तर्मुहूर्तात्केवलोत्पत्तिः, केवलं च नरगतावेव। 0 चारित्रतपआदिगुणहेतुत्वात्। 9 य 2-4-5 /
Page #92
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 70 // नि०- चत्तारि गाउयाई, अछुट्टाई तिगाउया चेव / अहाइब्जा दुण्णि य, दिवट्टमेगं च निरएसु // 47 // पीठिका तत्र नरका इति नारकालयाः,तेच सप्तपृथिव्यांधारत्वेन सप्तधा भिद्यन्ते, तत्र रत्नप्रभाद्याधारनरकेषु यथासंख्यमुत्कृष्टेतर- ०.१ज्ञानभेदभिन्नावधेः क्षेत्रपरिमाणमिदं- नरकेषु इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्नप्रभाधारनरके उत्कृष्टा पञ्चकरूपा नन्दी , वधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थानि, अर्धं चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शर्कराप्रभाधारनरके परमावधि- नियुक्ति: 47 क्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतम्, त्रीणि गव्यूतानि त्रिगव्यूतम्, एवं सर्वत्र योज्यं यावन्महातमःप्रभा नारकतिर चोरवधिः / धारनरके उत्कृष्टावधिक्षेत्रं गव्यूतम्, जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक इत्यादौ जात्यपेक्षमेकवचनम्, अनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्धं तृतीयस्य अर्धतृतीयानि, द्वेच, अधिकमर्धं यस्मिन् तद् अध्यर्धम् / आह- कुतः पुनरिदं?,सामान्येन प्रतिपृथिव्याधारनरकं उत्कृष्टमवधिक्षेत्रमुक्तं चत्वारि गव्यूतानि इत्यादि, अर्धगव्यूतोनंजघन्यमित्यवसीयते?, उच्यते, सूत्रात्, तथा चोक्तं- रयणप्पभापुढविनेरड्याणं भंते! केवइयं खित्तं ओहिणा जाणंति पासंति?, गोयमा! जहण्णेणं अट्ठाइं गाउयाइं उक्कोसेणं चत्तारि, एवं जाव महातमपुढविनेरइयाणं? गोयमा! जहण्णेणं अद्धगाउयं उक्कोसेणं गाउयं, आह- यद्येवं 0 तिगाउयं। 0 नरएसु 0 अद्भुट्ठाईयाइ जहण्णयं अद्धगाउयंताई। जं गाउअंति भणिअं तंपिअ उक्कोसगजहण्णं // 1 // (भाष्यगाथाऽव्याख्याता च)। OR आधारभेदादाधेयभेदात् सप्त पृथिव्य आधारो येषां ते तथा तत्त्वेनेति समासः। 9 तात्स्थ्यात्तव्यपदेश इतिन्यायात्। 0 व्यधिकरणबहुव्रीहेरपि दर्शनात अन्यथाऽ-8 चत्वारीतिभावात्। 0 उत्कृष्टेति। जघन्येति। ७परमावधेः। 9 नरकेष्वितिपदव्याख्याने स्वनिरूपितपदे।® तद्वृत्तिधर्मवत्तामपेक्ष्येति / (r) अतिदिष्ट / 8 // 70 // ®नारकम् / (r) आश्रित्येति शेषः। स्वस्वोत्कृष्टापेक्षया। ®रत्नाप्रभापृथ्वीनैरयिका भदन्त! कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति?, गौतम! जघन्येनातृतीयानि गव्यूतानि उत्कृष्टेन चत्वारि, एवं यावन्महातमःप्रभापृथ्वीनैरयिकाणां? गौतम! जघन्येनार्धगव्यूतं उत्कृष्टेन गव्यूतम् / ॐणं पुच्छा / ®गाउयंतं / 8
Page #93
--------------------------------------------------------------------------
________________ न्यते, रिच्छित्तिकन्धिन: प्रा पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 71 // नन्दी, 48-50 मवधिः। गाँऊ जहण्णमोही णरएसु तु (46) इत्येतद्ध्याहून्यते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयं पीठिका उत्कृष्टानामेव सप्तानामपि रत्नप्रभाद्यवधीनां गव्यूतक्षेत्रपरिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थः॥४७॥ ०.१ज्ञानएवं नारकसम्बन्धिनो भवप्रत्ययावधेः स्वरूपमभिधायेदानीं विबुधसम्बन्धिनः प्रतिपिपादयिषुरिदंगाथात्रयं जगादनि०- सक्कीसाणा पढम, दुचंच सणंकुमारमाहिंदा / तचंच बंभलंतग, सुक्कसहस्सारय चउत्थीं // 48 // नियुक्तिः नि०- आणयपाणयकप्पे, देवा पासंति पंचमि पुढवीं। तं चेव आरणचुय ओहीनाणेण पासंति // 49 // देवानानि०- छढि हिटिममज्झिमगेविना सत्तमिंच उवरिल्ला। संभिण्णलोगनालिं, पासंति अणुत्तरा देवा // 50 // तत्र शक्रश्चेशानश्च शक्रेशानौ तत्र शक्रेशानाविति शक्रेशानोपलक्षिताः सौधर्मेशानकल्पनिवासिनो देवाः सामानिकादयः परिगृह्यन्ते, ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं पश्यन्ति इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा द्वितीयां चल पृथिवीमित्यनुवर्त्तते, सनत्कुमारमाहेन्द्राविति सनत्कुमारमाहेन्द्रदेवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एव सामानिकादयो गृह्यन्ते, ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्प-8 निवासिनो विबुधाः सामानिकादयः पश्यन्ति, तता शुक्रसहस्रारसुरनाथोपलक्षिताः खल्वन्येऽपितत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थ :॥४८॥आनतप्राणतयोः कल्पयोः सम्बन्धिनो देवाः पश्यन्ति पञ्चमी पृथ्वीम्, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदम्, विमलतरां बहुतरांचेति गाथार्थः।। 49 // लोकपुरुषग्रीवास्थाने 8 // 1 // ®गाउय० / ॐ विरुध्यते इति / 0 स गव्यू० / 0 विशेषणं भवेत्यादेः, तच्च देवसम्बन्धिव्यवच्छेदाय। 7 भवप्रत्ययावधेः स्वरूपमिति / 0 त्रितयम् / ] पुढविं / 7 इन्द्राणां कल्पेनोक्ते : / ७व्यवच्छेद्याभावात् पूर्वयोरेता यावद्दर्शनोक्तेश्च। (r) प्रतिपादनं यद्भेदेन तत्फलम्।
Page #94
--------------------------------------------------------------------------
________________ ०.१ज्ञानपश्वकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 72 // देवाना भवानि ग्रैवेयकानि(णि) विमानानि, तत्र अधस्त्यमध्यमग्रैवेयकनिवासिनो देवा अधस्त्यमध्यमग्रैवेयकाः, ते हि षष्ठी पृथिवीं पीठिका तमोऽभिधानामवधिना पश्यन्तीति योगः, तथा सप्तमी च पृथिवीमुपरितनग्रैवेयकनिवासिन इति, तथासंभिन्नलोकनाडी चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एकेन्द्रियादयोऽपि भवन्ति तव्यवच्छेदार्थमाह- देवाः। एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थ : // 50 // एवमधो वैमानिकावधिक्षेत्रप्रमाणं नियुक्तिः प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेव दर्शयन्नाहनि०- एएसिमसंखिज्जा, तिरियं दीवा यसागराचेव। बहुअअरं उवरिमगा, उर्ल्ड सगकप्पथूभाई॥५१॥ मवधिः। एतेषां शक्रादीनाम्, संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यग्, द्वीपाश्च- जम्बूद्वीपादयः, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्- असंख्येयद्वीपोदधिमानात् क्षेत्रात्ल बहुतरम्, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्वंस्वकल्पस्तूपाद्येवल यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः / / 51 // इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह नि०- संखेजजोयणा खलु, देवाणं अद्धसागरे ऊणे / तेण परमसंखेजा, जहण्णयं पंचवीस तु // 52 // संख्येयानि च तानियोजनानि चेति विग्रहः,खलुशब्दस्त्वेवकारार्थः, सचावधारणे, अस्य चोभयथा सम्बन्धमुपदर्शयिष्यामः देवानां अर्धसागरे इति अर्धसागरोपमेन्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति / अर्धसागरोपमन्यून एव आयुषि Oआध०। 0 प्रमाणमवधेः। 0 उद्धं च सकप्प० / 0 शक्राद्युपलक्षितानां तत्तत्कल्पवासिसामानिकादीनामित्युक्तमेव प्राक् / 7 पण्णवीसं। // 72
Page #95
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 73 // सति, ततः परं अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं वैमानिकवर्जदेवानां सामान्यत इति / पीठिका विशेषतस्तु ऊर्ध्वमधस्तिर्यक्च संस्थानविशेषादवसेयमिति। तथा जघन्यकमवधिक्षेत्रं देवानामित वर्त्तते, पञ्चविंशतिः तुशब्द- ०.१ज्ञान पञ्चकरूपा स्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्रस्थितीनामवसेयम्, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां | नन्दी , त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति,वैमानिकानां तुजघन्यमङ्गलासङ्खयेयभाग- | नियुक्ति: 52 देवानामात्रमवधिक्षेत्रम्, तच्चोपपातकाले परभवसम्बन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव संभिण्णलोगनालि, पासंति अणुत्तरा मवधिः। देवा (51) इत्यलमतिविस्तरेणेति गाथार्थः॥५२॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शय- निर्यक्ति:५३ नाह जघन्येत्कृष्टौ प्रतिपात्यप्रनि०- उक्कोसोमणुएसुं, मणुस्सतिरिएसु य जहण्णो य। उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई॥५३॥ तिपातिनौ च। द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुष्याश्चतिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषुमनुष्यतिर्यक्षु / च जघन्यः, चशब्द एवकारार्थः, तस्य चैवं प्रयोगः- मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुंशीलमस्येति प्रतिपाती, तत: परमप्रतिपात्येव, लोकमात्रादाववधिमाने प्रतिपादिते प्रसङ्गतः प्रतिपात्य प्राक् प्रतिपादितत्वाद्वैमानिकानामवधेर्नात्र तदधिकारः। तत्र चतुर्णामपि निकायानाम्, तत्र वैमानिकानाम्, पृथगभिधानाभावात् / द्वितीयपादात् / तेषां जघन्येतरस्थित्योरर्धसागरोपमात् न्यूनत्वात्। तथा च देवानां सर्वजघन्यावधिनिषेधेऽपि न क्षतिः, भवप्रत्ययावधेः पश्चाद्भावात्, तस्य चोक्तमानत्वात्। 0 कृत्य। 80वैमानिकावधिषु अनुत्तरोपपातिकावधेरेवोत्कृष्टत्वात् केवलमेतन्निर्दिष्टम् / ॐ भवगुणप्रत्ययसाधारणोऽवधिरिति। तान्दर्श०। ®तेरिच्छिएसु य जहण्णो। ®पडिवाई।® जघन्यतः® संभिण्णलोगनाडि पासंति अणुत्तरा देव इति सूत्रेण सव्वबहुअगणिजीआ इत्यनेन च।®स्मृतस्योपेक्षानहत्वं हि प्रसङ्गत्वम् / // 73 //
Page #96
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्तिः 54-55 स्तिबुकाद्या अवधेराकाराः। // 74 // प्रतिपातिस्वरूपाभिधानमदोषायैवेति गाथार्थः॥५३॥उक्त क्षेत्रपरिमाणद्वारम्, साम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाह नि०-थिबुयायार जहण्णो, वट्टो उक्कोसमायओ किंची। अजहण्णमणुक्कोसोय खित्तओणेगसंठाणो॥५४॥ स्तिबुक उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः। तमेव स्पष्टयन्नाह- वृत्तः सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्तुलत्वात् / तथा उत्कृष्ट आयतः प्रदीर्घः किञ्चित् मनाक् वह्निजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात्, तथा अजघन्योत्कृष्टश्च न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति। चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, क्षेत्रतोऽनेकसंस्थानः अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः॥ 54 // एवं तावज्जघन्येतरावधिसंस्थानमभिहितम्, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽह नि०-तप्पागारे 1 पल्लग 2 पडहग 3 झल्लरि 4 मुइंग 5 पुप्फ 6 जवे 7 / तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ॥५५॥ तप्रः उडुपकः तस्येवाकारो यस्यासौ तप्राकारः,तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणमनुवर्त्तते, तस्येवाकारो यस्यासौ पल्लकाकारः, एवमाकारशब्दः प्रत्येकमभिसम्बन्धनीयः इति, पटह एव पटहकः- आतोद्यविशेषः, तथा चौवनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव। पुप्फेति सूचनात्सूत्र इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, यव इति यवनालकः, सच कन्याचोलको O विनेयानां बोधविशेषोत्पादनात् प्रस्तुतेऽवधिमाने। पदैकदेशे पदसमुदायोपचारात् जीवदेहेति, अन्यथा पञ्चमस्यानादेशस्याभ्युपगमापत्तेः, न चैवं स्वदेहेत्यनेन विरोधोऽपि / 0 नेरइय 1 भवण 2 वणयर 3 जोइस 4 कप्पालयाण 5 मोहिस्स। गेविज 6 णुत्तराण 7 य, हुतागिइओ जहासंखं // 1 // भवणवइवणयराणं उड्ड बहुओ अहोऽवसेसाणं / नारयजोइसिआणं, तिरिअं ओरालिओ चित्तो॥ 2 // (भाष्यकृत्कृते अव्याख्याते)। B // 74 //
Page #97
--------------------------------------------------------------------------
________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 75 // भिधीयते, अयं भावार्थः- तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवनपति-व्यन्तरज्योतिष्ककल्पोपपन्नकल्पातीतग्रैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानाद्, आह च-तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो- नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति भणितः उक्तः अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, अयं च भवनव्यन्तराणां ऊर्ध्वं बहुर्भवति, अवशेषाणां तु सुराणामधो, ज्योतिष्कनारकाणांतु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः॥५५॥ उक्तं संस्थानद्वारम्, साम्प्रतमानुगामुकद्वारार्थप्रचिकटयिषयेदमाह - नि०- अणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं। अणुगामी अणणुगामी, मीसो य मणुस्सतेरिच्छे // 56 // अनुगमनशील आनुगामुकः, लोचनवद्, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह- नरान् कायन्तीति नरका:- नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणाम्, तथैव आनुगामुक एव, दीव्यन्तीति देवास्तेषामिति / तथा आनुगामुकः, अननुगमनशीलोऽननुगामुकः स्थितप्रदीपवत्, तथा एकदेशानुगमनशीलो मिश्रः, देशान्तगतपुरुषैकलोचनोपघातवत्, चशब्दः समुच्चयार्थः, मिश्रश्च, मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु योऽवधिः स एवंविधस्त्रिविध इति गाथार्थः ॥५६॥व्याख्यातमानुगामुकद्वारम्, इदानीमवस्थितद्वारावयवार्थप्रतिपादनाय गाथाद्वयमाह नि०- खित्तस्स अवट्ठाणं, तित्तीसंसागरा उकालेणं / दव्वे भिण्णमुहत्तो, पज्जवलंभे य सत्तट्ठ॥५७॥ (r) आ०। 0 1 0 अणुगामि। 0 अनु। 7 नानु०। 0 स एवावधि०। 0 उक्तमानुगामुकद्वारमधुनाऽवस्थितद्वारमाह। ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्ति: 55 स्तिबुकाद्या अवधेराकाराः। नियुक्ति: 56 देवनारकयोरनुगामी, शेषयोस्त्रिधा। // 75 //
Page #98
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ ०.१ज्ञानपञ्चकरूपा नन्दी , |57-58 शत्सागरान्त नि०- अद्धाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं। उक्कोसगं तु एयं, इक्को समओ जहण्णेणं // 58 // पीठिका अवस्थितिरवस्थानं तद् अवधेराधारोपयोगलब्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य सम्बन्धि तावदवस्थानमुच्यते-तत्राविचलितः सन् त्रयस्त्रिंशत्सागराः इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणाम्, तुशब्दस्त्वेवकारार्थः, सचावधारणे, त्रयस्त्रिंशदेव, कालेनेति कालतः कालमधिकृत्य अर्थाद्विभक्तिपरिणामः / तथा दव्वे इति द्रवति गच्छति ताँस्तान् नियुक्तिः पर्यायानिति द्रव्यं तस्मिन् द्रव्ये- द्रव्यविषयं उपयोगावस्थानमवधेः, भिन्नश्चासौ मुहूर्तश्चेति समासः, अवनं अवः परि अवः | क्षेत्रद्रव्यपर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च- पर्यवप्राप्तौ चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति / अन्ये तु पर्यायकाले व्याचक्षते- पर्यायेषु सप्तम्, गुणेषु अष्टेति, सहवर्त्तिनो गुणाः शुक्लत्वादयः, क्रमवर्तिनः पर्याया नवपुराणादयः, यथोत्तरं | |त्रयस्त्रिंच द्रव्यगुणपर्यायाणांसूक्ष्मत्वात् स्तोकोपयोगता इतिगाथार्थः // 57 // इहलब्धितोऽवस्थानं चिन्त्यते- अद्धा-अवधिलब्धि-8 मुहूर्त सप्ताष्टकालः, अत्र अद्धायाः- कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ षट्षष्टिसागरा इति षट्षष्टिसागरो- | समयषट्षष्टिपमाणि, तुशब्दस्य विशेषणार्थत्वात्मनागधिकानिकालेनेति कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति / जघन्यमवस्थान सागराणि। माह- तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति, तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोगतोऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः // 58 // एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽह // 76 // 0 उक्कोसओ उ.10 तत्र / 0 अन्यत्र च। 0 न केवलं काल इत्यपिशब्दार्थः, आदिना आधारादिग्रहः गुणपर्यायग्रहो वा। तोपयोगत्वे। 0 गुणत उत्पन्नेऽपि जघन्येन समयान्तरे प्रतिपातात् मरणेन / 0 अनन्तरसमय इत्यर्थः /
Page #99
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 77 // नि०- वुड्डी वा हाणी वा, चउव्विहा होइ खित्तकालाणं। दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ // 59 // तत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति, सा च वृद्धिर्हानिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा-असंखेजभागवुड्डी वा संखेज्जभागवुड्डी वा संखेजगुणवुड्डी वा असंखेज्जगुणवुड्डीवा, एवं हानिरपि, नतु अनन्तभागवृद्धिरनन्तगुणवृद्धिा , एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिर्हानिर्वा, कथं?- अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिर्वा, एवं हानिरपि, द्रव्यानन्त्यादिति भावार्थः / तथा षड्डिधा पर्याये इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धि हानिर्वेति वर्त्तते, पर्यायानन्त्यात्, कथं?- अनन्तभागवृद्धिः असङ्खयेयभागवृद्धिः सङ्खयेयभागवृद्धिः सङ्खयेयगुणवृद्धिः असङ्खयेयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानिरपि / आह-क्षेत्रस्यासङ्खयेयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसङ्खयेयभागादिवृद्धिरेवास्तु, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्यायमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाःपरिसंख्यायन्ते, पुद्गलानुवृत्या च तत्पर्यायाः, न चात्रैवम्, कथं?- यस्मात्स्वक्षेत्रादनन्तगुणा: पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिर्हानिर्वातस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात्, विचित्रावधिनिबन्धनाच्चेति गाथार्थः // 59 // एवं तावच्चलद्वारं व्याख्यातम्, इदानीं तीव्रमन्दद्वारावयवार्थ व्याचिख्यासुरिदमाह नि०- फड्डा य असंखिज्जा, संखेज्जा यावि एगजीवस्स / एकप्फड्डवओगे, नियमा सव्वत्थ उवउत्तो॥६०॥ / 0 असंख्येयभागवृद्धिर्वा संख्येयभागवृद्धिर्वा संख्येयगुणवृद्धिर्वा असंख्येयगुणवृद्धिर्वा (प्रज्ञापनायां)। 0 द्विविधा। 0 अनन्तभागगुणवृद्धिहानी द्रव्ये, पर्यायेषु षट्स्थानगा वृद्धिर्हानिर्वा। स्वपर्याया। 7 फड्डाइ। पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी , नियुक्ति: 59 द्रव्यादिषु वृद्धिहानी। नियुक्तिः 60-61 स्पर्धकाः, अनुगामि (3) प्रतिपात्यादयः (3) / 77
Page #100
--------------------------------------------------------------------------
________________ // 78 // श्रीआवश्यक नि०- फड्डाय आणुगामी, अणाणुगामी यमीसगाचेव / पडिवाइ अपडिवाई, मीसोय मणुस्सतेरिच्छे // 61 // पीठिका नियुक्ति इह फड्डकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफड्डकानीव फड्डकानि, तानि चासंख्येयानि | ०.१ज्ञानभाष्य पञ्चकरूपा श्रीहारिक संख्येयानि चैकजीवस्य, तत्रैकफड्डकोपयोगे सति नियमात् सर्वत्र सर्वैः फड्डकैरुपयुक्ता भवन्ति, एकोपयोगत्वाज्जीवस्य, लोचन नन्दी, वृत्तियुतम् द्वयोपयोगवद्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति / आह-तीव्रमन्दद्वारं प्रक्रान्तं विहाय फड्डकावधिस्वरूपंप्रतिपादयतः नियुक्तिः भाग-१ प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फड्डको तीव्रौ, तथेतरी मन्दौ, उभयस्वभावताच मिश्रस्येति स्पर्धकाः, गाथार्थः ॥६०॥फड्डकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभय- अनुगामि (3) स्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च प्रतिपा त्यादयः (3) / भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति / आह- आनुगामुकाप्रतिपातिफड्डकयोः कः प्रतिविशेषः?, अनानुगामुकप्रतिपातिफड्डकयोर्वेति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामुकंतु प्रतिपात्यप्रतिपाति च भवतीति शेषः। तथा प्रतिपतत्येव प्रतिपाति,प्रतिपतितमपिच सत् पुनर्देशान्तरे जायत एव, नेत्थमनानुगामुकमिति गाथार्थः॥६१॥ 8 0 युक्तो भवति। 0 द्वाभ्यां नेत्राभ्यां निरीक्षते नरो युगपत्, न चानेकोपयोगता, तद्वदत्राप्यनेकस्पर्धकैरुपयोगेऽप्येकदा नानेकोपयोगता, एकनेत्रोपयोगे चल 8 उपयोगो द्वयोरेव, युगपदुपयुज्यमानत्वात्। 0 उपयोगः कार्यम्, नचदीप एकया दिशा प्रकाशयति केवलम, किंतु सर्वाभिः। विशेषस्पर्धकसद्भावे तीव्रत्वमवधेरितरथा : चेतरत् मध्यमे च मिश्रतेति कारणं तीव्रादेःस्पर्धकान्येवेति तद्दर्शनेन प्रक्रमविरोध इत्यर्थः। असङ्घयेयानां सङ्घयेयानां वोत्पन्नानां स्पर्धकानामवस्थानात् क्षेत्रान्तरेऽपि। 80 तद्विपरीतानि च 10 आनुगामुकादीनि 10 आ कैवल्याप्तेः भवक्षयात् स्थानापेक्षया भवान्तरेऽवस्थानमाश्रित्य च। 0 विशेषः / 0 प्रतिपातिनोऽप्यानु गामुकत्वदर्शनायेदम्। // 78 //
Page #101
--------------------------------------------------------------------------
________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 79 // 62-63 व्याख्यातं तीव्रमन्दद्वारम्, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाह पीठिका नि०- बाहिरलंभे भजो, दव्वे खित्ते य कालभावे य / उप्पा पडिवाओऽविय, तं उभयं एगसमएणं // 62 // पञ्चकरूपा नि०- अभितरलद्धीए, उ तदुभयं नत्थि एगसमएणं / उप्पा पडिवाओऽविय, एगयरो एगसमएणं // 63 // नन्दी, तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वा विच्छिन्नः स बाह्यः तस्य लाभो बाह्यलाभः, अब नियुक्तिः गम्यते, अस्मिन् बाह्यलाभे सति- बाह्यावधिप्राप्तौ सत्यां भाज्यो विकल्पनीयः, कोऽसौ?- उत्पादः प्रतिपात तदुभयगुणश्च / बाह्ये एकसमयेनेति सम्बन्धः, किंविषय इति?, आह- द्रव्य इति द्रव्यविषयः, एवं क्षेत्रकालभावविषय इति, अपिचशब्दाः पूरण- उत्पादप्रतिपादौ समुच्चयार्थाः। अयं भावार्थ:- एकस्मिन् समये द्रव्यादौ विषये बाह्यावधेः कदाचिदुत्पादो भवति कदाचिढ्ययः कदाचिदुभयम्, नान्तरे समयेन। दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते / अन्यत्र प्रच्यवत इति गाथार्थः॥६२॥ इह द्रष्टुः सर्वतः सम्बद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः। तुशब्दो विशेषणार्थः, किं विशिनष्टि?- तच्च तदुभयं च तदुभयम्, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्त्तते, किं तर्हि?- उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारार्थत्वात् / अयं भावार्थ:- प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति अभ्यन्तरावधेर्न तूभयम्, अप्रदेशावधित्वादेव, न ोकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गल्याकुञ्चनप्रसारणवदिति ®स्पर्धकरूपकारणाभिधानद्वारेण। 7 तदुभयं चेग०। 0 अनुक्तसमुच्चयार्थत्वात् परिमण्डलाकारोऽपि। 0 अवधेः / 7 तस्मिन् / 0 गुणश्च / ७०विभा० / ©त्पादः प्रति०। समयेनैव /
Page #102
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 8 // गाथार्थः।। 63 // प्रतिपादितं प्रतिपातोत्पादद्वारम्, इदानीं यदुक्तं संखेज मणोदव्वे, भागो लोगपलियस्स(४२) इत्यादि, तत्र पीठिका द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाह ०.१ज्ञान पञ्चकरूपा नि०-दव्वाओ असंखिज्जे, संखेने आवि पज्जवे लहइ ।दो पज्जवे दुगुणिए, लहइ य एगाउ दव्वाउ॥६४॥ नन्दी, परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसङ्ख्येयान् सङ्ख्येयाँश्चापि मध्यमतो लभते प्राप्नोति नियुक्ति: 64 पश्यतीत्यनान्तरम्, तथा जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ लभते च पश्यति च एकस्माद् द्रव्यात्, एतदुक्तं भवति- वर्णगन्ध असङ्ख्येया श्चत्वारश्च रसस्पर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान् , सामान्यतस्तु द्रव्यानन्तत्वादेव अनन्तान् पश्यतीति गाथार्थः॥६४॥साम्प्रतं पर्यायाः युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह परापरा वध्योः / नि०-सागारमणागारा, ओहिविभंगा जहण्णगा तुल्ला / उवरिमगेवेजेसु उ, परेण ओही असंखिजो॥६५॥ नियुक्ति: 65 तत्र यो विशेषग्राहकः स साकारः, सच ज्ञानमित्युच्यते , यः पुनः सामान्यग्राहकोऽवधिर्विभङ्गो वा सोऽनाकारः, सच नानुत्तरे दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गौ जघन्यको तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मिथ्यादृष्टेस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि चतानि ग्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्य द्रष्टव्यः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमौवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारौ अवधिविभङ्गो जघन्यादारभ्य तुल्याविति, न तूत्कृष्टौ, ततः परेण इति परतः अवधिरेव भवति, मिथ्यादृष्टीनांतत्रोपपाताभावात्, सच क्षेत्रतः असङ्ख्येयोल O संख्येयो मनोद्रव्यविषयेऽवधौ भागो लोकपल्योपमयोः। ॐ संखिज्जा / 0 असंखिज्जा / 0 प्रतिद्रव्यं एकस्मिन्वा नानन्तानित्यर्थः। 9 असंखिज्जा / 0 असंखिज्जा / 7 जघन्यकौ / क्षेत्रकालरूपौ विषयावधिकृत्य परस्परतस्तुल्ये न तु द्रव्यभावविषयौ (इति मलयगिरिपादाः आवश्यकवृत्तौ)। विभङ्गः। // 80 //
Page #103
--------------------------------------------------------------------------
________________ पीठिका ०.१ज्ञानपञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 81 // नन्दी , बाह्मभ्यन्तरा भवति, योजनापेक्षयेति गाथार्थः॥६५॥ इदानीं देशद्वारावयवार्थं प्रचिकटयिषुरिदमाह नि०- णेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंति / पासंति सव्वओखलु, सेसा देसेण पासंति // 66 // नारकाः प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाच देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः अवधेः अवधिज्ञानस्य न बाह्या नियुक्ति: 66 अबाह्या भवन्ति, इदमत्र हृदयं-अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय वधिमन्तः। एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः / तथा पश्यन्ति सर्वतः सर्वासुदिक्षु विदिक्षुच, खलुशब्दोऽप्येवकारार्थः, सचावधारण एव, सर्वास्वेव दिग्विदिक्ष्विति, सर्वत एवेत्यर्थः। आह- अवधेरबाह्या भवन्तीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् / 'पश्यन्ति सर्वतः' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवम्, अवधेरबाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीति भावः, न सर्वेसर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वाद्, अतोनातिरिच्यत इति, शेषाः तिर्यङ्नरा देशेन इत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः। अथवा अन्यथा व्याख्यायतेनारकदेवतीर्थंकरा अवधेरबाह्या भवन्तीति, किमुक्तं भवति?- नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशय:- किं ते तेन सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तद्व्यवच्छेदार्थमाह- पश्यन्ति सर्वत एव / आह- यद्येवं पश्यन्ति सर्वतः इत्येतावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थकम्, न, नियतावधित्वस्यैवल // 81 // विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टम् / आह- ननु नारकदेवानां (r) अत्रेष्टितो०।००तीर्थकरा। (r). ति, किमुक्तं भवति?- सदाऽवधेरबाह्या भवन्ति. नियतावधय इत्यर्थः। आह.
Page #104
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 82 // पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 67 सम्बद्धाऽसंबद्धाववधी। भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थमवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टम् / आह- यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य निष्ठत्वात्, केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः॥६६॥ एवं देशद्वारावयवार्थमभिधायेदानी क्षेत्रद्वारं विवुवूर्षुराह नि०-संखिज्जमसंखिजो, पुरिसमबाहाइ खित्तओ ओही। संबद्धमसंबद्धो, लोगमलोगे य संबद्धो॥६७॥ तत्र सम्बद्धश्चासम्बद्धश्च अवधिर्भवति, किमुक्तं भवति?- कश्चिद्रष्टरि सम्बद्धो भवति, प्रदीपप्रभावत्, कश्चिच्च असम्बद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् / तत्र यस्तावदसम्बद्धः असौ सङ्ख्येयः असङ्ख्येयो वा / पूर्णः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति / पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यर्थः, पुरुषस्याबाधा पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थः- असम्बद्धोऽवधिः क्षेत्रतः सङ्घयेयो भवति असङ्खयेयो वा, योजनापेक्षयेति, एवं सम्बद्धोऽपि / एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानीमबाधया चिन्त्यते- अत्र चतुर्भङ्गिका, तत्र सङ्खयेयमन्तरंसङ्खयेयोऽवधिः, सङ्खयेयमन्तरं असङ्खयेयोऽवधिः, असङ्खयेयमन्तरंसङ्खयेयोऽवधिः, असङ्खयेयमन्तरमसङ्खयेयोऽवधिरिति चत्वारोऽपिविकल्पाःसंभवन्ति, सम्बद्धे तु विकल्पाभावः। तथा लोके चतुर्दशरज्वात्मके पञ्चास्तिकायवति, अलोके च केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोके अलोके च सम्बद्धः, कथं?- पुरुषे सम्बद्धो लोके च 0 स्याप्यनष्टत्वात् / ॐ विवरीषु०। 0 कश्चित्त्वसं०। 7 अतिविप्र। 7 नेदं प्रत्यन्तरे।
Page #105
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 8 // | नन्दी , लोकप्रमाणावधिः, पुरुषेन लोके देशतोऽभ्यन्तरावधिः, न पुरुषे लोके-शून्यो भङ्गः, न लोके न पुरुषे-बाह्यावधिः, इयं पीठिका भावना-लोकाभ्यन्तरः पुरुषे सम्बद्धोऽसम्बद्धो वा भवति, यस्तु लोकेसम्बद्धः स नियमात्पुरुषे सम्बद्ध इति, अतोभङ्गचतुष्टयं ०.१ज्ञान पञ्चकरूपा तृतीयभङ्गशून्यमिति, अलोकसम्बद्धस्त्वात्मसम्बद्ध एव भवतीति गाथार्थः॥६७॥इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह नियुक्ति: 68 गत्याद्यतिदेश नि०- गइनेरइयाईया, हिट्ठाजह वण्णिया तहेव इहं / इड्डी एसा वणिजइत्ति तो सेसियाओऽवि॥६८॥ ऋद्धिकथनतत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परिगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, प्रतिज्ञा च। ते यथा अधस्तान्मतिश्रुतयोः वर्णिताः उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयं- इह ये मतिं प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्यन्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति,शक्तिमधिकृत्येति भावार्थः / पूर्वप्रतिपन्नास्तु त एव ये मतेः विकलेन्द्रियाँसंज्ञिशून्या इति, उक्तमवधिज्ञानमिति / तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्त-2 द्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेनासङ्खयेयं क्षेत्रम्, एवं कालमपि, भावतस्त्वनन्तान् भावानिति / तत्र ऋद्धिविशेष एषः अवधिः व्यावर्ण्यते गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः॥ 68 // तत्र शेषर्द्धिविशेषस्वरूप-8 0 अवध्युत्पादमन्तरेणैतदुत्पादान्मनःपर्यायज्ञानिनोऽवधेः प्रतिपद्यमानकाः। ॐ प्राच्यनरतिर्यग्भवान्त्यसमयादनन्तरं सुरनारकायुरुदयादेवं व्यपदेशः 'ये अप्रतिपतितसम्यक्त्वास्तिर्यग्मनुष्येभ्यो देवनारका जायन्ते ते' इतिहेमचन्द्रपादाः। 0 विकल्पे वि०। 0 विकलेन्द्रियाणां असंज्ञिनां च सास्वादनसम्यक्त्वान्मतिश्रुतयोः पूर्वप्रतिपन्नता स्यात्, परमवधेस्तु न। 7 उपचारेण /
Page #106
--------------------------------------------------------------------------
________________ पश्वकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 84 // ध्याद्याः(१६) प्रतिपादनायाह पीठिका नि०- आमोसहि विप्योसहि खेलोसहि जल्लमोसही चेव।संभिन्नसोउनुमइ, सव्वोसहिचेव बोद्धव्वो॥६९॥ ०.१ज्ञाननि०-चारणआसीविस केवली यमणनाणिणो य पुव्वधरा / अरहंत चक्कवट्टी, बलदेवा वासुदेवाय // 7 // नन्दी, - आमर्शनमामर्शः, संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामौषधिः- साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ नियुक्तिः 69-70 इत्यर्थः,लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति,एवं विट्खेलजल्लेष्वपि योजना कर्त्तव्येति, तत्र विड् उच्चारः खेलः आम(षश्लेष्मा जल्लो मल इति, भावार्थः पूर्ववत्, सुगन्धाश्चैते भवन्ति / तथा यः सर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि लब्धयः। इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्नश्रोताः, संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपिशब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नश्रोतृत्वमपिलब्धिरेव / तथा ऋज्वी मतिः ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मनःपर्यायज्ञानविशेषः, अयमपि च लब्धिविशेष एव, लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव / तथा सर्व एव विण्मूत्रकेशनखादयो विशेषाः खल्वौषधयो यस्य, व्याध्युपशमहेतव इत्यर्थः, असौ सौषधिश्च, एवमेते ऋद्धिविशेषा बोद्धव्या / इति गाथार्थः॥ 69 // अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः- विद्याचारणा जङ्गाचारणाच, तत्र O०ओसही। ॐ सो य उजु० सोउ उज्जु / (c) बोद्धव्वा। 0 रोगापनयनबुद्ध्येतिम० श्रीहेमचन्द्रपादाः 6 मूत्रपुरीषयोरवयवो विप्रुडुच्यते, अन्ये त्वाहुः- विड् उच्चारः प्रेति प्रश्रवणमिति, म० श्रीहेमचन्द्रपादाः (विप्नुडौषधिः)। 0 चकाराद्विडादीनां व्याध्यपनयनसाहचर्यम्। 0 बिडादयः। 0 सर्वैरेव शरीरदेशैरिति म.8 श्रीहेमचन्द्रपादाः। सर्वाणीन्द्रियाणि सर्वविषयान् प्रत्येकं विदन्ति। परस्परं श्रोत्रचक्षुषी रूपशब्दविषयौ वित्तो यथैवमन्येष्वपि परस्परविषयज्ञानम्। (r) द्वादशयोजनचक्रवर्त्तिकटकस्य युगपद् ब्रुवाणस्य तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य / B // 84 //
Page #107
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 85 // नन्दी , लब्धयः। जङ्घाचारणः शक्तितः किल रुचकवरद्वीपगमनशक्तिमान् भवति, सच किलैकोत्पातेनैव रुचकवरद्वीपं गच्छति, आगच्छ पीठिका श्वोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरं द्वितीयेन यतो गतः, एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूर्ध्नि स्थितं पाण्डुक ०.१ज्ञान पञ्चकरूपा गच्छति, आगच्छंश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दनवनं द्वितीयेन यतो गतः। विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् . भवति, स त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरम्, तृतीयेन त्वेकेनैवाऽऽगच्छति यतो गतः, एवमूर्ध्वमपि नियुक्तिः 69-70 व्यत्ययो वक्तव्य इति। अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति / तथा आस्यो- दंष्ट्राः तासु / आमाँषपामस्तीति आसीविषाः, ते च द्विप्रकारा भवन्ति- जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, ध्याद्याः(१६) कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वासीविषा भवन्ति, देवा अपितच्छक्तियुक्ता भवन्ति, शापप्रदानेनैवव्यापादयन्तीत्यर्थः / तथा केवलिनश्च प्रसिद्धा एव / तथा मनोज्ञानिनो विपुलमनःपर्यायज्ञानिनः परिगृह्यन्ते / पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुर्दशपूर्वविदः। अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थकरा इत्यर्थः / चक्रवर्त्तिनः चतुर्दशरत्नाधिपाः षट्खण्डभरतेश्वराः / बलदेवाः प्रसिद्धा एव / वासुदेवाः सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः / एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः॥७०॥ इह वासुदेवत्वं चक्रवर्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकारः 0जवाभ्याम्। 0 सूत्रानुसारेणैकादशः चूर्ण्यनुसारेण तु त्रयोदशः, तत्र अरुणावासशसवरयोरधिकयोर्दर्शनात्। 0चलाद्रि०। 0 पाण्डक०19 तत्रैको O मेषामिति / 70 व सह०।००ठानतो वा०। 7 अपि च। ®लब्धितो ये आसीविषलब्धिमन्तः पञ्चेन्द्रियतिर्यगादयस्ते, देवाः पर्याप्तावस्थायां शापादिना व्यापादने समर्था अपि देवभवप्रत्ययिकत्वान्न तद्विवक्षितमिति अपर्याप्तावस्थायामेवैतद्व्यपदेशो देवानाम् / 8 // 85 //
Page #108
--------------------------------------------------------------------------
________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 86 // नि०- सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं / अंछंति वासुदेवं अगडतडंमी ठियं संतं // 71 // पीठिका नि०- चित्तूण संकलं सो वामगहत्थेण अंछमाणाणं / भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायंति // 72 // पञ्चकरूपा नि०- दोसोला बत्तीसा, सव्वबलेणंतु संकलनिबद्धं / अछति चक्कवडिं, अगडतडमी ठियं संतं // 73 // नन्दी , नि०-घित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं / भुजिज्ज व लिंपिज्जव, चक्कहरं तेन चायंति // 74 // | नियुक्तिः नि०-जं केसवस्स उ बलं, तंदुगुणं होइ चक्कवट्टिस्स / तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा // 75 // 71-75 वासुदेवइह वीर्यान्तरायकर्मक्षयोपशमविशेषाबलातिशयो वासुदेवस्य संप्रदर्श्यते- षोडश राजसहस्राणि सर्वबलेन हस्त्यश्वरथ- चक्रितीर्थपदातिसंकुलेन सह शृङ्खलानिबद्धं अंछंति देशीवचनात् आकर्षन्ति वासुदेवं अगडतटे कूपतटे स्थितं सन्तम्, ततश्च गृहीत्वा | करबलानि। शृङ्खलामसौ वामहस्तेन अंछमाणाणं ति आकर्षतांभुञ्जीत विलिम्पेत वा अवज्ञया हृष्टः सन्, मधुमथनं ते न शक्नुवन्ति, आक्रष्टुमिति वाक्यशेषः / चक्रवर्त्तिनस्त्विदं बलं- द्वौ षोडशकौ, द्वात्रिंशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्तिनो वासुदेवाद् द्विगुणर्द्धिख्यापनार्थम्, राजसहस्राणीति गम्यते, सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्त्तिनं अगडतटे स्थितं सन्तं गृहीत्वा / शृङ्खलामसौ वामहस्तेन आकर्षतां भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रष्टुमिति वाक्यशेषः / यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवर्तिनः, ततः शेषलोकबलाद् बला बलेदवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेऽपरिमितबलाः, क एते?- जिनवरेन्द्राः, अथवा ततः- चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आह- अपरिमितबला इति / एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाःप्राणिनांलब्धयोऽवसेया इति / 71-72-73-74-8 ©तलंमि। 0 तलंमि / 0 अंछमाणाणंति आ०। 7 वाच्य०। 7 अपरिमितेन बलेन बलवन्त इतिभावः (इतिमलयगिरिपादाः)। // 86 //
Page #109
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 87 // पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, नियुक्ति: 76 चारित्रवतां नरक्षेत्रविषयं मनःपर्यायम्। 75 इदानीं मनःपर्यायज्ञानम्, लब्धिनिरूपणायांतत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चकक्रमायातमभिधित्सुराह नि०- मणपजवनाणं पुण जणमणपरिचिन्तियत्थपायडणं / माणुसखित्तनिबद्धंगुणपच्चइयं चरित्तवओ॥७६॥ मनःपर्यायज्ञानं प्राक्निरूपितशब्दार्थम्, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह- जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तंप्रकटयति प्रकाशयति जनमन:परिचिन्तितार्थप्रकटनम्, मानुषक्षेत्रं- अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धम्, न तदहिर्व्यवस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्त्तत इत्यर्थः। गुणा:- क्षान्त्यादयः त एव प्रत्ययाः- कारणानि यस्य तद्गुणप्रत्ययम्, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमर्शीषध्यादिऋद्धिप्राप्तस्यैवेति गाथार्थः // 76 // इदं द्रव्यादिभिनिरूप्यते-तत्र द्रव्यतोमनःपर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनोभावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनःपर्यायज्ञानिनमधिकृत्यैवम्, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासङ्ख्येयभागं एष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, बाह्याँस्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः?, मनसो 0. पागडणं / 0 आदिना छद्मस्थस्वामिसाधर्म्यम्। 0 भेदवदित्यर्थः10 योगरूढतया नरा एव स्युः, परं संज्ञिपञ्चेन्द्रियग्रहणायैवं व्युत्पादनम्। // 87 //
Page #110
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, भाग-१ नियुक्ति: 77 केवलज्ञानस्वरूपम्। // 88 // मूर्तामूर्त्तद्रव्यालम्बनत्वात्, छद्मस्थस्य चामूर्त्तदर्शनविरोधादिति / सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः। नानात्वं चानाहारकापर्याप्तकौ प्रतिपद्यमानौन भवतः, नापीतरौ। उक्तं मनःपर्यायज्ञानम्, इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयन्नाह नि० अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणतं / सासयमप्पडिवाइएगविहं केवलन्नाणं // 77 // , इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक् केवलज्ञानमुपन्यस्तम्, अतस्तदर्थोपदर्शनार्थमथशब्द इति, उक्तं च-अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु / सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाः- प्रयोगविनसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनर्थान्तरं तस्य विशेषेण जपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः- परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणम्, अत एव सर्वद्रव्यक्षेत्रकालभावविषयं तत्, क्षेत्रादीनामपि द्रव्यत्वात्, तच्च ज्ञेयानन्तत्वादनन्तम्, शश्वद्भवतीति शाश्वतम्, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह- प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः। आह-अप्रतिपात्येतावदेवास्तु,शाश्वतमित्येतदयुक्तम्, न, अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति / एकविधं एकप्रकारम्, आवरणाभावात् क्षयस्यैकरूपत्वात्, केवलं मत्यादिनिरपेक्षं ज्ञानं संवेदनम्, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः॥ 77 // इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थं देशनां करोति, तीर्थकरनामकर्मोदयात्, ततश्च ध्वनेः श्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भून्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह 0 केवलं नाणं। 0 अतस्तदर्थोऽयमथशब्दः। 0 ज्ञापनम् / // 88 //
Page #111
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, | नियुक्ति: 78 प्रज्ञापनीयदेशना, वाग्योगश्चसा। // 89 // नि०- केवलणाणेणत्थे णाउंजे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो वयजोग सुयं हवइ सेसं // 78 // इह तीर्थकरः केवलज्ञानेन अर्थान् धर्मास्तिकायादीन् मूर्तामूर्तान् अभिलाप्यानभिलाप्यान् ज्ञात्वा विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्च तदभावात्, सर्वशुद्धौ देशशुद्ध्यभावादित्यर्थः / ये तत्र तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः तान् भाषते तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपिन सर्वानेव भाषते, अनन्तत्वात्, आयुषः परिमितत्वात्, वाचः क्रमवर्तित्वाच्च, किं तर्हि?, योग्यानेव गृहीतृशक्त्यपेक्षया यो हि यावतां योग्य इति / तत्र केवलज्ञानोपलब्धार्थाभिधायकःशब्दराशिःप्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतम्, नामकर्मोदयनिबन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च श्रुतं भवति शेषम्, शेषमित्यप्रधानम्, एतदुक्तं भवति श्रोतृणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः। अन्ये त्वेवं पठन्ति-वयजोगसुयं हवइ तेसिं स वाग्योगः श्रुतं भवति 'तेषां' श्रोतॄणाम्, भावश्रुतकारणत्वादित्यभिप्रायः / अथवा 'वाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः // 78 // सत्पदप्ररूपणायांच गतिमङ्गीकृत्य सिद्धगतौ मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं त्रसकायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्ललेश्यालेश्ययोः सम्यग्दृष्टिषु केवलज्ञानिषु केवलदर्शिषु संयतनोसंयतयोः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीत्तनोपरीत्तयोः पर्याप्तनोपर्याप्तयोः बादरनोबादरयोः, संज्ञिषु नोसंज्ञिषु, भव्यनोभव्ययोः, मोक्षप्राप्तिं प्रति भवस्थकेवलिनो भव्यता, चरमाचरमयोः, चरमः- केवली अचरमःसिद्धः भवान्तरप्राप्त्यभावात्, केवलं द्रष्टव्यमिति / पूर्वप्रतिपन्नप्रतिपद्यमानयोजना च स्वबुद्ध्या कर्त्तव्येति / द्रव्यप्रमाणं तु (r) दर्शनिषु। 0 संयतानां नोसंयतासंयतानां चेति (वि.)।
Page #112
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 10 // प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतम्, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, क्षेत्रं जघन्यतो लोकस्यासङ्खयेयभागः, उत्कृष्टतो लोक एव, केवलिसमुद्धातमधिकृत्य, एवं स्पर्शनाऽपि, कालतःसाद्यमपर्यन्तम्, अन्तरं नास्त्येव, प्रतिपाताभावात्, भागद्वारं मतिज्ञानवद् द्रष्टव्यम्, भाव इति क्षायिके भावे अल्पबहुत्वं मतिज्ञानवदेव / उक्तं केवलज्ञानम्, तदभिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति / एवं तावन्मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्तम्, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, तथा च नियुक्तिकारेणाभ्यधायि नि०- इत्थं पुण अहिगारो सुयनाणेणंजओ सुएणं तु।सेसाणमप्पणोऽविअ अणुओगुपईवदिट्ठन्तो॥७९॥ अत्र पुनः प्रकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव शेषाणां मत्यादिज्ञानानां आत्मनोऽपि च अनुयोगः अन्वाख्यानम्, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः // 79 // पीठिका ०.१ज्ञानपद्यकरूपा नन्दी , नियुक्ति: 78 प्रज्ञापनीयदेशाना, वाग्योगश्चसा। नियुक्तिः 79 स्वान्यानुयोगित्वाच्छूतेनाधिकारः। || // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्तौ पीठिकाविवरणं समाप्तम्॥|| // 90 7 एत्थं। आवश्यके पी०।
Page #113
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 11 // साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, सच स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तंअत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि। आह- नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाददोषः। आह-यद्यावश्यकस्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि? श्रुतस्कन्धः श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च,शेषास्त्वनादेशा विकल्पा इति / आह-ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव, ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तव्याख्याँऽनियमप्रदर्शनार्थत्वाददोषः, नावश्यंशास्त्रादौ नन्द्यध्ययनार्थकथनं कर्त्तव्यम्, अकृते चाशङ्का संभवति / आह- मङ्गलार्थं शास्त्रादाववश्यमेव नन्द्यभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का भवति / किं च-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात् / आह-यद्येवमिह | आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोग इति, उच्यते, शिष्यानुग्रहार्थं न त्वयं नियम इत्यपवादप्रदर्शनार्थं वा, एतदुक्तं भवति- कदाचित्पुरुषाद्यपेक्षया उत्क्रमेणापि अन्यारम्भेऽपि चान्यद्व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्रा आवश्यका०10 एकोनविंशतिगाथाव्याख्याने। ख्यानानि० 1 0 ज्ञानपञ्चकनिरूपकप्रकरणतया नन्द्यध्ययनत्वात् / 7 अङ्गमङ्गानि किमित्याद्यात्मीया। भवति / नोआगमतो भावमङ्गलं हि नन्दी यतः। मप्रदर्शनार्थत्वाददोष इति। शङ्कासंभव इति। ®मूलसूत्रापेक्षया नन्दीव्याख्यानाऽनियमप्रदर्शनाय पक्षान्तरं- किश्वेत्यादि। ®तस्य ज्ञानपञ्चकनिरूपणनिपुणप्रकरणस्यानुयोगः / (r) आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त इत्यस्योपदर्शितस्य नियमस्यापवाद इति। ®पुरुषाद्यपे०।® प्राक् नन्दी पश्चादावश्यकमित्यादिकं क्रम परित्यज्य, अपिना क्रमोऽपि पुरुषाद्यपेक्षया एव। आरब्धस्यापि पुरषाद्यपेक्षयैव व्याख्येति दर्शनायापि चेति / 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनिर्युक्तौ।
Page #114
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 92 // भिधानं आवश्यकश्रुतस्कन्धः, तद्भेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति / किं च-किमिदं 0.2 उपशास्त्राभिधानं प्रदीपाभिधानवद् यथार्थं आहोश्वित् पलाशाभिधानवद् अयथार्थं उत डित्थाद्यभिधानवद् अनर्थकमेवेति क्रमादिः, आवश्यकपरीक्ष्यम्, यदि च यथार्थं ततस्तदुपादेयम्, तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति / तत्र निक्षेपाः आवश्यकं इति कः शब्दार्थ:?, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकम्, यथा अन्तं आवश्यैका र्थिकानि 10, करोतीत्यन्तकः, अथवा वस निवासे इति गुणशून्यमात्मानमावासयति गुणैरित्यावासकम्, गुणसान्निध्यमात्मनः करोतीति अर्थाधिकारः, भावार्थः / इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नम्, इदं च प्रपञ्चतः सूत्रादवसेयमिति, उद्देशस्तुतदनुसारेणैव शिष्यानु- सभेदा उपक्रम ग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्यकं द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः निक्षेपानुगमाः, उपोद्धातअनुपयोगो द्रव्य मितिकृत्वा, नोआगमतो द्रव्यावश्यकं त्रिविधं- ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदपिल नियुक्तो। त्रिविधं- लौकिकलोकोत्तरकुप्रावचनिकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरंलोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणंभावशून्यत्वाद् अभिप्रेतफलाभावाच्च, एत्थ उदाहरणं- वसंतपुरं नगरं, तत्थ गच्छो अगीतत्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुणगणी अगीयत्थत्तणओ पायच्छित्तं देंतो भणति 'अहो इमो धम्मसद्धिओसाहू !, सुहं पडिसेविउं, दुक्खं (r) आहोस्वित् 10 समग्रशास्त्रवाच्यार्थपरिज्ञानेति / अनुयोगद्वाररूपात् तत्रावश्यकनिक्षेपाणां सुविस्तृततयाऽभिहितत्वात् / संक्षेपेण स्वरूपाभिधानरूपोऽत्रोद्देशः। Oज्ञशरीरभव्यशरीरव्यतिरिक्तं परामर्शनीयं तच्छब्देन, प्रत्यासत्त्या। 0 अत्रोदाहरणं- वसन्तपुरं नगरम्, तत्र गच्छोऽगीतार्थसंविनो विहरति, तत्र चैकः संविग्नः मुक्तश्रमणगुणयोगः, स दिवसदैवसिकं उदकार्द्राद्यनेषणाः प्रतिगृह्य महता संवेगेनालोचयति, तस्य पुनराचार्यः अगीतार्थत्वात् प्रायश्चित्तं ददत् भणति अहो अयं धर्मश्रद्धिकः (तः) साधुः सुखं प्रतिसेवितुं दुष्करमा-- // 92 //
Page #115
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 93 // आलोएउं, एवं णाम एस आलोएइ अगूहतो, अतो असढत्तणओ सुद्धोत्ति' एयं च दद्दूण अण्णे अगीयत्थसमणा पसंसंति, 0.2 उपचिंतेंति य-णवरं आलोएयव्वं णत्थित्थ किंची पडिसेविएणं ति / अण्णदा कदाई गीयत्थे संविग्गो विहरमाणो आगओ, क्रमादिः, आवश्यकसो त दिवसदेवसियं अविहिं दळूण उदाहरणं दाएति-गिरिणगरे णगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, त निक्षेपाः पासित्ता सव्वलोगो पसंसति- अहो इमो धण्णो भगवन्तं अग्गिं तप्पेति, अण्णया कयाई तेण पलीवितं, वाओ य पबलो आवश्यैका |र्थिकानि 10, जाओ, सव्वं णगरं दडं, पच्छा रण्णा पडिहणिओ णिव्विसओ य कओ। अण्णहिपि णगरे एगो एवं चेव करेइ, सोराइणा अर्थाधिकारः, सुओ जहा एवं करेइत्ति, सो सव्वस्सहरणो काऊण विसजिओ, अडवीए कीस ण पलीवेसि?। जहा तेण वाणिअगेण सभेदा उपक्रम अवसेसावि दहा, एवं तुमंपि एतं पसंसित्ता एते साहुणो सव्वे परिच्चयसि, जाहे न ठाति ताहे साहुणो भणिआएस महाणिद्धम्मो निक्षेपानुगमाः, उपोद्धातअगीयत्थो अलं एयस्स आणाए, जदि एयस्स णिग्गहो न कीरइ, तो अण्णेवि विणस्संति / इदानीं भावावश्यकम्, तदपि निर्युक्तौ। द्विविधमेव-आगमतो नोआगमतश्च, तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोME लोचितुम् / एवं नामैष आलोचयति / अगूहयन्, अतः अशठत्वाद् शुद्ध इति, एतद् दृष्ट्राऽन्येऽगीतार्थश्रमणाः प्रशंसन्ति, चिन्तयन्ति च परं- आलोचयितव्यं नास्त्यत्र किञ्चित्प्रतिसेवितेनेति / तत्र अन्यदा कदाचित् गीतार्थः संविग्नः विहरन् आगतः, स तं दिवसदैवसिकमविधिं दृष्टोदाहरणं दर्शयति- गिरिणगरे नगरे रत्नवणिग्8 रक्तरत्नैः गृहं भृत्वा प्रदीपयति, तद्दृष्टा सर्वलोकः प्रशंसति-अहो अयं धन्यो भगवन्तमग्निं तर्पयति, अन्यदा कदाचित् तेन प्रदीपितम्, वातश्च प्रबलो जातः, सर्वं नगरं 8 दग्धम्, पश्चाद्राज्ञा प्रतिहतो निर्विषयश्च कृतः। अन्यत्रापि नगरे (सर्वस्वहरणं) कृत्वा विसृष्टः अटव्यां कथं (कुतः) न प्रदीपयसि? / यथा तेन वणिजा अवशेषा अपि दग्धाः एवं त्वमपि एतं प्रशस्य एतान् सर्वान् साधून परित्यजसि, यदा न तिष्ठति (विरमति) तदा साधवो भणिताः- एष महानिर्धर्मो अगीतार्थः, अलमेतस्याज्ञया, यदि // 93 // एतस्य निग्रहो न क्रियतेऽतोऽन्येऽपि विनश्यन्ति। एयं एवं / 0एवं च। 0 णं। 0 निण्णयरोल एक एवमेव करोति, स राज्ञा श्रुतो यथा एवं करोतीति, स हृतसर्वस्वः। 9 एवं पसंसंतो। 0 परिचयसि।
Page #116
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 14 // पयोगपरिणाम एवेति / नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकम्, उपयुक्तस्य क्रियेति भावार्थः, मिश्रवचनश्च 0.2 उपनोशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयम्, इह तु लोकोत्तरेणाधिकार इति। उक्तमावश्यकम्, अस्य चामुनि क्रमादिः, आवश्यकअव्यामोहार्थमेकार्थिकानि द्रष्टव्यानि निक्षेपाः आवस्सयं 1 अवस्सकरणिनं 2 धुव ३णिग्गहो 4 विसोही ५य। अज्झयणछक्क 6 वग्गो७णाओ 8 आराहणा९मग्गो 10 // 1 // आवश्यैका र्थिकानि 10, ___समणेण सावएण य अवस्सकायव्वयं हवइ जम्हा। अहोणिसस्स य तम्हा आवस्सयं नाम // 2 // अर्थाधिकारः, एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगद् स्थानाशून्यार्थं तु किञ्चिदुच्यते- इह नोआगमतो सभेदा उपक्रम निक्षेपानुगमाः, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रकन्यस्तम्, अथवा सूत्रमण्डादि, भावश्रुतं त्वागमतो ज्ञाता उपयुक्तः, नो उपोद्धातआगमतस्त्विदमेवावश्यकम्, नोशब्दस्य देशवचनत्वात् / एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतना- नियुक्तौ। दिः, तत्र सचित्तो द्विपदादिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात्, अथवा ज्ञानक्रियागुणसमूहात्मकः आवश्यकपदार्थज्ञस्तजनितसंवेगविशुद्धिमान् परिणामस्तत्र चोपयुक्तः (अनु०७३)10आवश्यकमवश्यकरणीयं ध्रुवं निग्रहो विशोधिश्च / अध्ययनषट्कं वर्गो अन्याय आराधना मार्गः॥ 1 // श्रमणेन श्रावकेण चावश्यकर्त्तव्यं भवति यस्मात् / अन्ते (न्तः) अहर्निशस्य (अह्रो निशः) च, तस्मादावश्यकं नाम // 2 // 0 अवस्सल करणं। 0 अहोणिसिस्स। 0 श्रुतपर्यायत्वात्सूत्रनिर्देशोऽत्र प्राकृतत्वात्, सुयशब्देन सूत्रमपि सूत्रकृतोऽङ्गस्य सुयगडेतिवत्। 0 आदिना बोण्डजकीटजवाल // 94 // जवल्कजग्रहः। O आगमतो। 0 प्रस्तुतत्वादन्यथा सर्वमपि श्रुतमेवम्, आगमे तु पदमात्रज्ञानोपयोगाद्भिन्नता / 0 नास्तीदम्। (r) सेनादिर्देशादि०। 08 सेणाइदेसाई 896- सेनायाः हस्त्यश्वरथपदातिखड्गकुन्ताद्यात्मकः पाश्चात्यमध्यमाग्रदेशरूपो मिश्रस्कन्धः (विशे०८९६ गाथावृत्तौ) सेणाए अग्गिमे खंधे सेणाए मज्झिमे खंधे सेणाए पच्छिमे खंधे (अनु. 102) प्रथमादिपदावामनगरादिग्रहः द्वितीयादिना देशद्वयादिग्रहः /
Page #117
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 95 // सामायिकादीनामध्ययनानांसमावेशात्, ज्ञानदर्शनक्रियोपयोग इत्यर्थः, नोशब्दस्तु मिश्रवचनः। सर्वपदैकवाच्यता सामायि 0.2 उपकादिश्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः / आह- किमिदं आवश्यक क्रमादिः, आवश्यकषडध्ययनात्मकमिति, अत्रोच्यते, षडाधिकारात्मकत्वात्, ते चामीसामायिकादीनां यथायोगमवसेया इति-सावजजोग- निक्षेपाः विरई 1 उक्तित्तण 2 गुणवओ य पडिवत्ती 3 / खलियस्स निंदण 4 वणतिगिच्छ 5 गुणधारणा 6 चेव // 1 // अस्या आवश्यैका र्थिकानि 10, व्याख्या- अवयं पापम्, युज्यन्त इति योगाः व्यापाराः, सहावद्येन वर्त्तन्त इति सावद्याः, सावद्याश्च ते योगाश्चेति समासः, अर्थाधिकारः, तेषां विरमणं विरतिः सामायिकाधिकार इति 1 उत्कीर्तनमुत्कीर्तना, तत्र गुणोत्कीर्तना अर्हतां चतुर्विंशतिस्तवस्य / सभेदा उपक्रम निक्षेपानुगमाः, गुणा ज्ञानादयः मूलोत्तराख्या वा,तेऽस्य विद्यन्त इति गुणवान् तस्य गुणवतः प्रतिपत्तिर्वन्दनाध्ययनस्य 3 / चशब्दः समुच्चये, उपोद्धातस्खलितस्येति श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य 4 / तथा चारित्रात्मनो व्रणचिकित्सा- अपराधव्रणरोहणं निर्युक्तौ / कायोत्सर्गस्य 5 / अपगतव्रतातिचारेतरोपचितकर्मविशरणार्थमनशनादिगुणसंधारणा प्रत्याख्यानस्य 6 इत्यर्थाधिकाराः। एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धोपदर्शनद्वारेणोक्ता इति / इदानीं अध्ययनन्यासप्रस्तावः, तंचानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पन्ननिक्षेपे लाघवार्थं वक्ष्यामः / एष आवश्यकस्य समुदायार्थः, 0वाक्यता। 0 षण्णामधिकारा०10 चिगिच्छ०। सम्बन्धषष्ठी, तेन परिभाषिता ज्ञात्वाऽभ्युपेत्याकरणरूपा विरतिरत्र, न तु केवलाभावरूपा निवृत्तिरूपा वा। अर्थाधिकार इति वर्तते। 0 व्यवहारगुर्वपेक्षया। वन्दनकदानादिपूजाविशेषरूपा। पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्त्तव्येति द्रष्टव्यं (मलयगिरिपादाः,8 अनु० वृत्तौ च 11) इति वचनादनुक्तसमुच्चयार्थ इत्यर्थः। ॐ पञ्चविधावश्यकैरपगता येऽतिचारास्तदितरैरतिचारैः। आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतार-8 रूपशास्त्रीयोपक्रमान्तर्गते पश्चमद्वारे। नामनिष्पन्ननिक्षेपेचेति(मलयगिरिपादाः)®प्रत्यध्ययनं कार्यः, लाघवार्थमिह सामायिकाध्ययने इति मल्लधारिपादानामभिप्रायः। (r) सावज्जजोग. विरईत्यादिना प्रतिपादितः, षण्णामपि अर्थाधिकाराणां प्रतिपादनात् / // 95 //
Page #118
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 16 // इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिकंसमभावलक्षणत्वात्, चतुर्विंशतिस्तवादीनां 0.2 उपच तद्भेदत्वात् प्राथम्यमस्येति / अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति / अनुयोगद्वाराणीति कः शब्दार्थः?, क्रमादिः, | आवश्यकअनुयोगोऽध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगम निपाः कार्यातिपत्तये च, कृतचतुर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमपि अर्थाधिगमोपाय- आवश्यैका र्थिकानि 10, द्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमं भवति, सप्रभेदचतुरानुगतं तु सुखाधिगमं इत्यतः अर्थाधिकारः, द्वारोपन्यासः / तानि च अमूनि- उपक्रमो१निक्षेपो 2 ऽनुगमो ३नय 4 इति / तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽ- सभेदा उपक्रम निक्षेपानुगमाः, नेनास्मादस्मिन्निति वा उपक्रमः,शास्त्रस्य न्यासदेशानयनमित्यर्थः। तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः उपोद्धातन्यासः स्थापनेति पर्यायाः। एवमनुगमनं अनुगमः अनुगम्यते वाऽनेनास्मादस्मिन्निति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद |निर्युक्तौ। इत्यर्थः / एवं नयनं नीयते वाऽनेनास्मादस्मिन्निति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्यर्थः / आह- एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न ह्यनुपक्रान्तंसद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽ प्रतिपादनाय / ॐ विना समभावमितरगुणानवस्थानात् तत्सद्भाव एव परगुणोत्पत्तेः प्राथम्यमस्येत्यर्थः। (c) सामायिकस्य ज्ञानदर्शनचारित्रभेदभिन्नतया , चतुर्विंशत्यादेश्च सम्यक्त्वादिसामायिकरूपत्वात् सामायिकभेदत्वाख्यानम् / 0 सामायिकाध्ययनस्य। 9 तद्द्वारो। 0 प्रतिपादनप्रकाराः। 0 गुरुवाग्योगः। ON * विनीतविनेयविनयः। शुश्रूषा / (r) गुरुवाग्योगादीनां सर्वकारकवाच्यत्वेऽप्यविरोधः। (r) नास्तीदम्। (r) शास्त्रस्य। (r) संभवद्भिः पर्यायैर्वस्तु नयति, // 96 // यदिवा बहुधा वस्तुनः पर्यायाणां संभवात् विवक्षितपर्यायेण नयनम्, आद्ये पर्यायाणां सत्ताया ज्ञानं यथायथम, द्वितीयस्मिन् पर्यायाणां मध्ये संभवतः पर्यायानाश्रित्येति ज्ञेयम्, तथा चाद्ये सम्बन्धे षष्ठी पञ्चम्याः तसुश्च, द्वितीये सप्तमी चाविभाग इति षष्ठी, गम्ययप इति पञ्चम्यास्तसुश्च /
Page #119
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 17 // नुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इत्यतोऽयमेव क्रम इति / तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्प्रकारः, 0.2 उपनामस्थापनाद्रव्यक्षेत्रकालभावभेदभिन्न इति, तत्र नामस्थापने सुज्ञाने, द्रव्योपक्रमो द्विविधः- आगमतो नोआगमतश्च, क्रमादिः, आवश्यकआगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च, सच त्रिविधः-सचित्ताचित्तमिश्रद्रव्योपक्रम इति, निक्षेपाः तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः- परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म- आवश्यैका र्थिकानि 10, द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन्सति, तद्यथा- घृताधुपभोगेन पुरुषस्य वर्णादिकरणमिति, अथवा कर्णस्कन्ध अर्थाधिकारः, वर्धनादिक्रियेति, अन्ये तुशास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रमव्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् / सभेदा उपक्रम निक्षेपानुगमाः, शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्तु आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति। उपोद्धातएवं शुकसारिकादीनां शिक्षागुणविशेषकरणम्, तथा चतुष्पदानां हस्त्यादीनाम्, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् निर्युक्तौ। वार्धक्यादिगुणापादनमिति, आह- यत्स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रमतेति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्धम्, कथं?, वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कलादीनांच क्षायोपशमिकत्वात्, तस्य च कालान्तरेऽपिस्वयमपि संभवात्, विभ्रमविलासादीनांच युवावस्थायां दर्शनात् ] (ग्रन्थाग्रं 1500) / तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्रम्यते इति, आह- परिकर्मवस्तुविनाशोपक्रमयोरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि अविशेषेण प्राणिनां प्रत्यभिज्ञानादिदर्शनात् वस्तुविनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनात् विशेषसिद्धिरिति, // 97 //
Page #120
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 98 // अथवैकत्र विनाशस्यैव विवक्षितत्वाददोषः / एवमचित्तद्रव्योपक्रमः पद्मरागमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनविनाशादीति। मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति। विवक्षातश्च कारकयोजना द्रष्टव्या- द्रव्यस्य द्रव्येण द्रव्यात् द्रव्ये वोपक्रमो द्रव्योपक्रम इति / तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, आह- क्षेत्रममूर्तं नित्यं च, अतस्तस्य कथं करणविनाशाविति, उच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तथा च तात्स्थ्यात्तद्व्यपदेशो युक्त एव, मञ्चाः क्रोशन्तीति यथा। तथा कालस्य वर्तनादिरूपत्वात् द्रव्यपर्यायरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चन्द्रोपरागादिपरिज्ञानलक्षणोवा। भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्तोडोण्डिणिगणिकाऽमात्यादीनाम्, एत्थोदाहरणाणि- एगेनगरे एगा मरुगिणी, सा चिंतेतिकह धूयाओ सुहियाओ होज्जत्ति, ताए जेट्ठिया धूआ सिक्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिज्जसि, ताए आहतो, सो तुट्ठो, पादं महिउमारद्धो, णहु दुक्खाविअत्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, ण एस तुज्झ किंची अवरज्झइत्ति / बीया सिक्खविआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, णवरं झिंखणओ एसुत्ति। तईया सिक्खविआ, तीएवि आहतो, सोरुट्ठो, तेण दढं पिट्टिता धाडिया य, तं अकुलपुत्ती Oअत्रोदाहरणानि- एकस्मिन्नगरे एका ब्राह्मणी सा चिन्तयति- कथं दुहितरः सुखिताः भवेयुरिति, तया ज्येष्ठा दुहिता शिक्षिता यथा वरमायान्तं मस्तके पार्णिना आहन्याः, तयाऽऽहतः, स तुष्टः, पादं मर्दयितुमारब्धः नैव दुःखितेति, तया मात्रे कथितम्, तया भण्यते- यत्कुरु (चिकीर्षसि) तत्कुरु नैष तव (त्वयि) किश्चिदपराध्यति इति / द्वितीया शिक्षिता, तयाऽप्याहतः स झिङ्गित्वा (प्रभाष्य) उपशान्तः, सा भणति- त्वमपि विश्वस्ता विहर, परं झिङ्गणकः (प्रभाषकः) एष इति / तृतीया शिक्षिता, तयाऽप्याहतः, स रुष्टः, तेन दृढ़ पिट्टिता निर्धाटिता च, त्वमकुलपुत्री 20 बम्भिणी। 0 किहं / 0 तयाहतो। 9 एयस्स। O तत्तिआ। 00 पुत्तिया / | 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनिर्युक्तो। // 98 //
Page #121
--------------------------------------------------------------------------
________________ ०.२उप. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 99 // जा एवं करेसि, तीए मायाए कथितं, पच्छा कहवि अणुगमिओ, एस अम्ह कुलधम्मोत्ति, धूआय भणिआ जहा देवतस्स तस्स तहा वट्टिजासि,मा छड्डेहित्ति // एगम्मि नगरे चउसट्ठिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सव्वाओ क्रमादिः, आवश्यकपगईओ णियणियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वड्डइमाई, सो सो निययसिप्पं पसंसति, णाय | निक्षेपाः भावोय सुअणुयत्तो भवइ, अणुयत्तिओय उवयारंगाहिओखलुखद्धं दव्वजातं वियरेइत्ति एसविअअपसत्थो भावोवक्कमो॥ आवश्यैका र्थिकानि 10, एगंमि णगरे कोई राया अस्सवाहणियाए सहामच्चेणं निग्गओ, तत्थ से आसेण वच्चन्तेण खलिणे काईया वोसिरिआ, अर्थाधिकारः, खिल्लरं बद्धं, तं च पुढवीए थिरत्तणओ तहट्ठियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं च णेण- इह तलागं सभेदा उपक्रम सोहणं हवइत्ति, न उण वुत्तं, अमच्चेण इंगियागारकुसलेण रायाणमणापुच्छिय महासरंखणाविअंचेव, पालीए आरामा से | निक्षेपानुगमाः, उपोद्धातपवरा कया, तेणं कालेणं रण्णा पुणरवि अस्सवाहणिआए गच्छंतेण दिटुं, भणियं च णेण- केण इमं खणाविअं? | निर्युक्तौ। यैवं करोषि, तया मात्रे कथितम्, पश्चात् कथमपि अनुनीतः, एषः अस्माकं कुलधर्म इति, दुहिता च भणिता यथा दैवतस्य तथा तस्य वर्तेथाः, मा त्याक्षीत् इति // एकस्मिन्नगरे चतुष्पष्टिकलाकुशला गणिका, तया परभावोपक्रमणनिमित्तं रतिगृहे सर्वाः प्रकृतयो निजनिजव्यापार कुर्वत्य आलेखिताः, तत्र च यो यो वर्धक्यादिः, स &स निजकं शिल्पं प्रशंसति, ज्ञातभावश्च स्वनुवर्तनीयो भवति, अनुवृत्तश्च उपचारं ग्राहितः प्रचुरं प्रचुरं द्रव्यजातं वितरतीति एषोऽपि चाप्रशस्तो भावोपक्रमः॥ एकस्मिन्नगरे / कश्चिद्राजाऽश्ववाहनिकया सहामात्येन निर्गतः, तत्र तस्याश्वेन व्रजता विषमभूमौ कायिकी (प्रश्रवणं) व्युत्सृष्टा, पल्वलं बद्धं (जातं), तच्च पृथव्याः स्थिरत्वात् / तथास्थितमेव राज्ञा प्रतिनिवर्तमानेन सुचिरं निर्ध्यातम्, चिन्तितं चानेन, इह तटाकः शोभनो भवति इति, न पुनरुक्तम्, अमात्येन इङ्गिताकारकुशलेन राजानमनापृच्छ्य। महत्सरः खानितमेव, पाल्यां आरामास्तस्य प्रवराः कृताः, तस्मिन्काले पुनरप्यश्ववाहनिकया गच्छता दृष्टम्, भणितं चानेन केनेदं खानितम्, 20 तहा एयस्स। 08 // 99 // एइ व०। 0 एसोवि। कोवि / ७य। तेणं समएणं। 7 एयं /
Page #122
--------------------------------------------------------------------------
________________ श्रीआवश्यक अमच्चेण भणिअं-राय! तुब्भेहिंचेव, कहिं चिअ?, अवलोयणाए, अहियपरितुट्टेणं संवडणा कया। एसविअ अप्पसत्थ- 0.2 उपनियुक्तिभावोवक्कमोत्ति / उक्तः अप्रशस्तः, इदानी प्रशस्त उच्यते- तत्र श्रुतादिनिमित्तं आचार्यभावोपक्रमः प्रशस्त इति, आह क्रमादिः, भाष्य आवश्यकश्रीहारि० व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्याङ्गत्वात्, उक्तं च- गुर्वायत्ता निक्षेपाः वृत्तियुतम् यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि / तस्माद्र्वाराधनपरेण हितकाङ्गिणा भाव्यम् // 1 // तथा च भाष्यकारेणाप्यभ्यधायि- आवश्यैकाभाग-१ र्थिकानि 10, गुरचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं। जेण पुण सुप्पसण्णं होइ तयं तं तहा कजं // 1 // आगारिंगियकुसलं जदि सेयं वायसं वए // 100 // अर्थाधिकारः, पुज्जा। तहविय सिं नवि कूडे विरहमि अ कारणं पुच्छे // 2 // णिवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहइ? / संपाइयवं सीसो सभेदा उपक्रम निक्षेपानुगमाः, जह तह सव्वत्थ कायव्वं // 3 // इत्यादि। आह- यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषा :, निष्प्रयोजनत्वात्, न, उपोद्घातगुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात्, तथा च देशकालावपेक्ष्य परिकर्मनाशौ द्रव्याणांउदकौदनादीनां आहारादिकार्येषु / निर्युक्तौ। कुर्वन् विनेयो गुरोर्हरति चेत इति / अथवोपक्रमस्य साम्यात् प्रकृते निरुपयोगिनोऽपि अन्यत्र उपयोक्ष्यन्त इत्युपन्यस्तत्वाददोष इत्यलं विस्तरेण / उक्त इतरः, इदानीं शास्त्रीय उच्यते- असावपि षड्डिध एव, तद्यथा-आनुपूर्वी 1 नाम 2 प्रमाणं 3 वक्तव्यता 4 अर्थाधिकारः 5 समवतार 6 इति / तत्रानुपूर्वी नामस्थापनाद्रव्यक्षेत्रकालगणनोत्कीर्तनसंस्थानसामाचारी वभेदभिन्ना अमात्येन भणितम्, राजन्! युष्माभिः, कथमेव, अवलोकनया, अधिकपरितुष्टेन संवर्धना कृता, एषोऽपि चाप्रशस्तभावोपक्रम इति। 0 कहिए। 0 संवट्ठणा। SO०अप्पसत्थो भा०10 कुसला। गुरुचित्तायत्तानि, व्याख्यानाङ्गानि येन सर्वाणि / येन पुनः सुप्रसन्नं भवति तत् तत्तथा कार्यम् / 1 / आकारेङ्गितकुशलं यदि // 100 // श्वेतं वायसं वदेयुः पूज्याः / तथापि च तस्य (वचनं) नैव कूटयेत्, विरहे च कारणं पृच्छेत् / 2 / नृपपृष्टेन भणितो गुरुणा गङ्गा कुतोमुखी वहति?। संपादितवान् शिष्यो। यथा तथा सर्वत्र कार्यम् / 3 / विशेषावश्यके गाथाः 931-933-934) / 0 द्रव्याधुपक्रमाः सचित्ताचित्ताधुपक्रमा वा (क्षेत्रस्योपाश्रयादेरुपलेपनादिना कालस्य मुहूर्तादेः शिष्यदीक्षादौ घटिकादिना विशे०)। 0 समाचारी।
Page #123
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 101 // दशप्रकारा, तस्यां यथासंभवतःसमवतारणीयमिदम्, विशेषतस्तूत्कीर्त्तनगणनानुपूर्वीद्वय इति, उत्कीर्तना-संशब्दनायथासामायिकंचतुर्विंशतिस्तव इत्यादि, गणनं परिसंख्यानं- एकंद्वे त्रीणि चत्वारीत्यादि,साच गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिक पूर्वानुपूर्व्या प्रथमम्, पश्चानुपूर्व्या षष्ठम्, अनानुपूर्व्या त्वनियतं क्वचित्प्रथमं क्वचिद्वितीयं इत्यादि / तत्रानानुपूर्वीणामयं करणोपायः- एकाघेकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव 123 तावत्संक्षेपतः प्रदर्श्यते-सामायिकंचतुर्विंशतिस्तवः वन्दनाध्ययनमिति।अत्र पुव्वाणुपुब्वि हेडा, समयाभेएणकुण जहाजेट्ठ। 233 // उवरिमतुलं पुरओ नसेज पुव्वक्कमों सेसे॥१॥ जहितंमिउनिक्खित्ते पुरओ सो चेव अंकविण्णासो। सो होइ समयभेदो वजेयव्वो| 31 पयत्तेणं ॥२॥भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागमतं त्रयाणामेतेषां षड्भङ्गा भवन्ति, अतश्चतस्रः खल्वनानुपूर्व्य 3 इति / षण्णांतु पदानांसप्तविंशत्युत्तराणि भङ्गकशतानि, अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्य इति / इदानीं नाम- प्रतिवस्तु नमनान्नाम,तच्चैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यम्,षड्नाम्नि त्ववतारः, तत्र षड्भावा औदयिकादयो निरूप्यन्ते, तत्र क्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति / तथा प्रमाणं- द्रव्यादि प्रमीयतेऽनेनेति प्रमाणम्, तच्च प्रमेयभेदादेव चतूरूपम्, तद्यथा- द्रव्यप्रमाणं १क्षेत्रप्रमाणं 2 कालप्रमाणं ३भावप्रमाणंच 4, तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयम्, तच्चभावप्रमाणंत्रिधा-गुणनयसंख्याभेदभिन्नम्, तत्रगुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं 0 यथासंभवम् / 00 णामानयनाय कर०। 0 पूर्वानुपूर्वी (आदौ) अधः समया( संकेता ) भेदेन कुरु यथाज्येष्ठम् / उपरितुल्यं पुरतः न्यस्येत् पूर्व (पूर्वानुपूर्वी) क्रमः शेषे (पश्चात्)॥१॥ यस्मिन्निक्षिप्ते पुरतःस एव अङ्कविन्यासः। स भवति समयभेदः वर्जयितव्यः प्रयत्नेन // 2 // (अनुयोगद्वारेषु) 0 सेसो / षट्पदानामन्योन्याभ्यासेन। 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनियुक्तौ / 8 // 101 //
Page #124
--------------------------------------------------------------------------
________________ भाग-१ श्रीआवश्यक च, तत्र जीवादपृथग्भूतत्वात्सामायिकस्य जीवगुणप्रमाणे समवतारः, तदपिज्ञानदर्शनचारित्रभेदभिन्नम्, तत्र बोधात्मकत्वानियुक्ति सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्नम्, तत्र सामायिकस्य प्रायः परोपदेशस| भाष्यश्रीहारि० व्यपेक्षत्वादागमे समवतारः, सच लौकिकलोकोत्तरसूत्रार्थोभयात्मानन्तरपरम्पराभेदभिन्न इति, तत्र सामायिकस्य परमर्षिवृत्तियुतम् प्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतारः, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, // 102 // तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां तु परम्परागम इति / नयप्रमाणे तु मूढनयत्वात्तस्य नाधुनाऽवतार इति , वक्ष्यति चमूढणइयं सुयूं कालियं तुइत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रतः सामायिकं परिमितपरिमाणम्, अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणमिति / इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता 1 परसमयवक्तव्यता 2 उभयसमयवक्तव्यता ३चेति / स्वसमय:-स्वसिद्धान्तः, वक्तव्यता पदार्थविचारः, तत्र स्वसमयवक्तव्यतायामस्य समवतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसम्बन्ध्यपि सम्यकूश्रुतमेव, तस्य स्वसमयोपकारकत्वादिति / इदानीमर्थाधिकारः, सचाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, सच सर्वसावद्ययोगविरतिरूपः / इदानीं O०म्पर०10 नामस्थापनाद्रव्यौपम्यपरिमाणज्ञानगणनभावभेदाद् अनुयोगेषु यत्सूत्रं-से किं तं संखप्पमाणे? संख० अट्ठविहे पण्णत्ते, तंजहा-नामसंखा ठवणासंखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा- इह संख्याशब्देन संख्याशङ्खयोहणं द्रष्टव्यं प्राकृतमधिकृत्य (अनु०५४९)10०लिकश्रु। 80०कारित्वात् / 9 सावद्या 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनियुक्तौ / // 102 //
Page #125
--------------------------------------------------------------------------
________________ 0.2 उपक्रमादिः, आवश्यक श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 103 // समवतारः, सच लाघवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव / उक्त उपक्रमः, इदानीं निक्षेपः, स च त्रिधा- ओघनिष्पन्नो नामनिष्पन्नः 2 सूत्रालापकनिष्पन्नश्चेति 3 / तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानम्, तच्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारानुसारतः प्रपञ्चेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यम्।नामनिष्पन्ने निक्षेपेल निक्षेपाः सामायिकम्, तच्च नामादिचतुर्विधम्, इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः, आह- यदि तदिह नाम आवश्यैका र्थिकानि 10, अवसरप्राप्तं किमिति निरुक्त्यादावस्य स्वरूपप्रतिपादनम्, तत्र चेत्स्वरूपाभिधानमस्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, अर्थाधिकारः, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह- इत्थमपि निरुक्तिद्वार एव सामायिकव्याख्यानतः | सभेदा उपक्रम निक्षेपाकिं पुनः सूत्रेऽभिधीयते इति, उच्यते, तत्र हि सूत्रालापकव्याख्यानम्, न तु नाम्नः निरुक्तौ तु निक्षेपद्वारन्यस्तं समायिक नुगमाः , मित्यध्ययनाभिधानं निरूप्यते, अलं प्रपञ्चेन, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सह उपोद्धात | निर्युक्तौ। च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात्?, सूत्राभावात्, असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीयमनुयोगद्वारमनुगमाख्यम्, तत्रैव निक्षेप्स्यामः। आह- यदि प्राप्तावसरोऽप्यसाविह न निक्षिप्यते किमित्युपन्यस्यते इति, उच्यते, निक्षेपसामान्यात् इह प्रदर्श्यत एव, न तु प्रतन्यते इति / इदानीमनुगमावसरः, सच द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, नियुक्त्यनुगमस्त्रिप्रकारः, तद्यथा- निक्षेपनिर्युक्त्यनुगम उपोद्धातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगत एव, यदधो नामादिन्यासान्वाख्यानमुक्तमिति / इदानीमुपोद्धातनिर्युक्त्यनुगमप्रस्तावः, स च / // 10 // Oआदिनाऽक्षीणायक्षपणाग्रहणं अज्झयणं अक्खीणं आओ झवणा य पत्तेयं ति वचनात्। 0 उपोद्धातनिर्युक्तौ। (r) प्रसङ्गेन 10 इतः परम् / 7 आवश्यकसामायिकादीनां न्यासाख्यानात् निक्षेपस्थाने नाम्ना कीर्तनमत्र तु व्याख्यानमिति /
Page #126
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 104 // उद्देशादिद्वारलक्षण इति, अस्य च महार्थत्वान्मा भूद्विघ्न इति आरम्भे मङ्गलमुच्यते / आह- ननु मङ्गलं प्रागेवोक्तम्, भूयः किं तेन?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययनं प्रतिसूत्रं च वक्तव्यमिति। अत्राह कश्चित्मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितम्, तत्रादिमङ्गलमुक्तम्, इदानीं मध्यमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतो मध्यावकाश इति, स्यादेतत्, चतुरनुयोगद्वारात्मकं यतः शास्त्रम्, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलम्, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात्, शास्त्रमध्ये च मध्यमङ्गलावसर इति, तस्माद् यत्किञ्चिदेतत्, ततश्चायं स्थितपक्षः- इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलम्, तु नावश्यकमात्रस्य, सर्वानुयोगोपाद्धातनियुक्तित्वात् प्रक्रान्तोपोद्घातस्य, वक्ष्यति च आवस्सगस्स दसकालियस्स तह मायारे। सूयगडे निजुत्ती, वोच्छामितहा दसाणंच॥१॥इत्यादि, तथा सेसेसुवि अज्झयणेसु, होइ एसेव निजुत्तीचतुर्विंशति देष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वाच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आहसामायिकान्वाख्यानेऽधिकृते को हि दशवैकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्वयमेवोपाद्धात इति, अलं प्रपञ्चेन / तच्चेदं मङ्गलं नि०-तित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी। तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे // 8 // तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'तृ प्लवनतरणयोः' इत्यस्य पातृतुदिवचिसिचिरिचिभ्यस्थग् (उणादौ Oनन्वित्थमपि। 0 स्थितिपक्षः स्थितःपक्षः। 0 आवश्यकस्य दशवैकालिकस्य तथा उत्तराध्याय आचारे। सूत्रकृते नियुक्तिं वक्ष्यामि तथा दशाश्रुतस्कन्धस्य च। 0 सुत्तगडे। 9 निजृत्तिं / 0 शेषेष्वपि अध्ययनेषु भवत्येषेव नियुक्तिः( निर्युक्तौ)। ष्वपि / 0 रत्वाच्छास्त्रा०10 प्रसङ्गेन / 0.2 उपक्रमादिः, नियुक्ति: 80 आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्घातनियुक्ती मङ्गलंप्रतिज्ञा . च / // 104 //
Page #127
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 105 // पा० 2-172) इति थक्प्रत्ययेऽनुबन्धलोपे च कृते ऋत इद्वा धातोः (पा० 7-1-100) इति इत्त्वे रपरत्वे हलि चेति दीर्घत्वे 0.2 उपपरगमे च तीर्थ इति स्थिते 'डुकृञ् करणे' इत्यस्य चरेष्टः (पा०३-२-१६) इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्तमाने कृत्रो क्रमादिः, नियुक्तिः८० हेतुताच्छील्यानुलोम्येषु (पा-३-२-२०) इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति / तत्र आवश्यकतीर्यतेऽनेनेति तीर्थम्, तच्च नामादिचतुर्भेदभिन्नम्, तत्र नोआगमतो द्रव्यतीर्थं नद्यादीनां समो भूभागोऽनपायश्च, तत्सिद्धौ निक्षेपाः आवश्यैकातरिता तरणं तरणीयं च सिद्धं पुरुषबाहुडुपनद्यादि, द्रव्यता चास्येत्थं तीर्णस्यापि पुनस्तरणीयभावात्, अनेकान्तिकत्वात्, र्थिकानि 10, स्नानविवक्षायां च बाह्यमलापनयनातू आन्तरस्य प्राणातिपातादिकारणपूर्वकत्वात्, तस्य च तद्विनिवृत्तिमन्तरेणोत्पत्ति अर्थाधिकारः, निरोधाभावात्, प्रागुपात्तस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तत्प्रत्यनीकक्रियासहगताध्यवसायतः क्षयोपपत्तेः, सभेदा उपक्रम निक्षेपानुगमाः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति / भावतीर्थं तु नोआगमतः सङ्घः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उपोद्घातउक्तं-तित्थं भंते! तित्थं? तित्थकरे तित्थं?, गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णो समणसंघो, पढमगणहरो निर्युक्ती मङ्गलं प्रतिज्ञा वा।तरिता तुतद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयंकरणभावापन्नंतरणम्, तरणीयो भवोदधिरिति / अथवा-पङ्कदाहपिपासानामपहारं करोति यत् / तद्धर्मसाधनंतथ्यम्, तीर्थमित्युच्यते बुधैः॥१॥पङ्कस्तावत् पापम्, दाहः कषायाः, पिपासा | Oप्रत्ययोऽनु० 0 अनात्यन्तिकत्वात् / आन्तरस्य / अभ्यन्तरमलस्य। प्राणातिपातादिकात्। 0 मिथ्यात्वादिलक्षण10 सम्यग्दर्शनानुसारिणी। Oआन्तरकर्ममलक्षयाभावे / तत्क्षयाभावतो०19 तत्त्वतः भवतारणा०। (r) भवता। (r) तत्थाइमयं सरक्खाणं // 1040 // तचणियाणं बीयं विसयसुहकुछ सत्थभावणाधणि। तइयं च बोडियाणं चरिमं जइणं सिवफलं तु // 1041 // (विशे०)। // 105
Page #128
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 106 // आवश्यक विषयेच्छा, एतेषामपहरणसमर्थं यदित्यर्थः, अथवा सुखावतारं सुखोत्तारं 1 सुखावतारं दुरुत्तारं 2 दुःखावतारं सुखोत्तारं 3 / / 0.2 उपदुःखावतारं दुरुत्तार 4 मिति द्रव्यभावतीर्थं द्रष्टव्यम्, तच्च सरजस्कशाक्यबोटिकसाँधुसम्बन्धि विज्ञेयम्, अलं प्रसङ्गेन। क्रमादिः, नियुक्तिः 80 तथा भगः- समग्रैश्वर्यादिलक्षणः, उक्तं च- ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना // 1 // ततश्च समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः। आह-तीर्थकरानित्यनेनैव भगवत इत्यस्य गतार्थत्वात् / निक्षेपाः आवश्यैकातीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बिपरिकल्पिततीर्थक रतिरस्कारपरत्वादस्येति, तथा र्थिकानि 10, चन तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या। तथा परे-शत्रवः, तेच क्रोधाद्याः, आक्रमणमाक्रमः- अर्थाधिकारः, सभेदा उपक्रम पराजयः तदुच्छेद इतियावत्, परेषामाक्रमः पराक्रमः, सोऽनुत्तरः- अनन्यसदृशो येषां ते तथाविधाः। आह- ये खलु। निक्षेपानुगमाः, ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगयोगाभावात्, ततश्च अनुत्तरपराक्रमान् इत्येतदतिरिच्यते इति, उपोद्धातअत्रोच्यते, अनादिशुद्धैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रम नियुक्ती मङ्गलं प्रतिज्ञा त्वमन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति, उक्तंच- ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम्॥१॥इत्यादि, अकात्मवादव्यवच्छेदार्थवा। अमितं- अपरिमितं ज्ञेयानन्तत्वात् केवलम्, ॐ अमितं ज्ञानं एषामित्यमितज्ञानिनः / आह-येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभावित्वाद् अमितज्ञानस्येति, उच्यते, सत्यमेतत्, किंतु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा / // 106 // 7 तीर्थं भदन्त! तीर्थं तीर्थकरस्तीर्थ?, गौतम! अर्हन् तावन्नियमात्तीर्थकरः तीर्थं पुनः चतुवर्णः श्रमणसङ्घः प्रथमगणधरो वा। 0 मितीत्थं / 0 शैवाः। 7 दिगम्बराः / ॐ जैनसाधवः। 0 अभिख्या / 0 अविकलभगवत इति / 0 सिद्धेश्व 0 / 7 दिक्षयो।
Page #129
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 107 // चाहुरेके-सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु / कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते? // 1 // इत्यादि, स्वसिद्धान्तप्रसिद्ध 0.2 उपच्छद्मस्थवीतरागव्यवच्छेदार्थ वा। तथा तरन्ति स्म भवार्णवमिति तीस्तान् तीर्णान्, तीर्वा च भवौघं सुगतिगतिगतान् तत्र क्रमादिः, नियुक्तिः 81 सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनःसुगतयः-सिद्धाः, तेषांगतिः सुगतिगतिः,अनेन तिर्यड्नरनारकामरगतिव्यवच्छेदेन आवश्यकपञ्चमीमोक्षगतिमाह- तां गताः- प्राप्ताः तान्, अनेन चावाप्ताणिमाद्यष्टविधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादन- निक्षेपाः आवश्यैकापरनयवादव्यवच्छेदमाह, तथा च केचिदाहुः- अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा। मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम्॥ र्थिकानि 10, १॥इत्यादि तथा सिद्धेः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्बीजभूतसामायिकादिप्रतिपादकत्वात् अर्थाधिकारः, प्रदेशकाः, अनेन त्वनवद्यानेकसत्त्वोपकारकतीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह-तान् वन्दे अभिवादये इति सभेदा उपक्रम निक्षेपानुगमाः, गाथार्थ H // 80 // एवं तावदविशेषेण ऋषभादीनांमङ्गलार्थं वन्दनमुक्तम्, इदानीं आसन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः उपोद्घातअखिलश्रुतज्ञानार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दनमाह नियुक्ती मङ्गलं प्रतिज्ञा नि०-वंदामि महाभाग, महामुणिं महायसं महावीरं / अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स // 81 // तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यम् / तत्र भागः- अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागस्तम्, तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्, महाँश्चासौ मुनिश्च महामुनिस्तम्, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशास्तम्, महावीरं इत्यभिधानम्, अथवा शूर वीर विक्रान्तौ इति कषायादिशत्रुजयान्महाविक्रान्तो पावसानहा // 107 // महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च-विदारयति यत्कर्म, तपसा च विराजते। तपोवीर्येण / 0 कर। (c) मङ्गल्यं महोपकारकं च वन्दे (विशे० वृत्ती)। 0 अनन्यानुरक्त०।
Page #130
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 108 // युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥अमराश्च नराश्च अमरनरास्तेषां राजानः इन्द्रचक्रवर्त्तिप्रभृतयः तैर्महितः- पूजितस्तम्, तीर्थकर / 0.2 उपअस्य वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः॥८१॥ एवं तावदर्थवक्तुमङ्गलार्थं वन्दनमभिहितम्, इदानीं सूत्रकर्तृ- क्रमादिः, प्रभृतीनामपिपूज्यत्वात् वन्दनमाह नियुक्तिः 82-83 नि०- इक्कारसविगणहरे पवायए पवयणस्स वंदामि। सव्वं गणहरवंसं वायगवंसंपवयणंच // 82 // आवश्यकएकादश इति संख्यावाचकः शब्दः, अपिः समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षण निक्षेपाः आवश्यैकाप्रधाना आदौवावाचकाः प्रवाचकाः तान्, कस्य?- प्रवचनस्य आगमस्येत्यर्थः, किं?-वंदामि, एवं तावन्मूलगणधरवन्दनम्, र्थिकानि 10, तथा सर्वं निरवशेषम्, गणधरा:- आचार्यास्तेषां वंशः- प्रवाहस्तम्, तथा वाचका- उपाध्यायास्तेषां वंशस्तम्, तथा प्रवचनं चल अर्थाधिकारः, सभेदा उपक्रम आगमंच, वन्द इति योगः। आह- इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, निक्षेपानुगमाः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतम्, तद्वंशोऽप्यानयनद्वारेणोपकारित्वात् वन्द्य उपोद्घातएवेति, प्रवचनं तु साक्षागृत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः॥ 82 // इदानीं प्रकृतमुपदर्शयन्नाह नियुक्ती मङ्गलं प्रतिज्ञा नि०- ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहि कहियस्स।सुयनाणस्स भगवओ निश्रुत्तिं कित्तइस्सामि // 83 // च। तान् अनन्तरोक्तान् तीर्थकरादीन् वन्दित्वा प्रणम्य शिरसा उत्तमाङ्गेन, किं?-नियुक्तिं कीर्तयिष्ये, कस्य?- अर्थपृथक्त्वस्य तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तद्भावः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकवद्भावः, अर्थेन वा पृथु अर्थपृथु // 10 // तद्भावः अर्थपृथुत्वं श्रुतविशेषणमेव तस्य, तैः तीर्थकरगणधरादिभिः कथितस्य प्रतिपादितस्य, कस्य?- श्रुतज्ञानस्य भगवतः, ®वन्दे। (r) चान्द्रे णिज उभयपदभावात्। 0 तदेव पृथक्त्वमिति विशे० मलयगिरीयायां च / 0 संज्ञाऽप्येषा श्रुतस्येति वि० /
Page #131
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 109 // स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं नियुक्तिः तां कीर्तयिष्ये प्रतिपादयिष्ये इति गाथार्थः।। ८३॥आह-किमशेष 0.2 उपश्रुतज्ञानस्य?, न, किं तर्हि?, श्रुतविशेषाणामावश्यकादीनामिति, अत एवाह क्रमादिः, नियुक्तिः नि०-आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे / सूयगडे निब्रुत्तिं वुच्छामितहा दसाणंच // 84 // 84-86 नि०- कप्पस्स य निजुत्तिं ववहारस्सेव परमणिउणस्स / सूरिअपण्णत्तीए वुच्छं इसिभासिआणं च // 85 // आवश्यकादि शास्त्रनि०- एतेसिं निब्रुत्तिं वुच्छामि अहं जिणोवएसेणं / आहरणहेउकारणपयनिवहमिणं समासेणं / / 86 // नियुक्तिआसांगमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनाद्यथा भीमसेनः प्रतिज्ञा। सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयम्, अथवाऽध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुक्तिं वक्ष्ये, तथा दशानां च सम्बन्धिनीमिति गाथार्थः॥ 84 // तथा कल्पस्य च नियुक्तिं व्यवहारस्य च परमनिपुणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वव्यंसकत्वात्, तथा च न मन्वादिप्रणीतव्यवहारवद्वयंसकोऽयम्, सच्चपइण्णा खु ववहारा इति वचनात्, तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्तिम्, क्रियाभिधानं चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः // 85 // एतेषां श्रुतविशेषाणाम्, नियुक्तिं वक्ष्ये अहं जिनोपदेशेन, नतुस्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं दृष्टान्त इतियावत्, साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घय प्रथम दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ- क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत्, तथा क्वचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्व: विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा चाभ्यधायिक
Page #132
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 110 // 0.2 उपक्रमादिः, नियुक्तिः 87 सामायिकनियुक्तिप्रतिज्ञा। नियुक्तिकारेण- जिणवयणं सिद्ध चेव भण्णई कत्थवी उदाहरणं। आसज्ज उ सोयारं हेऊवि कहंचिय भणेज्जा॥१॥ इत्यादि / कारणमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात्, नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायकं पदमाहरणपदम् , एवमन्यत्रापि भावनीयम् / आहरणंच हेतुश्च कारणंच आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः- संघातो यस्यां निर्युक्तौ सा तथाविधा तां एतां वक्ष्यमाणलक्षणां अथवा प्रस्तुतां समासेन संक्षेपेणेति व्याख्यातं गाथात्रयमिति // 86 // तत्र यथोद्देशस्तथा निर्देश इति न्यायात् आदावधिकृताऽऽवश्यकाद्याध्ययनसामायिकाख्योपोद्धातनियुक्तिमभिधित्सुराह___ नि०- सामाइयनिहुत्तिं वुच्छं उवएसियं गुरुजणेणं। आयरियपरंपरएण आगयं आणुपुव्वीए॥ 87 // सामायिकस्य नियुक्तिः सामायिकनियुक्तिः तां वक्ष्ये अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता ताम्, केन?- गुरुजनेन तीर्थकरगणधरलक्षणेन, पुनरुपदेशनकालादारभ्य आचार्यपारम्पर्येण आगताम्, स च परम्परको द्विधा- द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानांपुरुषपारम्पर्येणानयनम्, अत्र चासंमोहार्थं कथानकंगाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेव आचार्यपारम्पर्येणागतेति, कथं?, आनुपूर्व्यापरिपाट्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां स्वगुरुभिरुपदेशितामिति / आह- द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनम्, भावस्य तु श्रुतपर्यायत्वात् वस्त्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्बीजभूतस्य O जिनवचनं सिद्धमेव भण्यते कुत्रापि उदाहरणम् / आसाद्य तु श्रोतारं हेतुमपि क्वचिद् भणेत् ॥१॥ॐ कहिंवि। 0 तथा तत्रोदा०। द्यध्ययन०। 7 नेदम् (क्वचित्)। // 110 //
Page #133
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 111 // 0.2 उपक्रमादिः, नियुक्ति: 87 सामायिकनियुक्तिप्रतिज्ञा। अर्हगणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचाराददोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वारूपादिविज्ञानमिति। एवमियमाचार्यपारम्पर्यहेतुत्वात् तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमिक्रियावचन इति, अलं विस्तरेण / दव्वपरंपरए इमं उदाहरणं- साकेयं णगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्निहियपाडिहेरो, सो वरिसे वरिसे चित्तिज्जइ, महो य से परमो कीरइ,सोय चित्तिओसमाणोतंचेव चित्तकरंमारेइ, अहन चित्तिज्जइतओजणमारिंकरेइ,ततो चित्तगरा सव्वेपलाइउमारद्धा, पच्छा रण्णा णायं, जदि सव्वे पलायंति, तो एस जक्खो अचित्तिज्ज़तो अम्ह वहाए भविस्सइ, तेणं चित्तगरा एक्कसंकलितबद्धा पाडुहुएहिं कया, तेसि णामाई पत्तए लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स णामं उट्ठाति, तेण चित्तेयव्वो, एवं कालो वच्चति / अण्णया कयाई कोसंबीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भमंतो साकेतस्स। चित्तगरस्स घरं अल्लीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे Oन दोषः। ॐगति०।० द्रव्यपरम्परके इदमुदाहरणं- साकेत नगरम्, तस्य उत्तरपौरस्त्ये (ईशानकोणे) दिग्भागे सुरप्रियं नाम यक्षायतनम्, स च सुरप्रियो यक्षः (प्रतिमारूपः) सन्निहितप्रातिहार्यः, स वर्षे चित्र्यते, महश्च तस्य परमः क्रियते, स च चित्रितः सन् तमेव चित्रकर मारयति, O अथ न चित्र्यते तदा जनमारिं करोति, ततश्चित्रकाराः सर्वे पलायितुमारब्धाः, पश्चाद्राज्ञा ज्ञातम्, यदि सर्वे पलायिष्यन्ते तर्हि एष यक्षोऽचित्र्यमाणः अस्माकं वधाय भविष्यति, तेन चित्रकरा एकशृङ्खलाबद्धा प्रतिभूकैः (पारितोषिकैः) कृताः, तेषां नामानि पत्रके लिखित्वा घटे क्षिप्तानि, ततो वर्षे वर्षे यस्य नाम उत्तिष्ठते, तेन चित्रयितव्यः, एवं कालो गच्छति। अन्यदा कदाचित् कौशाम्बीकः चित्रकरदारकः गृहात् पलायितः तत्रागतः शिक्षकः (शिक्षितुम्), सभ्राम्यन् साकेतकस्य चित्रकरस्य गृहमालीनः, सोऽपि एकपुत्रकः स्थविरापुत्रः, सोऽथ तस्य मित्रं जातः, एवं तस्मिस्तिष्ठति अथ तस्मिन्वर्षे २७पाहुडएहिं प्र०10. सिं सव्वेसिं / 0 सागेयगस्स / नास्तीदम् /
Page #134
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 112 // तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बहुप्पगारं रुवति, तं रुवमाणी थेरी दट्ठण कोसंबको भणति-किं अम्मो! 0.2 उपरुदसि?, ताए सिटुं,सोभणति-मारुयह, अहं एयं जक्खं चित्तिस्सामि, ताहेसा भणति-तुमं मे पुत्तो किंन भवसि?, तोविल क्रमादिः, अहं चित्तेमि, अच्छह तुन्भे असोगाओ, ततो छट्ठभत्तं काऊण अहतं वत्थजुअलं परिहित्ता अट्ठगुणाए पोत्तीए मुहं बंधिऊण नियुक्ति: 87 सामायिकचोक्खेण य पत्तेण सुइभूएण णवएहिं कलसएहिं पहाणेत्ता णवएहिं कुच्चएहिं णवएहिं मल्लसंपुडेहिं अल्लेसेहिं वण्णेहिं च // नियुक्तिचित्तेऊण पायवडिओ भणइ-खमह जं मए अवरद्धं ति?, ततो तुट्ठो जक्खो भणति- वरेहि वरं, सो भणति-एयं चेव मम प्रतिज्ञा। वरं देहि, मा लोग मारेह,भणति- एतं ताव ठितमेव, जं तुमं न मारिओ, एवं अण्णेवि न मारेमि, अण्णं भण, जस्स एगदे समवि पॉसेमि दुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूँवं णिव्वत्तेमि, एवं होउत्ति दिण्णो वरो, ततो सो लद्धवरो रण्णा सक्कारितो समाणो गओ कोसंबी णयरिं, तत्थ य सयाणिओ नाम राया, सो अण्णया कयाई सुहासणगओ तस्य स्थविरापुत्रस्य वारको जातः, पश्चात् सा स्थविरा बहुप्रकार रोदिति, तारुदतीं दृष्ट्रा स्थविरां कौशाम्बीको भणति- किमम्ब ! रोदिषि? तया शिष्टं (वृत्तान्तम्), स भणति- मा रुदिहि अहमेतं यक्षं चित्रयिष्यामि, तदा सा भणति- त्वं मे पुत्रः किं नासि, तथापि अहं चित्रयामि, तिष्ठथ यूयमशोकाः, ततः षष्ठभक्तं कृत्वाऽहतं वस्त्रयुगलं परिधायाष्टगुणया वस्त्रिकया मुखं बद्धा चोक्षेण प्रयत्नेन शुचीभूतेन नवैः कलशैः स्नपयित्वा नवैः कूर्चकैः नवैर्मल्लकसंपुटैः अश्लेषैर्वणश्च चित्रयित्वा पादपतितो भणति-0 मुहपोत्तीए। 0०ण पएण णव०10 मल्लयसं०10 अल्लेस्सेहिं / चित्तिओ चित्ते। क्षमस्व यन्मयाऽपराद्धमिति, ततस्तुष्टो यक्षो भणति- वृणुष्व / वरम्, स भणति- एतमेव मम वरं देहि, मा लोकं मारय (मीमरः) इति, भणति- एतत्तावत्स्थितमेव, यन्न त्वं मारितः, एवमन्यानपि न मारयिष्यामि, अन्यद्भण, (स भणति-) यस्य एकमपि देशं पश्यामि द्विपदस्य वा चतुष्पदस्य वा अपदस्य वा, तस्य तदनुरूपं रूपं निर्वर्त्तयामि, एवं भवत्विति दत्तो वरः, ततः स लब्धवरो राज्ञा सत्कृतः // 112 // सन् गतः कौशाम्बी नगरीम्, तत्र च शतानीको नाम राजा, सोऽन्यदा कदाचित् सुखासनगतो एवं। मारेहि। मारेमो। 0एगपदे। (r) पासामि। ®नेदम्।
Page #135
--------------------------------------------------------------------------
________________ 0.2 उपक्रमादिः, नियुक्ति: 87 सामायिकनियुक्तिप्रतिज्ञा। वृत्तियुतम् श्रीआवश्यक दूअंपुच्छइ-किं मम णत्थि? जं अण्णराईण अत्थि, तेण भणिअं-चित्तसभा णत्थि, मणसा देवाणं वायाए पत्थिवाणं, नियुक्ति तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभइत्ता पचित्तिता, तस्स वरदिण्णगस्स जोरपणो अंतेपुरकिड्डापदेसो भाष्यश्रीहारि० सो दिण्णो, तेणं तत्थ तदाणुरूवेसु णिम्मिएसु कदाइ मिगावतीए जालकिड्डगंतरेण पादंगुट्ठओ दिट्ठो, उवमाणेण णायं जहा मिगावती एसत्ति, तेण पादंगुट्ठगाणुसारेण देवीए रूवं णिव्वत्तिअं, तीसे चक्खुमि उम्मिल्लिचंते एगो मसिबिन्दू ऊरुयंतरे भाग-१ पडिओ, तेण फुसिओ, पुणोऽविजातो, एवं तिन्नि वारा, पच्छा तेण णायं, एतेन एवं होयव्वमेव, ततो चित्तसभा निम्मिता, // 113 // राया चित्तसभंपलोएंतोतंपदेसंपत्तोजत्थ सा देवी,तंणिव्वण्णंतेण सो बिन्दूदिट्ठो, विरुट्ठो, एतेण मम पत्ती धरिसियत्तिकाऊण वज्झो आणत्तो, चित्तगरसेणी उवट्ठिता, सामि! एस वरलद्धोत्ति, ततो से खुजाए मुहं दाइयं, तेण तदाणुरूवं णिव्वत्तितं, तथावि तेण संडासओ छिंदाविओचेव, णिव्विसओय आणत्तो, सो पुणोजक्खस्स उववासेण ठितो, भणिओय-वामेण PC दूतं पृच्छति- किं मम नास्ति यदन्येषां राज्ञामस्ति?, तेन भणितं- चित्रसभा नास्ति, 'मनसा देवानाम्, वाचा पार्थिवानां' (कार्यसिद्धिः इति नियमात्) तत्क्षण एव आज्ञप्ताश्चित्रकृतः, तैः सभावकाशा विभज्य प्रचित्रिताः (चित्रितुमारब्धाः) तस्मै दत्तवराय यो राज्ञोऽन्तःपुरक्रीडाप्रदेशः स दत्तः, तेन तत्र (क्रीडाप्रदेशे) तदनुरूपेषु निर्मितेषु(रूपेषु) कदाचिन्मृगावत्या जालकटकान्तरे पादाङ्गष्ठको दृष्टः, उपमानेन ज्ञातं- यथा मृगावती एषेति, तेन पादाङ्गष्ठकानुसारेण देव्याः रूपं निर्वर्तितम्, तस्याश्चक्षुष्युन्मील्यमाने एको मषीबिन्दुः ऊर्वन्तरे पतितः, तेन स्पृष्टः (मृष्टः), पुनरपि जातः, एवं त्रीन् वारान्, पश्चात् तेन ज्ञातम्, एतेनैवं भवितव्यमेव, ततश्चित्रसभा निर्मिता, ततो राजा चित्रसभां प्रलोकयन् तं प्रदेशं प्राप्तः, यत्र सा देवी (चित्रिता), तां निर्वर्णयता स बिन्दुदृष्टः, विरुष्टः, एतेन मम पत्नी धर्षितेतिकृत्वा वध्य आज्ञप्तः, चित्रकृच्छ्रेणिरुपस्थिता, स्वामिन्! एष लब्धवर इति, ततस्तस्मै कुब्जाया मुखं दर्शितम्, तेन तदनुरूपं निर्वर्तितम्, तथापि तेन संदंशकः (अङ्गुष्ठतर्जन्योरग्रं) छेदित एव, निर्विषयश्चाज्ञप्तः, स पुनर्यक्षाय (यक्षमारार्द्ध) उपवासेन स्थितः, भणितश्च- वामेन -0वाया। सभा सा। 0 कडगं०10 निम्माता / तं दद्दूण रुट्ठो। 80 वरलद्धिओत्ति।
Page #136
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 114 // चित्तिहिसि, सयाणियस्स पदोसं गतो, तेण चिंतियं- पज्जोओ एयस्स अप्पीतिं वहेज्जा, ततो णेण मिगावईए चित्तफलए। 0.2 उपरूवं चित्तेऊण पज्जोयस्स उवट्ठविअं, तेण दिटुं, पुच्छिओ, सिटुं, तेण दूओ पयट्टितो, जदि मियावइंन पट्ठवेसि तो एमि, क्रमादिः, नियुक्ति: 87 तेण असक्कारिओ णिद्धमणेण णिच्छूढो,तेण सिटुं, इमोवि तेण दूयवयणेण रुट्ठो,सव्वबलेण कोसंबिंएइ,तं आगच्छंतं सो सामायिकसयाणिओ अप्पबलो अतिसारेण मओ, ताहे मिगावईए चिन्तिअं- मा इमो बालो मम पुत्तो विणस्सिहिति, एस खरेणं न नियुक्ति प्रतिज्ञा। सक्कति, पच्छा दूतो पट्टविओ, भणिओ- एस कुमारो बालो, अम्हेहिं गएहिंमा सामंतराइणा केणइ अण्णेणं पेल्लिजिहिइ, सो भणति- को ममं धारेमाणे पेल्लिहिति, सा भणति- ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति?, तो णगरिं दढं करेहि, सो भणति- आमं करेमि, ताए भण्णति- उज्जेणिगाओ इट्ठगाओ बलिआओ, ताहि कीरउ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेसिं बला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं णगरं दढं, ताहे ताए - चित्रयिष्यसि, शतानीके प्रद्वेषं गतः, तेन चिन्तितं- प्रद्योत एतस्याप्रीतिं वहेत् (वोढुं शक्तः), ततोऽनेन मृगावत्याश्चित्रफलके रूपं चित्रयित्वा प्रद्योताय उपस्थापितम्, तेन दृष्टम्, पृष्टः, शिष्टम्, तेन दूतः प्रवर्तितः, यदि मृगावतीं न प्रस्थापयसि तडॅमि (यो मिति शेषः) तेन असत्कृतः निर्धमनेन निष्काशितः, तेन शिष्टम्, अयमपि तेन दूतवचनेन रुष्टः, सर्वबलेन कौशाम्बीमेति, तमागच्छन्तं श्रुत्वा शतानीकोऽल्पबलोऽतीसारेण मृतः, ॐ ततो। 0 मृगावत्या चिन्तितं- मैष बालो मम पुत्रो विनेशत्, एष खरेण न शक्यते (साधयितुं), पश्चाद् दूतः प्रस्थापितः, भणित:- एष कुमारो बालः, अस्मासु गतेषु मा सामन्तराजेन केनचिदन्येन प्रैरि. स भणति- को मया ध्रियमाणान् प्रेरयेत्, सा भणति- तदा उच्छीर्षके सर्पो योजनशते वैद्यः किं करिष्यति? तत् नगरी दृढां कुरु, स भणति- आममिति (ओमिति) करोमि, तया भण्यते औञ्जयिन्य इष्टका बलवत्यः, ताभिः करोतु, ओमिति, तस्य च चतुर्दश राजानो वशवर्तिनः, तेन तेषां बलानि स्थापितानि, पुरुषपरम्परकेण तैरानीता इष्टकाः, कृतं नगर दृढम् , तदा तया - धरमाणे। ते सबला। 9 नेदम् / ॐ उवट्टितं / नेदम् / // 114 //
Page #137
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 115 // 0.2 उपक्रमादिः, नियुक्ति: 87 सामायिकनियुक्ति| प्रतिज्ञा। भण्णति- इयाणिं धणस्स भरेहि णगरिं, ताणेण भरिया, जाहे णगरी रोहगअसज्झा जाया, ताहे सा विसंवइया, चिन्तियं च णाए- धण्णा णं ते गामागरणगर जाव सण्णिवेसा, जत्थ सामी विहरति, पव्वएज्जामि जइ सामी एज, ततो भगवं समोसढो, तत्थ सव्ववेरा पसमंति, मिगावती णिग्गता, धम्मे कहिज्जमाणे एगे पुरिसे एस सव्वण्णुत्ति काउं पच्छण्णं मणसा पुच्छति, ताहे सामिणा भणिओ-वायाए पुच्छ देवाणुपिआ!, वरंबहवे सत्ता संबुज्झंतित्ति, एवमविभणिते तेण भण्णतिभगवं! जा सा सा सा?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं- किं एतेण जा सा सा सा इति भणितं?, एत्थ तीसे उट्ठाणपरियावणि सव्वं भगवं परिकहेति- तेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिंडिता, एक्केक्काए तिलगचोद्दसगं अलंकारं करेड़, जद्दिवसं जाए समं भोगे भुंजई तद्दिवसं देति अलंकारं, सेसकालं नदेति, सोईसालुओतं घरं भण्यते- इदानीं धनेन बिभूहि नगरीम, तदा तेन भृता, यदा नगरी रोधासाध्या जाता तदा सा विसंवदिता. चिन्तितं च तया- धन्यास्ते ग्रामाकरनगराणि यावत सन्निवेशाः, यत्र स्वामी विहरति, प्रव्रजेयं यदि स्वामी आयायात् (एयात्), ततो भगवान् समवसृतः तत्र सर्ववैराणि प्रशाम्यन्ति, मृगावती निर्गता, धर्मे रुजाव ।कथ्यमाने एकः पुरुष एष सर्वज्ञ इतिकृत्वा प्रच्छन्नं मनसा पृच्छति, तदा स्वामिना भणितः- वाचा पृच्छ देवानुप्रिय ! वरं बहवः सत्त्वाः सम्बुद्ध्यन्त इति, एवमपि भणिते तेन भण्यते- भगवन् ! या सा सा सा ?, तत्र भगवता आममिति (ओमिति) भणिते गौतमस्वामिना भणितं- किमेतेन या सा सा सेति भणितं?, अत्र तस्या उत्थानपर्यापन्निक सर्वं भगवान् परिकथयति तस्मिन्काले तस्मिन्समये चम्पानाम्नी नगरी, तत्रैकः सुवर्णकारः स्त्रीलोलुपः, स पञ्च पञ्च सु (सौ) वर्णशतानि दत्त्वा या प्रधाना कन्या तां परिणयति, एवं तेन पञ्चशती पिण्डिता, एकैकस्याः तिलकचतुर्दशकान् अलङ्कारान् कारयति, यद्दिवसे यया समं भोगान् भुङ्क्ते (इति) तद्दिवसे ददाति अलङ्कारान्, शेषकाले न ददाति, स ईष्यालुंस्तत् गृहं धण्णस्स। + ततो। रुणवरं। 0 मविभणितो। 0 भणितं / 9 अत्थि लोलो। 0 जहिति / // 115 //
Page #138
--------------------------------------------------------------------------
________________ क्रमादिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 116 // न कयाई मुयइ, नवा अण्णस्स अल्लियतुं देति, तो अण्णदा मित्तपगते वाहितो, अणिच्छतो बला णीओ जेमेतुं, 0.2 उपगतोत्ति णाऊणं ताहिं चिंतिअं- किं एतेणं अम्ह सुवण्णएणंति?, अन्ज पतिरिक्कं हामो समालभामो आविद्धामो अ, नियुक्ति: 87 हाआओ पइरिक्कमजितव्वयविहीए तिलयचोद्दसएणं अलंकारेण अलंकरेऊणं अद्दायं गहाय पेहमाणीओ चिटुंति, सो अ सामायिकततो आगतो, तंद₹ण आसुरुत्तो, तेण एक्का गहिया, ताव पिट्टिया चाव मयत्ति, ताँ अण्णाओ भणंति- एवं अम्हवि एकेका नियुक्ति प्रतिज्ञा। उएएण हंतव्वा त्ति, तम्हा एयं एत्थेव अद्दागपुंजं करेमो, तत्थेगुणेहिं पंचहिं महिलासएहिं पंच एगूणाई अद्दागसयाईजमगसमगं पक्खित्ताई, तत्थ सो अदागपुंजोजातो, पच्छा पुणोवि तासिं पच्छातावोजाओ-कागती अम्ह पतिमारियाणं भविस्सति?, लोएँ अउद्धंसणाओसहेयव्वाओ, ताहेताहिं घणकवाडनिरंतरंणिच्छिड्डाइंदाराइंठवेऊण अग्गी दिण्णो सव्वओसमंतओ, तेण पच्छाणुतावेण साणुक्कोसयाए अताए अकामणिज्जराए मणूसेसूववण्णापंचविसया चोरा जाया, एगंमि पव्वए परिवसंति, न कदाचित् मुञ्चति, नवाऽन्यस्य उपसप्तुं ददाति, सोऽन्यदा मित्रप्रकृते (जेमनादिप्रकरणे) व्याहृतः अनिच्छन् बलान्नीतो जेमितुम्, स तत्र गत इति ज्ञात्वा ताभिश्चिन्तितं- किमेतेनास्माकं सुवर्णेनेति अद्य प्रतिरिक्तं (यथेच्छं) स्नामः समालभामः परिदध्मश्च, स्नाताः प्रतिरिक्तमभ्यङ्गनविधिना तिलकचतुर्दशकैरलङ्कारैरलङ्कत्य आदर्श गृहीत्वा प्रेक्षमाणास्तिष्ठन्ति, स च तत आगतः, तत् दृष्ट्वा क्रुद्धः तेनैका गृहीता तावत्पिट्टिता यावन्मृतेति, तदाऽन्या भणन्ति- एवं वयमपि एकैका एतेन हन्तव्येति, तस्मात् एनं अत्रैव आदर्शपुजं कुर्मः, तत्रैकोनैः पञ्चभिः महिलाशतैः एकोनानि पञ्चादर्शशतानि युगपत् प्रक्षिप्तानि, तत्र स आदर्शपुञ्जो जातः, पश्चात्पुनरपि तासां पश्चात्तापो जातः- का गतिरस्माकं पतिमारिकाणां भविष्यति?, लोके चावहेलनाः सोढव्याः, तदा ताभिर्वनकपाटनिरन्तरं निश्छिद्राणि द्वाराणि स्थापयित्वा (स्थगयित्वा) अग्निदत्तः सर्वतः समन्ततः, तेन पश्चात्तापेन सानुक्रोशतया च तयाऽकामनिर्जरया मनुष्येषूत्पन्नाः पञ्चापि शतानि चौरा जाताः, एकस्मिन् पर्वते परिवसन्ति,8 - अल्लिएउं / सो य / 00 मजण 10 मिसमिसमाणो। 7 तओ। 0 अम्हेऽवि। 0 ०ओ णिहरुलोएवि /
Page #139
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 117 // 0.2 उपक्रमादिः, नियुक्ति: 87 सामायिकनियुक्तिप्रतिज्ञा। सोवि कालगतो तिरिक्खेसूववण्णो, तत्थ जा सा पढमं मारिया, सा एक्वं भवं तिरिएसु पच्छा एगंमि बंभणकुले चेडो आयाओ, सो अ पंचवरिसो, सो अ सुवण्णकारो तिरिक्खेसु उववट्टिऊण तंमि कुले चेव दारिया जाया, सो चेडो तीसे बालग्गाहो, सा य णिच्चमेव रोयति, तेण उदरपोप्पयं करेंतेणं कहवि सा जोणिद्दारे हत्थेण आहता, तहा ववट्ठिता रोवितुं, तेण णायं-लद्धो मए उवाओत्ति, एवं सो णिच्चकालं करेति, सो तेहिं मायपितीहिंणाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पण्णा चेव विद्दाया, सो य चेडो पलायमाणो चिरंणगरविणट्ठदुट्ठसीलायारो जाओ, गतो एगं चोरपल्ली, जत्थ ताणि एगूणगाणि पंच चोरसयाणि परिवसंति, सावि पइरिक्कं हिंडंती एगं गामं गता, सो गामो तेहिं चोरेहिं पेल्लितो, सा य णेहिं गहिया, सा तेहिं पंचहिवि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया-अहो इमा वराई एत्तिआणं सहति, जइ अण्णा से बिइजिआ लभेजा तो से विस्सामो होजा, ततो तेहिं अण्णया कयाई तीसे बिइजिआ आणीआ, जद्दिवसं चेव आणीआ 8 सोऽपि कालगतः तिर्यसूत्पन्नः, तत्र या सा प्रथमं मारिता सा एकस्मिन् भवे तिर्यक्षु पश्चात् एकस्मिन् ब्राह्मणकुले चेट आयातः (उत्पन्नः), स च पञ्चवर्षः, सच सुवर्णकारः तिर्यग्भ्य उद्त्त्य तस्मिन् कुल एव दारिका जाता, स चेटस्तस्या बालग्राहः, सा च नित्यमेव रोदिति, तेन उदरामर्शनं कुर्वता कथमपि सा योनिद्वारे हस्तेनाहता तथा अवस्थिता रोदनात् (भावे तुम्) तेन ज्ञातं- लब्धो मयोपाय इति, एवं स नित्यकालं करोति, स ताभ्यां मातापितृभ्यां ज्ञातः तदा हत्वा निर्धाटितः, सापि च / प्रत्युत्पन्ना एव (योग्यवयःस्थैव) विद्रुता, स च चेटः पलायमानः चिरं नगरविनष्टदुष्टशीलाचारो जातो, गत एकां चौरपल्लीम्, यत्र च तानि एकोनानि पञ्चशतानि चौराः परिवसन्ति, सापि प्रतिरिक्तं हिण्डन्ती एकं ग्रामं गता, स ग्रामस्तैश्चौरः प्रेरितः (लुण्टितः), सा चैभिर्गृहीता, सा तैः पञ्चभिरपि चौरशतैः परिभुक्ता, तेषां चिन्ता जाता-8 अहो इयं वराकी एतावतां सहते, यद्यन्याऽस्या द्वितीया लभ्येत तदाऽस्या विश्रामो भवेत्, ततस्तैरन्यदा कदाचित्तस्या द्वितीयाऽऽनीता, 90तह चेव। दुट्ठविणट्ठा 0०णाणि। // 117 //
Page #140
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 118 // तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केण उवाएण मारेज्जा?, ते अण्णया कयाइ ओहाइया, ताए सा भणिआ, पेच्छ कूवे / 0.2 उपकिंपि दीसइ, सा दट्ठमारद्धा, ताए तत्थेव छूढा, ते आगता पुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारेह?, तेहि क्रमादिः, नियुक्ति: 87 णायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स हिदए ठिअंजहा एसा मम पावकम्मा भगिणित्ति, सुव्वइ य भगवं सामायिकमहावीरोसव्वण्णू सव्वदरिसी, ततो एस समोसरणापुच्छति। ताहे सामी भणति-सा चेव सातव भगिणी, एत्थ संवेगमावन्नो नियुक्ति प्रतिज्ञा। सो पव्वइओ, एवं सोऊण सव्वा सा परिसा पतणुरागसंजुत्ता जाया। ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं वंदित्ता एवं वयासी-जं णवरं पज्जो आपुच्छामि, ततो तुज्झ सगासे पवयामित्ति भणिऊण पज्जो आपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लजाए ण तरति वारेउं, ताहे विसज्जेइ, ततो मिगावती पज्जोयस्स उदयणकुमारं णिक्खेवगणिक्खित्तं काऊण पव्वइआ, पज्जोअस्सवि अट्ठ यद्दिवस एवानीता तद्दिवस एव तस्याश्छिद्राणि मार्गयति, केनोपायेन मार्येत, तेऽन्यदा कदाचिदुद्धाविताः, तया सा भणिता, पश्य कूपे किमपि दृश्यते, सा द्रष्टुमारब्धा, तया तत्रैव क्षिप्ता, ते आगताः पृच्छन्ति, तया भण्यन्ते- आत्मनो महेलां किं न रक्षत (सारयत)?, तैतिं- यथैतया मारिता, ततस्तस्य ब्राह्मणचेटकस्य / हृदि स्थितं- यथैषा मम पापकर्मा भगिनीति, श्रूयते च भगवान्महावीरः सर्वज्ञः सर्वदर्शी, तत एष समवसरणात् पृच्छति। तदा स्वामी भणति- सैव सा तव भगिनी, अत्र संवेगमापन्नः स प्रव्रजितः, एवं श्रुत्वा सर्वा सा परिषत् प्रतनुरागसंयुक्ता जाता, ततो मृगावती देवी यत्रैव श्रमणो भगवान्. महावीरः तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दित्वा एवमवादीत्- यत् परं प्रद्योतमापृच्छामि, ततस्त्वत्सकाशे प्रव्रजामीति भणित्वा प्रद्योतमापृच्छति, ततः प्रद्योतस्तस्यामतिमहत्यां सदेवमनुजासुरायां पर्षदि लज्जया न शक्नोति वारयितुम, तस्मात्, विसर्जयति (व्यसृक्षत्), ततो मृगावती प्रद्योत उदयनकुमारस्य निक्षेपनिक्षिप्तम् कृत्वा प्रव्रजिता, प्रद्योतस्याप्यष्टौ 20 ते या0 एत्थ / 0 सारवेह। समोसरणे। 9 एतं / // 11
Page #141
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 119 // अंगारवईपमुहाओ देवीओ पव्वइयाओ, ताणिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं, एत्थ 0.2 उप• इट्टापरंपरएण अहियारो, एस दव्वपरंपरओ॥८७॥ साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाह क्रमादिः, नियुक्ति: 88 नि०-णिजुत्ता ते अत्था जंबद्धा तेण होइ णिज्जुत्ती। तहविय इच्छावेइ विभासिउँ सुत्तपरिवाडी॥८॥ नियुक्तिनिश्चयेन सर्वाधिक्येन आदौ वा युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्यर्था निर्युक्ता एव सूत्रे, यद् स्वरूपम्। नियुक्तिः 89 यस्मात् बद्धाः सम्यग् अवस्थापिता योजिता इतियावत्, तेनेयं नियुक्तिः निर्युक्तानां युक्तिनिर्युक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य गणधरकृता लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, निर्युक्तार्थव्याख्या नियुक्तिरिति हृदयम् / आह-सूत्रे सम्यक् निर्युक्ता एवार्थाः पुनश्चेहैषां सूत्ररचना योजनं किमर्थं?, उच्यते, सूत्रे निर्युक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः। तथापि च सूत्रे निर्युक्तानपि सतः तत्प्रयोजनं च। एषयति- इषु इच्छायामित्यस्य ण्यन्तस्य लट् इति तिप्-शप्-गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुम्, का?- सूत्रपरिपाटी सूत्रपद्धतिरिति, एतदुक्तं भवति- अप्रतिबुध्यमाने श्रोतरि गुरुंतदनुग्रहार्थं सूत्रपरिपाट्येव विभाषितुमेषयतिइच्छत इच्छत मांप्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरम्, शिष्य एव गुरुंसूत्रपद्धतिमनवबुध्यमानः प्रवर्तयति- इच्छत इच्छत मम व्याख्यातुं सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अत: पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिकामात्रमेवैतदिति गाथार्थः॥८८॥ यदुक्तं अर्थपृथक्त्वस्य तैः कथितस्येति तीर्थकरगणधरैः, इदानीं 4- अङ्गारवतीप्रमुखाः देव्यः प्रव्रजिताः, तानि पञ्च चौरशतानि तेन गत्वा सम्बोधितानि / एतत् प्रसङ्गेन भणितम्, अत्र इष्टकापरम्परकेणाधिकारः, एष द्रव्यपरम्परकः॥ O अहवा सुयपरिवाडी सुओवएसोऽयं (वि०) श्रुतस्य विधिरिति तद्वृत्तिः। ॐ साध्वाधि०। 0 0 त् सूत्रे / 0 सूत्रेनि०। 0 सूत्रेऽनि०। 0 नेदम् / ७रं वा / OR मबुध्य०। // 112 //
Page #142
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 120 // 0.2 उपक्रमादिः, नियुक्ति: 90 गणधरकृता सूत्ररचना तत्प्रयोजनंच। तेषामेव शीलादिसंपत्समन्वितत्वप्रतिपादनायाह नि०- तवनियमनाणरुक्खं आरूढो केवली अमियनाणी। तो मुयइनाणवुट्टि भवियजणविबोहणट्ठाए॥८९॥ नि०- तंबुद्धिमएण पडेण गणहरा गिण्हिउं निरवसेसं। तित्थयरभासियाइं गंथंति तओ पवयणट्ठा // 90 // रूपकमिदंद्रष्टव्यम्, तत्र वृक्षो द्विधा- द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कश्चित् तत्कुसुमानांगन्धादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुजानाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽप्यायोज्यम् / तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तम्, तत्र अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्नः, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु नोइन्द्रियनियम इति, ज्ञान- केवलं संपूर्ण गृह्यते, इत्थंरूपं वृक्षं आरूढः, तत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णताख्यापनायाह-संपूर्णं केवलं अस्यास्तीति केवली, असावपि चतुर्विधः- श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात्, अथवा श्रुतावधिमनःपर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवच्छित्तये सर्वज्ञावरोधार्थमाह- अमितज्ञानी, ततो वृक्षात् मुञ्चति ज्ञानवृष्टिं इति कारणे कार्योपचारात् शब्दवृष्टिम्, किमर्थ?- भव्याश्चतेजनाश्च भव्यजनाः तेषां विबोधनं तदर्थं तन्निमित्तमितियावत् / आह-कृतकृत्यस्य सतस्तत्त्वकथनमनर्थकम्, प्रयोजनविरहात्, सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नम्, अभव्याविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षेतावत् सर्वथा कृतकृत्यत्वंनाभ्युपगम्यते, भगवतः तीर्थकर 0 इत्थंभूतम्। 0 बोधा०। ००स्तत्कथन।
Page #143
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 121 // नामकर्मविपाकानुभावात्, तस्य च धर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे तु त्रैलोक्यगुरोर्धर्मदेशनक्रिया विभिन्नस्वभावेषु / 0.2 उपप्राणिषु तत्स्वाभाव्या विबोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत्, उक्तंच वादिमुख्येन- क्रमादिः, त्वद्वाक्यतोऽपि केषाश्चिदबोध इति मेऽद्भुतम् / भानोर्मरीचयः कस्य, नाम नालोकहेतवः?॥१॥न चाद्भुतमुलूकस्य, प्रकृत्या क्लिष्टचेतसः।। नियुक्ति: 91 गणधरकृता स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः॥२॥ इत्यादि यथा वा सुवैद्यः साध्यमसाध्यं व्याधिं चिकित्समानः प्रत्याचक्षाणश्च सूत्ररचना नातज्ज्ञः न च रागद्वेषवान, एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्ज्ञो न च रागद्वेषवानिति अलं तत्प्रयोजनंच। प्रसङ्गेनेति गाथार्थः।। 89 // तां इति तां ज्ञानकुसुमवृष्टिम्, बुद्धिमयेन- बुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन?- पटेन, गणधराः प्रागुक्ताः ग्रहीतुं आदातुं निरवशेषां संपूर्णां ज्ञानकुसुमवृष्टिम्, बीजादिबुद्धित्वाद्गणधराणाम्, ततः किं कुर्वन्ति?- भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगतं प्रशस्तं प्रधानमादौ वा वचनं प्रवचनं- द्वादशाङ्गं गणिपिटकंतदर्थम्, कथमिदं भवेदितियावत्, प्रवक्तीति वा प्रवचनं सङ्घस्तदर्थमिति गाथार्थः॥ ९०॥प्रयोजनान्तरप्रतिपिपादयिषयेदमाह नि०- घित्तुं च सुहं सुहगणणधारणा दाउं पुच्छिउंचेव / एएहिं कारणेहिं जीयंति कयं गणहरेहिं॥९१॥ ग्रहीतुं च आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्दम्, कुसुमसंघातवत्, चः समुच्चये, एतदुक्तं भवतिपदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनंच धारणा च गणनधारणे ते अपि सुखं भवतः ग्रथिते सति, तत्र गणनं- एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः,तथा ®भावकत्वात् 0 भवात् / 0 श्रीमद्भिः सिद्धसेनदिवाकरपादैात्रिंशिकायामिति प्रसिद्धिः। ॐ शक्यम्।
Page #144
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 122 // दातुं प्रष्टुं च, सुखं इत्यनुवर्त्तते, चः समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीयम्, तत्र दानं- शिष्येभ्यो निसर्गः, प्रश्न:- संशयापत्तौ असंशयार्थं विद्वत्सन्निधौ स्वविवक्षासूचकं वाक्यमिति, एभिः कारणैः अनन्तरोक्तैर्हेतुभूतैःजीवितं इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव जीयं ति प्राकृतशैल्या कृतं रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः॥९१॥आह-तीर्थकरभाषितान्येव सूत्रम्, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपन्नगणधरापेक्षया प्रभूतार्थमर्थमानं स्वल्पमेव अभिधत्ते, न त्वितरजनसाधारणं ग्रन्थराशिमिति, अत आह नि०- अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं / सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ // 12 // गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयते-कश्चिदाह-अर्थोऽनभिलाप्यः, तस्य अशब्दरूपत्वात्, अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायनकार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, निपुणं सूक्ष्मं बह्वर्थं च, नियतगुणं वा निगुणम्, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा गणहरा निपुणा निगुणा वा // 92 // आह- शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थम्, गणभृतोऽपिच शब्दात्मकमेव श्रुतं ग्रनन्ति, कः खल्वत्र विशेष इति, उच्यते, गाथासम्बन्धाभिधान एव विहितोत्तरत्वात् यत्किञ्चिदेतत् / आह- तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यते नि०- सामाइयमाईयं सुयनाणंजाव बिन्दुसाराओ। तस्सविसारो चरणं सारो चरणस्स निव्वाणं // 93 // दातुम् / अत एवाह / एतदेवाह। तित्थं / उचालन०। 7 अत्थप्पञ्चायणफलंमित्ति (विशे० 1120) इति कार्यशब्दोऽत्र फलार्थकः। Oगाथार्थसम्बन्धा०। 0.2 उपक्रमादिः, नियुक्ति: 92 गणधरकृता सूत्ररचना तत्प्रयोजनंच। नियुक्ति: 93 | श्रुतज्ञानं तत्सारश्च, तत्सारो निर्वाणम्। // 122 //
Page #145
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 123 // * सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं यावद्विन्दुसाराद् इति बिन्दुसारं यावत् बिन्दुसारपर्यन्त 0.2 उपमित्यर्थः, यावच्छब्दादेव तु व्यनेकद्वादशभेदम्, तस्यापि श्रुतज्ञानस्य सारः फलं प्रधानतरं वा, चारश्चरणं भावे ल्युट्प्रत्ययः, क्रमादिः, नियुक्तिः 93 चर्यते वा अनेनेति चरणम्, परमपदंगम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात्सम्यक्त्वस्यापिसारश्चरण श्रुतज्ञानं मेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न तत्सारश्च, स्यातू, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टंचैतत्, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थ अ०१सू०१) इति वचनात्, तत्सारो निर्वाणम्। इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपिज्ञानचरणयोर्गुणप्रधानभावादित्थ नियुक्ति: 94 मुपन्यास इति, अलं विस्तरेण, सारः फलं चरणस्य संयमतपोरूपस्य, निर्वृतिनिर्वाणं- अशेषकर्मरोगापगमेन जीवस्य नासंयमिनः श्रुतान्मोक्षः, स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापिनियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि वायुहीनच निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात्, अत उक्तं-सारश्चरणस्य निर्वाणमिति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां / पोतवत्। क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः // 93 // तथा चाह नियुक्तिकारः नि०-सुअनाणंमिविजीवो वèतो सो नपाउणइ मोक्खं। जो तवसंजममइए जोए न चएइ वोढुंजे // 14 // * गमनिका- श्रुतज्ञाने अपि इति अपिशब्दान्मत्यादिष्वपि जीवो वर्तमानः सन् न प्राप्नोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह- यस्तपःसंयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति। // 123 // शैलेश्यवस्थारूपचरणावाप्तेरनन्तरं मोक्षावाप्तेः, क्षायिकज्ञानप्राप्तेरनन्तरं तु न, देशोनपूर्वकोटीविहरणादुत्कृष्टतो दर्शनं तु चतुर्थेऽपि, न च तदनन्तरमपि तदाप्तिः। 80 ज्ञानस्य फलं विरतिरिति पढमं नाणं तओ दया इत्यादिवचनात् /
Page #146
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 124 // वा, प्रयोगश्च-न ज्ञानमेव ईप्सितार्थप्रापकम्, सत्क्रियाविरहात्, स्वदेशप्राप्त्यभिलाषिगमनक्रियाशून्यमार्गज्ञज्ञानवत्, सौत्रोल 0.2 उपवा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्संप्रापकपवनक्रियाशून्यपोतवत्, जे इति पादपूरणे, इजे राः पादपूरणे इति क्रमादिः, नियुक्तिः वचनात् // 94 // तथा चाह 95-96 नि०-जह छेयलद्धनिजामओवि वाणियगइच्छियं भूमिं / वाएण विणा पोओन चएइ महण्णवंतरिउं॥१५॥ नासंयमिनः नि०- तह नाणलद्धनिजामओवि सिद्धिवसहिंन पाउणइ। निउणोवि जीवपोओतवसंजममारुअविहूणो॥१६॥ श्रुतान्मोक्षः, वायुहीनयेन प्रकारेण यथा, छेको दक्षः, लब्धः- प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि, पोतवत्। वणिज इष्टा वणिगिष्टा तां भूमिम्, महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः // 95 // तथा श्रुतज्ञानमेव नियुक्ति: 97 अचरणो लब्धो निर्यामको येन-जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधाराधिष्ठितोऽपि, शेषं निगदसिद्धम्, किन्तु 'निपुणोऽपि' पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थं निपुणग्रहणम्, तस्मात् तपःसंयमानुष्ठाने खल्वप्रमादवता भवितव्यमिति गाथाद्वयार्थः॥९६॥ तथा चेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः नि०- संसारसागराओ उब्बुड्डो मा पुणो निबुड्डिजा। चरणगुणविप्पहीणो बुड्डइ सुबहुंपिजाणंतो॥९७॥ (r) पदार्थस्तु दृष्टान्ताभिधानद्वारेणोच्यते- यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रात्मकनिश्छिद्रपटलाच्छादितोदकान्धकार महाह्रदान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः परिभ्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः शरदि निशानाथकरस्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचित्तः तेषामपितपस्विनामदृष्टकल्याणानामहमिदं सुरलोककल्पं ®च। (r) नेतः परम्। ०ए०। बुडति। // 124 //
Page #147
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 125 // दीप क्षुष्मतो किमपि दर्शयामि इत्यवधार्य तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रोपलब्ध्यर्थं पर्यटन् अपश्यंश्च कष्टतरं व्यसनमनुभवति / 0.2 उप क्रमादिः, स्म / एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसमाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविधशारीरमानसाक्षि नियुक्तिः वेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात्, 98-99 अन्धस्य परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्नेहविषयाँतुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् / आह- अज्ञानी कूर्मो निमज्जत्येव, कोटिवद चरणस्य मुधा इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमजति इति, उच्यते, चरणगुणैः विविधं- अनेकधा प्रकर्षेण हीनः चरणगुण- श्रुतं, च विप्रहीणः निमज्जति बह्वपि जानन्, अपिशब्दात् अल्पमपि, अथवा निश्चयनयदर्शनेन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः॥९७॥ प्रक्रान्तमेवार्थ समर्थयन्नाह सफलम्। नि०-सुबहुपि सुय महीयं किं काही? चरणविप्पहीणस्स / अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि // 18 // नियुक्ति: 100 नि०- अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स / इक्कोविजह पईवो सचक्खुअस्सा पयासेइ // 99 // चन्दनगर्दभ वदचरणो गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशदाढे अपि॥ ज्ञानी। 98-99 // आह- इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत एव, यत आह नि०- जहा खरो चंदणभारवाही, भारस्स भागी नहुचंदणस्स / एवं खुनाणी चरणेण हीणो, नाणस्स भागी नहु सोग्गईए॥१०॥ ७व्यानुरक्त०। ७०त्रैव न्य० / 0 महियं। 0 मुक्कस्स 10 कोट्यपि / (c) तद्दे अपि। 0 सुग्गईए / दीपवत्सचरणस्य // 125 //
Page #148
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 126 // यथा खर: चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी न तु नैव सुगतेः सिद्धिदयिताया / 0.2 उपइति गाथार्थः॥१००॥ इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छून्यायामपि पक्षपात इति, अतो क्रमादिः, नियुक्ति: 101 द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह एकैकेन विना हते ते नि०- हयं नाणं कियाहीणं, हया अन्नाणओ किया।पासंतो पंगुलो दद्दो, धावमाणो अ अंधओ॥१०१॥ पवन्धवत् इयं निगदसिद्धैव, णवरं उदाहरणं- एगमि महाणगरे पलीवणं संवुत्तं, तंमि, य अणाहा दुवे जणा-पंगलो य अंधलोय, संयोगेन फलम्। ते णगरलोए जलणसंभमुन्भंतलोयणे पलायमाणे पासंतो पंगुलओ गमणकिरियाऽभावाओ जाणओऽवि पलायणमग्गं कमागएण अगणिणा दवो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुं अगणिभरियाए खाणीए पडिऊण दड्डो। एस दिठ्ठतो, अयमत्थोवणओ- एवं नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽविणाणरहियत्तणओत्ति / अत्र प्रयोगौ भवत:- ज्ञानमेव विशिष्टफलसाधकं न भवति, सक्रियायोगशून्यत्वात्, नगरदाहे पङ्गलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफलसाधिका, संज्ञानसंटङ्करहितत्वात्, नगरदाह एव अन्धस्य पलायनक्रियावत् / ___(r) परमुदाहरणं- एकस्मिन् महानगरे प्रदीपनं संवृत्तम्, तस्मिंश्च अनाथौ द्वौ जनौ- अन्धः पङ्गश्च, तौ नगरलोकान् ज्वलनसंभ्रमोद्धान्तलोचनान् पलायमानान् पश्यन्ती पङ्गुः गमनक्रियाऽभावात् जानन्नपि पलायनमार्ग क्रमागतेनाग्निना दग्धः अन्धोऽपि गमनक्रियायुक्तः पलायनमार्गमजानन् त्वरितं ज्वलनान्तिके (ज्वलनमार्गेण) गत्वाऽग्निभृतायां खनौ (०भृतेऽवटे) पतित्वा दग्धः / एष दृष्टान्तः, अयमत्रोपनयः (०मर्थोपनयः) - एवं ज्ञान्यपि क्रियारहितो न कर्माग्नेः पलायितुं समर्थः, इतरोऽपि // 126 // ज्ञानरहितत्वात् इति। प्रसाधकम्। 0 प्रसाधिका। सज्ज्ञान०19 वणगं। तम्मिवि। ( पंगुलओ अंधलओ या अंधओ य। ०माणे संते पं० / जाणतोऽवि / 45 नाणी।++हितो उण असमत्थो।
Page #149
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 127 // फलम्। ॥१०१॥आह-एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकसामर्थ्यानुपपत्तिः प्रसज्यते, प्रत्येकमभावात्, सिकतातैल- 0.2 उपवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्यं हि प्रत्यक्षसिद्धम्, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते / क्रमादिः, नियुक्ति: 102 एव, न तु सिकतासु तैलम्, न च दृष्टमपह्नोतुं शक्यते, एवमाभ्यामदृष्टकार्यसिद्धिरप्यविरुद्धव, तस्माद्यत्किञ्चिदेतत् / तथा एकैकेन विना किञ्च-न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात्, देशोपकारित्वमभ्युपगम्यत एव, यत आह हते ते पभवन्धवत् नि०- संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ / अंधो य पंगूय वणे समिच्चा, ते संपउत्ता नगरंपविट्ठा // 10 // संयोगेन किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकम्, केवलंतु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसम्बन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं समेत्येत्युक्तेऽपि तौ8 संप्रयुक्ता विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति। एत्थं उदाहरणं- एगंमि रण्णे रायभएण णगराओ उव्वसिय लोगो ठितो, पुणोवि धाडिभयेण य वहणाणि उज्झिअ पलाओ, तत्थ दुवे अणाहप्पाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेण वणदवो लग्गो, ते य भीया, अंधो छुट्टकच्छो अग्गिंतेण पलायइ, पंगुणा भणितं-अंध! मा इतो णास णं, इतो चेव अग्गी, तेण भणितं-कुतो पुण गच्छामि?, पंगुणा भणितं- अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्थो (r) एत्थ। (c) अत्रोदाहरणं- एकस्मिन्नरण्ये राजभयेन नगरात् उद्वस्य (उदुष्य) लोकः स्थितः, पुनरपि धाटिभयेन च वाहनानि उज्झित्वा पलायितः, तत्र द्वावनाथात्मानौ (०थप्रायौ), अन्धः पङ्गश्च उज्झितौ, गतायां धाट्यां लोकाग्निना वातेन वनदवो लग्नः, तौ च भीती, अन्धः छुट्टकच्छोऽग्निमार्गेण पलायते। पङ्गना // 127 // भणितं - अन्ध! मा इतो नेशः, इत एवाग्निः, तेन भणितं - कुतः पुनर्गच्छामि,? पङ्गना भणितं- अहमपि पुरतोऽ तिदूरे मार्गदेशनाऽसमर्थः 20 पवहणाणि / OR छुट्टकत्थो। 0 दसणा। हरण- एकस्मिन्नरण्ये राजभायां धाट्या लोकामिना वढना भणित- अहमपि
Page #150
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 128 // 0.2 उपक्रमादिः, नियुक्ति: 103 मोक्षे ज्ञानतपःसंयमव्यापारा:। पंगू, ता मं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेंतो सुहं ते नगरं पावेमि, तेणं तहत्ति पडिवज्जिय अणुट्टितं पंगुवयणं, गया यखेमेण दोविणगरं ति। एस दिलुतो, अयमत्थोवणओ-णाणकिरियाहिं सिद्धिपुरंपाविज्जइत्ति / प्रयोगश्चविशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्कियोपलब्धिरूपत्वात्, अन्धपमवोरिव नगरावाप्तिरिति / यः पुनरभिलषितफलसाधको न भवति,ससम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्टगमनक्रियाविकलविघटितैकचक्ररथवदिति व्यतिरेकः॥१०२॥ आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत आह नि०-णाणं पयासगंसोहओतवो संजमोय गुत्तिकरो। तिण्हंपिसमाजोगे मोक्खो जिणसासणे भणिओ॥१०३॥ तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनोज्ञानादीनांस्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः। तत्र ज्ञायतेऽनेनेति ज्ञानम्, तच्च प्रकाशयतीति प्रकाशकम्, तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते शोधयतीति शोधकम्, किं तदिति, आह- तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमिति यावत्, चशब्दः पृथग्ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् (पा०३-३-९४) आगन्तुक deg/ - पङ्गः, तत् मां स्कन्धे कुरु, येनाहिकण्टकादीन् अपायान् परिहारयन् सुखं त्वां नगरं प्रापयामि, तेन तथेति प्रतिपद्यानुष्ठितं पङ्गवचनम्, गतौ च क्षेमेण द्वावपि नगरमिति, एष दृष्टान्तः, अयमत्रोपनयः- ज्ञानक्रियाभ्यां सिद्धिपुरं प्राप्यत इति। ७०वाप्लेरिति / 0 रूपो। 0 इहग०। 8 // 128 //
Page #151
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 129 // कर्मकचवरनिरोध इतिहृदयम्, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरागमनिरोधतयैवोपकुरुते, 0.2 उपतत्स्वभावत्वात्, गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, क्रमादिः, नियुक्ति: 104 अथवा संभावने, किं संभावयति?- त्रयाणामपि ज्ञानादीनाम्, किंविशिष्टानां?- निश्चयतः क्षायिकानाम्, न तु क्षायिकोप श्रुतं शमिकानामिति, समायोगे संयोगे मोक्षः सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन्, भणितः क्षयोपशमे, क्षये, कैवल्यउक्तः। आह- सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग:इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रति ज्ञानम् / पादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः॥१०३॥ इह यत् प्राक् नियुक्तिकृताऽभ्यधायि श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं इत्यादि प्रतिज्ञागाथासूत्रम्, तत्रैव सूत्रसूचितः खल्वयं हेतुरवगन्तव्यः, कुतः?- तस्य क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरितितत्त्वम्, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाह नि०- भावे खओवसमिए दुवालसंगपि होइ सुयनाणं / केवलियनाणलंभो नन्नत्थ खए कसायाणं // 104 // भवनं भावस्तस्मिन्, स चौदयिकाद्यनेकूभेदः, अत आह- क्षायोपशमिके द्वादश अङ्गानि यस्मिंस्तत् द्वादशाङ्गं भवति श्रुतज्ञानम्, अपिशब्दाद् अङ्गबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं O सम्यग् योगः समायोगः तस्मिन् मो०। O०षरूपत्वात्। 0 ज्ञानविशेषत्वसाधनाय / लक्षायोपशमिकत्वरूपः / 7 श्रुतस्य अपिना गृहीतस्य मत्यादेश्व,8॥१२९ / / 8 अवधेस्तु दृष्टान्तत्वान्नात्र ग्रहः / ॐ तथाच क्षायोपशमिके ज्ञानक्रिये क्षायिकज्ञानाद्यवाप्तिद्वारा मोक्षसाधनमिति / 0 श्रुतज्ञाने वर्तमानस्य मोक्षानवाप्तेः / 08 आदिनाऽवधिमनःपर्यवौ। 7 सम्यक्त्वश्रुतादि / (r) केवलभावः।
Page #152
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 130 // घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानम्, कैवल्ये सति अनेन ज्ञानग्रहणेनाज्ञानिप्रकृतिमुक्तपुरुषप्रतिपादन 0.2 उपपरनयमतव्यवच्छेदमाह, (ग्रन्थाग्रं 2000) तत्र बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते इति वचनात् प्रकृतिमुक्तस्य च बुद्ध्यभावात् क्रमादिः, नियुक्तिः ज्ञानाभाव इति, तस्य लाभः-प्राप्तिः, कथं? कषायाणां क्रोधादीनां क्षये सति नान्यत्र नान्येन प्रकारेण, इह च छद्मस्थवीतरागा 105-106 वस्थायांकषायक्षये सत्यपि अक्षेपेण कैवल्यज्ञानाभावेज्ञानावरणक्षयानन्तरंच भावेऽपि कषायक्षयग्रहणं वस्तुतो मोहनीयभेद-2 कोटाकोट्य न्तराऽन्यकषायाणामत्र प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाणं भवति, तद्भवे त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्व तरलाभः। सिद्धेः। आह- एवं तर्हि यदादावुक्तं श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षम्, यस्तपःसंयमात्मकयोगशून्यः इति, तद्विशेषणमनर्थकम्, श्रुते सति तपःसंयमात्मकयोगसहिष्णोरपिमोक्षाभावादिति, अत्रोच्यते, सत्यमेतत्, किंतु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः॥१०५॥आहइष्टमस्माभिः मोक्षकारणकारणं श्रुतॉदि, तस्यैव कथमलाभो लाभो वेति, अत्रोच्यते, नि०- अट्ठण्हं पयडीणं उक्कोसठिइइ वट्टमाणो उ / जीवोन लहइ सामाइयं चउण्हंपि एगयरं // 105 // नि०- सत्तण्हं पयडीणं अन्भिंतरओ उ कोडि कोडीणं / काऊण सागराणं जइ लहइ चउण्हमण्णयरं / / 106 // अष्टानां इति संख्या, कासां?- ज्ञानावरणीयादिकर्मप्रकृतीनाम्, उत्कृष्टा चासौ स्थितिश्चोत्कृष्टस्थितिः तस्यां वर्तमानो भव // 130 // 0 वैशेषिकादीनां ज्ञानस्यात्मरूपत्वाभावात् तेऽत्र ग्राह्याः। ॐ सर्वकषायक्षये केवलज्ञानदर्शनचारित्राणि, क्षायिकसम्यक्त्वं तु देशकषायक्षयेऽपि भवति, तेनात्र तदा कषायक्षयस्य सामान्यतः परामर्शः। 0. भावात् / मोक्षकारणस्य क्षायिकसम्यक्त्वादेः कारणमिति। आदिना तपःसंयमौ। 0 डीए। सत्तार्थत्वात्सन्निति।
Page #153
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 131 // जीवः आत्मा न लभते न प्राप्नोति, किं तत्?- सामायिक पूर्वव्याख्यातम्, किंविशिष्टं?- चतुर्णामपि सम्यक्त्वश्रुतदेशविरति- 0.2 उपसर्वविरतिरूपाणां एकतर अन्यतमत् इतियावत्, अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, क्रमादिः, नियुक्तिः यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्ग्य उत्कृष्टस्थिती: कर्मप्रकृती: बध्नाति, आयुष्कोत्कृष्टस्थिती 105-106 पुनर्वर्त्तमानःपूर्वप्रतिपन्नको भवति, अनुत्तरविमानोपपातकाले देवो, न तु प्रतिपद्यमानक इति, तुशब्दाजघन्यस्थितौ च कोटाकोट्य न्तराऽन्यवर्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्तमानो न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, जघन्यायुष्कस्य तरलाभः। क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात्, तत्र च पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात्, प्रकृतीनांच उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः- आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोर्विंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य, इति, जघन्या तु द्वादश मुहूर्ता वेदनीयस्य, नामगोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्त (तत्त्वार्थे अ० 8 सूत्राणि 15-16-17-18-19-20-21) इति गाथार्थः ॥१०५॥आह- किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यां उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमत्रेति, उच्यते अत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कप्रकृतेस्तु उत्कृष्टा वा मध्यमा वा, न तुजघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृष्टस्थितेः सद्भावे मोहनीयस्य शेषाणांच उत्कृष्टा वा मध्यमा | आनुपूर्वीनामादिरूप उपक्रमे। 0 श्रुतदेशसर्व०। 0 एकतरत्। 0 मत्यादिज्ञानापेक्षम् / 7 सप्तानाम् / ॐ तत्प्रकृ०1 0 निषेकरूपेति / (c) मेवेति / OR तत्र / ®प्रतिविधानम् / (r). तिसद्भावे। // 131 //
Page #154
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 132 // 0.2 उपक्रमादिः, नियुक्तिः 105-106 कोटाकोट्यन्तराऽन्यतरलाभः। वा, न तु जघन्येति प्रासङ्गिकम् / सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोट्या अभ्यन्तरत एव, तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते यदि लभते यदि प्राप्नोति, चतुर्णां श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति, पाठान्तरं वा कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत् . इत्यक्षरगमनिका / अवयवार्थोऽभिधीयते- सप्तानां प्रकृतीनां यदा पर्यन्तवर्तिनी सागरोपमकोटीकोटी पल्योपमासंख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थिर्भवतीति, आह च भाष्यकार:- गंठित्ति सुदुब्भेओ कक्खडघणरूढगूढगंठिव्व / जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो॥१॥ इत्यादितस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तद्भेदश्च मनोविघातपरिश्रमादिभिः दुस्साध्यो वर्त्तते, तथाहि- स जीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकर्मारातिसैन्यान्तकृत्त्वेन संजातखेदत्वात्, संग्रामशिरसीव दुर्जयापाकृतानेकशत्रुनरनरेन्द्रभटवत् / अपरस्त्वाह-किं तेन भिन्नेन? किंवा सम्यक्त्वादिनाऽवाप्तेन!, यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाग्भवतु, अत्रोच्यते,सहि तस्यामवस्थायां वर्तमानोऽनासादितगुणान्तरोन शेषक्षपणया विशिष्टफलप्रसाधनायालम्, चित्तविघातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरोत्तरसँहाय ®आहेत्यादितः संवेधकथनरूपम्, प्रसङ्गस्तु पूर्वमुत्कृष्टस्थितौ सामायिकप्रतिषेधात् मध्यमायां तु लाभकथनात् / स्वस्वस्थितौ क्षीणायां या शेषा तिष्ठति सा 10न्तर एव। ग्रन्थिरिति सुदुर्भेदः कर्कशघनरूढगूढग्रन्थिवत् / जीवस्य कर्मजनितो धनरागद्वेषपरिणामः // 1 // (विशेषावश्यके गाथा११९५)IOविद्यासाधकस्य बिभीषिकादिनेव मनःक्षोभः। 0 मध्यं गतः। 0 तावती। ००रान्तरसहा०। // 132 //
Page #155
--------------------------------------------------------------------------
________________ 0.2 उप श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 133 // क्रियारहितविद्यासाधकवत्, तथा चाह भाष्यकार:- पाएण पुव्वसेवा परिमउई साहणंमि गुरुतरिआ। होति महाविज्जाए किरिया / पायं सविग्घा य॥१॥ तह कम्मठितीखवणे परिमउई मोक्खसाहणे गरुई। इह दसणादिकिरिया दुलभा पायं सविग्घा य॥२॥ क्रमादिः, नियुक्तिः अथवा यत एव बह्वी कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः संजायते, निश्शेषकर्म 105-106 परिक्षये सिद्धत्ववत्, तत एव च मोक्ष इति, अतोन शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् / इदानीं / कोटाकोट्य न्तराऽन्यसम्यक्त्वादिगुणप्राप्तिविधिरुच्यते- जीवा द्विधा भवन्ति- भव्याश्चाभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणमिति तरलाभः। परिणामविशेषः, तद्यथा- यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च / तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, नियुक्तिः 107 अप्राप्तपूर्वमपूर्वम्, निवर्त्तनशीलं निवर्ति न निवर्त्ति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्त्तते, तत्राभव्यानां आद्यमेव सामायिक लाभेभवति, तत्र यावदन्थिस्थानं तावदाद्यं भवति, तमतिक्रामतो द्वितीयम्, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति // 106 // पल्यादिइदानीं करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्तानभिधित्सुराह नि०- पल्लय 1 गिरिसरिउवला 2 पिवीलिया 3 पुरिस 4 पह 5 जरग्गहिया 6 / कुद्दव 7 जल 8 वत्थाणि ९य सामाइयलाभदिट्ठन्ता // 107 // तत्र पल्लकदृष्टान्तः- पल्लको लाटदेशे धान्यधाम भवति, तत्र यथा नाम कश्चिन्महति पल्ये धान्यं प्रक्षिपति स्वल्पं स्वल्पतरम्, प्रायेण पूर्वसेवा परिमृद्वी साधने गुरुतरा / भवति महाविद्यायाः क्रिया प्रायः सविघ्ना च॥१॥ तथा कर्मस्थितिक्षपणे परिमृद्वी मोक्षसाधने गुर्वी / इह दर्शनादिक्रिया // 133 // दुर्लभा प्रायः सविघ्ना च // 2 // (विशेषावश्यके गाथे ११९९-१२००)10ति०। 0 उच्छेदिता / 0 कर्मक्षपणनिबन्धनस्याध्यवसायमात्रस्य सर्वदैव भावात् (इति विशे० 1203 गाथावृत्तौ)। 9 नेदम् 10 सम्यक्त्वादिरूप००० न्याधारो। नेदम् / ॐ अल्पमल्पतरम् / दृष्टान्ताः
Page #156
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 134 // (9) / प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्पतरमुपचिन्वन् 0.2 उपबहुतरमपचिन्वंश्च ग्रन्थिमासादयति, पुनस्तमतिक्रामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमुखस्य तु अनिवर्तीति, एष। क्रमादिः, नियुक्ति: 107 पल्यकदृष्टान्तः। आह- अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रतिसमयं कर्मणश्चयापचयावुक्तौ, तत्र चासंय सामायिकतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः- पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए णालिं / असंजए अविरए बहु लाभे पल्यादि बंधइ निज्जरइ थोवं॥१॥ पल्ले महतिमहल्ले कुंभ सोहेइ पक्खिवे णालिं। जे संजए पमत्ते बहु निज्जरइ बंधई थोवं॥२॥ पल्ले महइमहल्ले पावर पल हमलल दृष्टान्ताः कुंभंसोहेइ पक्खिवेन किंचि। जे संजए अपमत्ते बहु निज्जरे बंधइन किंची॥३॥ततश्च एवं पूर्वमसंयतस्य मिथ्यादृष्टेः प्रभूततरबन्धकस्य कुतो ग्रन्थिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्- असंयतस्य बहुतरस्योपचयोऽल्पतरस्य चापचयः, अन्यथाऽनवरतप्रभूततरबन्धाङ्गीकरणे खल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत्, सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात् प्रायोवृत्तिगोचरमिदंपल्येत्यादि द्रष्टव्यमिति 1 / कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद गिरिसरित् तस्यां उपलाः- पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवतियथा गिरिसरिदुपलाः परस्परसन्निघर्षेण उपयोगशून्या अपि विचित्राकृतयो जायन्ते, एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति 2 / पिपीलिकाः- कीटिकाः, यथा तासां क्षितौ स्वभावगमनं भवति 1 तथा / Oअल्पतर०। 7 पल्य०। (c) एवमुक्ते सत्याह। 0 पल्येऽतिमहति कुम्भं प्रक्षिपति शोधयति नालिकाम् / असंयतोऽविरतः बहु बध्नाति निर्जरयति स्तोकम् / / 1 // पल्येऽतिमहति कुम्भं शोधयति प्रक्षिपति नालिकाम् / यः संयतः प्रमत्तः बहु निर्जरयति बध्नाति स्तोकम् // 2 // पल्येऽतिमहति कुम्भं शोधयति प्रक्षिपति न किश्चित्। यः संयतोऽप्रमत्तः बहु निर्जरयति न बध्नाति किश्चित् / / 3 // 7 खलूपचया०। 0 तिचित्र०। म अविरतिमिथ्यादृष्टिः। // 134 //
Page #157
--------------------------------------------------------------------------
________________ श्रीआवश्यक स्थाण्वारोहणं 2 संजातपक्षाणां च तस्मादप्युत्पतनं 3 स्थाणुमूर्धनि चावस्थानं 4 कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पणं 5 0.2 उपनियुक्ति एवमिहापिजीवानां कीटिकास्वभावगमनवत् यथाप्रवृत्तकरणम्, स्थाण्वारोहणकल्पंत्वपूर्वकरणम्, उत्पतनतुल्यं त्वनिवर्ति- क्रमादिः, भाष्य नियुक्तिः 107 श्रीहारि० करणमिति, स्थाणुपर्यन्तावस्थानसदृशंतु ग्रन्थ्यवस्थानमिति, स्थाणुशिरसः प्रत्यवसर्पणसमानंतु पुनः कर्मस्थितिवर्धनमिति सामायिकवृत्तियुतम् 3 / पुरुषदृष्टान्तो यथा-केचन त्रयः पुरुषा महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानं अतिक्रामन्तः कालातिपात- लाभेभाग-१ पल्यादि // 135 // भीरवो भयस्थानमाढौकमानाः शीघ्रतरगतयोगच्छन्तः पुरस्तात् उभयतः समुत्खातकरवालपाणितस्करद्वयमालोक्य तत्रैकः / दृष्टान्ताः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः तथाऽपरस्तावतिक्रम्य इष्टं नगरमनुप्राप्त इति / एष दृष्टान्तोऽयमर्थोपनयः- एवमिह | (9) / संसाराटव्यांपुरुषाः संसारिणस्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं तु ग्रन्थिदेशः, तस्करद्वयंपुना रागद्वेषौ, प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनरनिष्टपरिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयाव-8 स्तुप्रबलरागद्वेषोदयो ग्रन्थिकसत्त्व इत्यर्थः, अभिलषितनगरमनुप्राप्तोऽपूर्वकरणतोरागद्वेषचौरौ अपाकृत्य अनिवर्तिकरणेबाप्तसम्यग्दर्शन इति 4 / आह- स हि सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशत एवेति, अत्रोच्यते, उभयथापि लभते, कथं?, पथः परिभ्रष्टपुरुषत्रयवत्, यथा हि कश्चित् पर्थि भ्रष्टः उपदेशमन्तरेणैव परिभ्रमन् स्वयमेव पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तापनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चिद्गन्थिमासाद्य अपूर्वकरणेन च तमतिक्रम्य अनिवर्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादि निर्वाणपुरस्य पन्थानं लभते, // 135 // BO स्थाणुबुध्ने (इति वि० 1210 गाथावृत्तौ) मूलं बुध्नोऽहिनामकः इत्यमरः। ॐ सर्वेऽप्येते बुधनार्थाः, अन्यथा अपूर्वकरणकालात्प्राक्तनत्वं विरुध्येत। 8 गंठित्ति सुदुब्भेओ कक्खडघणेत्यादिके घणरागद्दोसपरिणामोत्तिवचनात्। 0 पथपरि० (वाटः पथश्च मार्गश्चेति त्रिकाण्डशेषः)। 9 पथप०10न्तप्रनष्ट।
Page #158
--------------------------------------------------------------------------
________________ 0.2 उपक्रमादिः, नियुक्ति: 107 सामायिकलाभेपल्यादि दृष्टान्ताः (9) / श्रीआवश्यक कश्चित्परोपदेशात्, अपरस्तु प्रतीपगामी ग्रन्थिकसत्त्वो वा नैव लभते इति 5 / इदानीं ज्वरदृष्टान्तो- यथा हि ज्वरः कश्चित् . नियुक्ति स्वयमेवापैति कश्चिद्भेषजोपयोगेन कश्चित्तु नैवापैति, एवमिह मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वयमेवापैति कश्चित् भाष्यश्रीहारि० अर्हद्वचनभेषजोपयोगात् अपरस्तु तदोषधोपयोगेऽपि नापति, करणत्रययोजना स्वयमेव कार्या 6 / कोद्रवदृष्टान्तः- यथा इह वृत्तियुतम् केषाञ्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति तथा केषाञ्चित् गोमयादिपरिकर्मतः तथा परेषां नापति, एवं भाग-१ मिथ्यादर्शनभावोऽपि कश्चित्स्वयमेवापैति कश्चिदुपदेशपरिकर्मणा अपरस्तु नापति, इह च भावार्थ:- स हि जीवोऽपूर्वकरणेन // 136 // मदनार्धशुद्धशुद्धकोद्रवानिव दर्शनं मिथ्यादर्शनसम्यग्मिथ्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजति, ततोऽनिवर्त्तिकरणविशेषात्सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद् यथाप्रवृत्तकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिसंदर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषलाभ इति 7 / इदानीं जलदृष्टान्तः- यथा हि जलं मलिनार्धशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरण-तस्त्रिधा करोतीति, भावार्थस्तु पूर्ववदेव 8 / वस्त्रदृष्टान्तेऽप्यायोजनीयमिति गाथार्थः 9 // 107 / / प्रासङ्गिकमुच्यते- एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, ®अत्र पूर्वत्र च, परं न दृष्टान्तानुक्रमेण किंतु यथास्वरूपम्। दर्शनमोहनीयपुद्गलरूपम्, मिथ्यात्वस्य सत्त्वेऽपि भागत्रयं शुद्धत्वावस्थानत आश्रित्य मिथ्यात्वस्य / POआदिना गणभृदादिविभूत्यादिग्रहः, तत्त्वं तु सत्कारकारणमेतदिति बुद्धौ। 0 तिदर्शन। 0 देवत्वनरेन्द्रत्वसौभाग्यरूपबलावाप्त्यादिग्रहः / 0 नेदम् / 7 देवभवेऽधिकस्थितावपि तावत्याः स्थितेः सद्भावादुपचयेन न देशविरतिप्रसङ्गः इति प्रथमपञ्चाशकवृत्तौ। (c) उपशमश्रे०। // 136 //
Page #159
--------------------------------------------------------------------------
________________ 0.2 उप श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 137 // अनेनैव न्यायेन क्षपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण - क्रमादिः, नियुक्ति: 108 सम्मत्तमि उ लद्धे पलियपुहुत्तेण सावओ होज्जा / चरणोवसमखयाणं सागर संखंतरा हुँति॥१॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु।। प्रथमादिकअण्णतरसेढिवज्जं एगभवेणं च सव्वाइं॥२॥अभिहितं आनुषङ्गिकम्, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, षायाणामुदये सम्यक्त्वादेरसंजातो वाऽपैति, तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह-पढमिल्ल० / अथवा यदुक्तं कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात् लाभलाभौ। इति, इदानीं ते कषायाः के? कियन्तः? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं? को वा खलु उपशमनादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराह नि०- पढमिल्लयाण उदए नियमा संजोयणा कसायाणं। सम्मइंसणलंभं भवसिद्धीयाविन लहंति // 108 // उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसम्बन्धा एवेति, तत्र व्याख्या- प्रथमा एव प्रथमिल्लकाः, देशीवचनतो जहा पढमिल्ला एत्थ घरा इत्यादि, तेषां प्रथमिल्लकानां- अनन्तानुबन्धिनांक्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमाद्वेति, उदयः- उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किं?- नियमात् नियमेनेति, अस्य व्यवहितपदेन सार्धं सम्बन्धः, तंच दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लुका एव विशिष्यन्ते- किंविशिष्टानां / प्रथमिल्लकानां?- कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाच ते कषायाश्चेति विग्रहः तेषामुदये, // 137 // ®सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवेत् / चरणोपशमक्षयेषु, सागराः संख्येया अन्तरं भवति // 1 // एवमप्रतिपतिते सम्यक्त्वे देवमनुष्यजन्मसु / अन्यतरश्रेणिवर्ज एकभवेनापि सर्वाणि // 2 // (विशे० 1222-1223) / ॐ श्रुतसम्यक्त्वादिप्राप्तिहेतुतया प्रसङ्गः। 0 तदिदानी क०। 0 पशमादि० /
Page #160
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 138 // किं?-नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभ:- प्राप्तिः सम्यग्दर्शनलाभः तम्, भवे सिद्धिर्येषां ते भवसिद्धिकाः। 0.2 उपआह- सर्वेषामेव भवे सति सिद्धिर्भवति?, उच्यते, एवमेतत्, किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि न क्रमादिः, नियुक्तिः लभन्ते न प्राप्नुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः / / 108 // 109-110 नि०-बिइयकसायाणुदए अपञ्चक्खाणनामधेजाणं / सम्मइंसणलंभं विरयाविरईन उलहंति // 109 // प्रथमादिकद्वितीया इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, कषाया इति कष गतौ इति कषशब्देन कर्माभिधीयते, पायाणामुदये सम्यक्त्वादेरभवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, तेषां, उदयः इति अस्य || लाभलाभौ। पूर्ववदर्थः, किंविशिष्टानां?- अप्रत्याख्याननामधेयानां न विद्यते देशविरतिसर्वविरतिरूपं प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सुते / अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां ते तथाविधाः तेषामुदये सति, किं?-8 सम्यग्दर्शनलाभम्, भव्या लभन्ते इति शेषः, अयंच वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाहविरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्तौ सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं न तु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः // 109 // नि०- तइयकसायाणुदए पच्चक्खाणावरणनामधिज्जाणं / देसिक्कदेसविरइंचरित्तभंन उलहंति // 110 // सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, कषायाः पूर्ववत्, तृतीयाश्च ते कषायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां उदय इति पूर्ववत्, किंविशिष्टानां?- आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषाम् / आह-नन्वप्रत्याख्याननामधेयाना // 138 //
Page #161
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 139 // 0.2 उपक्रमादिः, नियुक्तिः 109-110 प्रथमादिकपायाणामुदये सम्यक्त्वादेरलाभलाभौ। मुदये न प्रत्याख्यानमस्तीत्युक्तम्, नञा प्रतिषिद्धत्वात्, इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र नञ्सर्वनिषेधवचनो वर्त्तते, इह पुनः आङोमर्यादेषदर्थवचनत्वात् ईषन्मर्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्त्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह- देशश्चैकदेशश्च देशैकदेशौ, तत्र देश:- स्थूरप्राणातिपातः, एकदेशः तस्यैव यथादृश्यवनस्पतिकायातिपातः, तयोः विरतिः- निवृत्तिस्ताम्, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत आह- चारित्रं इति चर गतिभक्षणयो रिति, अस्य अर्तिलूधूसूखनिसहिचर इत्रः (पा. 3-2-184) इतीत्रप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम् , एतदुक्तं भवति- इहान्यजन्मोपात्ताष्टविधकर्मसंचयापचयाय चरणंचारित्रम्, सर्वसावध-8 योगनिवृत्तिरूपा क्रियेत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थः॥ 110 // इदानीममुमेवार्थमुपसंहरन्नाह नि०- मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए। उदए संजलणाणं न लहइ चरणं अहक्खायं // 111 // मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहाव्रताणुव्रतरूपास्तेषां मूलगुणानां लाभं न लभते न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुंशीलं येषां ते मूलगुणघातिनः तेषांमूलगुणघातिनां- अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणम्, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वं? - नेत्याह- यथैवाख्यातं यथाख्यातं इति अकषायम्, सकषायं तु लभते एवेति // 111 // न च यथाख्यातचारित्र // 139 //
Page #162
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक | वृत्तियुतम् भाग-१ // 140 // उतिचाराः, मात्रोपघातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धः, तथा चाह 0.2 उपनि०-सव्वेविअअइयारा संजलणाणंतु उदयओ हुँति ।मूलच्छिनं पुण होइ बारसण्हं कसायाणं // 112 // क्रमादिः, | नियुक्तिः सर्वे आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, 112-113 संज्वलनानामेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् द्वादशानां पुनः कषायाणां उदयतः, किं?- मूलच्छेद्यं भवति, एवं संज्वलनोदयेपदयोगः कर्त्तव्यः, मूलेन अष्टमप्रायश्चित्तेन छिद्यते विदार्यते यद्दोषजातं तन्मूलच्छेद्यम्, अशेषचारित्रच्छेदकारीति भावार्थः, शेषेषु छेदः, पुनःशब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, भवति संजायते द्वादशानां अनन्तानुबन्धिप्रभृतीनां कषायाणाम्, उदयेनेति सम्बध्यते, द्वादशअथवा मूलच्छेद्यं यथासंभवतः खल्वायोजनीयम्, प्रत्याख्यानावरणकषायोदयतस्तावत् मूलच्छेद्यं- सर्वचारित्रविनाशः, क्षयादित श्चारित्रम् / एवमप्रत्याख्यानकषायानन्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्यं यथायोगमिति गाथार्थः॥११२॥ यतश्चैवमत:-* नियुक्ति: 114 नि०- बारसविहे कसाए खइए उवसामिए व जोगेहिं / लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच // 113 // चारित्रभेदाः | (५)(कल्पाः द्वादशविधे द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने कषाये क्रोधादिलक्षणे, क्षपिते सति प्रशस्तयोगैः-निर्वाणहुतभुक्तुल्यतां |10, परिहारनीते उपशमिते भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा- अर्धविध्यातानलोद्धट्टनसमतां नीते योगैः। | विशुद्धितपः)। मनोवाक्कायलक्षणैः प्रशस्तैर्हेतुभूतैरिति, किं? लभ्यते चारित्रलाभः तस्य चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, विशेषा भेदा एते वक्ष्यमाणलक्षणाः पञ्च पञ्चेति संख्या, (इति) गाथाक्षरार्थः // 113 // अनन्तरगाथा // 140 // सूचितपञ्चचारित्रभेदप्रदर्शनायाह नि०-सामाइयं च पढमं छेओवट्ठावणं भवे बीयं / परिहारविसुद्धीयं सुहमंतह संपरायंच // 114 //
Page #163
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 141 // नि०- तत्तोय अहक्खायं खायं सव्वंमि जीवलोगंमि। जंचरिऊण सुविहिआ वच्चंतयरामरं ठाणं॥११५॥ 0.2 उपसामायिक इति समानां- ज्ञानदर्शनचारित्राणां आयः- समायः, समाय एव सामायिकम्, विनयादिपाठात् स्वार्थे ठक्,8 क्रमादिः, | नियुक्तिः आह-समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः?, उच्यते, एकदेशविकृतमनन्यवद्भवती तिन्यायात्, तच्च सावधयोग 114-115 विरतिरूपम्, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिकम्, छेदादिविशेषैस्तु विशेष्यमाणं अर्थतः शब्दान्तरतश्च नानात्वं- चारित्रभेदाः भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरं यावत्कथिकं च, तत्र (५)(कल्पाः 10, परिहारस्वल्पकालमित्वरम्, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकंतु | विशुद्धितप:) यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्तीतियावत्, तच्च मध्यमविदेहतीर्थकर-8 तीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्त्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते- तत्र ग्रन्थान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा- आचेलक्कु 1 देसिय 2 सेजायर 3 रायपिंड 4 किइकम्मे 5 / वय 6 जिट्ठ७ पडिक्कमणे 8 मासं 9 पज्जोसवणकप्पो १०॥१॥अस्या गमनिका- चउसु ठिआ छसु अट्ठिआ, केषु चतुर्षु इति, आह- सिज्जायरपिंडे या चाउज्जामे य पुरिसजिट्टे य। किइकम्मस्स य करणे चत्तारि अवट्ठिआ कप्पा // 1 // नास्य चेलं विद्यते इत्यचेलकः तद्भाव: अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः?- तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच्च अचेलकत्वमिति / आह-जीर्णादिवस्त्रसद्भावे, कथमचेलकत्वं?, उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽ
Page #164
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 142 // प्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपिलोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काचिदङ्गना 0.2 उपजीर्णवस्त्रपरिधाना अन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तनिष्पादनमन्थरं प्रति आह- त्वर कोलिक! क्रमादिः, नियुक्ति: नग्निकाऽहमिति 1 / तथा औद्देशिकेऽप्यस्थिता एव, कथं?- इह पुरिमपश्चिमतीर्थकरसाधुं उद्दिश्य कृतमशनादि सर्वेषाम 114-115 कल्पनीयम्, तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयंन शेषाणामिति 2 / तथा शय्यातरराजपिण्डद्वारं-पिण्डग्रहणमुभयत्र चारित्रभेदाः सम्बध्यते, तत्र शय्यातरपिण्डे स्थिता एव,शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थ (5) (कल्पा : 10, परिहारकरसाधूनामपि 3 / राजपिण्डे चास्थिताः, कथं!- स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् | विशुद्धितप:)। गृह्यते 4 / तथा कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथं? यथा पुरिमश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्वं वन्दनं कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि ५।व्रतानि प्राणातिपाता-8 दिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह- तेषांक हि मैथुनविरतिवानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्तुं पार्यते ६।तथा ज्येष्ठेति ज्येष्ठपदे स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनां उपस्थापनया ज्येष्ठः, तेषां तु सामायिकारोपणेनेति 7 / तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणम्, तेषां तु अनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणमिति 8 / तथा मासपर्युषणाकल्पद्वारं- तत्र मासकल्पेऽप्यस्थिताः, कथं?- पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति- तस्मिन्नपि अस्थिता एव 9-10- इति समुदायार्थः, विस्तरार्थस्तु कल्पादवगन्तव्यः / // 142 //
Page #165
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 143 // 0.2 उपक्रमादिः, नियुक्तिः 114-115 चारित्रभेदाः (५)(कल्पाः 10, परिहार| विशुद्धितपः)। अभिहितमानुषङ्गिकम्, इदानीं प्रकृतमुच्यते- आह- पुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिकं तत्रापि करोमि भदन्त! सामायिकं यावज्जीवं इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोप इति, अत्रोच्यतेअतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्रविशेषात् इति। चशब्दो वाक्यालङ्कारे, प्रथमं आद्यं चारित्रमिति, इदानीं छेदोपस्थापनं छेदश्चोपस्थापनं च यस्मिंस्तच्छेदोपस्थापनम्, एतदुक्तं भवति- पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनम्, तच्च सातिचारमनतिचारंच, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थात् वर्धमानस्वामितीर्थं संक्रामतः | पञ्चयामधर्मप्रतिपत्ताविति, सातिचारंतुमूलगुणघातिनो यत् पुनव्रतोच्चारणमिति, उक्तं छेदोपस्थापनम्, इदानीं परिहारविशुद्धिकंतत्र परिहरणं परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकम्, तच्च द्विभेदं-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः- परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं / 1 / तत्थ जहण्णो गिम्हे चउत्थे छटुंतु होइ मज्झिमओ। अट्ठममिहमुक्कोसो एत्तो परिहारिकाणां तु तपो जघन्यं मध्यमं तथैवोत्कृष्टम्। शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् / 1 / तत्र जघन्यं ग्रीष्मे चतुर्थः षष्ठस्तु भवति मध्यमकम्। - // 143 //
Page #166
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 144 // 0.2 उपक्रमादिः, नियुक्तिः 114-115 चारित्रभेदाः (5) (कल्पा : 10, परिहारविशुद्धितपः)। सिसिरे पवक्खामि।२। सिसिरे तु जहण्णादी छट्ठादी दसमचरिमगो होति / वासासु अट्ठमादी बारसपजंतगोणेओ।३। पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे। कप्पट्ठियादि पइदिण करेति एमेव आयामं / 4 / एवं छम्मासतवं चरित्तु परिहारिया अणुचरंति / अणुचरगे परिहारियपदट्टिते जाव छम्मासा। 5 / कप्पट्टितोवि एवं छम्मासतवं करेंति सेसा उ। अणुपरिहारिगभावं वयंति कप्पट्ठिगत्तं च। 6 / एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो। संखेवओ विसेसा विसेससुत्ताओ णायव्वो। 7 / कप्पसमत्तीऍ तयं जिणकप्पं वा उविंति गच्छं वा / पडिवज्जमाणगा पुण जिणस्स पासे पवजंति।८। तित्थयरसमीवासेवगस्स पासे वणो उ अण्णस्स। एतेसिंजंचरणं परिहारविसुद्धिगंतंतु।९। तथा इत्यानन्तर्यार्थे, गाथाभङ्गभयाव्यवहितस्योपन्यासः, सूक्ष्मसंपरायं इति संपर्येति एभिः- संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायम्, तच्च द्विधा- विशुध्यमानकं संक्लिश्यमानकं च, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतोभवति, संक्लिश्यमानकंतूपशमश्रेणितः प्रच्यवमानस्येति, चः समुच्चये इति गाथार्थः॥११॥ ततश्च सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथा ख्यातं- प्रसिद्धं सर्वस्मिन् जीवलोके, तच्च MC अष्टम इह उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि। 2 / शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति। वर्षासु अष्टमादि द्वादशपर्यन्तकं ज्ञेयम् / 3 / पारणके आचामाम्लं पञ्चसु ग्रहः द्वयोरभिग्रहो भिक्षायाम् / कल्पस्थितादयः प्रतिदिनं कुर्वन्ति एवमेवाचामाम्लम् / 4 / एवं षण्मासतपः चरित्वा परिहारिका अनुचरन्ति। अनुचरकाः परिहारिकपदस्थिताः यावत्षण्मासाः। 5 / कल्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु अनुपरिहारिकभावं व्रजन्ति कल्पस्थितत्वं च।६। एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितःकल्पः। संक्षेपतः विशेषतो विशेषसूत्राज्ज्ञातव्यः। 7 / कल्पसमाप्तौ तं जिनकल्पं वोपयन्ति गच्छं वा। प्रतिपद्यमानकाः पुनर्जिनस्य पार्श्वे प्रपद्यन्ते। 8 / तीर्थकरसमीपासेवकस्य पार्श्वे वा नत्वन्यस्य / एतेषां यच्चरणं परिहारविशुद्धिकं तत्तु / 9 / 8 // 144 //
Page #167
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ 0.2 उपक्रमादिः, नियुक्ति: 116 उपशमश्रेणिः / // 145 // छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेष निगदसिद्धम्, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन् तदजरामरमिति गाथार्थः // 115 // तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमक्रमप्रदर्शनायाह नि०- अणदंसनपुंसित्थी वेयछक्कं च पुरुसवेयं च / दो दो एगन्तरिए सरिसे सरिसं उवसमेइ // 116 // * अथवा चरमचारित्रद्वयं श्रेण्यन्त विनस्तद्विनिर्गतस्य च भवति, अतः श्रेणिद्वयावसरः, तत्र उभयश्रेणिलाभे चादावुपशम श्रेणिर्भवतीत्यतस्तत्स्वरूपाभिधित्सयैवाह- अणदंसः। तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तु प्रतिपादयन्ति- अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्तौ प्रमत्ताप्रमत्तसंयतानामन्यतमोभवति, स चैवमारभते- अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः, अणन्ति- शब्दयन्ति अविकलहेतुत्वेन असातवेद्यं नारकाद्यायुष्कं इत्यणा:- आद्याः क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दानामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानः प्रथम युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुबन्धिनः क्रोधादीन् उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्त्तप्रमाण एव च द्रष्टव्यः, ततो दर्शनं दर्शस्तम्, दर्शनं त्रिविधं- मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चात्स्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्कं- हास्यरत्यरतिशोकभयजुगुप्साषट्कम्, पुनः पुरुषवेदम् ।अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततः स्त्रीवेदमिति / अथ // 14 //
Page #168
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 146 // नपुंसक एव प्रारम्भकः ततोऽसौ अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततो नपुंसकवेदमिति, 0.2 उपपुनः द्वौ द्वौ क्रोधाद्यौ एकान्तरितौ संज्वलनविशेषक्रोधाद्यन्तरितौ सदृशौ तुल्यौ सदृशं युगपदुपशमयति, एतदुक्तं भवति- क्रमादिः, नियुक्ति: 116 अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सदृशौ क्रोधत्वेन युगपदुपशमयति, ततः संज्वलनं क्रोधमेकाकिनमेव, ततः अप्रत्या उपशमख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संज्वलनमानमिति, एवं मायाद्वयं सदृशंपुनःसंज्वलनांमायाम्, एवं लोभद्वयमपि श्रेणिः / पुनः संज्वलनं लोभमिति, तंचोपशमयंस्त्रिधा करोति, द्वौ भागौ युगपदुपशमयति, तृतीयभागसंख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकैकंखण्डं उपशमयतीति, इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् सङ्ख्येयान्तिमद्विचरमखण्डम् / आह-संज्वलनादीनांयुक्त इत्थमुपशमः, अनन्तानुबन्धिनांतु दर्शनप्रतिपत्तावेवोपशमितत्वान्न युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयोपशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः?, उच्यते, क्षयोपशमो झुदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु / उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च भाष्यकारेण- वेदेइ संतकम्म खओवसमिएसु नाणुभावं सो। उवसंतकसाओ उण वेएइ न संतकमंपि॥१॥आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोक्तमार्षे- जीवे णं भन्ते! सयंकडं कम्मं वेदेइ?, गोयमा! अत्थेगइअं वेइए 0 वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः। उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि। 1 / 0 जीवो भदन्त! स्वयंकृतं कर्म वेदयति! गौतम! अस्त्येक (किश्चिद्) वेदयति, - // 146 //
Page #169
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 147 // सूक्ष्म०: बादरक०. संन्लो० अत्थेगइअंनो वेएइ, से केणढेणं? भन्ते! पुच्छा, गोयमा ! दुविहे कम्मे पण्णत्ते, तंजहा- पएसकम्मे अ अणुभावकम्मे अ, तत्थ णं जंत 0.2 उपपएसकम्मतं नियमा वेएइ, तत्थ णं जंतं अणुभावकम्मतं अत्थेगइअंवेएइ, अत्थेगइयंणो वेएइइत्यादि, ततश्च प्रदेशकर्मानुभावोदय- क्रमादिः, नियुक्ति: 116 स्येहोपशमो द्रष्टव्यः / आह- यद्येवं संयतस्य अनन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति?,2 उपशमउच्यते, प्रदेशकर्मणो मन्दानुभावत्वात्, तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय श्रेणिः / भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्जानिनः तदावरणोदय इत्यलं विस्तरेण ॥११६॥अत्र स्थापना नियुक्ति: 117/ सूक्ष्मसंपरायउपशमश्रेणे:- इह च सङ्ख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसङ्खयेयखण्डासङ्खयेय- स्वरूपं, खण्डान्युपशमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकारः कषायमहिमा, ऋणादिनि०- लोभाणुंवेअंतोजो खलु उवसामओवखवगो वा ।सो सुहुमसंपराओ अहखाया ऊणओ किंची दृष्टांता:, तेष्व•सं०मा० // 117 // विश्वासिता। "deg| गाथेयंगतार्थत्वात्न विवियते, नवरं यथाख्याता किञ्चिन्यून इति, ततः सूक्ष्मसंपरायावस्थामन्तमुहूर्त्तमात्रकालमानामनुभूयोपशामकनिर्ग्रन्थो यथाख्यातचारित्री भवति ॥११७॥सच यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पद्यते, श्रेणिप्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमानं उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि उदितकषायः कात्र्येन // 14 // अस्त्येककं न वेदयति, तत् केनार्थेन? भदन्त! पृच्छा, गौतम! द्विविधं कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म अनुभावकर्म च, तत्र यत्तत् प्रदेशकर्म तत् नियमाद्वेदयति, तत्र यत् अनुभावकर्म तत् अस्त्येककं वेदयति, अस्त्येककं नो वेदयति। सं०मा०. अ०-प्र०-मा०. सं०क्रो०-. अ०-प्र०-को... .पुरुष० हास्या० ...... .स्त्री० नपुं०. ... दर्शन
Page #170
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 148 // श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नियुक्तिकारः नि०- उवसामं उवणीआगुणमहया जिणचरित्तसरिसंपि।पडिवायंति कसाया किंपुण सेसे सरागत्थे ? // 118 // उपशमः शान्तावस्था तमुपशमम्, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणैर्महान् गुणमहान् तेन गुणमहता- उपशमकेन, क?- प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कं?- जिनचारित्रतुल्यमपि उपशमकम्, किं पुनः शेषान् सरागस्थानिति / यथेह भस्मच्छन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनःस्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्तिं लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्त्तमपि संसारमनुबध्नातीति // 118 // यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारः नि०- जइ उवसंतकसाओ लहइ अणंतं पुणोऽविपडिवायं / ण हुभे वीससियव्वं थेवे य कसायसेसंमि // 119 // नि०- अणथोवं वणथोवं अग्गीथोवं कसायथोवं च / णहु भेवीससियव्यं थेवंपि हुतं बहुं होइ॥१२०॥ प्रथमगाथा प्रकटार्थत्वान्न वितन्यते, ऋणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तंच भाष्यकारेण-दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो। सव्वस्स दाहमग्गी देंति कसाया भवमणतं॥१॥अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः॥१२०॥ इत्थमौपशमिकं चारित्रमुक्तम्, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तम्, इदानी क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयन्नाह नि०-अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थीवेय छक्कं च / पुंवेयं चखवेइ कोहाइए य संजलणे॥१२१॥ (r) दासत्वं ददाति ऋणं अचिरान्मरणं व्रणो विसर्पन् / सर्वस्य दाहमग्निर्ददति कषाया भवमनन्तम् / / 1 / / (विशेषावश्यकगाथा 1311) / 0.2 उपक्रमादिः, नियुक्ति: 117 सूक्ष्मसंपरायस्वरूप, कषायमहिमा, ऋणादिदृष्टांता:, तेष्वविश्वासिता। नियुक्ति: 121 क्षपकश्रेणिः , मध्यक्षेयाः द्विचरमे निद्राद्याः (२७),चरमे ज्ञानावरणाद्याः। // 148 //
Page #171
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 149 // इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्चायं-प्रथममन्तर्मुहर्तेन अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागंतु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत्क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकः तीव्रशुभपरिणामत्वात् सावशेषं अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वंततः सम्यक्त्वमिति, इह च यदि बद्धायुःप्रतिपद्यते अनन्तानुबन्धिक्षयेच व्युपरमति, ततः कदाचित् मिथ्यादर्शनोदयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्बीजसंभवात्, क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात्, तदवस्थश्चमृतोऽवश्यमेव त्रिदशेषु उत्पद्यते, क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग् भवति, आह- मिथ्यादर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्दृष्टिरेवासौ, आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वं?, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनम्, तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवत् शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन / स च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु अनुपरत एव समस्तां श्रेणिं समापयति इति,सचस्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते // 121 // एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृती: क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयं नि०- गइआणुपुव्वी दो दोजाइनामंच जाव चउरिंदी। आयावं उज्जोयं थावरनामंच सुहमंच॥१२२॥ 0.2 उपक्रमादिः, नियुक्तिः 122-123 क्षपकश्रेणिः, मध्यक्षेयाः द्विचरमे निद्राद्याः (27), चरमे ज्ञानावरणाद्याः। 8 // 149 //
Page #172
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 150 // नि०- साहारणमपजत्तं निद्दानिइंच पयलपयलं च / थीणं खवेइ ताहे अवसेसंजं च अट्ठण्हं // 123 // 0.2 उपगतिश्चानुपूर्वी च गत्यानुपूयॊ दो दो इति द्वे द्वे तन्नामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसम्बध्यते, एतदुक्तं भवति क्रमादिः, नियुक्तिः नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी- वृषभनासिकान्यस्तरसंस्थानीया, यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं 122-123 प्राप्यतेऽसौ, यया वोर्वोत्तमाङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम | क्षपकश्रेणिः, मध्यक्षेयाः तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे , तथा जातिनाम एकेन्द्रियादिजातिनाम यावच्चतुरिन्द्रियाः, एतदुक्तं भवति द्विचरमे एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति / आह- एकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य निद्राद्याः आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात्, चः समुच्चये, तथा आतपं इति आतपनाम, यदुदयात् आतपवान् / (27), चरमे ज्ञानावरभवति, उद्योतं इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः- पृथिव्यादयः तन्नाम च पूर्ववत्, सूक्ष्म इति सूक्ष्मनाम च, साधारणं इति साधारणनाम, अनन्तवनस्पतिनामेत्यर्थः, अपर्याप्तं इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न विव्रियते, नवरं स्त्याना चैतन्यऋद्धिर्यस्यां सा स्त्यानर्धिः, स्त्यानयुत्तरकालमवशेषं यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तर्मुहूर्त्तमात्रेणेति, ततो नपुंसकवेदम्, ततः स्त्रीवेदम्, ततो हास्यादिषट्कम्, ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादींश्च संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरि // 150 // समाप्तिकालोऽप्यन्तर्मुहूर्तमेव, अन्तर्मुह नामसंख्येयत्वात्, लोभचरमखण्डं तु संख्येयानि खण्डानि कृत्वा पृथक् पृथक् / कालभेदेन क्षपयति, चरमखण्डं पुनरसंख्येयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शन णाद्याः।
Page #173
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 151 // सप्तको निवृत्तिबादर उच्यते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् चरमलोभखण्डमिति, तत ऊर्ध्वमसंख्येयखण्डानि क्षपयन् / 0.2 उपसूक्ष्मसंपरायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यातचारित्री भवति // 123 // स च महासमुद्रप्रतरणपरिश्रान्तवत् क्रमादिः, नियुक्तिः मोहसागरं तीर्वा विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकारः 124-126 नि०-वीसमिऊण नियंठो दोहि उसमएहि केवले सेसे। पढमे निदं पयलं नामस्स इमाओपयडीओ॥१२४ // क्षपक श्रेणिः , मध्यक्षेयाः नि०- देवगइआणुपुव्वीविउव्विसंघयण पढमवज्जाइ / अन्नयरं संठाणं तित्थयराहारनामंच॥१२५॥ द्विचरमे अर्थस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवर्जानि क्षपयति, निद्राद्याः तानि च षड् भवन्ति, तथा चोक्तं-वजरिसहनारायं पढमं बिइयं च रिसहनारायं / णारायमद्धणाराय कीलिया तह य छेवट्ठ॥१॥ (27), चरमे ज्ञानावरतथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि-चउरसे णग्गोहे मंडले साति वामणे खुजे / हुंडेवि असंठाणे जीवाणं छ मुणेयव्वा ॥१॥तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकोठं च / हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं // 2 // तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्वाहारकनामैवेति, चः समुच्चये // (124 -125 // नि०-चरमे नाणावरणं पंचविहं दंसणं चउवियप्पं / पंचविहमंतरायं खवइत्ता केवली होइ // 126 // गमनिका- चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं चक्षुर्दर्शनादिपञ्चविधमन्तरायं च दानलाभ 0 वज्रर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् / नाराचमर्धनाराचं कीलिका तथैव सेवार्तम् // 1 // चतुरस्र न्यग्रोधं मण्डलं सादि वामनं कुब्जम् / हुण्डमपि च संस्थानानि जीवानां षट् मुणितव्यानि // 1 // तुल्यं विस्तृतबाहल्याभ्यां उत्सेधबहुलं च मडभकोष्ठं च / अधःकायमडभं सर्वत्रासंस्थित हुण्डम् / / 2 // णाद्याः। // 151 //
Page #174
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 152 // सय० लो० 0.2 उपक्रमादिः, नियुक्तिः१२७ केवलिनः सर्वदर्शिता। मान० भोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः।। 126 // ततः स्थापना चेयं असङ्घये लो नि०-संभिण्णं पासंतोलोगमलोगंचसव्वओसव्वं तं नत्थिजंन पासइ भूयं भव्वं भविस्संच // 127 // & समेकीभावेन भिन्नं संभिन्नम्, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमितिद्रव्यं गृह्यते, कथं?- कालभावौ हि तत्पर्यायौ, ताभ्यांसमस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नं पश्यन् उपलभमानो, लो. | माया० लोक्यत इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, अलोकोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तम्, अलोकं च इत्यनेन क्षेत्रं प्रतिपादितं भवति, द्रव्या- सं० को० घेतावदेव विज्ञेयमिति, किमेकया दिशा?- नेत्याह- सर्वतः सर्वासु दिक्षु, तास्वपि किं कियदपि हास्यादि६ द्रव्यादि उत नेत्याह- सर्वं निरवशेषम्, अमुमेवार्थं स्पष्टयन्नाह- तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति स्त्री० भूतं अतीतम्, भवतीति भव्यम्, वर्तमानमित्यर्थः, भावकर्मणोः प्राप्तयोः भव्यगेयेत्यादिनिपातनात् न० (भव्यगेयप्रवचनीयोपस्थापनीयजन्याप्लाव्यापात्या वा)(पा० 3-4-68) कर्त्तरि सिद्धम्, भविष्य भावि . वा, चः समुच्चये इति गाथार्थः / / 127 // इत्थं तावदुपोद्धातनिर्युक्तौ प्रस्तुतायां प्रसङ्गतो यदुक्तंतपोनियमज्ञानवृक्षमारूढः केवली इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं / . अनन्ता० आचार्यपारम्पर्येण आयातम्, एतस्माच्च जिनप्रवचनप्रसूतिः, सर्वमिदंप्रासङ्गिकं नियुक्तिसमुत्थानप्रसङ्गेनोक्तम्, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्य अभिधानविभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्गहं वाऽभिधातुकाम आह अप्र०-प्रत्या० दर्शन // 152
Page #175
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 153 // नि०- जिणपवयणउप्पत्ती पवयणएगट्ठिया विभागोय। दारविही य नयविही वक्खाणविही य अणुओगो॥१२८॥ 0.2 उपइह जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्च एतत् त्रितयमपि प्रसङ्गशेषम्, द्वाराणां विधिः द्वारविधिः, क्रमादिः, नियुक्ति: 128 विधानं विधिः, स ह्युपोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थं अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभिधानं तु व्याख्यानविधि प्रवचनोत्पत्तिः, रिति, अनुयोगस्तु सूत्रस्पर्शकनियुक्तिः सूत्रानुगमश्चेति समुच्चयार्थः / आह-चतुर्थमनुयोगद्वारंनयविधिमभिधाय पुनस्तृतीयानु- तदेकार्थिकत द्विभागी, द्वारयोगद्वाराख्यानुयोगाभिधानं किमर्थं ? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थम्, तथाहि - नयानुगमौ प्रतिसूत्रं युगपद् / नयव्याख्यानअनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासेतुनयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात्। विध्यनुयोगा आह-चतुरनुयोगद्वारातिरिक्तव्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात्, व्याख्याऽङ्गत्वाच्चानुगमाङ्गता इत्यलं द्वाराणि (7) / नियुक्तिः विस्तरेणेति गाथार्थः // 128 // तत्र जिनप्रवचनोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं 129-131 प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाह प्रवचन (5) सूत्रा(५)नुयोग नि०- एगट्ठियाणि तिण्णि उपवयण सुत्तं तहेव अत्थो / इक्विक्कस्स य इत्तो नामा एगट्ठिआ पंच / / 129 // नि०-सुय धम्म तित्थ मग्गो पावयणं पवयणंच एगट्ठा। सुत्तं तंतं गंथोपाढो सत्थं च एगट्ठा // 130 // कार्थिकानि। नि०- अणुओगोय नियोगो भास विभासा य वत्तियं चेव / अणुओगस्स उ एए नामा एगट्ठिआ पंच // 131 // एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातम्, सूचनात् सूत्रम्, अर्यत इत्यर्थः, चः समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानम्, सूत्रार्थौ तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात्, सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तव्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, // 15 //
Page #176
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 154 // प्रत्येकमेकार्थिकविभागसद्भावात्, अन्यथा एकार्थिकत्वेसति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुल 0.2 उपविकसितयोः पद्मविशेषयोःसंकोचविकासपर्यायभेदेऽपिकमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्पर- क्रमादिः, नियुक्तिः तश्चेति, तथाहि - अविवृतं मुकुलतुल्यं सूत्रम्, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामे 129-131 कार्थिकविभाग उपलभ्यते-कमलमरविन्दं पङ्कजमित्यादि पौकार्थिकानि, तथा कुड्मलं वृन्दंसंकुचितमित्यादि मुकुलैका- प्रवचन (5) सूत्रा (५)र्थिकानि, तथा विकचं फुल्लं विबुद्धमित्यादिविकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पा-3 नुयोगै (5) नामेकार्थिकविभागोऽविरुद्धः / अथवा अन्यथा व्याख्यायते- एकार्थिकानि त्रीण्येवाश्रित्य वक्तव्यानि, प्रवचनमेकार्थगोचरः कार्थिकानि। तथा सूत्रमर्थश्चेति, शेषं पूर्ववत् / आह- द्वारगाथायां यदुक्तं प्रवचनैकार्थिकानि वक्तव्यानि तद्व्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः / आह- यद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यम्, न, विभागश्चेति किमुक्तं भवति? नाविशेषेणैकार्थिकानि वक्तव्यानि सामान्यविशेषरूपस्यापि प्रवचनस्य- पञ्चदशेति , किं तर्हि?- विभागश्च वक्तव्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः, न हि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथाऽदृष्टत्वाद् इति गाथार्थः॥१२९ // श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः, बोधस्वभावत्वात् श्रुतस्य धर्मो बोधोऽभिधीयते, अथवा जीवपर्यायत्वात् श्रुतस्य श्रुतंच तद्धर्मश्चेति समासः, सुगतिधारणाद्वा श्रुतं धर्मोऽभिधीयते, तीर्थं प्राक्निरूपितशब्दार्थम्, तच्च संघ इत्युक्तम्, इह तु तदुपयोगानन्यत्वात् प्रवचनं तीर्थमुच्यते, तथा मृज्यते- शोध्यते / अनेनात्मेति मार्गः, मार्गणं वा मार्गो, अन्वेषणं शिवस्येति, तथा प्रगतं अभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनम्, प्रवचनं तु पूर्ववत् / उक्तः प्रवचनविभागः, इदानीं सूत्रविभागोऽभिधीयते- तत्र सूचनात् सूत्रम्, तन्यतेऽनेनास्मादस्मिन्निति वा // 154 //
Page #177
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 155 // अर्थ इति तन्त्रम्, तथा ग्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठः पठ्यते वाऽनेनास्माद 0.2 उपस्मिन्निति वा अभिधेयमिति पाठः, व्यक्तीक्रियत इति भावार्थः, तथा शास्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मनेति वा क्रमादिः, नियुक्तिः शास्त्रम्, एकाथिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चिद्भेदख्यापनार्थमिति गाथार्थः / / 130 / / सूत्रस्यार्थेन / 129-131 अनुयोजनमनुयोगः, अथवा अभिधेयो व्यापारः सूत्रस्य योगः, अनुकूलोऽनुरूपोवा योगोऽनुयोगः, यथा घटशब्देन घटोऽभि- प्रवचन (5) धीयते, तथा नियतो निश्चितो वा योगो नियोगः, यथा घटशब्देन घट एवोच्यते न पटादिरिति, तथा भाषणात् भाषा, व्यक्ती सूत्रा (5) नुयोग (5) करणमित्यर्थः, यथा घटनात् घटः, चेष्टावानर्थो घट इति, विविधा भाषा विभाषा, पर्यायशब्दैः तत्स्वरूपकथनम्, यथा छ कार्थिकानि। घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति शेषं सुबोधम्, अयं गाथासमुदायार्थः, अवयवार्थ तु प्रतिद्वारं वक्ष्यति, नियुक्ति:१३२ अनुयोगतत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रक्रमे सति एकाथिकानुयोगादेर्भेदेनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्या निक्षेपाः। पनार्थम्, उक्तं च- सुत्तधरा अत्थधरो इत्यादि।१३१॥ तत्र अनुयोगाख्यप्रथमद्वारस्वरूपव्याचिख्यासयाऽऽह नि०-णामं ठवणा दविए खित्ते काले य वयण भावे य। एसो अणुओगस्स उणिक्खेवो होइ सत्तविहो // 132 // नाम प्राक् निरूपितम्, तत्र नामानुयोगो- यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नो वा अनुयोगो नामानुयोगः, नामव्याख्येत्यर्थः, स्थापना अक्षनिक्षेपादिरूपा, तत्र अनुयोगं कुर्वन् कश्चित् स्थाप्यते, स्थापनायामनुयोगः स्थापनानुयोग इति समासः, स्थापना चासौ अनुयोगश्चेति वा, द्रव्ये इति द्रव्यविषयोऽनुयोगो द्रव्यानुयोगः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैः द्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षड्भेदयोजना कार्येति, तत्र द्रव्यानुयोगो द्विविधः- जीवद्रव्यानुयोगः अजीवद्रव्यानुयोगश्च, एकैकः स चतुर्धा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, // 155 //
Page #178
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 156 // 0.2 उपक्रमादिः, नियुक्ति: 132 अनुयोगनिक्षेपाः। तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसंख्येयप्रदेशावगाढः कालतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञानदर्शनचारित्राचारित्रदेशचारित्रअगुरुलघुपर्यायवान् इति, अजीवद्रव्याणि परमाण्वादीनि, तत्र परमाणुर्द्रव्यत एकं द्रव्यं क्षेत्रत एकप्रदेशावगाढः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्तु असंख्येया उत्सर्पिण्यवसर्पिण्यः, भावतस्तु एकरस एकवर्णः द्विस्पर्श एकगन्ध इति, एतेषां चस्वस्थानेऽनन्ता रसादिपर्याया एकगुणतिक्तादिभेदेन द्रष्टव्याः, एवं व्यणुकादीनामप्यनन्ताणुस्कन्धावसानानां स्वरूपं द्रष्टव्यम्, उक्तो द्रव्यानुयोगः, इदानीं द्रव्याणां - सच जीवाजीवभेदभिन्नानां अवसेयः यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं-जीवपज्जवाणं भंते! किं संखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखेज्जा नो असंखेज्जा अणंता, एवं अजीवपज्जवाणं पुच्छा उत्तरं च दट्ठव्वं अलं विस्तरेण / द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासुनिषद्यासु अवस्थितोऽनुयोगं करोतीति / एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः / / क्षेत्राणां जम्बूद्वीपादीनां यथा द्वीपसागरप्रज्ञप्त्यामिति, क्षेत्रेण यथा पृथिवीकायादिसंख्याव्याख्यानम्, उक्तं च जंबुद्दीवपमाणं, पुढविजिआणं तु पत्थयं काउं। एवं मविजमाणा हवंति लोगा असंखिज्जा // 1 // क्षेत्रैरनुयोगो यथा बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु / कालस्य अनुयोगः समयादिप्ररूपणा, कालानांप्रभूतानांसमयादीनाम्, कालेनानुयोगो यथा-बादरवायुकायिकानां वैक्रियशरीराण्यद्धापल्योपमस्य असंख्यभागमात्रेणापह्रियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते / Oजीवपर्यवा भदन्त! किं संख्येया असंख्येया अनन्ताः?, गौतम ! नो संख्येयाः नो असंख्येया अनन्ताः, एवमजीवपर्यवाणां पृच्छा उत्तरं च द्रष्टव्यम् / ॐ जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा / एवं मीयमाना भवन्ति लोका असंख्येयाः॥ 1 // 0 बहुभिर्वीपसमुद्रैः पृथ्वीजीवानाम् / // 156 //
Page #179
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 157 // प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुष्याम्, कालेषु अवसर्पिण्यां त्रिषु कालेषु- सुषमदुष्षमायां चरमभागे दुष्षम 0.2 उपसुषमायांदुष्षमायांचेति, उत्सर्पिण्यां कालद्वये-दुष्षमसुषमायां सुषमदुष्षमायांच।वचनस्यानुयोगोयथा इत्थंभूतं एकवचनम्, क्रमादिः, नियुक्ति: 132 वचनानां द्विवचनबहुवचनानां षोडशानांवा, वचनेनानुयोगो यथा-कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति, | अनुयोगवचनैः- स एव बहुभिः असकृद् अभ्यर्थितो वेति, वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तुप्रतिपादयन्ति- | निक्षेपाः वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात्, तस्य चैकत्वादिति भावार्थः / भावानुयोगो द्विधा-आगमतोनोआगमतश्च, नियुक्ति: 133 वत्सकगवाद्या आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनाम्, भावेन संग्रहादिना, उक्तं च- दृष्टान्ता (5) पंचहिं ठाणेहिं सुत्तं वाएज्जा, तंजहा- संगहट्ठयाए 1 उवग्गहट्ठयाए 2 निज्जरठ्ठयाए 3 सुयपज्जवजातेणं 4 अव्वोच्छित्तीए ५भावैरेभिरेवल भावे श्रावक | भार्याधा:(७)। समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावेषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् / एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण- दव्वे णियमा भावो ण विणा ते यावि खित्तकालेहिं (ग्रन्थाग्रम् 2500) खित्ते तिण्हवि भयणा काले भयणाए तीसुपि॥ 1 // इत्यादिउक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थः॥१३२॥साम्प्रतं तत्प्रतिपादकदृष्टान्तान् प्रतिपादयन्नाह नि०-वच्छगगोणी १खुज्जा 2 सज्झाए३ चेव बहिरउल्लावो 4 / गामिल्लए५य वयणे सत्तेव य हुंति भावंमि // 133 // तत्र प्रथममुदाहरणं द्रव्याननुयोगानुयोगयोः वत्सकगौरिति- गोदोहओ जदिजं पाडलाए वच्छयं तं बहुलाए मुयइ बाहुलेर 0 पञ्चभिः स्थानैः सूत्रं वाचयेत् , तद्यथा- संग्रहार्थाय 1 उपग्रहार्थाय 2 निर्जरार्थाय 3 श्रुतपर्यायजातेन 4 अव्यवच्छित्त्या 5 / 0 गोदोहको यदि यः पाटलाया वत्सस्तं बहुलायै मुञ्चति, बाहुलेयं // 157 //
Page #180
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 158 // वा पाडलाए मुयइ, ततो अणणुओगो भवति, तस्य य दुद्धकज्जस्स अपसिद्धी भवति, जदि पुण जं जाए तं ताए मुयइ, तो 0.2 उपअणुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति / एवं इहावि जदि जीवलक्खणेण अजीवं परूवेइ अजीवलक्खणेण वा क्रमादिः, नियुक्ति: 133 जीवं, तो अणणुओगो भवति / तं भावं अण्णहा गेण्हति, तेण अत्थो विसंवदति, अत्थेण विसंवयंतेण चरणं, चरणेण वत्सकगवाद्या मोक्खो, मोक्खाभावे दिक्खा णिरत्थिआ।अहपुणजीवलक्खणेण जीवंपरूवेइ, अजीवलक्खणेणं अजीवं, तो अणुओगो, दृष्टान्ता (5) भावे श्रावकतस्स य कजसिद्धी भवतित्ति, अविगलो अस्थावगमो, ततो चरणवुड्डी, ततो मोक्खोत्ति / एस पढमदिटुंतो॥१॥ भार्याद्याः(७) क्षेत्राननुयोगानुयोगयोः कुब्जोदाहरणं- पइट्ठाणे णगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तोपत्तो ताहे सयंणगरंपडिजाति, एवं कालो वञ्चति, अण्णया तेण रण्णा रोहएणंगएल्ल एणं अत्थाणमंडवियाए णिच्छूढं, तस्स य पडिग्गहधारिणी खुजा, अपरिभोगा एसा भूमी, णूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिटुं, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य, तं दट्टण सेसओ खंधावारो पट्टिओ, राया - पाटलायै मुञ्चति, ततोऽननुयोगो भवति, तस्य च दुग्धकार्यस्य अप्रसिद्धिर्भवति, यदि पुनः। यो यस्यास्तं तस्यै मुञ्चति, ततोऽनुयोगः तस्य च दुग्धकार्यस्य ब्ल प्रसिद्धिर्भवति / एवमिहापि यदि जीवलक्षणेन अजीवं प्ररूपयति, अजीवलक्षणेन वा जीवं ततोऽननुयोगो भवति, तं भावमन्यथा गृह्णाति, तेनार्थो विसंवदति, अर्थेन 8 विसंवदता चारित्रं (विसंवदति), चरणेन मोक्षः, मोक्षाभावे दीक्षा निरर्थिका। अथ पुनर्जीवलक्षणेन जीवं प्ररूपयति, अजीवलक्षणेन अजीवम्, ततोऽनुयोगः, तस्य च कार्यस्य सिद्धिर्भवति इति अविकलोऽर्थावगमस्ततश्चरणवृद्धिः, ततो मोक्ष इति, एष प्रथमदृष्टान्तः 10 प्रतिष्ठाने नगरे शालिवाहनो राजा, स वर्षे वर्षे भगकच्छे नरवाहनं रुणद्धि, यदा च वर्षारात्रः प्राप्तो (भवेत्) तदा स्वकं नगरं प्रतियाति, एवं कालो व्रजति, अन्यदा तेन राज्ञा रोधकेन (रो«) गतेन आस्थानमण्डपिकायां // 158 // निष्ठ्यूतम्, तस्य च प्रतिग्रहधारिणी कुब्जा, अपरिभोगा एषा भूमिः, नूनं राजा यातुकामः, तस्याश्च राजकुलगो यानशालिकः परिचितः, तया तस्मै शिष्टम्, स प्रगे यानानि प्रमा_ प्रवर्तितवान् / तं दृष्ट्वा शेषः स्कन्धावारः प्रस्थितः, राजा,
Page #181
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 159 // 0.2 उपक्रमादिः, नियुक्ति: 133 वत्सकगवाद्या दृष्टान्ता (5) भावे श्रावकभार्याद्या:(७)। रहमि एकल्लो धूलादिभया गच्छिस्सामित्ति पए पयट्टो, जाव सव्वोऽवि खंधावारो पट्टितओ दिट्ठो, राया चिंतेति-ण मया कस्सविकथितं, कहमेतेहिंणायं?,गविटुं परंपरएण जाव खुजत्ति, खुजा पुच्छिता, ताए तह चेव अक्खायं, एस अणणुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिज्जति, विवरीओ अणुओगो, एवं णिप्पदेसमेगन्तणिच्चमेगमागासंपडिवजावेंतस्स अणणुओगो, सप्पएसादि पुण पडिवजावेंतस्स अणुओगोत्ति // 2 // कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं- एक्को साधू पादोसियं परियट्टतो रहसेणं कालं ण याणति, सम्मद्दिट्ठिगा या देवया तं हितट्ठयाए बोधेति मिच्छादिट्ठियाए भएणं, सा तक्कस्स घडियं भरेउं महया महया सद्देणं घोसेति- महितं महितंति, सोतीसेकण्णरोडयं असहंतो भणति- अहो तक्कवेलत्ति, सापडिभणति-जहा तुझं सज्झायवेलत्ति, ततोसाहू उवउंजिऊण मिच्छामिदुक्कडं भणति, देवताए अणुसासिओ - मा पुणो एवं काहिसि , मा मिच्छद्दिट्टियाए छलिहिन्जिसि, एस अणणुओगो, काले पढियव्वं तो अणुओगो भवति // 3 // इदानीं वचनविषयं दृष्टान्तद्वयमननुयोगानुयोगयोः प्रदर्श्यते- तत्र प्रथमं बधिरोल्लापोदाहरणं- एगंमि गामे बहिरकुडुंबयं - रहसि एकको धूल्यादिभयात् गमिष्यामीति प्रगे प्रवृत्तः (गन्तुं), यावत् सर्वोऽपि स्कन्धावारः प्रस्थितो दृष्टः, राजा चिन्तयति- न मया कस्मैचिदपि कथितम्, कथमेतैख़तम्! गवेषितं परम्परकेण यावत्कुब्जेति, कुब्जा पृष्टा, तया तथैवाख्यातम्, एषोऽननुयोगः, तस्याः मण्डपिकायाः क्षेत्रमेव चिन्तयेदिति, विपरीतोऽनुयोगः, एवं निष्प्रदेशमेकान्तनित्यमेकमाकाशं प्रतिपाद्यमानस्य अननुयोगः, सप्रदेशादि पुनः प्रतिपाद्यमानस्य अनुयोग इति। एकः साधुः प्रादोषिकं परिवर्तयन् रभसा कालं न जानाति, सम्यग्दृष्टिका च देवता तं हितार्थाय बोधयति मिथ्यादृष्टिकाया भयेन सा तक्रस्य घटिकां भृत्वा महता महता शब्देन घोषयति- मथितं मथितमिति, स तस्याः कर्णरोटकं (राटिं) असहमानो भणति- अहो तक्रवेलेति, सा प्रतिभणति - यथा तव स्वाध्यायवेलेति, ततः साधुरुपयुज्य / मिथ्या मे दुष्कृतं भणति, देवतयाअनुशिष्टः- मा पुनरेवं कार्षीः, मा मिथ्यादृष्ट्या चीच्छलः, एषोऽननुयोगः, काले पठितव्यं तदाऽनुयोगो भवति। (c) एकस्मिन् ग्रामे बधिरकुटुम्बकं - // 159 //
Page #182
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 160 // परिवसति, थेरो थेरी य, ताणं पुत्तो तस्स भज्जा, सो पुत्तो हलं वाहेति, पथिएहिं पंथं पुच्छितो भणति - घरजायगा मज्झ एते 0.2 उपबइल्ला, भज्जाए य से भत्तं आणीयं, तीसे कथेति जहा- बइल्ला सिंगिया, सा भणति- लोणितमलोणितं वा, माताए ते क्रमादिः, नियुक्ति: 133 सिद्धयं, सासूए कहियं, सा भणति-थूल्लं वा बरडं वा वा थेरस्स पोत्तं होहिइ, थेरं सद्दावेइ, थेरो भणइ-पिउं ते जीएणं, एगंपि वत्सकगवाद्या तिलंन खामि, एवं जदिएगवयणे परूवितव्वे दुवयणं परूवेति, दुवयणे वा एगवयणं तो अणणुओगो, अह तहेव परूवेति, दृष्टान्ता (5) अणुओगो॥४॥ भावे श्रावक भार्याद्याः(७)। ग्रामेयकोदाहरणं द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति / एगंमि नयरे एगा महिला, सा भत्तारे मए कट्ठादीणिवि ताव अक्कीयाणि, घोच्छामोत्ति अजीवमाणी खुड्डयं पुत्तं घेत्तुंगामे पवुत्था, सो दारओ वहृतो मायरं पुच्छतिकहिं मम पिता?, मओ त्ति, सो केणं जीविताइतो?, भणति- ओलग्गाए, तो भणइ- अहंपि ओलग्गामि, सा भणति-ण जाणिहिसि ओलग्गिउं, तो कहं ओलग्गिज्जइ?, भणिओ-विणयं करिज्जासि, केरिसो विणओ?, जोक्कारो कायव्वो णीयं - परिवसति, स्थविरः स्थविरा च, तयोः पुत्रः तस्य भार्या , स पुत्रो हलं वाहयति, पथिकैः पन्थानः पृष्टो भणति - गृहजातौ ममैतौ बलीवदौ, भार्यया च तस्य भक्तमानीतम्, तस्यै कथयति यथा- बलीवर्दी शृङ्गितौ, सा भणति- लोणितं (सलवणं) अलोणितं वा, मात्रा ते साधितं श्वश्वै कथितम्, सा भणति- स्थूलं वा रूक्षं वा स्थविरस्य पोतिका भविष्यति, स्थविरं शब्दयति, स्थविरो भणति- पिबामि (शपथः) ते जीवितं (तेन) एकमपि तिलं न खादामि, एवं यद्येकवचने प्ररूपयितव्ये द्विवचनं प्ररूपयति द्विवचने वा एकवचनं तदाऽननुयोगः, अथ तथैव प्ररूपयति तदाऽनुयोगः। एकस्मिन्नगरे एका महिला, सा भर्तरि मृते काष्ठादीन्यपि तावद्विक्रीतवती, गर्हिताः स्म इति अजीवन्ती क्षुल्लकं पुत्रं गृहीत्वा ग्राम प्रोषिता, स दारको वर्धमानः मातरं पृच्छति- क्व मम पिता!, मृत इति, स केन जीविकायितः। भणति-2 // 160 // अवलगनया, ततो भणति- अहमपि अवलगामि, सा भणति-न जानासि अवलगितुम्, ततः कथमवलम्यते?, भणित:- विनयं कुर्याः, कीदृशो विनयः?, जोत्कारः (जयोत्कारः) कर्त्तव्यः नीचै- 2
Page #183
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 161 // चंकमियव्वं छंदाणुवत्तिणा होयव्वं, सोणगरं पधाविओ, अंतराणेण वाहा मिगाणं णिलुक्का दिट्ठा, वड्डेणं सद्देणं जोक्कारोत्ति 0.2 उपभणितं, तेणं सद्देणं मआ पलाणा, तेहिं घेत्तुं पहतो, सब्भावो णेण कहिओ, भणितो तेहिं- जदा एरिसं पेच्छेज्जासि, तदा क्रमादिः, नियुक्ति: 133 णिलुक्कंतेहिं णीयं आगंतव्वं, ण य उल्लविज्जति, सणिवा, ततो णेण रयगा दिट्ठा, ततो णिलुक्वंतो सणिअं एति, तेसिंच वत्सकगवाद्या रयगाणं पोत्ता हीरंति, थाणयं बद्धं, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओसब्भावे कहिए मुक्को, तेहिं भणितं- सुद्धं भवतु, दृष्टान्ता (5) भावे श्रावकएगत्थ बीयाणि वाविनंति, तेण भणिअं- सुद्धं भवतु, तेहिवि पिट्टिओ, सब्भावे कहिए मुक्को, एरिसे - बहुं भवतु भंडं (डिं) भार्याद्याः(७)। भरेह एयस्स, अण्णत्थ मडयं णीणिज्जंतं दटुं भणति- बहु भवतु एरिसं, तत्थवि हतो, सब्भावे कहिए मुक्को भणितो एरिसे वुच्चति- अच्चंतविओगो भवतु एरिसेणं, अण्णत्थ विवाहे भणइ- अचंतविओगो भवतु एरिसेणं, तत्थवि हतो, सब्भावे कहिए भणितो- एरिसे (सा) णं णिच्चं पिच्छया होह सासयं च भवतु एयं, अण्णत्थ णिअलबद्धयं दंडिअंदट्ठण भणतिणिच्चं एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सब्भावे कहिए मुक्को- एयाओ भे लहुं मोक्खो भवतु, र्गन्तव्यं छन्दोऽनुवृत्तिना भवितव्यम्, स नगरं प्रधावितः, अन्तरा अनेन व्याधा मृगेभ्यः (मृगान् ग्रहीतुं ) निलीना दृष्टाः, बृहता शब्देन जोत्कार इति भणितम्, तेन शब्देन मृगाः पलायिताः, तैर्गहीत्वा प्रहतः, सद्भावोऽनेन कथितः, भणितस्तैः- यदैतादृशं पश्येस्तदा निलीयमानेन गन्तव्यम्, न च उल्लाप्यते, शनैः शनैर्वा, ततोऽनेन रजका दृष्टाः, ततो निलीयमानः शनैः गच्छति, तेषां च रजकानां वस्त्राणि ह्रियन्ते, स्थानं बद्धम्, रक्षन्ति, एष चौर इति बद्धः पिट्टितः सद्भावे कथिते मुक्तः, / तैर्भणितंशुद्धं भवतु, एकत्र बीजानि उप्यन्ते, तेन भणितं- शुद्धं भवतु, तैरपि पिट्टितः, सद्भावे कथिते मुक्तः, एतादृशे- बहु भवतु भाण्डानि भरन्तु एतेन, अन्यत्र मृतकं नीयमानं 8 दृष्ट्वा भणति- बहु भवत्वेतादृशम्, तत्रापि हतः, सद्भावे कथिते मुक्तो भणितः एतादृशे उच्यते- अत्यन्तं वियोगो भवत्वीदृशेन, अन्यत्र विवाहे भणति- अत्यन्त वियोगो भवत्वीदृशेन, तत्रापि हतः , सद्भावे कथिते भणितः- ईदृशानां नित्यं प्रेक्षका भवत शाश्वतं च भवत्वेतत्, अन्यत्र निगडबद्धं दण्डिकं दृष्ट्वाभणति- नित्यमेतादृशानां 8 प्रेक्षको भव, शाश्वतं च ते भवतु, तत्रापि हतः सद्भावे कथिते मुक्तः, एतस्मात् भवतां लघु मोक्षो भवतु, R // 161 //
Page #184
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 162 // 0.2 उपक्रमादिः, नियुक्ति: 134 वत्सकगवाद्या दृष्टान्ता (5) भावे श्रावकभार्याद्याः(७)। एवं भणिज्जसि, अण्णत्थ मित्ते संघाडं करेंति, तत्थ भणति- एयाओ भे लहु मोक्खो भवतु, तत्थवि हतो सब्भावे कहिते मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति / अण्णया दुब्भिक्खे तस्स कुलपुत्तगस्स अंबिलजवागू सिंद्धेल्लिया, भज्जाए से सो भणति- जाहि महायणमज्झाओसद्देहि जो भुंजति सीतला अजोग्गा, तेण गंतुंसो भणिओ- एहि किराइं सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो- एरिसे कज्जेणीअंकण्णे कहिज्जइ, अण्णया घरं पलित्तं, ताहे गंतुं सणिअंकण्णे कहेति, जाव सो तहिं अक्खाउंगतो ताव घरं सव्वं झामिअं, तत्थावि अंबाडिओ भणिओ य- एरिसे कज्जे नवि गम्मति अक्खायएहिं, अप्पणा चेव पाणीयाई काउंगोरसंपि छुब्भइ जहा तहा विज्झाउत्ति, अण्णया धुवंतस्स गोभत्तं छूढं / एवं जो अण्णंमि कहेयव्वे अण्णं कहेइ ताहे अणणुओगो भवति, सम्म कहिज्जमाणे अणुओगो भवति ॥सप्तैव च भवन्ति भावे भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थः॥१३३ तानि चामूनि____ नि०- सावगभज्जा 1 सत्तवइए 2 अकुंकणनदारए 3 नउले 4 / कमलामेला 5 संबस्स साहसं 6 सेणिए कोवो७॥१३४॥ एतत् भणेः, अन्यत्र मित्राणि संघाटकं कुर्वन्ति, तत्र भणति- एतस्मात् भवतां लघु मोक्षो भवतु, तत्रापि हतः सद्भावे कथिते मुक्त एक दण्डिककुलपुत्रमालीनः, तत्र सेवमानस्तिष्ठति / अन्यदा दुर्भिक्षे तस्य कुलपुत्रकस्य अम्लयवागूः सिद्धा, भार्यया तस्य स भणितः- याहि महाजनमध्यात् शब्दय यत् भुङ्क्ते शीतलाऽयोग्या, तेन गत्वा स भणितः, एहि किल शीतलीभवति रब्बा, स लज्जितः, गृहगतेन तिरस्कृतः, भणितः- ईदृशे कार्ये नीचैः कर्णयोः कथ्यते, अन्यदा गृहं प्रदीप्तम्, तदा गत्वा शनैः कर्णयोः कथयति, यावत्स तत्राख्यातुं गतस्तावद्हं सर्वं ध्मातम्, तत्रापि तिरस्कृतो भणितश्व- ईदृशे कार्ये नैव गम्यते आख्यायकेन, आत्मनैव पानीयादि कृत्वा गोरसं (गोभक्तादि) अपि क्षिप्यते, यथा तथा विध्यायत्विति, अन्यदा धूपयतः (उपरि) गोभक्तं (छगणादि) क्षिप्तम् / एवं योऽन्यस्मिन् कथयितव्ये अन्यत् कथयति 8 तदाऽननुयोगो भवति, सम्यक् कथ्यमाने अनुयोगो भवति। 8 // 162 //
Page #185
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 163 // तत्र श्रावकभार्योदाहरणं-सावगेण णिययभन्जाए वयंसिया विउव्विया दिट्ठा, अज्झोववण्णो, दुब्बलो भवति, महिलाए पुच्छिते निब्बंधे कए सिटुं, ताए भणितं- आणेमि, तेहिंचेव वत्थाभरणेहिं अप्पाणंणेवत्थित्ता अंधयारे अल्लीणा, अच्छितो, क्रमादिः, नियुक्ति: 134 पच्छा बिइयदिवसे अधितिं पगतो वयं खंडियंति, ताए साभिण्णाणं पत्तियावितो। एवं जो ससमयवत्तव्वयं परसमयवत्तव्वयं वत्सकगवाद्या भणति, उदइयभावलक्खणेणं उवसमियलक्खणं परवेति, ताहे अणणुओगो भवति, सम्मं परूविज्जमाणे अणुओगोत्ति दृष्टान्ता (5) भावे श्रावक भार्याद्याः(७)। सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः- सत्तपदिगो एगंमि पच्चंतगामे एगो ओलग्गयमणूसो, साधुमाहणादीणं न सुणेति,ण वा अल्लीणति, ण वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ होहामित्ति / अण्णया कया तं गामं साहुणो आगता, पडिस्सयं मग्गंति, ताहे गोट्ठिलएहिं एसो न देतित्ति सोविएतेहिं पवंचिओ होउत्ति तस्स घरं चिंधिअं, जहा एरिसो तारिसो सावगोत्ति तस्स घरं जाह, तं गता पुच्छंता, दिट्ठो, जाव ण चेव आढाति, तत्थेक्केण साहुणा भणिअं-जदि वाण "श्रावकेण निजभाया वयस्या वैक्रिया(उद्भूतरूपा) दृष्टा, अध्युपपन्नो, दुर्बलो भवति, महेलया पृष्टे निर्बन्धे कृते शिष्टम्,तया भणितं- आनयामि, तैरेव वस्त्राभरणैरात्मानं नेपथ्ययित्वा अन्धकारे आलीना, स्थितः, पश्चावितीयदिवसे अधृति प्रगतः व्रतं खण्डितमिति, तया साभिज्ञानं प्रत्यायितः। एवं यः स्वसमयवक्तव्यतां परसमयवक्तव्यतां भणति, औदयिकभावलक्षणेनौपशमिकलक्षणं प्ररूपयति, तदाऽननुयोगो भवति, सम्यक् प्ररूप्यमाणे अनुयोग इति।0 साप्तपदिकः एकस्मिन् प्रत्यन्तग्रामे एकोऽवलगकमनुष्यः साधुब्राह्मणादीनां न शृणोति न वा सेवते (आलीनोति) न वा शय्यां ददाति,मा मे धर्म चीकथन् इति तदा मा सदयो भूवमिति। अन्यदा कदाचित् तं ग्रामं साधव आगताः, प्रतिश्रयं मार्गयन्ति, तदा गोष्ठीकैरेष न ददातीति सोऽप्येभिः प्रवञ्चितो भवत्विति तस्य गृहं दर्शितं यथा- ईदृशस्तादृशो वा 8 श्रावक इति तस्य गृहं यात, तद् गताः पृच्छन्तः, दृष्टो यावन्नैवाद्रियते, तत्रैकेन साधुना भणितं- यदि वा.
Page #186
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 164 // चेव सो एसो अहवा पवंचिता मोत्ति, तं सोऊण पुच्छिता तेण, कथितं जहा! अम्ह कथितं एरिसो तारिसो सावगोत्ति, सो 0.2 उपभणति- अहो अकजं, ममंताव पवंचतु, ता किं साधुणो पवंचितेन्ति, ताहे मा सारत्ता तेसिं होउत्ति भणति- देमि पडिस्सयं क्रमादिः, नियुक्ति: 134 एक्काए ववत्थाए- जदि मम धम्मण कहेह, साहूहिं कहियं- एवं होउत्ति, दिण्णं घरं, वरिसारत्ते वित्ते आपुच्छंतेहिं धम्मो वत्सकगवाद्या कहिओ, तत्थ ण किंचि तरइ घेत्तुं मूलगुणउत्तरगुणाणं मधुमज्जमंसविरतिं वा, पच्छा सत्तपदिवयं दिण्णं- मारेउकामेणं दृष्टान्ता (5) भावे श्रावकजावइएणं कालेणं सत्त पदा ओसक्किजंति एवइअंकालं पडिक्खित्तु मारेयव्वं,संबुज्झिस्सतित्तिकाउं, गता। अण्णया चोरो भार्याद्याः(७)। (रओ) गतो, अवसउणेणं णिअत्तो, रत्तिं सणिअं घरं एति, तद्दिवसं च तस्स भगिणी आगएल्लिआ, सा पुरिसणेवत्थि भाउज्जायाए समं गोज्झपेक्खिया गया, ततो चिरेण आगया, णिद्दक्वंताओ तहेव एक्वंमि चेव सयणे सइयाओ, इअरो अ आगओ, ततो पेच्छति, परपुरिसोत्ति असिंकरिसित्ता आहणेमित्ति, वतंसुमरियम्, ठितो सत्तपदंतरम्, एअंमि अंतरे भगिणी से बाहा भजाए अवंतिआ, ताए दुक्खाविखंतियाए भणिअंहला! अवणेहि बाहाओ मे सीसम्, तेण सरेण णाया भगिणी 2- नैव स एषोऽथवा प्रवश्चिताः स्म इति, तच्छ्रुत्वा पृष्टास्तेन, कथितं यथाऽस्माकं कथितं ईदृशस्तादृशः श्रावक इति, सभणति- अहो अकार्यम्, मां तावत्प्रवञ्चयताम्, तत् किं साधवः प्रवश्यन्ते, मा तेषामसारता भूत् इति भणति-ददामि प्रतिश्रयं एकया व्यवस्थया- यदि मह्यं धर्म न कथयत, साधुभिः कथितं- एवं भवत्विति, दत्तं गृहम्,8 वर्षारात्रे वृत्ते आपृष्टैर्धर्मः कथितः, तत्र न किञ्चित् शक्नोति ग्रहीतुं मूलगुणोत्तरगुणानां मधुमद्यमांसविरतिं वा, पश्चात् सप्तपदिकव्रतंदत्तम्, मारियतुकामेन यावता कालेन सप्त पदानि अवष्वष्क्यन्ते एतावन्तं कालं प्रतीक्ष्य मारयितव्यम्, संभोत्स्यत इतिकृत्वा गताः। अन्यदा चौरो (भूत्वा) गतः, अपशकुनेन निवृत्तः, रात्री शनैहमेति, तद्दिवसे च तस्य भगिनी आगता, सा पुरुषनेपथ्या भ्रातुर्जायया समं नृत्यविशेषप्रेक्षिका गता, ततश्विरेणागता, निद्राक्रान्ते तथैवैकस्मिन्नेव शयने शयिते, इतरश्वागतः, // 164 // ततः पश्यति, परपुरुष इत्यसिं कृष्ट्वा आहन्मीति, व्रतं स्मृतम्, स्थितः सप्तपदान्तरम्, अत्रान्तरे भगिन्यास्तस्य भुजो भार्ययाऽऽक्रान्तः, तया दुःखितया(दुःखयन्त्या) भणितं- हले! अपनय भुजाया मे शिरः, तेन स्वरेण ज्ञाता भगिनी -0वत्थं काऊण /
Page #187
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 165 // एसा मे मुरिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकजं न कयंति / उवणओ जहा सावगभजाए, संबुद्धो, विभासा, 0.2 उपपव्वइओ२। क्रमादिः, नियुक्ति:१३४ इदानीं कोङ्कणकदारकोदाहरणं- कोंकणगविसए एक्को दारगो, तस्स माया मुया, पिता से अण्णमहिलिअंण लभति सवत्तिपुत्तो अत्थित्ति / अण्णदा सपुत्तो कट्ठाणं गतो, ताहेणेण चिंतिअं- एअस्स तणएण महिल ण लभामि, मारेमित्ति कंड दृष्टान्ता (5) भावे श्रावकखित्तं, आणत्तो- वच्च कंडं आणेहि, सो पहावितो, अण्णेणं कंडेणं विद्धो, चेडेण भणिअं- किं ते कंडं खित्तं, विद्धो मित्ति, भार्याद्याः(७)। पुणोवि खित्तं, रडन्तो मारिओ, पुव्वं अजाणतेण विद्धोमित्ति अणणुओगो, मारिज्जामित्ति एवं णाते अणुओगो,अहवा सारक्खणिज्जं मारेमित्ति अणणुओगो, सारक्खंतस्स अणुओगो। जहा सारक्खणिज्जं मारेंतो विपरीतं करेति, एवं अण्णं परूवेयव्वं अण्णं परूवेमाणस्स विपरीतत्वात् अणणुओगो भवति, जहाभूतं परूवेमाणस्स अणुओगो भवति 3 / / णउले उदाहरणं- एगा चारगभडिया गब्भिणी जाया, अण्णावि णउलिया गम्भिणी चेव, तत्थ एगाए राईए ताओ B एषा मे पुरुषनेपथ्येति लज्जितो जातः, अहो मनाक् (विलम्बेन) मया अकार्यं न कृतमिति / उपनयो यथा श्रावकभार्यया, सम्बुद्धो, विभाषा, प्रव्रजितः। OR कोकणकविषये एको दारकः, तस्य माता मृता, पिता तस्य अन्यमहेलां न लभते सपत्नीपुत्रोऽस्तीति, अन्यदा सपुत्रः काष्ठेभ्यो गतः, तदाऽनेन चिन्तितं- एतेन तनयेन. महेलां न लभे, मारयामीति शरः क्षिप्तः, आज्ञप्तः- व्रज शरमानय, स प्रधावितः, अन्येन शरेण विद्धः, चेटकेन (दारकेण) भणितं- किं त्वया शरः क्षिप्तः,? विद्धोऽस्मीति, पुनरपि क्षिप्तः, रटन् मारितः, पूर्वमजानता विद्धोऽस्मीति (पुत्रविचारे) अननुयोगः, मार्येऽहमित्येवं ज्ञाते अनुयोगः, अथवा संरक्षणीयं मारयामीति अननुयोगः (पितुः) 8 // 165 // B संरक्षतः अनुयोगः। यथा संरक्षणीयं मारयन् विपरीतं करोति, एवमन्यत्प्ररूपयितव्यं (यत्र तत्र) अन्यत् प्ररूपयतः विपरीतत्वात् अननुयोगो भवति, यथाभूतं प्ररूपयतः अनुयोगो भवति। 0 नकुलविषयमुदाहरण- एका चारकभट्टिनी (भर्तृका) गर्भिणी जाता, अन्याऽपि नकुलिका गर्भिणी चैव, तत्रैकस्यां रात्रौ ते.
Page #188
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 166 // सरिसिआओपसूआओ, ताए चिंतिअं-मम पुत्तस्स रमणओ भविस्सइ, तस्स पीहयं खीरंच देति / अण्णआतीसे अविरति-०.२ उपआए खंडंतीए जत्थ मंचुल्लिआए सो डिक्करओ उत्तारितो, तत्थ सप्पेणं चडित्ता खइतो मतो, इतरेण णउलेण ओयरंतो दिट्ठो क्रमादिः, नियुक्ति: 134 मंचुल्लिआओ सप्पो, ततो जेणं खंडाखंडिं कतो, ताहे सो तेण रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि वत्सकगवाद्या करेइ, ताए णायं- एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती गया पुत्तस्स मूलम्, जाव सप्पं खंडा- दृष्टान्ता (5) भावे श्रावकखंडीकयं पासति, ताहे दिगुणतरं अधितिं पगता। तीसे अविरइआए पुव्विं अणणुओगो पच्छा अणुओगो, एवं जो अण्णं भार्याद्या:(७) परूवेयव्वं अण्णं परूवेति सो अणणुओओ, जो तं चेव परुवेति तस्स अणुओगो 4 / / कॅमलामेलाउदाहरणं-बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्किट्ठो, सव्वेसिं संबादीणं इट्ठो, तत्थ य बारवईए वत्थव्वस्स चेव अण्णस्स रणो कमलामेलानाम धूआ उक्किट्ठसरीरा, साय उग्गसेणपुत्तस्स णभसेणस्स वरेल्लिया, इतो य णारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुट्टिओ, उवविढे समाणे पुच्छति- भगवं! किंचि अच्छेरयं 8 युगपत् प्रसूते, तया चिन्तितं- मम पुत्रस्य रमणको भविष्यति, तस्मै स्पृह्य(पृथुकं) क्षीरं च दत्ते / अन्यदा तस्यां अविरत्यां कण्डयन्त्यां यत्र मश्चिकायां स पुत्रः अवतारितः (शायितः), तत्र सर्पण चटित्वा खादितः (दष्टः) मृतः, इतरेण नकुलकेनावतरन् दृष्टः मञ्चिकायाः सर्पः, ततस्तेन खण्डखण्डीकृतः, तदा स तेन रुधिरलिप्तेन तुण्डेन तस्या अविरत्या मूलं गत्वा चाटूनि करोति, तया ज्ञातं-एतेन मम पुत्रः खादितः, मुशलेनाहत्य मारितः, तदा धावन्ती गता पुत्रस्य मूलम्, यावत्सर्प खण्डखण्डीकृतं पश्यति, तदा द्विगुणामधृति प्रगता / तस्या अविरतेः पूर्वमननुयोगः पश्चादनुयोगः, एवं योऽन्यत् प्ररूपयितव्यमन्यत् प्ररूपयति सोऽननुयोगः यस्तदेव प्ररूपयति तस्य 8 अनुयोगः। 0 कमलामेलोदाहरणं- द्वारिकायां बलदेवपुत्रस्य निषधस्य पुत्रः सागरचन्द्रः रूपेणोत्कृष्टः, सर्वेषां शाम्बादीनामिष्टः, तत्र च द्वारिकायां वास्तव्यस्यैव अन्यस्य राज्ञः कमलामेलानाम्नी दुहिता उत्कृष्टशरीरा, सा चोग्रसेनपुत्रेण नभःसेनेन वृता, इतश्च नारदः सागरचन्द्रस्य कुमारस्य सकाशं (पार्श्व) आगतः, अभ्युत्थितः, उपविष्टे सति पृच्छति- भगवन्! किञ्चिदाश्चर्यं - // 166 //
Page #189
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 167 // दिलैं?, आमंदिटुं, कहिं? कहेह, इहेव बारवईए कमलामेलाणाम दारिया, कस्सइ दिण्णिआ?, आम, कथं मम ताए समं 0.2 उपसंपओगो भवेज्जा?, ण याणामित्ति भणित्ता गतो। सो य सागरचंदो तं सोऊण णवि आसणे णवि सयणे धितिं लभति, तं क्रमादिः, नियुक्ति: 134 दारियं फलए लिहंतो णामंच गिण्हंतो अच्छति, णारदोऽवि कमलामेलाए अंतिअंगतो, ताएवि पुच्छिओ- किंचि अच्छेरयं वत्सकगवाद्या दिट्ठपुव्वंति, सो भणति- दुवे दिट्ठाणि, रूवेण सागरचंदो विरूवत्तणेण णभसेणओ, सागरचंदे मुच्छिता णहसेणए विरत्ता, दृष्टान्ता (5) भावे श्रावकणारएण समासासिता, तेण गंतुं आइक्खितं- जहा इच्छतित्ति / ताहे सागरचंदस्स माता अण्णे अकुमारा आदण्णा मरइत्ति, भार्याद्याः(७)। संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे णेण पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहि छादिताणि, सागरचंदेण भणितं-कमलामेलत्ति, संबेण भणितं- णाहं कमलामेला, कमलामेलोऽहम्, सागरचंदेण भणितं- आमं तुम चेव ममं विमलकमलदललोअणिं कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज्जं पाएत्ता अब्भुवगच्छाविओ, विगतमदो चिंतेति- अहोमए आलो अब्भुवगओ,इदाणी किंसक्कमण्णहाकाउम्?,णिव्वहियव्वंति पज्जण्णं पण्णत्तिं मग्गिऊण जंदिवसं 8 दृष्ट?, ओम् दृष्टम्, क्व कथयत, इहैव द्वारिकायां कमलामेलानाम्नी दारिका, कस्मैचिद्दत्ता?, ओम्, कथं मम तया समं संप्रयोगो भवेत्?, न जानामीति भणित्वा गतः। स च सागरचन्द्रः तत् श्रुत्वा नाप्यासने नापि शयने धृतिं लभते, तां दारिकां फलके लिखन् नाम च गृह्णन् तिष्ठति, नारदोऽपि कमलामेलाया अन्तिकं गतः,8 तयाऽपि पृष्टः (सुखवृत्तान्तः), किश्चिदाश्चर्यं दृष्टपूर्वमिति, स भणति-द्वे दृष्टे रूपेण सागरचन्द्रः विरूपतया नभःसेनः, सागरचन्द्रे मूर्छिता, नभःसेने विरक्ता, नारदेन समाश्वासिता, तेन गत्वाऽऽख्यातं- यथेच्छतीति, तदा सागरचन्द्रस्य माता अन्ये च कुमाराः खिन्ना म्रियत इति, शाम्ब आगतो यावत्प्रेक्षते सागरचन्द्र विलपन्तम्, 8तदाऽनेन पश्चात्स्थित्वा अक्षिणी द्वाभ्यामपि हस्ताभ्यां छादिते, सागरचन्द्रेण भणितं- कमलामेलेति, शाम्बेन भणितं- नाहं कमलामेला कमलामेलोऽहम्, सागरचन्द्रेण // 167 // भणितं- एवं त्वमेव मां विमलकमलदललोचनां कमलामेला मेलयिष्यसि, तदा तैः कुमारैः शाम्बो मद्यं पाययित्वाऽभ्युपगमितः, विगतमदश्चिन्तयति- अहो मयाऽऽलमभ्युपगतम्, इदानीं किं शक्यमन्यथाकर्तुम्, निर्वहणीयमिति प्रद्युम्नं प्रज्ञप्ति मार्गयित्वा यद्दिवसे,
Page #190
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 168 // तस्स णभसेणस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उज्जाणं गंतुं णारदस्स सरहस्सं दारिया सुरंगाए 0.2 उपउज्जाणं णेत्तुं सागरचंदो परिणाविओ, ते तत्थ किड्डता अच्छंति / इतरे य तं दारियं ण पेच्छंति, मग्गंतेहिं उज्जाणे दिट्ठा, क्रमादिः, विजाहररूवा विउव्विया,णारायणो सबलोणिग्गओ, जाव अपच्छिमंसंबरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिण्णा, नियुक्ति: 134 वत्सकगवाद्या णभसेण तणया अखमाविया / एत्थ सागरचंदस्स संबं कमलामेलं मण्णमाणस्स अणणुओगोणाहं कमलामेलेति भणिते दृष्टान्ता (5) अणुओगो, एवं जो विवरीयं परूवेति तस्स अणणुओगो जहाभावं परूवेमाणस्स अणुओगो 5 / भावे श्रावक भार्याद्याः(७)। संबस्स साहसोदाहरणं-जंबूवई णारायणं भणति- एक्कावि मए पुत्तस्स अणाडिया ण दिट्ठा, णारायणेण भणितं- अज्ज दाएमि, ताहे णारायणेण जंबूवतीअ आभीरीरूवं कयं, दोवि तक्कं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिट्ठाणि,आभीरी भणिता- एहि महिअंकीणामित्ति, सा अणुगच्छति, आभीरो मग्गेण एति, सो एक्कं देउलिअंपविसइ, सा आभीरी भणति-णाहं पविसामि किंतु मोल्लं देहि तो एत्थ चेव ठितो तर्क गेण्हाहि, सो भणति-अवस्स पविसितव्वं, साल SEE तस्य नभःसेनस्य विवाहदिवसः तस्मिन् दिवसे ते सागरचन्द्रशाम्बप्रमुखाः कुमारा उद्यानं गत्वा नारदेन सरहस्यं दारिकां सुरङ्गया उद्यानं नीत्वा सागरचन्द्रःपरिणायितः, ते तत्र क्रीडन्तस्तिष्ठन्ति / इतरे च तां दारिकां न प्रेक्षन्ते, मार्गयद्भिद्याने दृष्टा, विद्याधररूपाणि विकुर्वितानि, नारायणः सबलो निर्गतः, यावत्प्रान्ते शाम्बरूपेण पादयोः पतितः, सागरचन्द्रायैव दत्ता, नभःसेनतनयाश्च क्षमिताः / अत्र सागरचन्द्रस्य। शाम्ब कमलामेलां मन्यमानस्याननुयोगो नाहं कमलामेलेति भणितेऽनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोगो यथाभावं प्ररूपयतः अनुयोगः। 0 शाम्बस्य साहसोदाहरणं- जम्बूवती नारायण भणति- एकाऽपि मया पुत्रस्य अनातिर्न दृष्टा, नारायणेन भणितं- अद्य दर्शयामि, तदा नारायणेन जम्बूवत्या आभीरीरूपं कृतम्, द्वावपि तक्रं गृहीत्वा द्वारिकामवतीणी, गोरसं विक्रीणीतः, शाम्बेन दृष्टौ, आभीरी भणिता- एहि गोरसं क्रीणामीति, साऽनुगच्छति, आभीरःपृष्ठत एति, स एकं देवकुलं प्रविशति, साऽऽभीरी भणति- नाहं प्रविशामि, किंतु मूल्यं दद्यास्तदाऽत्रैव स्थितस्तक्रं गृहाण, स भणति- अवश्यं प्रवेष्टव्यम्, सा // 168 //
Page #191
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 169 // णेच्छति, ताहे हत्थे लग्गो, आभीरो उद्धाइऊण लग्गो संबेण समं, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, 0.2 उपअंगुट्ठीकाऊण पलातो, बिईयदिवसे मड्डाए आणिज्जंतो खीलयं घडंतो एइ, जोक्कारे कए वासुदेवेण पुच्छिओ- किं एयं / क्रमादिः, नियुक्ति: 134 घडिज्जतित्ति, भणति-जो पारिओसियं बोल्लं काहिति तस्स मुहे खोट्टिजिहित्ति / पढमं अणणुओगोणाते अणुओगो, एवं वत्सकगवाद्या जो विवरीयं परूवेति तस्स अणणुओगो इतरस्स अणुओगो 6 / / दृष्टान्ता (5) भावे श्रावकश्रेणिकविषयकोपोदाहरणं- रायगिहेणगरे सेणिओराया, चेल्लणा तस्स भज्जा, सावद्धमाणसामिमपच्छिमतित्थगरं वंदित्ता |भार्याद्या:(७)। वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमापडिवण्णओ, तीए रत्तिं सुत्तिआए हत्थो किहवि विलंबिओ, जया सीतेण गहिओ तदा चेतितम्, पवेसितो हत्थो, तस्स हत्थस्स तणएणं सव्वं सरीरं सीतेण गहिअं,तीए भणिअं-स तवस्सी किं करिस्सति संपयं? / पच्छा सेणिएण चिंतियं-संगारदिण्णओसे कोई, रुटेण कल्लं अभओ भणिओ-सिग्धं अंतेउरंपलीवेहि, सेणिओगतो सामिसगासम्, अभएण हत्थिसाला पलीविया, सेणिओ सामिं पुच्छति-चेल्लणा किं एगपत्ती अणेगपत्ती?, - नेच्छति, तदा हस्ते लग्नः, आभीर उद्धाव्य लग्नः शाम्बेन समम्, शाम्बोऽप्यावृत्तः, आभीरो वासुदेवो जात इतरा जम्बूवती अङ्गुष्ठी- (शिरोऽवगुण्ठन) कृत्वा पलायितः, द्वितीयदिवसे बलात्कारेण आनीयमानः कीलकं घटयन् एति, जयोत्कारे कृते वासुदेवेन किमेतत् घट्यते इति, भणति- यः पर्युषितं वृत्तान्तोल्लापं करिष्यति तस्य मुखे क्षेप्स्यते इति / प्रथममननुयोगः ज्ञाते अनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोग इतरस्य अनुयोगः / राजगृहे नगरे श्रेणिको राजा चेल्लना तस्य भार्या, सा वर्धमानस्वामिनमपश्चिमतीर्थकरं वन्दित्वा विकाले माघमासे प्रविशति, पश्चात् साधुदृष्टः प्रतिपन्नप्रतिमः, तस्या रात्री सुप्ताया हस्तः कथमपि विलम्बितः (बहिः स्थितः) यदा शीतेन गृहीतः तदा चेतितम्, प्रवेशितो हस्तः, तस्य हस्तस्य सम्बन्धिना सर्वं शरीरं शीतेन गृहीतम्, पश्चात् तया भणितं- स तपस्वी किं करिष्यति साम्प्रतं?, पश्चात् श्रेणिकेन चिन्तितं- दत्तसङ्केतोऽस्याः कश्चित्, रुष्टेन कल्येऽभयो भणितः- शीघ्रमन्तःपुरं प्रदीपय, श्रेणिको गतः स्वामिसकाशम. अभयेन हस्तिशाला प्रदीपिता, श्रेणिकः स्वामिनं पृच्छति चेल्लना किमेकपत्नी अनेकपत्नी?,,
Page #192
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ 0.2 उपक्रमादिः, नियुक्ति: 135 भाषकविभाषकव्यक्तिकरेषु काष्ठाधुपमाः (6) / / / 170 // सामिणा भणिअं- एगपत्ती, ताहे मा डज्झिहितित्ति तुरितं णिग्गओ, अभओ णिप्फिडति, सेणिएणं भणिअं- पलीवितं?, सो भणति- आमम् , तुमं किंण पविट्ठो?, भणति- अहं पव्वइस्सामि किं मे अग्गिणा?, पच्छा णेण चिंतिअं-मा छड्डिजिहितित्ति भणितं- ण डज्झत्ति / सेणियस्स चेल्लणाए पुव्विं अणणुओगो पुच्छिए अणुओगो, एवं विवरीए परूविए अणणुओगो जहाभावे परूविए अणुओगो 7 // 134 // इत्थं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाह नि०-कढे 1 पुत्थे 2 चित्ते 3 सिरिघरिए 4 पुंड 5 देसिए 6 चेव / भासगविभासए वा वत्तीकरणे अ आहरणा // 135 // तत्र काष्ठ इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमात्रं करोति, कश्चित्स्थूलावयवनिष्पत्तिम्, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्रम्, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्तेयथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते- यथा समभावः सामायिकम्, समानांवा आय: समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थ भाषते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेव, इह च भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः?,भाषादीनांतत्प्रभवत्वात् 1 / इदानीं पुस्तविषयो दृष्टान्तः- यथा पुस्ते कश्चिदा- स्वामिना भणितं- एकपत्नी, तदा मा दाहीति त्वरितं निर्गतः, अभयो निस्सरति, श्रेणिकेन भणितं- प्रदीपितं?, स भणति- आमम्, त्वं किं न प्रविष्टः?, भणतिअहं प्रव्रजिष्यामि किं ममाग्निना? पश्चादनेन चिन्तितं- मा त्याक्षीदिति भणितं- न दग्धेति / श्रेणिकस्य चेल्लनायां पूर्वमननुयोगः पृष्टेऽनुयोगः, एवं विपरीते प्ररूपितेऽननुयोगः यथाभावे प्ररूपिते अनुयोगः। // 170 //
Page #193
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 171 // कारमात्रं करोति, कश्चित् स्थूरावयवनिष्पत्तिम्, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना पूर्ववत् 2 // इदानीं चित्र 0.2 उपविषयो दृष्टान्तः- यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रं करोति, कश्चित्तु हरितालादिवर्णोद्भेदम्, कश्चित्त्वशेषपर्यायै- क्रमादिः, नियुक्ति: 135 निष्पादयति, दार्टान्तिकयोजना पूर्ववत् 3 / श्रीगृहिकोदाहरणं-श्रीगृहं-भाण्डागारं तदस्यास्तीति अत इनिठनौ (5-2-115) भाषकइति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः- तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति- इह भाजने रत्नानीति, विभाषक व्यक्तिकरेषु कश्चित्तु जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकादयो द्रष्टव्याः 4 / तथा पोंडं इति पुण्डरीकं काष्ठाधुपमाः पद्मं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयम् 5 / इदानीं देशिकविषयमुदाहरणं-देशनं देशः नियुक्तिः 136 कथनमित्यर्थः, तदस्यास्तीति देशिक:- यथा कश्चिद्देशिकः पन्थानं पृष्टः दिङ्मात्रमेव कथयति, कश्चित् तद्व्यवस्थित व्याख्यानग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दार्टान्तिकयोजना पूर्ववत् ज्ञेया 6 / एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इतिगाथार्थः॥१३५॥ इत्थं तावद्विभाग उक्तः, इदानीं द्वारविधिमवसरप्राप्त गोचन्दन कन्थाद्या: विहाय व्याख्यानविधिं प्रतिपादयन्नाह सप्रतिपक्षाः नि०- गोणी १चंदणकंथा 2 चेडीओ ३सावए 4 बहिर 5 गोहे 6 / टंकणओ ववहारो७, पडिवक्खो आयरियसीसे // 136 // (७)दृष्टान्ताः आह- चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थं प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः?, अनुगमान्तर्भावात्, अन्तर्भावस्तु व्याख्याङ्ग // 171 // त्वात् इति / आह- यद्यसावनुगमाङ्गंततः किमित्ययं द्वारविधेः पूर्वं प्रतिपाद्यते?, उच्यते, द्वारविधेरपि बहु वक्तव्यत्वात् मात्र भूदिहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यो गुणवते शिष्यायानुयोग विधी
Page #194
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 172 // दृष्टान्ताः / करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति / आह- यद्येवं व्याख्यानविधिरनुगमाङ्गं इहावतार्योच्यते तत्कथं 0.2 उपद्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थम्, विशेषेण सूत्रव्याख्यायां आचार्यः शिष्यो क्रमादिः, नियुक्ति: 136 वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः- प्रक्रान्तगाथाव्याख्या-तत्र गोदृष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता व्याख्यानदृष्टान्ताः, एक आचार्यस्य एक : शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति। विधौ गोचन्दनएगंमि णगरे एगेण कस्सइ धुत्तस्स सगासाओ गावी रोगिता उद्वितुंपि असमत्था णिविट्ठा चेव किणिता, सो तं पडिवि कन्थाद्याः किणति, कायगा भणंति- पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविट्ठा चेव गहिया, जदि पडिहाति सप्रतिपक्षाः ता तुम्हेवि एवमेव गिण्हह / एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति- मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासेण सोअव्वम्, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुण अविकलगोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयव्वम्, सीसोऽवि जो अवियारियगाही पढमगोविक्कणगोव्व सो अजोग्गो इतरो जोग्गोत्ति 1 / चंदणकंथोदाहरणं-बारवईए वासुदेवस्स तिण्णि भेरीओ, तंजहा-संगामिआ उन्भुतिया कोमुतिया, तिण्णिवि गोसीसचंदणमइयाओ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुवसमणी, तीसे उप्पत्ती कहिजइ-सक्को सुरमज्झे वासुदेवस्स / 0 एकस्मिन्नगरे एकेन कस्यचिद्भूतस्य सकाशाद्ौर्रागिणी उत्थातुमप्यसमर्था निविष्टैव क्रीता, स तां प्रतिविक्रीणाति, क्रायका भणन्ति- प्रेक्षामहेऽस्या गतिप्रचारम्, ततः क्रेष्यामः, स भणति- मयाऽपि उपविष्टव गृहीता, यदि प्रतिभाति तदा यूयमपि एवमेव गृहीत / एवं य आचार्यः पृष्टः परिहारान्तरं दातुमसमर्थो भणति-8 // 172 // मयाऽपि एवं श्रुतं यूयमपि एवं शृणुतेति, तस्य सकाशे न श्रोतव्यम्, सांशयिकपदार्थे मिथ्यात्वसंभवात्, यः पुनरविकलगोविनायक इवाक्षेपनिर्णयप्रसङ्गपारगः तस्य 8 सकाशे श्रोतव्यम्, शिष्योऽपि योऽविचार्यग्राही प्रथमगोविक्रायक इव सोऽयोग्यः, इतरो योग्य इति 10 चन्दनकन्थोदाहरणं- द्वारिकायां वासुदेवस्य तिम्रो भेर्यः, तद्यथा- संग्रामिकी आभ्युदयिकी कौमुदीकी, तिस्त्रोऽपि गोशीर्षचन्दनमय्यो देवतापरिगृहीताः, तस्य चतुर्थी भेरी अशिवोपशमनी, तस्या उत्पत्तिः कथ्यते- शक्रः
Page #195
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 173 // 0.2 उपक्रमादिः, नियुक्ति: 136 व्याख्यानविधौ गोचन्दनकन्थाद्याः सप्रतिपक्षाः दृष्टान्ताः। गुणकित्तणं करेति-अहो उत्तमपुरिसाणं गुणा, एते अवगुणं ण गेण्हंति णीएण य ण जुझंति, तत्थेगो देवो असद्दहतो आगतो, वासुदेवोऽवि जिणसगासंवंदओ पट्ठिओ, सो अंतराले कालसुणयरूवं मययं विउव्वेति वावण्णं दुब्भिगंधम्, तस्स गंधेण सव्वो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणितं चणेण- अहो कालसुणगस्सेतस्स पंडुरा दंता सोहंति,देवो चिंतितोसच्चं सच्चं गुणग्गाही। ततो वासुदेवस्स आसरयणं गहाय पधावितो, सो वंडुरापालएणणाओ, तेण कुवितं, कुमारा रायाणो य निग्गया, तेण देवेण हयविहया काऊण धाडिआ, वासुदेवोऽवि निग्गओ, भणति- मम कीस आसरयणं हरसि?, देवो भणति-मंजुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो? तुम भूमीए अहं रहेण, ता रहं गिण्ह, देवो भणति- अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाइं सव्वाइं पडिसेहेइ, भणइ य- अहिट्ठाणजुद्धं देहि, वासुदेवेण भणिअं- पराजिओऽहं, णेहि आसरयणं, णाहं नीयजुज्झेण जुज्झामि, ततो देवो तुट्ठो भणितादिओ-वरेहि वरं, किं ते देमि?, वासुदेवेण भणिअं-असिवोवसमणी भेरी देहि, तेण दिण्णा, एसुप्पत्ती भेरीए। तहिंसा छण्हं छण्हं मासाणं - सुरमध्ये वासुदेवस्य गुणकीर्तनं करोति- अहो उत्तमपुरुषाणां गुणाः, एते अवगुणं न गृह्णन्ति नीचेन च न युध्यन्ते, तत्रैको देवोऽश्रद्दधत् आगतः, वासुदेवोऽपि जिनसकाशं वन्दकः (वन्दनाय) प्रस्थितः, सोऽन्तराले कृष्णश्वरूपं मृतकं विकुर्वति व्यापन्नं दुरभिगन्धम्, तस्य गन्धेन सर्वो लोकः पराभग्नः, वासुदेवेन दृष्टः, भणितं चानेन- अहो कृष्णशुनः एतस्य पाण्डुरा दन्ताः शोभन्ते, देवश्चिन्तितवान् - सत्यं सत्यं गुणग्राही। ततो वासुदेवस्याश्वरत्नं गृहीत्वा प्रधावितः, स मन्दुरापालकेन ज्ञातः, तेन कूजितम्, कुमारा राजानश्च निर्गताः, तेन देवेन हतविहतीकृत्य धाटिताः, वासुदेवोऽपि निर्गतः, भणति- मम कस्मादश्वरत्नं हरसि?, देवो भणति- मां युद्धे पराजित्य गृहाण, वासुदेवेन भणितं- बाढम्, कथं युध्यावहे त्वं भूमौ अहं रथेन, तद् रथं गृहाण, देवो भणति- अलं रथेनेति, एवमश्वहस्तिनावपि प्रतिषिद्धौ, बाहुयुद्धादीनि सर्वाणि प्रतिषेधयति, भणति च- अधिष्ठानयुद्धं देहि, वासुदेवेन भणितं- पराजितोऽहं नय अश्वरत्नम्, नाहं नीचयुद्धेन युध्ये, ततो देवस्तुष्टो भणितवान्- वृणुष्व वरम्, किं तुभ्यं ददामि?, वासुदेवेन भणितं- अशिवोपशमी भेरी देहि, तेन दत्ता, एषोत्पत्तिर्भेर्याः / तत्र सा षड्भिः षभिर्मासैः - चिंतेति। ताहे। // 173 //
Page #196
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 174 // वज्जति, पच्चुप्पण्णा रोगा वाही वा उवसमंति, णवगा वि छम्मासे ण उप्पाजंति, जो सदं सुणेति / तत्थऽण्णदा आगंतुओ 0.2 उपवाणिअओ, सो अतीव दाहज्जरेण अभिभूतो भेरीपालयं भणइ-गेण्ह तुमं सयसहस्सं, मम एत्तो पलमेत्तं देहि, तेण लोभेण क्रमादिः, नियुक्ति: 136 दिण्णम्, तत्थ अण्णा चंदणथिग्गलिआ दिण्णा, एवं अण्णेणवि अण्णेणवि मग्गितो दिण्णं च, सा चंदणकंथा जाता, व्याख्यानअण्णदा असिवे वासुदेवेण ताडाविया, जाव तं चेव सभंण पूरेति, तेण भणिअं- जोएह भेरि, दिट्ठा कंथीकता, सो भेरि- विधी गोचन्दनवालो ववरोविओ, अण्णा भेरी अट्ठमभत्तेणाराहइत्ता लद्धा, अण्णो भेरिवालो कओ,सो आयरक्खेण रक्खति,सो पूड़तो कन्थाद्याः जो सीसो सुत्तत्थं चंदणकंथव्व परमतादीहिं। मीसेति गलितमहवा सिक्खितमाणी ण सो जोग्गो॥१॥ कंथीकतसुत्तत्थो सप्रतिपक्षाः (7) गुरूवि जोग्गो ण भासितव्वस्स / अविणासियसुत्तत्था सीसायरिया विणिहिट्ठा // 2 // 2 / दृष्टान्ताः / I इदानीं चेट्युदाहरणं- वसंतपुरे जुण्णसेट्ठिधूता, णवगस्स य सेट्ठिस्स धूआ, तासिं पीई, तहवि से अत्थि वेरो अम्हे एएहिं उव्वट्टिताणि, ताओ अण्णआ कयावि मन्जितुं गताओ, तत्थ जा सा णवगस्स धूआ, सा तिलगचोद्दसगेणं अलंकारेण वाद्यते, प्रत्युत्पन्ना रोगा व्याधयो वोपशाम्यन्ति, नवका अपि षट्सु मासेषु नोत्पद्यन्ते, यः शब्दं शृणोति / तत्रान्यदाऽऽगन्तुको वणिक्, सोऽतीव दाहज्वरेणाभिभूतो भेरीपालकं भणति- गृहाण त्वं शतसहस्रम्, ममैतस्मात् पलमात्र देहि, तेन लोभेन दत्तम्, तत्रान्या चन्दनथिग्गलिका दत्ता, एवमन्येनापि अन्येनापि मार्गितो दत्तं च, सा (भेरी) चन्दनकन्था जाता, अन्यदाऽशिवे वासुदेवेन ताडिता, यावत्तां सभामपि न पूरयति, तेन भणितं- पश्यत भेरीम, दृष्टा कन्थीकृता, स भेरीपालो व्यपरोपितः,3 अन्या भेर्यष्टमभक्तेनाराध्य लब्धा, अन्यो भेरीपालकः कृतः, स आत्मरक्षेण रक्षति, स पूजितः- यः शिष्यः सूत्रार्थं चन्दनकन्थामिव परमतादिभिः / मिश्रयति गलितमथवा शिक्षितमानी, न स योग्यः॥१॥ कन्थीकृतसूत्रार्थो गुरुरपि योग्यो न भाषितव्यस्य (अनुयोगस्य) / अविनाशितसूत्रार्थाः शिष्याचार्या विनिर्दिष्टाः // 2 // 0 वसन्तपुरे // 174 // जीर्णश्रेष्ठिदुहिता, नवकस्य च श्रेष्ठिनः दुहिता, तयोः प्रीतिः, तथापि तयोरस्ति वैरं वयमेतैरुद्वर्त्तितानि, ते अन्यदा कदाचिन्मङ्क्तुं गते, तत्र या सा नवकस्य दुहिता, सा8 तिलकचतुर्दशकेन अलङ्कारेणा- 25 कन्थाकया। + वालओ। * आदरेण। कथं व /
Page #197
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेट्ठिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अक्कोसंती गता, ताए मातापितीणं सिटुं, ताणि भणंति- तुण्हिक्का अच्छाहि, णवगस्स धूआ ण्हाइत्ता णियगघरं गया, अम्मापिईहिं साहइ, तेहिं मग्गियं, ण देंति, राउले ववहारो, तत्थ णत्थि सक्खी, तत्थ कारणिया भणंति- चेडीओ वाहिजंतु, तेहिं वाहिता भणिता-जति तुज्झच्चयंता आविंध, ताहे सा जुण्णसेट्टिचेडीजं हत्थेतं पाए, ण जाणति, तंच से असिलिटुं, ताहे तेहिं णाअं- जहा एयाई इमीसे ण होंति, ताहे इतरी भणिआ- तुमे आविंध, ताए कमेण आविद्धं, सिलिटुंच से जायं, भणिया य- मेल्लाहि, ताए तहेव णिच्चं आमुचंतीए पडिवाडीए आमुक्कं, ताहे सो जुण्णसेट्ठी डंडितो। जहा सो एगभवि मरणं पत्तो, एवायरिओविजं अण्णत्थ तं अण्णहिं संघाडेति, अण्णवत्तव्वाओ अण्णत्थ परूवेति उस्सग्गादिआओ, एवं सो संसारदंडेण दंडिजति, तारिसस्स पासे ण सोतव्वं, जहा सा चेडी जसं पत्ता, एवं चेवायरिओजोण विसंवाएति, तेण अरि 0.2 उपक्रमादिः, नियुक्ति: 136 व्याख्यानविधौ गोचन्दनकन्धाद्याः सप्रतिपक्षाः (7) दृष्टान्ताः / // 175 // - लङ्कता, साऽऽभरणानि तटे स्थापयित्वाऽवतीर्णा, जीर्णश्रेष्ठिदुहिता तानि गृहीत्वा प्रधाविता, सा वारयति, इतराक्रोशन्ती गता, तया मातापितृभ्यां शिष्टम्, तौ . भणतः- तूष्णीका तिष्ठ, नवकस्य दुहिता स्नात्वा निजगृहं गता, मातापितृभ्यां कथयति, ताभ्यां मार्गितम्, न दत्तः, राजकुले व्यवहारः, तत्र नास्ति साक्षी, तत्र कारणिका भणन्ति- चेट्यौ व्याहियेताम्, तैर्व्याहृत्य भणिता- यदि तावकीनं तिलकचतुर्दशकं तदा परिधेहि, तदा सा जीर्णश्रेष्ठिचेटी यत् हस्ते (हस्तसम्बन्धि) तत् पादे (परिदधाति), न जानाति, तच्च तस्या अश्लिष्टम् , तदा तैति- यथैतान्यस्या न भवन्ति, तदेतरा भणिता- त्वं परिधेहि, तया क्रमेण परिहितम्, श्लिष्टं च तस्या 8 8जातम्, भणिता च- मुञ्च, तया तथैव नित्यमामुश्चन्त्या परिपाट्या आमुक्तम्, तदा स जीर्णश्रेष्ठी दण्डितः / यथा स एकभविकं मरणं प्राप्तः, एवमाचार्योऽपि यत् (सूत्र) अन्यत्र (उत्सर्गादौ) तद् अन्यत्र (अपवादादौ) संघातयति, अन्यवक्तव्यता अन्यत्र प्ररूपयति उत्सर्गादिकाः, एवं स संसारदण्डेन दण्ड्यते, तादृशस्य पार्श्वे न श्रोतव्यम्, यथा सा चेटी यशः प्राप्ता, एवमेवाचार्यो यो न विसंवादयति, तेनार्हता- वाहिता। + एते से। // 175 //
Page #198
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ हष्टान्ताः / हंताणं आणा कता भवति, तारिसस्स पासे सोयव्वं / एत्थ गाथा- अत्थाणत्थनिउत्ताऽऽभरणाणं जुण्णसेट्ठिधूअव्व। ण गुरू 0.2 उपविधिभणिते वा विवरीयनिओअओ सीसो॥१॥ सत्थाणत्थनिउत्ता ईसरधूआ सभूसणाणं व / होइ गुरू सीसोऽवि क्रमादिः, नियुक्ति: 136 विणिओअंतो जहा भणितं // 2 // 3 / श्रावकोदाहरणं पूर्ववत्- नवरमुपसंहारः- चिरपरिचितंपि ण सरति सुत्तत्थं सावगो व्याख्यानसूभज्जं व। जो ण सो जोग्गो सीसो गुरुत्तणं तस्स दूरेणं॥१॥४। बधिरगोदाहरणं पूर्ववदेव, उपसंहारस्तु गाथयोच्यते- विधौ अण्णं पुट्ठो अण्णं जो साहइ सो गुरू ण बहिरो व्व ।ण य सीसो जो अण्णं सुणेति अणुभासए अण्णं ॥१॥५।एवं गोधोदा- गोचन्दन कन्थाद्याः हरणोपसंहारोऽपि वक्तव्यः 6 / इदानीं टङ्कणकोदाहरणं- उत्तरावहे टंकणा णाम मेच्छा, ते सुवण्णेणं दक्खिणावहाइं भंडाई सप्रतिपक्षाः गेण्हंति, ते य परोप्परं भासंण जाणंति, पच्छा पुंजं करेंति, हत्थेण उ छाएंति, जाव इच्छा ण पूरति ताव ण अवणेति, पुण्णे अवणेति, एवं तेसिं इच्छियपडिच्छियववहारो एवं- अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि।जोग्गा सीसायरिआ टंकणवणिओवमा एसा॥१॥७। इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः आचार्यशिष्ययोयथायोगं योजनीयः, स च योजित एवेति गाथार्थः॥१३६ // इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाह - आज्ञा कृता भवति, तादृशस्य पार्श्वे श्रोतव्यम्। अत्र गाथे- अस्थानार्थनियोक्ता आभरणानां जीर्णश्रेष्ठिदुहितेव। न गुरु : विधिभणिते वा विपरीतनियोजकः | शिष्यः / / 1 / / स्वस्थानार्थनियोक्ता ईश्वरदुहिता स्वभूषणानामिव / भवति गुरु : शिष्योऽपिच विनियोगं तद (विनियोजयन्) यथा भणितम्। 2 / 0 चिरपरिचितावपि न 8 स्मरति सत्रार्थी श्रावकः स्वभार्यामिव / यो न स योग्यः शिष्यः गरुत्वं तस्य दरेण // 1 // 0 अन्यत्पृष्टोऽन्यत् यः कथयति स न गुरुर्बधिर इव / न च शिष्यो योऽन्य-8 च्छृणोत्यनुभाषतेऽन्यत् // 1 // 0 उत्तरापथे टङ्कणानामानो म्लेच्छाः, ते सुवर्णेन दक्षिणापथानि भाण्डानि गृह्णन्ति, ते च परस्परं भाषां न जानते, पश्चात् पुजं कुर्वन्ति, // 176 // हस्तेन त्वाच्छादयन्ति, यावदिच्छा न पूर्यते तावन्नापनयन्ति, पूर्णेऽपनयन्ति, एवं तेषां ईच्छितप्रतीच्छित (इप्सितप्रतीप्सित) व्यवहारः, एवं -8 आक्षेपनिर्णयप्रसङ्गदानग्रहणानुवर्त्तिनो द्वयेऽपि। योग्या आचार्यशिष्या टङ्कणवणिगुपमा एषा / / 1 // ॐ णो। म हत्थेण उच्छाडेति।+ मुक्तेन / -
Page #199
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 177 // नि०- कस्सन होही वेसो अनब्भुवगओअनिरुवगारी अ।अप्पच्छंदमईओ पट्टिअओ गंतुकामो अ॥१३७॥ 0.2 उपनि०- विणओणएहिं कयपंजलीहि छंदमणुअत्तमाणेहिं / आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ // 138 // क्रमादिः, नियुक्ति: 137 आह- शिष्यदोषणुणानां विशेषाभिधानं किमर्थं?, उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात्, अयोग्याय च गुरुपद- शिष्यदोष गुणाः। निबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् / कस्य न भविष्यति द्वेष्यः-अप्रीतिकरः, यः किम्भूतः?- न अभ्युपगतः अनभ्युप नियुक्तिः गतः- श्रुतोपसंपदाऽनुपसंपन्न इति भावार्थः, उपसंपन्नोऽपि न सर्व एवाद्वेष्यो भवतीत्यत आह- निरुपकारी च निरुपकर्तुं / 138-139 शिष्यशीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत आह-आत्मच्छन्दा आत्मायत्तामतिर्यस्य परीक्षायां कार्येषु असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपिन सर्व एवाद्वेष्यः अत आह- प्रस्थितः संप्रस्थित शैलघनकुटाद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-श्रुतस्कन्धादिपरिसमाप्ताववश्यमहं दयः (14) / यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः॥१३७॥ इदानीं दोषपरिज्ञानपूर्वकत्वात् गुणाः प्रतिपाद्यन्ते। विनयः- अभिवन्दनादिलक्षणः तेन अवनताः विनयावनताः तैरित्थंभूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते / कृतप्राञ्जलयः तैः, तथा छन्दो- गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिनाऽनुवर्तयद्भिः आराधितो गुरुजनः, श्रुतं सूत्रार्थोभयरूपं बहुविधं अनेकप्रकारं लघु शीघ्रं ददाति प्रयच्छतीति गाथार्थः॥१३८ // इदानीं प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयन्नाह // 177 // नि०- सेलघण कुडग चालणि परिपूणग हंस महिस मेसे अ। मसग जलूग बिराली जाहग गो भेरि आभीरी // 139 //
Page #200
--------------------------------------------------------------------------
________________ 0.2 उपक्रमादिः, नियुक्ति: 139 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 178 // शिष्य परीक्षायां शैलधनकुटादयः (14) / एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति / किंच-चरियंचकप्पितं वा आहरणंदुविहमेव नायव्वं / अत्थस्स साहणट्ठा इंधणमिव ओदणट्ठाए।१। तत्थ इमं कप्पिअंजहा- मुग्गसेलो पुक्खलसंवट्टओ अ महामहो जंबूदीवप्पमाणो, तत्थ णारयत्थाणीओ कलह आलाएति - मुग्गसेलं भणति-तुज्झनामग्गहणे कए पुक्खलसंवट्टओभणति-जहाणं एगाए धाराए विराएमि, सेलो उप्पासितो भणति-जदि मे तिलतुसतिभागंपि उल्लेति तो णामण वहामि, पच्छा मेहस्समूले भणति मुग्गसेलवयणाई, सोरुट्ठो, सव्वादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहिं,सत्तरत्ते वुढे चिंतेति- विराओहोहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसिंतो उज्जलतरो जातो भणति-जोहारोत्ति, ताहे मेहो लज्जितो गतो। एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं ण लग्गति, अण्णो आयरिओ गज्जंतो आगतो, अहं णं गाहेमित्ति, आह- आचार्यस्यैव तज्जाड्यम्, यच्छिष्यो नावबुध्यते / गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥१॥ ताहे पढावेउमारद्धो, ण सक्किओ, लजिओगओ, एरिसस्स ण दायव्वं, किं कारणं?-आयरिए सुत्तमि अपरिवादो सुत्तअत्थपलिमंथो / अण्णेसिंपिय हाणी 0 चरितं च कल्पितं वाऽऽहरणं द्विविधमेव ज्ञातव्यम्। अर्थस्य साधनार्थाय इन्धनानीवौदनार्थाय। 1 / तत्रेदं कल्पितं यथा - मुद्गशैलः पुष्करसंवर्तकश्च महामेघः / जम्बूद्वीपप्रमाणः, तत्र नारदस्थानीयः कलहमालगयति (आयोजयति)- मुद्गशैलं भणति- तव नामग्रहणे कृते पुष्कलसंवर्तको भणति- यथैकया धारया विद्रावयामि,शैल उत्पासितो (असूयितः) भणति- यदि मे तिलतुषत्रिभागमपि आर्द्रयति तदा नाम न वहामि, पश्चात्मेघस्य मूले भणति मुद्गशैलवचनानि, स रुष्टः, सर्वादरेण वर्षितुमारब्धः, युगप्रधानाभिर्धाराभिः, सप्तरात्रं वृष्टे चिन्तयति- विद्रुतो भविष्यति इति स्थितः, पानीयेऽपसृते इतरो दीप्यन् उज्ज्वलतरो जातो भणति-जुहारः (जयोत्कारः) इति, तदा मेघो लज्जितो गतः। एवमेव कश्चिच्छिष्यो मुद्गशैलसमान एकमपि पदं न लगयति, अन्य आचार्यः गर्जयन् आगतः, अहमेनं ग्राहयामि- तदा पाठयितुमारब्धः,8 न शकितः, लज्जितो गतः, ईटशाय न दातव्यम्, किं कारण?- आचार्ये सूत्रे च परिवादः सूत्रार्थपरिमन्थः (विघ्नः)। अन्येषामपिच हानिः आलो (जो) एति। 8उल्लेवि। . पमाणाहिं। विराइओ। भणितो। कजं / * ०पलिमंथा। 178 //
Page #201
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 0.2 उपक्रमादिः, नियुक्ति: 139 शिष्यपरीक्षायां शैलधनकुटादयः (14) / वृत्तियुतम् भाग-१ // 179 // पुट्ठाविण दुद्धयाँ वंझा॥१॥पडिवक्खो कण्हभूमी-वुठेवि दोणमेहे ण कण्हभोमाओ लोट्टए उदयं / गहणधरणासमत्थे इअ देयमछित्तिकारंमि॥१॥ इदानीं कुटोदाहरणं-कुटा घटा उच्यन्ते, ते दुविहा- नवा जुण्णा य, जुण्णा दुविहा- भाविया अभाविया य, भाविआ दुविहा-पसत्थभाविआ अपसत्थभाविआय, पसत्था- अगुरुतुरुक्कादीहिं, अपसत्था- पलंडुलसुणमादीहिं, पसत्थभाविया वम्मा अवम्मा य, एवं अपसत्थावि, जे अपसत्था अवम्मा जे य पसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अभाविताण केणइ भाविता- णवगा आवागातो उत्तारितमेत्तगा, एवं चेव सीसगाणवगा-जे मिच्छद्दिट्टी तप्पढमयाए गाहिज्जंति, जुण्णाविजे अभाविता ते सुंदरा-कुप्पवयणपासत्थेहिं भाविता एवमेव भावकुडा।संविग्गेहिँ पसत्था वम्माऽवम्मा य तह चेव॥१॥जे अपसत्था वम्मा जे य पसत्था संविग्गा य अवम्मा एते लट्ठगा, इतरेवि अवम्मा। अहवा कूडा चउव्विहा- छिड्डकुडे 1 बोडकुडे 2 खंडकुडे 3 संपुण्णकुडे 4 इति, छिड्डो जो मूले छिड्डो, बोड ओजस्स ओट्ठा नत्थि, खंडो एगं ओट्ठपुडं नत्थि, - स्पृष्टाऽपि न दुग्धदा (दोह्या) वन्ध्या॥१॥ प्रतिपक्षः कृष्णभूमिः- वृष्टेऽपि द्रोणमेघे न कृष्णभूमात् लुठति उदकम् / ग्रहणधरणसमर्थे दातव्यमच्छित्तिकरे // 1 // BOते द्विविधाः, नवा जीर्णाश्च, जीर्णा द्विविधा-भाविता अभाविताश्च, भाविता द्विविधाः- प्रशस्तभाविता अप्रशस्तभाविताश्च, प्रशस्ताः- अगुरुतुरुष्कादिभिः, अप्रशस्ताः- पलाण्डुलशुनादिभिः, प्रशस्तभाविता वाम्या अवाम्याश्च, एवमप्रशस्ता अपि, ये अप्रशस्ता अवाम्या ये च प्रशस्ता वाम्यास्ते न सुन्दराः, इतरे सुन्दराः, अभाविता न केनचिद्भाविता- नवका आपाकादुत्तारितमात्राः, एवमेव शिष्या नवका- ये मिथ्यादृष्टयस्तत्प्रथमतया ग्राह्यन्ते, जीर्णा अपि येऽभावितास्ते सुन्दराः। कुप्रवचनपार्श्वस्थैर्भाविता एवमेव भावकुटाः। संविग्नैः प्रशस्ताः वाम्या अवाम्याश्च तथैव // 1 // ये अप्रशस्ता वाम्या ये च प्रशस्ताः संविग्नाश्चावाम्या एते लष्ठाः, इतरेऽप्यवाम्याः। अथवा कुटाश्चतुर्विधाः- छिद्रकुटःअनोष्ठकुटः खण्डकुटः संपूर्णकुटः इति, छिद्रो यो मूले छिद्रवान्, अनोष्ठकुट:- यस्य ओष्ठौ न स्तः, खण्ड एकमोष्ठपुटं नास्ति, दुज्झया। + भूमीसु। * आवाहगाओ ओसण्णेहिं / 10 रे अहम्मा। 'म तत्थ। ++ बोडो। // 179 //
Page #202
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 180 // संपुण्णो सव्वंगो चेव, छिड्डे जं छूटं तं गलति, बोडे तावतिअंठाति, खंडे एगेण पासेण छड्डिज्जइ, जदि इच्छा थोवेणविक 0.2 उपरुब्भइ, एस विसेसो बोडखंडाणं, संपुण्णो सव्वं धरेति, एवं चेव सीसा चत्तारि समोतारेयव्वा। क्रमादिः, नियुक्ति: 139 चालन्युदाहरणं- चालनी- लोकप्रसिद्धा यया कणिक्कादि चाल्यते,-जह चालणीए उदयं छुब्भंतं तक्खणं अधोणीति / शिष्यतह सुत्तत्थपयाई जस्स तु सो चालणिसमाणो॥१॥ तथाच शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यकृता- परीक्षायां शैलधनकुटासेलेयछिद्दचालणि मिहो कहा सोउ उट्ठियाणं तु / छिड्डाह तत्थ बेट्ठो सुमरिंसु सरामिणेयाणीं॥१॥ एगेण विसति बितिएण दयः (14) / नीति कण्णेण चालणी आह॥धण्णु त्थ आह सेलो जंपविसइणीइ वा तुन्भं ॥२॥तावसखउरकढिणयं चालणिपडिवक्खु ण सवइ दवंपि। इदानीं परिपूणकोदाहरणं-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासोवा, तेन ह्याभीर्यः किल घृतं गालयन्ति, स च कचवरं धारयति घृतमुज्झति, एवं-वक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुणजालं। सीसो सो उ अजोग्गो भणिओ परिपूणगसमाणो॥१॥आह-सर्वज्ञमतेऽपि दोषसंभव इत्ययुक्तम्, सत्यमुक्तमेव भाष्यकृता-सव्वण्णुपमाणाओ - संपूर्णः सर्वाङ्गश्चैव, छिद्रे यत्क्षिप्तं तद्गलति, बोटके तावत् तिष्ठति, खण्डे एकेन पार्श्वेण / निःसरति, यदीच्छा स्तोकेनापि रुध्यते, एष विशेषो बोटकखण्डयोः, संपूर्णः सर्वं धारयति, एवमेव शिष्याश्चत्वारः समवतारयितव्याः। यथा चालन्यामुदकं क्षिप्यमाणं तत्क्षणमधो गच्छति / तथा सूत्रार्थपदानि यस्य तु स चालनीसमानः।। 1 // ॐ शैलच्छिद्रचालनीनां मिथः कथां श्रुत्वोत्थितानां तु / छिद्र आह- तत्रोपविष्टः अस्मार्ष स्मरामि नेदानीम् / 1 / एकेन विशति कर्णेन द्वितीयेन निःसरति // 180 // चालन्याह। धन्याऽत्र आह शैलो यत्प्रविशति निःसरति वा तव (त्वयि)२। तापसकमण्डल चालनीप्रतिपक्षः न स्रवति द्रवमपि। 0 व्याख्यानादिषु दोषान् हृदये स्थापयति मुश्चति गुणजालम् / शिष्यः स त्वयोग्यो भणितः परिपूणकसमानः // 1 // 0 सर्वज्ञप्रामाण्यात् 20 रुज्झति। परिपूणकः (स्यात्) / इत्युक्तम्।
Page #203
--------------------------------------------------------------------------
________________ 0.2 उपक्रमादिः, नियुक्ति: 139/ शिष्यपरीक्षायां शैलघनकुटादयः (14) / श्रीआवश्यक दोसा ण हु संति जिणमएकिंचि। जं अणुवउत्तकहणं अपत्तमासज्ज व भवंति // 1 // नियुक्ति इदानीं हंसोदाहरणं- अंबत्तणेण जीहाइ कूइआ होइ खीरमुदगंमि / हंसो मोत्तूण जलं आपियइ पयं तह सुसीसो॥१॥ भाष्यश्रीहारि० मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए। गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स // 2 // वृत्तियुतम् इदानीं महिषोदाहरणं- सयमविण पियइ महिसोण य जूहं पियइ लोलियं उदयं / विग्गहविगहाहि तहा अथक्कपुच्छाहि भाग-१ य कुसीसो॥१॥ // 181 // मेषोदाहरणं-अवि गोप्पदंमिवि पिबे सुढिओ तणुअत्तणेण तुंडस्स / ण करेति कलुसमुदगं मेसो एवं सुसीसोऽवि // 1 // मशकोदाहरणं-मसगो व्व तुदं जच्चादिएहि णिच्छुब्भते कुसीसोऽवि। जलूकोदाहरणं-जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयणाणं / बिराल्युदाहरणं- छड्डेउं भूमीए जह खीरं पिबति दुट्ठमज्जारी / परिसुट्ठियाण पासे सिक्खति एवं विणयभंसी॥१॥ जाहकस्तिर्यग्विशेषः, तदुदाहरणं- पातुं थोवं थोवं खीरं पासाणि जाहओ लिहइ। एमेव जितं काउं पुच्छति मतिमंण - दोषा नैव सन्ति जिनमते केऽपि। यदनुपयुक्तकथनं अपात्रमासाद्य वा भवन्ति // 1 // 0 अम्लतया जिह्वायाः कूर्चिका भवति क्षीरमुदके / हंसो मुक्त्वा जलमापिबति पयः तथा सुशिष्यः॥१॥ मुक्त्वा दृढं दोषान् गुरोरनुपयुक्तभाषितादिकान् / गृह्णाति गुणांस्तु यः स योग्यः समयार्थ-(स्थ) सारस्य // 2 // स्वयमपि न पिबति महिषो न च यूथं पिबति लोठितमुदकम् / विग्रहविकथाभिस्तथा अविश्रान्तपृच्छाभिश्च कुशिष्यः॥१॥ 0 अपि गोष्पदेऽपि पिबति मेषस्तनुत्वेन तुण्डस्य / न करोति कलुषमुदकं मेष एवं सुशिष्योऽपि॥१॥ 0 मशक इव तुदन् जात्यादिभिराददाति (तुदति) कुशिष्योऽपि। जलौका इव अदुन्वन् पिबति सुशिष्योऽपि श्रुतज्ञानम् / 80 छर्दयित्वा भूमौ यथा क्षीरं पिबति दुष्टमार्जारी / पर्षदुत्थितानां पार्श्वे शिक्षते एवं विनयभ्रंशी॥१॥0पीत्वा स्तोकं स्तोकं क्षीरं पार्श्वयोर्जाहको लेढि। एवमेव जीतं (परिचितं) कृत्वा पृच्छति मतिमान् न खेदयति॥१॥2 केवि / भणंति / 6 वि०। // 181 //
Page #204
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 182 // 0.2 उपक्रमादिः, नियुक्ति: 139 शिष्यपरीक्षायां शैलधनकुटादयः (14) / खेदेति // 1 // गोउदाहरणं- एगेण धम्मट्टितेण चाउव्वेजाण गावी दिण्णा, ते भणंति-परिवाडीए दुज्झउ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति- अज्ज चेवमज्झ दुद्धं, कल्लं अण्णस्स होहिति, ता किं मम तणपाणिएण इह हारवितेण?, ण दिण्णं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिज्जाइयाणं, तद्दव्वण्णदव्ववोच्छेदो, उक्तं च- अण्णो दोज्झति कल्लं णिरत्थयं से वहामि किं चारि?। चउचरणगवी उ मता अवण्णहाणी उ बडुआणं॥१॥प्रतिपक्षगौः- मा मे होज्ज अवण्णो गोवज्झा मा पुणो व ण लभेजा / वयमविदोज्झामो पुण अणुग्गहो अण्णदूहेऽवि / दार्टान्तिकयोजना-सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति / ण करेंति सुत्तहाणी अण्णत्थवि दुल्लहं तेसिं॥१॥ अविणीयत्तणओ। भेर्युदाहरणं पूर्ववत् / आभीर्युदाहरणं- आभीराणि घयं गड्डीए घेत्तूण पट्टणं विकिणाणि गयाणि, आढत्ते मप्पे आभीरी हेट्टओ ठिता पडिच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अणुवउत्तं प्पिणणे गहणे वा अंतरे वारगो भग्गो, आभीरी भणति- आ सच्च गामेल्लग! किं ते कडं?, इतरोऽवि आह- तुम उम्मत्ता अण्णं पलोएसि अण्णं गेण्हसि, ताणं Oगवोदाहरणं- एकेन धर्मार्थिकेन चातुर्वैयेभ्यो गौर्दत्ता, ते भणन्ति- परिपाट्या दुहन्तु, तथा कृतम्, प्रथमपरिपाटीदोहकश्चिन्तयति- अद्यैव मम दुग्धम्, कल्ये अन्यस्य भविष्यति, तत्किं मम तृणपानीयाभ्यामाहारिताभ्यामिह?, न दत्तम्, एवं शेषैरपि, गौzता, अवर्णवादश्च धिग्जातीयानाम्, तद्दव्यान्यद्रव्यव्यवच्छेदः, उक्तं च-8 अन्यो धोक्ष्यति कल्ये निरर्थकं तस्या वहामि किं चारीम् / चतुश्चरणा गौzतैव, अवर्णो हानिस्तु बटुकानाम् // 1 // माऽस्माकं भूदवर्णो गोवधका (इति) मा पुनश्च न लभिध्वम् / वयमपि धोक्ष्यामः पुनरनुग्रहोऽन्येन दुग्धेऽपि // 1 // 0 शिष्याः प्रतीच्छकानां भार इति तेऽपि च शिष्यभार इति / न कुर्वन्ति सूत्रहानिः अन्यत्रापि दुर्लभं तेषाम् // 1 // अविनीतत्वात्। आभीरा घृतं गन्त्र्या गृहीत्वा पत्तनं विक्रायका गताः, आरब्धे माने आभीरी अधःस्थिता प्रतीप्सति, आभीरोऽपि वारकेणार्पयति, कथमप्यनुपयुक्तं अर्पणे ग्रहणे वाऽन्तरा घटो भग्नः, आभीरी भणति-आः सत्यं ग्रामेयक! किं त्वया कृतं!, इतरोऽप्याह- त्वमुन्मत्ताऽन्यं प्रलोकयसि अन्यं गृह्णासि, तयोः-७०वाडिगो। मज्झ उ / ऊ विक्किणगाणि। 9 मेप्पे / पडिच्छेति / 0. उत्त प्पि० / कतं // 182 //
Page #205
--------------------------------------------------------------------------
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 183 // कलहो, पिट्टापिट्टी जाता, सेसंपिघयं पडियं, उसूरए जंताणंसेसघयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो संवुत्ताणि / एवं जो सीसो पच्चुच्चारादि करेंतो अण्णहा परूवेंतो पढंतो वा सिक्खावितो भणति- तुमे चेव एवं वक्खाणिअंकहिअंवामा णिण्हवेहि दाउं उवजंजिअदेहि किंचि चिंतेहि / वच्चामेलियदाणे किलिस्ससि तं चऽहं चेव ॥१॥पडिवक्खे कहाणगं पूर्ववत्, नानात्वं प्रदर्श्यते, भग्गे वारगे उत्तिण्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइ, थेवं नटुं,सो आभीरो भणतिमए ण सुट्ठ पणामितम्, सावि भणति- मए ण सुट्ठ गहियं / एवं आयरिएण आलावगे दिण्णे विणासितो, पच्छा आयरिओ भणति- मा एवं कुट्टेहि, मया अणुवउत्तेण"दिण्णो त्ति, सीसो भणति- मए ण सुट्ट गहितोत्ति। अहवा जहा आभीरो जाणति- एवड्डा धारा घडे माइत्ति, एवं आयरिओऽवि जाणति- एवडे आलावगं सक्केहिति गेण्हिउंति गाथार्थः // 139 // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां उपक्रमादिविवरणं समाप्तम् / / 0.2 उपक्रमादिः, नियुक्ति: 139 शिष्यपरीक्षायां शैलघनकुटादयः (14) / B- कलहो (जातः) केशाकेशि जातम्, शेषमपि घृतं पतितम्, उत्सूरे यातोः शेषघृतरूप्यका बलीवौ च स्तेनै तौ, अनाभागिनौ (भोगानां) संवृत्तौ / एवं यः शिष्यः प्रत्युच्चारादि कुर्वन् अन्यथा प्ररूपयन् पठन् वा शिक्षितः भणति- त्वयैवैवं व्याख्यातं कथितं वा, मा अपलपीः दत्त्वा उपयुज्य देहि किञ्चिच्चिन्तय / व्यत्यानेडितदाने क्लेक्ष्यसि त्वं चाहमेव / / 1 // प्रतिपक्षे कथानकम्, भग्ने घटे उत्तीर्णः, द्वाभ्यामपि त्वरितं त्वरितं कपरेघृतं लातम्, स्तोकं नष्टम्, स आभीरो भणति- मया न सुष्ठ अर्पितम्, साऽपि भणति- मया न सुष्ठु गृहीतम् / एवमाचार्येण आलापके दत्ते विनाशितः, पश्चादाचार्यो भणति - मैवं कुट्टीः, मयाऽनुपयुक्तेन दत्त इति, शिष्यो भणतिमया न सुष्ठ गृहीत इति। अथवा यथा आभीरो जानाति- एतावती धारा घटे माति इति, एवमाचार्योऽपि जानाति- एतावन्तं आलापकं शक्ष्यति ग्रहीतुमिति / उसूरयं। 9 अणाभागीणि संजुत्ताणि / बारगो उदीण्णो / दिण्णि / 3. विणासेंते / A माति / // 183 //
Page #206
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 184 // 0.3 | उपोद्धात| नियुक्तिः, 0.3.1 प्रथमद्वारम्, इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारोव्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्धातदर्शनायाह नि०- उद्देसे 1 निद्देसे 2 निग्गमे 3 खित्त 4 काल 5 पुरिसे ६अ। कारण 7 पच्चय 8 लक्खण 9 नए 10 समोआरणा 11 ऽणुमए 12 // 140 // __ नि०- किं 13 कइविहं 14 कस्स 15 कहिं 16 केसु 17 कहं 18 केच्चिरं 19 हवइ कालं / कइ 20 संतर 21 मविरहिअं२२ भवा २३गरिस 24 फासण 25 निरुत्ती 26 // 141 // उद्देशोवक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशनं निर्देश:- विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यम्, क्षेत्रं वक्तव्यं कस्मिन् क्षेत्रे?, कालो वक्तव्यः कस्मिन् काले?, पुरुषश्च वक्तव्यः कुतः पुरुषात्?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टं? को वा गणधराणां श्रवण इति, तथा लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयः, तथा तेषामेव समवतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च मूढणइयं सुयं कालियं तु इत्यादि, अनुमतं इति कस्य व्यवहारादेः किमनुमतंसामायिकमिति,वक्ष्यति-तवसंजमो अणुमओ इत्यादि, किंसामायिकं? जीवो गुणपडिवण्णो इत्यादि वक्ष्यति, कतिविधं सामायिकं? सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च इत्यादि प्रतिपादयिष्यते, कस्य सामायिकमिति, O उद्देसे य / ॐ उद्देशः समुद्देशः। O सम्यक्त्वसामायिकादेः। 0 समवतारणं च / 7 संभवन्ति / ॐ मूढनयिकं श्रुतं कालिकं तु / ॐ तपःसंयमोऽनुमतः। (c) जीवो गुणप्रतिपन्नः। ॐ सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च / ©ष्यति / | उद्देश्यनिर्देशादीनिः। | नियुक्तिः 140-141 | उद्देश्यनिर्देशादीनिः। (26 | उपोद्धातनियुक्तिद्वाराणि)। // 184 //
Page #207
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 185 // वक्ष्यति- जस्स सामाणिओ अप्पा इत्यादि, व सामायिकम्, क्षेत्रादाविति, वक्ष्यति- खेत्तकाल दिसि गति भविय इत्यादि, 0.3 केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति- सव्वगतं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे इत्यादि, कथमवाप्यते?, वक्ष्यति- उपोद्धात नियुक्तिः, माणुस्सखित्तजाइ इत्यादि, कियच्चिरं भवति? कालमिति, वक्ष्यति-सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती इत्यादि, कति वादित 0.3.1 / / इति कियन्तः प्रतिपद्यन्ते? पूर्वप्रतिपन्नावेति वक्तव्यम्, वक्ष्यति च-सम्मत्तदेसविरया पलियस्स असंखभागमित्ता प्रथमद्वारम्, उद्देश्यसान्तरं इति सह अन्तरेण वर्त्तत इति सान्तरम्, किं सान्तरं निरंतरं वा?, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति निर्देशादीनिः। च सुते अद्धापरियट्टगो य देसूणो इत्यादि, अविरहितं इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति-सुतसम्मअगारीणं | नियुक्तिः आवलियासंखभाग इत्यादि, तथा भवा इति कियतो भवानुत्कृष्टतः खल्ववाप्यन्ते सम्मत्तदेसविरता पलियस्स असंखभागमित्ता है। |140-141 उद्देश्यउ। अट्ठभवा उ चरित्ते इत्यादि, आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, तिहँ सहस्सपुहत्तं सयपुहुत्तं च होंति निर्देशादीनिः। विरईए। एगभवे आगरिसा इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः, स्पृशन्तीति, वक्ष्यति- सम्मत्तचरणसहिआ | उपोद्घातसव्वं लोगं फुसे निरवसेसं इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या- सम्मद्दिठ्ठी अमोहो सोही सब्भाव दंसणे बोही इत्यादि वक्ष्यति। द्वाराणि)। यस्य समानीतः आत्मा / 0 क्षेत्रकालदिग्गतिभव्य०। 0 दिसिकाला 0 सर्वगतं सम्यक्त्वं श्रुते चरित्रे न पर्यवाः सर्वे / 0 मानुष्यं क्षेत्रं जातिः। 8 सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः। 0 पाद्यन्ते / 0 पन्नाश्चेति / 7 सम्यक्त्वदेशविरताः पल्यस्यासंख्यभागमात्रा एव / D०मेत्ता। 08 कालोऽनन्तश्च श्रुते, पुद्गलपरावर्त्तश्च देशोनः। (r) श्रुतसम्यक्त्वागारिणां आवलिकाऽसंख्यभाग। ®वाप्यते / (r) सम्यक्त्वदेशविरताः पल्यस्यासंख्यभाग मात्रानेव / अष्टभवास्तु चारित्रे / 9 नेदम्। (r) भावार्थ इति।® त्रयाणां सहस्रपृथक्त्वम्, शतपृथक्त्वं च भवति विरतेः। एकभवे आकर्षाः- 10.ति भावार्थः। ॐ सम्यक्त्वचरणसहिताः सर्व लोकं स्पृशन्ति निरवशेषम्। सम्यग्दृष्टिरमोहः शोधिः सद्भावः दर्शनं बोधिः। (26
Page #208
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 186 // 0.3.1 प्रथमद्वारम्, अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः। अत्र कश्चिदाह- पूर्वमध्ययनं सामायिकं तस्यानुयोगद्वारचतुष्टयमुपन्यस्तम्, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्तौ, तथौघनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यम्, अन्यथा तद्हणमन्तरेण द्वारोपन्यासादय एव न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वर्थानुगमद्वाराधिकारे विधानतोलक्षणतश्चव्याख्या क्रियत इति / आह- यद्येवं निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात्, तथा च आत्मागम इत्याधुक्तम्, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति, उच्यते, सत्यं किंतु इह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते- वर्धमानोगौतमादयश्चेति, यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति / आह- यद्येवंलक्षणं न वक्तव्यम्, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात्, प्रमाणद्वारेच जीवगुणप्रमाणे आगमे इति, उच्यते, तत्र निर्देशमात्रत्वात्, इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकस्यैवोक्तम्, इह तु चतुर्णामपिलक्षणाभिधानाददोषः।आह-नयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते?,स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्तम्, इह तुस्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः सूत्रविनियोगिनः, मूलद्वारोपन्यस्तनयास्तु सूत्रव्याख्योपयोगिन एवेति / आह- प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेव, ततश्च किंसामायिकमित्याशङ्कानुपपत्तिः, उच्यते,जीवगुणत्वे ज्ञानत्वे च सत्यपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति एतवारद्व०। 7 ऽभिधानतो। 0 वक्ष्यति। 0 तथा च यथा च। 7 चिन्त्यते। न तु सूत्रविनियोगिनः-100 मेवेति / उद्देश्यनिर्देशादीनिः। नियुक्तिः 140-141 उद्देश्यनिर्देशादीनिः। | (26 उपोद्धात| नियुक्तिद्वाराणि)। // 16 //
Page #209
--------------------------------------------------------------------------
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 187 // संशयः, तदुच्छित्त्यर्थमुपन्यासाददोषः / आह- नामद्वारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षयोपशमाल्लभ्यत इति 0.3 गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, न,क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति। एवं यदुपक्रमनिक्षेपद्वार- उपोद्धातद्वयाभिहितमपि पुनः प्रतिपादयति अनुगमद्वारावसरे तदशेषं निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति / आह- उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्धातः शास्त्रसमुद्धातप्रयोजन एवेति कोऽनयोर्भेदः?, उच्यते , उपक्रमो ह्युद्देशमात्रनियतः, प्रथमद्वारम्, उद्देश्यतदुद्दिष्टवस्तुप्रबोधनफलस्तु प्रायेणोपोद्धातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते॥१४१॥ तत्रोद्देशद्वारावयवार्थ निर्देशादीनिः। प्रतिपादनायेदमाह नियुक्तिः 142 नि०- नाम ठवणा दविए खेत्ते काले समास उद्देसे / उद्देसुद्देसंमि अभावंमि अहोइ अट्ठमओ॥१४२॥ उद्देश्यतत्र नामोद्देशः- यस्य जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थापनाभिधानं उद्देशन्यासो निर्देशवा, द्रव्ये इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो निक्षेपाः (8) तद्विशेषश्च। द्रव्योद्देशः, द्रव्यस्य- द्रव्यमिदमिति, द्रव्येण- द्रव्यपतिरयमिति, द्रव्ये-सिंहासने राजा चूते कोकिल: गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशोऽपिवक्तव्यः, एवं कालविषयोऽपीति, समासः संक्षेपस्तद्विषय उद्देशः समासोद्देशः, सच अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अङ्गसमासोद्देशः- अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देशः- अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति, स चोद्देशोद्देशोऽभिधीयते- उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति,सचायं-भाव:भावी भावज्ञोवेतिगाथार्थः॥१४२॥अयमेव झुद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारः // 187 //
Page #210
--------------------------------------------------------------------------
________________ 0.3 उपाद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ नियुक्तिः, 0.3.1 // 188 // नि०- एमेव य निद्देसो अट्ठविहो सोऽवि होइणायव्वो। अविसेसिअमुद्देसो विसेसिओ होइ निद्देसो॥१४३॥ एवमेव च यथा उद्देश उक्तस्तथा, निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्त्यतिप्रसङ्गविनिवृत्त्यर्थमाह-किंतु अविशेषितः सामान्याभिधानादिगोचरः उद्देशः, विशेषितस्तु भवति निर्देशः, यथा नामनिर्देशो जिनभद्र इत्याद्यभिधानविशेषनिर्देशः, स्थापनानिर्देशः स्थापनाविशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनिर्देशः यथा-गौः, तेन वाअश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा- भरतम्, क्षेत्रेण-सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देश: यथा-समय इत्यादि, तेन वा- वासन्तिक इत्यादि, समासनिर्देश:- आचाराङ्गं आवश्यकश्रुतस्कन्धः सामायिकं चेति, उद्देशनिर्देश:- शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोद्देशो वेति, भावव्यक्त्यभिधानं भावनिर्देशः यथा औदयिक इत्यादि, तेन- औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थः।।१४३॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं?, अध्ययनमिति समासोद्देशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम्, अस्य च निर्देष्टा त्रिविधः- स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिच्छतीत्यमुंअर्थमभिधित्सुराह नि०-दुविहंपिणेगमणओ णिद्देस संगहो यववहारो। निद्देसगमुजुसुओ उभयसरित्थं च सहस्स॥१४४॥ द्विविधमपि निर्देश्यवशात् निर्देशकवशाच्च नैगमनयो निर्देशमिच्छति, कुतः?,लोकसंव्यवहारप्रवणत्वात् नैकगमत्वाच्चास्येति, लोकेच निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा-वासवदत्ता प्रियदर्शनेति, निर्देशकवशाच्च यथा- मनुना प्रोक्तो ग्रन्थो मनुः, अक्षपादप्रोक्तोऽक्षपाद इत्यादि, लोकोत्तरेऽपि निर्देश्यवशात् यथा- षड्जीवनिका, तत्र हि (c) णिद्दिट्ठम् / प्रथमद्वारम्, उद्देश्यनिर्देशादीनिः। नियुक्ति: 143 उद्देशनिर्देशनिक्षेपाः (8) तद्विशेषश्च। नियुक्ति: 144 निर्देश्यनिर्देशकाभ्यां निर्देशे नयविचारः। // 188 //
Page #211
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 189 // षड्जीवनिकाया निर्देश्या इति, एवमाचारक्रियाऽभिधायकत्वादाचार इत्यादि, तथा निर्देशकवशात् जिनवचनं कापिलीयं 0.3 नन्दसंहितेत्येवमादि, एवं सामायिकमर्थरूपं रूढितो नपुंसकमितिकृत्वा नैगमस्य निर्देश्यवशान्नपुंसकनिर्देश एव, तथा उपोद्धात नियुक्तिः, सामायिकवतः स्त्रीपुन्नपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थरूपस्य स्त्रीपुंनपुंसकलिङ्गत्वाविरोधमपि मन्यते, 0.3.1 तथा निर्देष्टुस्त्रिलिङ्गसंभवात् निर्देशकवशादपि त्रिलिङ्गतामनुमन्यते नैगमः। आह- द्विविधमपि नैगमनयः इत्येतावत्युक्ते प्रथमद्वारम्, निर्देश्यवशात् निर्देशकवशाच्च निर्देशमिच्छतीति क्रियाऽध्याहारः कुतोऽवसीयते इति, उच्यते, यत आह-निर्दिष्टं वस्त्वङ्गीकृत्य, उद्देश्य | निर्देशादीनिः। संग्रहो व्यवहारः, चशब्दस्य व्यवहितः सम्बन्धो, निर्देशमिच्छतीति वाक्यशेषः अत्र भावना- वचनं ह्यर्थप्रकाशकमेवोपजायते, | नियुक्ति:१४४ प्रदीपवत्, यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेव आत्मरूपं प्रतिपद्यते, एवं ध्वनिरप्यर्थं प्रतिपादयन्नेव, ततस्तत्प्रत्ययोपलब्धेः, | निर्देश्य नयनत्वचालय निर्देशकाभ्यां तस्मानिर्दिष्टवशात् निर्देशप्रवृत्तिरिति, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तदधिकृत्य संग्रहो व्यवहारश्च निर्देश- | निर्देशे |नयविचारः। मिच्छतीति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि मन्यत इति / तथा निर्देशकसत्त्वमङ्गीकृत्य सामायिकनिर्देशं ऋजुसूत्रो मन्यते, वचनस्य वक्तुरधीनत्वात् तत्पर्यायत्वात् तद्भावभावित्वादिति। ततश्च यदा पुरुषो निर्देष्टा तदा पुंल्लिङ्गता, एवं स्त्रीनपुंसकयोजनाऽपि कार्या, तथा उभयसदृशं निर्देश्यनिर्देशकसदृशम्, समानलिङ्गमेव वस्त्वङ्गीकृत्य, शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुक्तं भवति- उपयुक्तो हि निर्देष्टा निर्देश्यादभिन्न एव, तदुपयोगानन्यत्वात्, ततश्च पुंसः पुमांसमभिदधतः पुन्निर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः / / // 189 // स्त्रीनिर्देश एव, एवं नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा स्त्र्युपयोगानन्यत्वात्
Page #212
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 190 // 0.3 उपोद्घातनियुक्तिः, 0.3.1 प्रथमद्वारम्, उद्देश्यनिर्देशादीनिः। नियुक्ति: 145 निर्गमनिक्षेपाः स्त्रीरूप एवासौ, निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यम्, असमानलिङ्गनिर्देष्टाऽस्य अवस्त्वेव, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः?, तस्य पुरुषयोषिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात्, तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः, ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिकं प्रतिपादयन्नात्मानमेवाह यतः तस्मात्तत्समानलिङ्गाभिधान एवासी, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वात्स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः। व्यासार्थस्तु विशेषविवरणादवगन्तव्य इति। सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणम्, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य / / 144 // इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाह नि०- नाम ठवणा दविए खित्ते काले तहेव भावे / एसो उ निग्गमस्सा णिक्खेवो छव्विहो होइ // 15 // नामस्थापने पूर्ववत्, द्रव्यनिर्गम:- आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अङ्करस्य, सचित्तान्मिश्रस्य यथा- भूमेः पतङ्गस्य, सचित्तादचित्तस्य यथा- भूमेर्बाष्पस्य, तथा मिश्रात्सचित्तस्य यथा-देहात्कृमिकस्य, मिश्रान्मिश्रस्य यथा-स्त्रीदेहाद्गर्भस्य, मिश्रादचित्तस्य यथा- देहाविष्ठायाः, अचित्तात्सचित्तस्य यथा- काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा - काष्ठाद् घुणस्य, अचित्तादचित्तस्य यथा-काष्ठाद् घूणचूर्णस्य / अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा® संयोज्यम्। * ति सामा० / 0 द्रव्यस्य द्रव्याद्वा। ७०रिक्तः सचित्ता०। 7 पक्षस्य अचित्तत्वात्। (c) उष्णतायाः। ॐ केशयुतत्वात् एवमग्रेऽपि / // 190 //
Page #213
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 191 // रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्तादिति भावार्थः, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्ग-1 | 0.3 उपोद्धातभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो भवति तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, | नियुक्तिः, 0.3.1 क्षेत्रे इति क्षेत्रविषयो निर्गमःप्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गम:- कालोह्यमूर्तस्तथापि उपचारतो प्रथमद्वारम्, वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्तो बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, उद्देश्य निर्देशादीनिः। तत्प्रभवत्वादिति, एवं भावनिर्गमःतत्र पुद्गलाद्वर्णादिनिर्गमः, जीवात्क्रोधादिनिर्गमः इति, तयोर्वा पुद्गलजीवयोर्वर्ण नियुक्ति: 145 विशेषक्रोधादिभ्यो निर्गम इति, एष एव निर्गमस्य निक्षेपः षड्विध इति गाथार्थः॥ 145 // एवं शिष्यमतिविकाशार्थं प्रसङ्गत निर्गमनिक्षेपाः उक्तोऽनेकधा निर्गमः, इह च प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद्, इह च द्रव्यं वीरः क्षेत्रं महासेनवनं कालः प्रमाणकाल: भावश्च भावपुरुषः, एवं च निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि यतः द्वितीयद्वारम्, अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराह वीरजिनादि वक्तव्यताः। नि०- पंथं किर देसित्ता साहूणं अडविविप्पणट्ठाणं / सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स॥१४६॥ नियुक्ति: 146 पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानांपुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो अटवीभ्रष्ट साधुमार्गदर्शने वर्धमानस्येति समुदायार्थः // 146 // अवयवार्थः कथानकादवसेयः, तच्चेदं-अवरविदेहे एगंमि गामे बलाहिओ, सो य| सम्यक्त्वम् / Oर्गमो वक्तव्यः तृती। 0 कालान्तरतश्च० / 0 विकासार्थम् / 0जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो। जह य पयासिअमेयं सामइअंतह // 191 // पवक्खामि // 1 // (गाथैषाऽव्याख्याता नियुक्तिपुस्तके)। 9 अपरविदेहेषु एकस्मिन्ग्रामे बलाधिकः, स च - (6) / 0.3.2
Page #214
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 192 // रायादेसेण सगडाणि गहाय दारुनिमित्तं महाडविं पविट्ठो, इओय साहुणो मग्गपवण्णा सत्येण समं वचंति, सत्थे आवासिए | 0.3 उपोद्धातभिक्खटुंपविट्ठाणं गतो सत्थो, पहावितो, अयाणंता विभुल्ला, मूढदिसा पंथं अयाणमाणा तेण अडविपंथेण मज्झण्हदेसकाले नियुक्तिः, तण्हाए छुहाए अपरद्धा तं देसं गया जत्थ सो सगडसण्णिवेसो, सो य ते पासित्ता महंत संवेगमावण्णो भणति- अहो इमे 0.3.2 साहुणो अदेसिया तवस्सिणो अडविमणुपविट्ठा, तेसिं सो अणुकंपाए विपुलं असणपाणंदाऊणं आह- एह भगवं! जेण पथे द्वितीयद्वारम्, वीरजिनादिणमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽविसाहुणो तस्सेव मग्गेण अणुगच्छंति, ततो गुरू तस्स धम्मं कहेदुमारद्धो, तस्स सो वक्तव्यता:। अवगतो, ते पंथं समोयारेत्ता नियत्तो, ते पत्ता सदेस, सोपुण अविरयसम्मद्दिट्ठी कालंकाऊण सोहम्मे कप्पे पलिओवमठिइओ भाष्य:१-२ साध्वनुदेवो जाओ। अस्यैवार्थस्योपदर्शकमिदं गाथाद्वयमाह भाष्यकार: कम्पया भा०- अवरविदेहे गामस्स चिंतओरायदारुवणगमणं / साहू भिक्खनिमित्तं सत्था हीणे तहिं पासे // 1 // सम्यक्त्वं, देवत्वं, भरते भा०- दाणन्न पंथनयणं अणुकंप गुरू कहण सम्मत्तं / सोहम्मे उववण्णो पलियाउ सुरो महिड्डीओ॥२॥ मरीचिः / अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनम्, निमित्तशब्दलोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनम्, साधून भिक्षानिमित्तं BE राजादेशेन शकटानि गृहीत्वा दारुनिमित्तं महाटवीं प्रविष्टः, इतश्च साधवः मार्गप्रपन्नाः सार्थेन समं व्रजन्ति, साथै आवासिते भिक्षार्थं प्रविष्टेषु गतः सार्थः, प्रधावितः, अजानन्तो भ्रष्टाः, दिग्मूढाः पन्थानमजानानाः तेन अटवीपथेन मध्याह्नदेशकाले तृषा क्षुधा अपराद्धाः (च व्याप्ताः) तं देशं गता यत्र स शकटसन्निवेशः, स च तान् दृष्टा महान्तं संवेगमापन्नो भणति- अहो इमे साधवोऽदेशिकास्तपस्विनोऽटवीमनुप्रविष्टाः, तेभ्योऽसौ अनुकम्पया विपुलमशनपानं दत्त्वाऽऽह- एत भगवन्तः! येन पथि 8 | युष्मानवतारयामि, पुरतः संप्रस्थितः, तदा तेऽपि साधवः तस्यैव पृष्ठतः अनुगच्छन्ति, ततो गुरुः तस्मै धर्म कथयितुमारब्धः, तेन सोऽवगतः, तान्पथि समवतार्य निवृत्तः, | ते प्राप्ताः स्वदेशम्, स पुनरविरतसम्यग्दृष्टिः कालं कृत्वा सौधर्मे कल्पे पल्योपमस्थितिको देवो जातः / म पहाविता। + य पारद्धा। // 192 //
Page #215
--------------------------------------------------------------------------
________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 193 // सार्थाद्रष्टाँस्तत्र दृष्टवान्, दानमनपानस्य, नयनं पथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गाथाद्वयार्थः। नि०- लखूण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं / भासुरवरबोंदिधरो देवो वेमाणिओ जाओ॥१४७॥ लब्ध्वा च सम्यक्त्वं अनुकम्पयाऽसौ सुविहितेभ्यः भास्वरां- दीप्तिमती वरां- प्रधानां बोदिं तनुं धारयतीति समासः, वैमानिको जात इति नियुक्तिगाथार्थः // 147 // तथा च नि०- चइऊण देवलोगा इह चेव य भारहंमि वासंमि / इक्खागकुले जाओ उसभसुअसुओ मरीइत्ति // 148 // ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले जातः उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः॥१४८॥ यतश्चैवमतः नि०- इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती / कुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति // 149 // इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, जातः उत्पन्नः, भरतस्य सुतो मरीचिरिति योगः, तत्र सामान्य- ऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, सच कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषांवंशः कुलकरवंशः प्रवाह इति समासः, तस्मिन्नतीते- अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति वाक्यशेषः, इत्ययं गाथार्थः॥१४९॥ तत्र कुलकरवंशेऽतीत इत्युक्तम्, अतः प्रथमं कुलकराणामेवोत्पत्तिः प्रतिपाद्यते, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह- (ग्रन्थाग्रं 3000) पथि नयनम् / ॐ गाथार्थः। 0 सो। 0 ०स्तेषां वंशः प्रवाहः। 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। | नियुक्तिः 147-148 | साध्वनुकम्पया सम्यक्त्वं, देवत्वं, भरते मरीचिः / नियुक्ति: 149 कुलकरवंशेक्ष्वाकुकुलाधिकाराः। // 193 //
Page #216
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 0.3.2 द्वितीयद्वारम् , वृत्तियुतम् नियुक्तिः भाग-१ // 194 // भागे दक्षिणमध्यभरते नि०-ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे।पलिओवमट्ठभाए सेसंमि उ कुलगरुप्पत्ती॥१५०॥ 0.3 उपोद्धात नियुक्तिः, नि०- अद्धभरहमज्झिल्लुतिभागे गंगसिंधुममंमि / इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त // 151 // अवसर्पिण्यामस्यां वर्तमानायां या तृतीया समा- सुषमदुष्षमासमा, तस्याः पश्चिमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग वीरजिनादि वक्तव्यताः। एव शेषे तिष्ठति सति कुलकरोत्पत्तिः संजातेति वाक्यशेष इति गाथार्थः ॥१५०॥अर्धभरतमध्यमत्रिभागे, कस्मिन्?- गङ्गा 150-151 सिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्धं भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति पल्योपमाष्टगाथार्थः॥१५१॥ इदानी कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाहनि०- पुव्वभवजम्मनामंपमाण संघयणमेव संठाणं / वण्णित्थियाउ भागा भवणोवाओ यणीई य // 152 // कुलकरा: (7) नियुक्ति: 152 कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यं तथा नामानि प्रमाणानि तथा संहननं वक्तव्यम्, एवशब्दः पूरणार्थः तथा 4 संस्थानं वक्तव्यं तथा वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याः- कस्मिन् वयोभागे दीनि (12) द्वाराणि कुलकराः संवृत्ता इति, भवनेषु उपपात: भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनिकायोपपातप्रदर्शनार्थम्, तथा नीतिश्च नियुक्तिः 153-154 या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थं तु प्रतिद्वारंवक्ष्यति॥१५२॥ तत्र प्रथमद्वारावयवार्थाभि अपरविदेहेषु वयस्यो , भरते धित्सयेदमाह हस्ती मनुष्यश्च, नि०- अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव / कालगया इह भरहे हत्थी मणुओ अ आयाया॥१५३॥ नि०- दटुं सिणेहकरणं गयमारुहणं च नामणिप्फत्ती। परिहाणि गेहि कलहो सामत्थण विन्नवण हत्ति // 154 / पुव्वभव कुलगराणं उसभजिणिंदस्स भरहरण्णो अ। इक्खागकुलुप्पत्ती णेयवा आणुपुव्वीए। (गाथैषा नियुक्तिपुस्तकेऽव्याख्याता च)। पूर्वभवजन्मनामप्रमाणा नाम नीतिश्च। // 194 //
Page #217
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 195 // __ अपरविदेहे द्वौ वणिग्वयस्यौ मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयातौ, दृष्ट्वा स्नेहकरणं गजारोहणं च नामनिर्वृत्तिः 0.3 परिहाणिः गृद्धिः कलहः, सामत्थणं देशीवचनतः पर्यालोचनं भण्यते, विज्ञापना- ह इति गाथार्थः // 154 / / भावार्थस्तु उपोद्घात नियुक्तिः, कथानकादवसेयः, अध्याहार्यक्रियायोजना च स्वबुद्ध्या प्रतिपदं कार्या, यथा- अपरविदेहे द्वौ वणिग्वयस्यौ अभूतामिति, 0.3.2 नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यम्, अवरविदेहे दो मित्ता वाणिअया, तत्थेगो मायी एगोल द्वितीयद्वारम्, वीरजिनादिउज्जुगो, ते पुण एगओ चेव ववहरंति, तत्थेगो जो मायी सोतं उज्जुअं अतिसंधेइ, इतरो सव्वमगृहंतो सम्म सम्मेण ववहरति, वक्तव्यताः। दोवि पुण दाणरुई, ततो सो उज्जुगो कालं काऊण इहेव दाहिणड्डे मिहुणगो जाओ, वंको पुण तंमि चेव पदेसे हत्थिरयणं नियुक्तिः जातो, सो य सेतो वण्णेणं चउइंतो य, जाहे ते पडिपुण्णा ताहे तेण हत्थिणा हिंडतेण सो दिट्ठो मिहुणगो, दट्ठण य से पीती 153-154 अपरविदेहेषु उप्पण्णा, तं च से आभिओगजणि कम्ममुदिण्णं ताहे तेण मिहुणगं खंधे विलइयं, तं दट्ठण य तेण सव्वेण लोएण वयस्यौ , भरते अब्भहियमणूसो एसो इमं च से विमलं वाहणंति तेण से विमलवाहणोत्ति नामं कयं, तेसिं च जातीसरणं जायं, ताहे हस्ती मनुष्यश्च, नाम नीतिश्च। कालदोसेण ते रुक्खा परिहायंति-मत्तंगा भिंगंगा तुडियं च चित्तगा (य) चित्तरसा। गेहागारा अणियणा सत्तमया Oअपरविदेहेषु द्वौ मित्रे वणिजौ, तत्रैको मायावी एक ऋजुकः, तौ पुनरेकत एव व्यवहरतः, तत्रैको यो मायावी स तमृर्जु अतिसन्दधाति, इतरः सर्वमगृहयन् सम्यग् 8सात्म्येन व्यवहरति , द्वावपि पुननरुची, ततः स ऋजुकः कालं कृत्वेहैव दक्षिणार्धे मिथुनकनरो जातः, वक्रः पुनः तस्मिन्नेव प्रदेशे हस्तिरत्नं जातः, स च वर्णेन श्वेतश्चतुर्दन्तश्च, यदा तौ प्रतिपूर्णी तदा तेन हस्तिना हिण्डमानेन स दृष्टः मिथुनकनरः, दृष्टा च तस्य प्रीतिरुत्पन्ना, तच्च तस्याभियोगजनितं कर्मोदीर्णम, तदा तेन | मिथुनकनरः स्कन्धे विलगितः, तद्दष्टा च तेन सर्वेण लोकेन अभ्यधिकमनुष्य एष इदं चास्य विमलं वाहनमिति तेन तस्य विमलवाहन इति नाम कृतम्, तयोश्च // 195 // जातिस्मरणं जातम्, तदा कालदोषेण ते वृक्षाः परिहीयन्ते, तद्यथा- मत्ताङ्गा भृङ्गाङ्गास्त्रुटिताङ्गाश्चित्राङ्गाश्चित्ररसाः / गृहाकारा अनग्नाः सप्तमकाः प्रतिपादम्। + स्यावासिष्टा०। केस। ०ण्णा जाता।++तं० म०। चित्तंगा। P
Page #218
--------------------------------------------------------------------------
________________ 0.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 196 // कप्परुक्खत्ति // 1 // तेसु परिहायंतेसु कसाया उप्पण्णा - इमं मम, मा एत्थ कोइ अण्णो अल्लियउत्ति भणितुं पयत्ता, जो ममीकयं अल्लियइ तेण कसाइजंति, गेण्हणे असंखडंति, ततो तेहिं चिंतितं- किंचि अधिपतिं ठवेमो जो ववत्थाओ ठवेति, उपोद्धात नियुक्ति:, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्ति ठवितो, ताहे तेण तेसिं रुक्खा विरिक्का, भणिया य-जो तुब्भं एयं मेरे 0.3.2 अतिक्कमति तं मम कहिज्जाहत्ति, अहं से दंडं करिहामि, सोऽवि किह जाणति?, जाइस्सरोतं वणियत्तं सरति, ताहे तेसिं जो द्वितीयद्वारम्, वीरजिनादिकोइ अवरज्झइ सो तस्स कहिज्जइ, ताहे सो तेसिं दंडं ठवेति, को पुण दंडो?, हक्कारो, हा तुमे दुटु कयं, ताहे सो जाणति वक्तव्यताः। अहं सव्वस्सहरणो कतो, तं वरं किर हतो मे सीसं छिण्णम्, ण य एरिसं विडंबणं पावितोत्ति, एवं बहुकालं हक्कारदंडो | नियुक्तिः 153-154 अणुवत्तिओ। तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुणं जायं, तस्सवि कालंतरेण अवरं एवं ते अपरविदेहेषु एगवंसंमि सत्त कुलगरा उप्पण्णा / पूर्वभवाः खल्वमीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् / व्याख्यातं | वयस्यौ, भरते हस्ती मनुष्यश्च, पूर्वभवजन्मद्वारद्वयमिति, इदानी कुलकरनामप्रतिपादनायाह नाम नीतिश्च। SC कल्पवृक्षा इति, // 1 // तेषु परिहीयमाणेषु कषाया उत्पन्ना, इदं मम, मा अत्र कोऽप्यन्यो लगीत् इति भणितुं प्रवृत्ताः, यो ममीकृतं लगति तेन कषायन्ते, ग्रहणे च क्लिश्नन्ति ( संखण्डयन्ति). ततस्तैश्चिन्तितं- कमपि अधिपतिं स्थापयामो यो व्यवस्थाः स्थापयति, तदा तैः स विमलवाहन एषोऽस्मभ्यमधिक इति स्थापितः, तदा तेन तेभ्यो वृक्षा विभक्ताः, भणिताश्च- यो युष्माकं एतां मर्यादा अतिक्रामति तं मह्यं कथयेतः, अहं तस्य दण्डं करिष्यामि, सोऽपि कथं जानीते?, जातिस्मरस्तद् वणिक्त्वं स्मरति, तदा तेषां यः कश्चिदपराध्यति स तस्मै कथ्यते, तदा स तस्य दण्ड स्थापयति, कः पुनर्दण्डः?, हाकार:- हा त्वया दुष्ठ कृतम् , तदा स जानीते- अहं सर्वस्वहरणीकृतः (स्याम् ), तदा वरं किल हतः शिरो मे छिन्नम्, न चेदृशं विटम्बना, प्रापित इति, एवं बहुकालं हाकारदण्डोऽनुवर्तितः। तस्य च चन्द्रयशा भार्या, तया // 196 // समं भोगान्भुजतोऽपरं मिथुनकं (युग्मं) जातम्, तस्यापि कालान्तरेणापरम्, एवं ते एकवंशे सप्त कुलकरा उत्पन्नाः। ॐ वसुदेवहिण्डीतः। 5 अहं दंडं वत्तेहामि / के पडितोत्ति।
Page #219
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 197 // नि०- पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे / तत्तो अपसेणइए मरुदेवेचेव नाभी य॥१५५ // प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति, भावार्थः सुगम एवेति गाथार्थः // 155 // गतं नामद्वारम्, अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह नि०- णव धणुसया य पढमो अट्ठय सत्तद्धसत्तमाइंच / छच्चेव अद्धछट्ठा पंचसया पण्णवीसंतु // 156 // नव धनुः शतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये पठन्ति- पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदंप्रमाणं द्रष्टव्यं इति गाथार्थः ॥१५६॥गतं प्रमाणद्वारम्, इदानी कुलकरसंहननसंस्थानप्रतिपादनायाह नि०- वज़रिसहसंघयणा समचउरंसाय हुंति संठाणे।वण्णंपिय वुच्छामि पत्तेयं जस्स जो आसी॥१५७॥ वज्रऋषभसंहननाः सर्व एव समचतुरस्राश्च भवन्ति संस्थाने इति संस्थानविषये निरूप्यमाणा इति, वर्णद्वारसम्बन्धाभिधानायाहवर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीदिति गाथार्थः // 157 // नि०- चक्खुम जसमंच पसेणइएए पिअंगुवण्णाभा। अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा // 158 // चक्षुष्मान् यशस्वी च प्रसेनजिच्चैते प्रियङ्गवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभा- छाया येषां ते तथाविधा इति गाथार्थः // 158 // गतं वर्णद्वारम्, स्त्रीद्वारव्याचिख्यासयाऽऽह 0पण्णवीसा य / 0 पञ्चविंशतिश्च / 0 प्यमाणे / 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः |155-168 कुलकराणां नामप्रमाणसंहननवर्णस्त्रीसंस्थानोच्चत्ववर्णायु:स्त्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनीतयः। // 197 //
Page #220
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 198 // नि०-चंदजसचंदकंता सरूव पडिरूव चक्खुकंता य / सिरिकंता मरुदेवी कुलगरपत्तीण नामाइं॥१५९ / / चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुः कान्ता च श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानीति गाथार्थः॥ 159 // एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आह नि०-संघयणं संठाणं उच्चत्तं चेव कुलगरेहि समं / वण्णेण एगवण्णा सव्वाओ पियंगुवण्णाओ॥१६०॥ संहननं संस्थानं उच्चैस्त्वं चैव कुलकरैः- आत्मीयैः, समं- अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन ईषन्न्यूना इति संप्रदायः, तथापि ईषन्न्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गवर्णा इति गाथार्थः॥ 160 // स्त्रीद्वार गतम्, इदानीं आयुर नि०- पलिओवमदसभाए पढमस्साउंतओ असंखिज्जा / ते आणुपुब्विहीणा पुव्वा नाभिस्स संखेजा // 161 // पल्योपमदशभागः, प्रथमस्य विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्येयानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः // 161 // अन्ये तु व्याचक्षते- पल्योपमदशभाग एव प्रथमस्यायुः ततो द्वितीयस्य असंख्येया:- पल्योपमासंख्येयभागा इति वाक्यशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्येयानि इति, अविरुद्धा चेयं व्याख्येति / अन्ये तु व्याचक्षते-पल्योपमदशभागः प्रथमस्य आयुष्कम्, ततः शेषाणां असंखेज्जा इति समुदितानां पल्योपमासंख्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्येयभागः,शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते ®भागो। ॐव्या भागाः। 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 155-168 कुलकराणां नामप्रमाणसंहननवर्णस्त्रीसंस्थानोच्चत्ववर्णायु:स्त्र्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनीतयः। // 198 //
Page #221
--------------------------------------------------------------------------
________________ तावद्य श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 199 // वन्नाभेः असंख्येयानि पूर्वाणि / इदं पुनरपव्याख्यानम्, कुतः?, पञ्चानामसंख्येयभागानां पल्योपमचत्वारिंशतमभागानुपपत्तेः, कथं?, पल्योपमं विंशतिभागाः क्रियते, तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पञ्चानामर्धरूपाच्चत्वारिंशत्तमभागाद् असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यर्धं किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातो, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदधु किञ्चिन्यूनं स चत्वारिंशत्तमो भाग इति, उक्तं च- पलिओवमट्ठभागे सेसंमि उ कुलगरुप्पत्ती (गाथा 150), तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तम्, तस्मॅिश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छेषश्चत्वारिंशद्भागोऽवतिष्ठते, स च संख्येयतमः, ततश्च कालो न गच्छति, आह-अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिष्टम्, उच्यते, इष्टमिदम्, अयुक्तं चैतत्, मरुदेव्याः संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् // 161 // यत आह नि०-जंचेव आउयं कुलगराण तं चेव होइ तासिंपि।जं पढमगस्स आउंतावइयं चेव हत्थिस्स // 162 // यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानाम्, संख्यासाम्याच्च तदेवेत्यभिधीयते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः॥१६२॥ इदानीं भागद्वारंकः कस्य सर्वायुष्कात् कुलकरभाग इतिनि०-जंजस्स आउयं खलुतं दसभागे समं विभइऊणं / मज्झिल्लट्ठतिभागे कुलगरकालं वियाणाहि // 163 // तिम० / ००पमविम्। 0 क्रियन्ते। 0 जातौ। ७०ष्ठति। 0 मिष्ट / 0 भागो। 0 ०इएणम् / 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 155-168 कुलकराणां नामप्रमाण|संहननवर्णस्त्री| संस्थानोच्चत्ववर्णायु:स्त्र्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनातय // 199 //
Page #222
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 200 // यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः // 163 // अमुमेवार्थं प्रचिकटयिषुराह नि०- पढमो य कुमारत्ते भागो चरमो य वुड्डभावंमि / ते पयणुपिज्जदोसा सव्वे देवेसु उववण्णा // 164 // तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं मध्यमाष्टत्रिभागे इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वारम्, उपपातद्वारमुच्यते- ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्त्तते, द्वेषस्तु प्रसिद्ध एव, सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः // 164 // न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह नि०-दो चेव सुवण्णेसुंउदहिकुमारेसु हुंति दो चेव ।दो दीवकुमारेसुंएगो नागेसु उववण्णो॥१६५॥ | द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमयं विमलवाहनादीनामुपपात इति गाथार्थः॥१६५॥ इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधित्सुराह नि०- हत्थी छञ्चित्थीओनागकुमारेसु हुंति उववण्णा ।एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती॥१६६ // हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति- एक एव हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धि प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः॥ 166 // उक्तमुपपातद्वारम्, अधुना नीतिद्वारप्रतिपादनायाह भाव। 0 उदयः। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 155-168 कुलकराणा नामप्रमाणसंहननवर्णस्त्रीसंस्थानोच्चत्ववर्णायु:स्त्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनीतयः। 200 //
Page #223
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 201 // नि०- हक्कारे मक्कारे धिक्कारे चेवदंडनीईओ। वुच्छं तासि विसेसं जहक्कम आणुपुव्वीए॥१६७॥ हक्कारः मक्कारः धिक्कारश्चैव दण्डनीतयो वर्तन्ते, वक्ष्ये तासां विशेषं यथाक्रम- या यस्येति, आनुपूर्व्या- परिपाट्येति गाथार्थः॥ 167 // नि०- पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया। पंचमछट्ठस्स य सत्तमस्स तइया अभिनवा उ / / 168 // प्रथमद्वितीययोः कुलकरयोः प्रथमा दण्डनीतिः हक्काराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया, एतदुक्तं भवति-स्वल्पापराधिनः * प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोऽभिनवा सेति, सा च मकाराख्या, तथा पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवा- धिक्काराख्या, एताश्च तिम्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थः॥१६८॥ नि०-सेसा उदंडनीई माणवगनिहीओ होति भरहस्स। उसभस्स गिहावासे असक्कओ आसि आहारो॥१६९॥ शेषा तु दण्डनीतिः माणवकनिधर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थम्, अन्यास्वप्यतीतासु एण्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः- स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाद्देवाः देवकुरूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाच्चोदकमुपनीतवन्त इति गाथार्थः // 169 // इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह भा०- परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ। चारग छविछेआई भरहस्स चउव्विहा नीई // 3 // Oश्चैवम्। 7 द्वितीयेति / (c) भाष्यकारेण व्याख्यानादस्याः मूलत्वं तन्न पाश्चात्यभागकल्पना निर्युक्तेः। मूलभाष्य०। (r) बंधोमि / 7 मूलभाष्यगाथेति नियुक्तिपुस्तके। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 167-168 कुलकराणां नामप्रमाणसहननवर्णस्त्रीसंस्थानोच्चत्ववर्णायु:स्व्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनातयः। नियुक्ति: 169 मानवकाद्दण्डनीतिः, आहार ऋषभस्य,भरतस्य परिभाषणाद्या (4) नीतिः / भाष्य:३ // 201 //
Page #224
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 20 // यदुक्तं शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य सेयं- परिभाषणा तु प्रथमा, मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा- कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानम्, तथा मण्डलीबन्धः- नास्मात्प्रदेशाद् गन्तव्यम्, चारको- बन्धनगृहम्, छविच्छेदः- हस्तपादनासिकादिच्छेद इति, इयं भरतस्य चतुर्विधा दण्डनीतिरिति / अन्ये त्वेवं प्रतिपादयन्ति- किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोत्पादिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः // 3 // अथ कोऽयं भरत इत्याह- ऋषभनाथपुत्रः, अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह- नाभी गाहा। अथवा प्रतिपादितः कुलकरवंशः, इदानीं प्राक्सूचितेक्ष्वाकुवंशः प्रतिपाद्यते-सच ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽह नि०- नाभी विणीअभूमी मरुदेवी उत्तरा य साढाय। राया यवहरणाहो विमाणसव्वट्ठसिद्धाओ॥१७॥ इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः कार्यः, स चेत्थं- नाभिरिति नाभिर्नाम कुलकरो बभूव, विनीता भूमिरिति- तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा च प्राग्भवे वैरनाभः सन् प्रव्रज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याःमरुदेव्याः तस्यां विनीतभूमौन सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः / / 170 // इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराह 0 प्रतिपादम्। 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य:३ नियुक्ति: 169 मानवकाइण्डनीतिः, आहार ऋषभस्य, भरतस्य परिभाषणाद्या (4) नीतिः नियुक्ति: 170 ऋषभवक्तव्यतासूचा। // 202
Page #225
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 20 // नि०-धणसत्थवाह घोसण जइगमण अडविवासठाणंच / बहुवोलीणे वासे चिंता घयदाणमासि तया॥१७१॥ 0.3 उपोद्धातउत्तरकुरु सोहम्मे महाविदेहे महब्बलोराया। ईसाणे ललियंगो महाविदेहे वइरजंघो॥१॥प्रक्षिप्ता॥ नियुक्तिः, 0.3.2 नि०- उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थसुओ। रायसुय सेट्ठिमच्चासत्थाहसुया वयंसा से // 172 // द्वितीयद्वारम्, वीरजिनादिअन्या अपि उक्तसम्बन्धा एव द्रष्टव्याः तावत् यावत् पढमेण पच्छिमेण गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं वक्तव्यताः। करिष्यामः / धनः सार्थवाहो घोषणं यतिगमनं अटवी वर्षस्थानं च बहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा / उत्तरकुरौ सौधर्मे महाविदेहे / / नियुक्तिः 171-172 महाबलोराजा ईशाने ललिताङ्गो महाविदेहे च वैरजङ्घः / इयमन्यकर्तृकी गाथा सोपयोगाच / उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य धनसार्थवाहः, तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याःसे तस्य / आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनुरूपः अटवीवासः, क्रियाऽध्याहारः कार्य इति, यथा- धनः सार्थवाह इति धनो नाम सार्थवाह आसीत्, स हि देशान्तरं गन्तुमना घोषणं घृतदानं च। ऋषभपूर्वभवाः कारितवानित्यादि। कथानकं- तेणं कालेणं तेणं समएणं अवरविदेहे वासे धणो नाम सत्थवाहो होत्था, सो (प्र.) उत्तरखितिपतिट्ठिआओ नयराओ वसंतपुरं पट्ठिओ वणिज्जेणं, घोसणयं कारेइ-जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति, तंजहा कुरुधु, सौधर्म, विदेहेषु खाणेण वा पाणेण वा वत्थेण वा पत्तेण वा ओसहेण वा भेसज्जेण वा अण्णेण वा केणई जो जेण विसूरइत्ति तं च सोऊण वैद्यपुत्री राजपुत्रादिOधणमिहुणसुरमहब्बलललियंगयवइरजंघमिहुणे य। सोहम्मविजअच्चुअ चक्की सव्वट्ठ उसभे अ॥ 1 // (गाथेयं अव्याख्याता नियुक्तौ)। 0 इयं अन्यकर्तृकी सोपयोगा चेति वृत्तिकाराः।0 धनसा०10 तस्मिन्काले तस्मिन्समयेऽवरविदेहे वर्षे धनो नाम सार्थवाहोऽभूत्, स क्षितिप्रतिष्ठितात् नगराद्वसन्तपुरं प्रस्थितो वाणिज्येन, 8 // 203 // घोषणां कारयति-यो मया साधं याति तस्याहमुदन्तं वहामीति, तद्यथा-खादनेन वा पानेन वा वस्त्रेण वा पात्रेण वा औषधेन वा भैषज्येन वा अन्येन वा यो (विना) येन केनचिद्विषीदति इति' तच्छ्रुत्वा च. N वयस्यः /
Page #226
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 204 // बहवे तडियकप्पडियादओ पयट्टति, विभासा, जाव तेण समं गच्छो साहूण संपट्टितो, को पुण कालो?, चरमनिदाघो, सोय ॥,चरमानदाचा, सा8०.३ उपोद्धातयसत्थो जाहे अडविमझे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो अइदुग्गमा पंथत्तिकाउंतत्थेव सत्थनिवेसं काउं नियुक्तिः, 1810.3.2 वासावासं ठितो, तंमि य ठिते सव्वो सत्थो ठितो, जाहे य तेसिं सथिल्लियाणं भोयणं णिट्ठियं ताहे कंदमूलफलाणि द्वितीयद्वारम्, समुद्दिसिउमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेण्हंति, एवं काले वच्चंते थोवावसेसे वीरजिनादि वक्तव्यताः। वासारत्ते ताहे तस्स धणस्स चिंता जाता- को एत्थ सत्थे दुक्खिओत्ति?, ताहे सरिअंजहा मए समं साहुणो आगया, तेसिंच नियुक्तिः कंदाइ न कप्पंति, ते दुक्खिता तवस्सिणो, कल्लं देमित्ति पभाए निमन्तिता भणंति - जं परं अम्ह कप्पिअं होज्जा तं 171-172 धनसार्थवाहः, गेण्हेजामो, किं पुण तुब्भं कप्पति?,जं अकयमकारियं भिक्खामेत्तं जंवा सिणेहादि, तो तेण साहूण घयं फासुयं विउलं अटवीवासः, दाणं दिण्णं सोय अहाउयं पालेत्ता कालमासे कालं किच्चा तेण दाणफलेण उत्तरकुराए मणूसो जाओ, तओ आउक्खएणं घृतदानंच। ऋषभपूर्वभवाः सोहम्मे कप्पे देवो उववण्णो, ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिलावतीविजए वेयडपव्वए गंधारजणवए (प्र.) उत्तर बहवस्तटिककार्पटिकादयः प्रवर्तन्ते, विभाषा (वर्णनम्), यावत्तेन समं गच्छः साधूनां संप्रस्थितः, कः पुनः कालः?, चरमनिदाघः, स च सार्थो यदाऽटवीमध्ये संप्राप्तः तदा वर्षारात्रो जातः, तदा स सार्थवाहोऽतिदुर्गमाः पन्थान इतिकृत्वा तत्रैव सार्थनिवेशं कृत्वा वर्षावासं स्थितः, तस्मिंश्च स्थिते सर्वः सार्थः स्थितः, यदा च तेषांत सार्थिकानां भोजनं निष्ठितं तदा कन्दमूलफलानि समुद्देष्टुं (अचुं) आरब्धाः, तत्र साधवः दुःखिता यदि कथमपि यथाप्रवृत्तानि लभन्ते तदा गृह्णन्ति, एवं काले व्रजति राजपुत्रादिस्तोकावशेषो वर्षारात्रः तदा धनस्य चिन्ता जाता- क एतस्मिन्सार्थे दुःखित इति, तदा स्मृतं यथा मया समं साधव आगतास्तेषां कन्दादि न कल्पते, ते दुःखितास्तपस्विनः, कल्ये दास्ये इति प्रभाते निमन्त्रिता भणन्ति- यत्परमस्माकं कल्प्यं भवेत्तद्गृहीष्यामः, किं पुनर्भवतां कल्पते?, यदकृतमकारितं भिक्षामात्रं यद्वा स्नेहादि, ततः तेन // 204 // 8 साधुभ्यो घृतं प्रासुकं विपुलं दानं दत्तम्, स च यथायुष्कं पालयित्वा कालमासे कालं कृत्वा तेन दानफलेन उत्तरकुरुषु मनुष्यो जातः, तत आयुःक्षयेण सौधर्मे कल्पे देव उत्पन्नः, ततश्च्युत्वा इहैव जम्बूद्वीपे द्वीपे अपरविदेहेषु गन्धिलावत्यां वैताढ्यपर्वते गान्धारजनपदे 2 होज्ज / - सिणेहति / ॐ तेणम् / कुरुषु, सौधर्म, विदेहेषु वैद्यपुत्री वयस्यः
Page #227
--------------------------------------------------------------------------
________________ | 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 205 // वक्तव्यताः। गन्धसमिद्धे विजाहरणगरे अति बलरण्णो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमच्चेण 0.3 उपोद्घातसावगेण पिअवयस्सेण णाडयपेक्खाअक्खित्तमणो संबोहिओ, मासावसेसाऊ बावीसदिणे भत्तपच्चक्खाणं काउंमरिऊण नियुक्तिः, ईसाणकप्पे सिरिप्पभे विमाणे ललियंगओ नाम देवो जाओ, ततो चइऊण इहेव जंबूदीवे दीवे पुक्खलावइविजए लोहग्ग द्वितीयद्वारम्, वीरजिनादिलणगरसामी वइरजंघो नाम राजा जाओ, तत्थ सभारिओ पच्छिमे वए पव्वयामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए सभारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे नियुक्तिः 171-172 खिइपइट्ठिए णगरे वेजपुत्तो आयाओ, जद्दिवसं च जातो तद्दिवसमेगाहजातगा से इमे चत्तारि वयंसगा तंजहा- रायपुत्ते , धनसार्थवाहः, सेट्टिपुत्ते अमच्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अण्णया कयाइ तस्स वेजस्स घरे एगओ सव्वे सन्निसण्णा अच्छंति, तत्थ अटवीवासः, घृतदानंच। साहू महप्पा सो किमिकुटेण गहिओ अइगतो भिक्खस्स, तेहिं सप्पणयं सहासं सो भण्णति- तुब्भेहिं नाम सव्वो लोगो ऋषभपूर्वभवाः | (प्र.) उत्तरगन्धसमृद्धे विद्याधरनगरे अतिबलराजस्य नप्ता शतबलराजस्य पुत्रः महाबलनामा राजा जातः, तत्र सुबुद्धिना अमात्येन श्रावकेण प्रियवयस्येन नाटकप्रेक्षाक्षिप्तमनाः कुरुषु, सौधर्म, सम्बोधितः, मासावशेषायुः द्वाविंशतिदिनी भक्तप्रत्याख्यानं कृत्वा मृत्वेशानकल्पे श्रीप्रभे विमाने ललिताङ्गकनामा देवो जातः, ततश्च्युत्वेहैव जम्बूद्वीपे द्वीपे पुष्कलावतीविजये लोहार्गलनगरस्वामी वज्रजङ्घनामा राजा जातः, तत्र सभार्यः पश्चिमे वयसि प्रव्रजामीति चिन्तयन् पुत्रेण वासगृहे योगधूपधूपिते(तेन) मारितः, वैद्यपुत्री राजपुत्रादिमृत्वोत्तरकुरुषु सभार्यो मिथुनको जातः, ततः सौधर्मे कल्पे देवो जातः, ततश्च्युत्वा पुनरपि महाविदेहे वर्षे क्षितिप्रतिष्ठिते नगरे वैद्यपुत्र आयातः, यद्दिवसे च जातस्तद्दिवसे एकाहर्जातास्तस्येमे चत्वारो वयस्यास्तद्यथा- राजपुत्रः श्रेष्ठिपुत्रः अमात्यपुत्रः सार्थवाहपुत्र इति, संवर्धितास्ते, अन्यदा कदाचित् / तस्य वैद्यस्य गृहे एकतः सन्निषण्णास्तिष्ठन्ति, तत्र साधुर्महात्मा स कृमिकुष्ठेन गृहीतः अतिगतो भिक्षायै, तैः सप्रणयं सहास्यं सोऽभाणि- युष्माभिर्नाम सर्वो लोकः 2 बलस्स र० / // 205 // पुणोवि म०1+ एगयओ। कोढेण / विदेहेषु वयस्यः /
Page #228
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 206 // खायव्वो, ण तुब्भेहिं तवस्सिस्स वा अणाहस्स वा किरिया कायव्वा, सो भणति-करेज्जामि, किं पुण? ममोसहाणि 0.3 उपोद्धातणत्थि, ते भणंति- अम्हे मोल्लं देमो, किं ओसहं जाइज्जउ?, सो भणति- कंबलरयणं गोसीसचंदणं च, तइयं सहस्सपागं नियुक्तिः, 0.3.2 तिल्लं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आगमियं च णेहिं जहा- अमुगस्स वाणियगस्स अत्थि दोवि एयाणि, ते गया तस्स द्वितीयद्वारम्, सगासं दो लक्खाणि घेत्तुं वाणिअओ संभंतो भणति- किं देमि?, ते भणंति-कंबलरयणं गोसीसचंदणं च देहि, तेण वीरजिनादि वक्तव्यताः। भण्णति-किं एतेहिं कजं?, भणंति-साहुस्स किरिया कायव्वा, तेण भणितं-अलाहिमम मोल्लेण, इहरहा एव गेण्हह, करेह नियुक्तिः |173-174 किरियं ममविधम्मो होउत्ति, सो वाणियगो चिंतेइ-जइ ताव एतेसिं बालाणं एरिसा सद्धा धम्मस्सुवरिं मम णाम मंदपुण्णस्स कुष्ठिसाधुइहलोगपडिबद्धस्स नत्थि, सोसंवेगमावण्णो तहारूवाणं थेराणं अंतिए पव्वइओ सिद्धो। अमुमेवार्थ उपसंहरन् गाथाद्वयमाह- चिकित्सा। नि०- विजसुअस्स य गेहे किमिकुट्ठोवहुअंजइंदटुं / बिति य ते विजसुयं करेहि एअस्स तेगिच्छं॥१७३॥ नि०- तिल्लं तेगिच्छसुओ कंबलगं चंदणं च वाणियओ। दाउं अभिणिक्खंतो तेणेव भवेण अंतगडो॥१७४॥ वैद्यसुतस्य च गेहे कृमिकुष्ठोपद्रुतं मुनिं दृष्ट्वा वदन्ति च ते वैद्यसुतं- कुरु अस्य चिकित्साम्, तैलं चिकित्सकसुतः कम्बलकं चन्दनं च। खादितव्यः, न युष्माभिः तपस्विनो वा अनाथस्य वा क्रिया(चिकित्सा) कर्तव्या, स भणति- करोमि, किं पुनः? मम औषधानि न सन्ति, ते भणन्ति- वयं मूल्यं 8 * दद्यः, किमौषधं याच्यते (ताम्), स भणति- कम्बलरत्नं गोशीर्षचन्दनं च, तृतीयं सहस्रपाकं तैलं तन्ममास्ति, तदा मार्गयितुं प्रवृत्ताः, ज्ञातं च तैः यथा-अमुकस्य वणिजो द्वे अपि एते स्तः, ते गतास्तस्य सकाशं द्वेलक्षे गृहीत्वा, वणिक् संभ्रान्तो भणति- किं ददामि?, ते भणन्ति कम्बलरत्नं गोशीर्षचन्दनं च देहि, तेन भण्यते // 206 // किमेतैः, कार्य?, भणन्ति-साधोः क्रिया कर्तव्या, तेन भणितं- अलं मम मूल्येन, इतरथैव गृहीत कुरुध्वं क्रियाम्, ममापि धर्मो भवत्विति, स वणिग् चिन्तयति- यदि | तावदेतेषां बालानामीदशी श्रद्धा धर्मस्योपरि, मम नाम मन्दपुण्यस्य इहलोकप्रतिबद्धस्य नास्ति, स संवेगमापन्नः तथारूपाणां स्थविराणां अन्तिके प्रव्रजितः सिद्धः। / | खाइव्वो। सयसह०। म यतिम्। + वन्दन्ते च /
Page #229
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 207 // वक्तव्यताः। वणिग्दत्त्वा अभिनिष्क्रान्तः, तेनैव भवेन अन्तकृत्, भावार्थः स्पष्ट एव, क्वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः॥ 0.3 उपोद्घात र नियुक्तिः, 173-174 // कथानकशेषमुच्यते-इमेवि घेत्तूण ताणि ओसहाणि गता तस्स साहुणो पासंजत्थ सो उजाणे पडिमं ठिओ, तेतं पडिमं ठिअंवंदिऊण अणुण्णवेंति-अणुजाणह भगवं! अम्हे तुम्हं धम्मविग्धं काउं उवट्ठिआ, ताहे तेण तेल्लेण सो साहू द्वितीयद्वारम्, वीरजिनादिअब्भंगिओ,तंच तिल्लं रोमकूवेहिंसव्वं अइगतम्,तंमि य अइगए किमिआ सव्वे संखुद्धा, तेहिं चलंतेहिं तस्स साहुणो अतीव वेयणा पाउब्भूया,ताहे ते निग्गते द₹ण कंबलरयणेण सो पाउओ साहू, तं सीतलम्,तं चेव तेल्लं उण्हवीरियं किमिया तत्थ नियुक्तिः 173-174 लग्गा, ताहे पुव्वाणीयगोकडेवरे पप्फोडेंति, ते सव्वे पडिया, ताहे सो साहू चंदणेण लित्तो, ततो समासत्थो, एवेकसिं दो कुष्ठिसाधुतिण्णि वारे अब्भंगेऊण सोसाहू तेहिं नीरोगो कओ, पढम मैक्खिन्नति, पच्छा आलिंपति गोसीसचंदणेणं पुणो मक्खिज्जइ, चिकित्सा। एवेताए परिवाडीए पढमन्भंगे तयागया णिग्गया बिइयाए मंसगया तइयाए अट्ठिगया बेंदिया णिग्गया, ततो संरोहणीए। ओसहीए कणगवण्णो जाओ, ताहे खामित्ता पडिगता, ते पच्छा साहू जाता, अहाउयं पालइत्ता तम्मूलागं पंचवि जणा O इमेऽपि गृहीत्वा तान्यौषधानि गतास्तस्य साधोः पार्श्व यत्र स उद्याने प्रतिमया स्थितः, ते तं प्रतिमया स्थितं वन्दित्वाऽनुज्ञापयन्ति- अनुजानीहि भगवन्! वयं तव धर्मविघ्नं कर्तुमुपस्थिताः, तदा तेन तैलेन स साधुरभ्यङ्गितः, तच्च तैलं रोमकूपैः(०पेषु) सर्वं अतिगतं (व्याप्तम्), तस्मिंश्चातिगते कृमयः सर्वे संक्षुब्धाः, तेषु चलत्सु तस्य साधोरतीव वेदना प्रादुर्भूता, तदा तानिर्गतान् दृष्ट्वा कम्बलरत्नेन स प्रावृतः साधुः , तत् शीतलम्, तच्चैव तैलं उष्णवीर्यम्, कृमयस्तत्र लग्नाः, तदा पूर्वानीतगोकलेवरे प्रस्फोटयन्ति (क्षिपन्ति), ते सर्वे पतिताः, तदा साधुः स चन्दनेन लिप्तः, ततः समाश्वस्तः, एवमेकं द्वौ त्रीन् वारान् अभ्यङ्ग्य स साधुस्तैर्नीरोगः कृतः, प्रथमं म्रक्ष्यते पश्चादालिप्यते गोशीर्षचन्दनेन पुनम्रक्ष्यते, एवमेतया परिपाट्या प्रथमाभ्यने त्वगता निर्गता द्वितीयायां मांसगतास्तृतीयायामस्थिगता द्वीन्द्रिया 8 निर्गताः , ततः संरोहण्यौषध्या कनकवर्णो जातः, तदा क्षमयित्वा प्रतिगताः, ते पश्चात् साधवो जाताः, यथायुष्कं पालयित्वा तन्मूलं पञ्चापि जना-फरोमं कू०। 8. च। पप्फोडियम्। है ताहे पाउणिज्जति / B // 207 //
Page #230
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 208 // वक्तव्यता:। अचुए उववण्णा, ततो चइऊण इहेव जंबूदीवे पुव्वविदेहे पुक्खलावइविजए पुंडरगिणीए नयरीएवेरसेणस्स रण्णो धारिणीए 0.3 उपोद्घातदेवीए उयरे पढमो वइरणाभोणाम पुत्तोजाओ, जोसे वेज्जपुत्तोचक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, नियुक्तिः, 0.3.2 वइरसेणो पव्वइओ, सोय तित्थंकरोजाओ, इयरेवि संवटिया पंचलक्खणे भोए भुंजंति, जद्दिवसं वइरसेणस्स केवलनाणं द्वितीयद्वारम्, वीरजिनादिउप्पण्णम्, तद्दिवसं वइरणाभस्स चक्करयणं समुप्पण्णं वइरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्कवट्टीभोया उदिण्णा, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वइरणाभचक्कवट्टिस्स चउरासीति पुव्वलक्खा सव्वाउगंतत्थ कुमारोतीसं मंडलिओ नियुक्तिः सोलस चउव्वीस महाराया चोद्दस सामण्णपरिआओ, एवं चउरासीइ सव्वाउयं भोगे भुंजंता विहरंति, इओ य तित्थयर-2 |173-174 कुष्ठिसाधुसमोसरणंसोपिउपायमूले चउहिविसहोदरेहिं सहिओपव्वइओ, तत्थ वइरणाभेण चउद्दस पुव्वा अहिज्जिया, सेसा एक्कारसंगवी चिकित्सा। चउरो, तत्थ बाहू तेसिं वेयावच्चं करेति, जो सुबाहू सो साहुणो वीसामेति, एवं ते करेंते वइरणाभो भगवं अणुवूहइ- अहो न - अच्युते उत्पन्नाः। ततश्च्युत्वा इहैव जम्बूद्वीपे पूर्वविदेहेषु पुष्करावतीविजये पुण्डरीकिण्यां नगर्यां वज्रसेनस्य राज्ञः धारिण्या देव्या उदरे प्रथमो वज्रनाभनामा पुत्रो जातः, यः स वैद्यपुत्रश्चक्रवर्ती आयातः (उत्पन्नः), अवशेषाः क्रमेण बाहुसुबाहुपीठमहापीठा इति, वज्रसेनः प्रव्रजितः, स च तीर्थकरो जातः, इतरेऽपि संवर्धिताः पञ्चलक्षणान् भोगान् भञ्जते, यदिवसे वज्रसेनस्य केवलज्ञानमुत्पत्रम्, तद्दिवसे वज्रनाभस्य चक्ररत्नं समुत्पन्नम्, वज्रनाभः चक्री जातः, तेन साधुवैयावृत्त्येन चक्रवर्तिभोगा: उदीर्णाः (लब्धाः), अवशेषाश्चत्वारो माण्डलिका राजानो (जाताः), तत्र वज्रनाभचक्रवर्त्तिनश्चतुरशीतिलक्षपूर्वाणि सर्वायुष्कं कुमार त्रिंशतं माण्डलिकः षोडश चतुर्विंशतिं महाराजः चतुर्दश श्रामण्यपर्यायः, एवं चतुरशीतिः सर्वायुष्कम्, भोगान् भुञ्जमाना विहरन्ति, इतश्च तीर्थकरसमवसरणम्, स पितृपादमूले चतुर्भिरपि सहोदरैः सहितः प्रव्रजितः, तत्र वज्रनाभेन चतुर्दश पूर्वाण्यधीतानि, शेषा एकादशाङ्गविदः चत्वारः, तत्र बाहुस्तेषां वैयावृत्त्यं करोति, यः सुबाहुः स साधून विश्रमयति, एवं तौल // 208 // कुर्वन्तौ वज्रनाभो भगवान् अनुबृहयति - अहो दीवे दीवे। * वइरसेणस्स। * सो वेज्जपुत्तो। * सो जाओ। ०णभोए।+ समुप्पण्णम्। है 0 चक्किस्स सीइम्। 20 सरणे।* वीऊ।
Page #231
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 209 // सुलद्धं जम्मजीविअफलं जं साहूणं वेयावच्चं कीरइ, परिस्संता वा साहुणो वीसामिजंति, एवं पसंसइ, एवं पसंसिज्जतेसु तेसु 0.3 उपोद्घात नियुक्तिः, तेसिंदोण्हं पच्छिमाणं अप्पत्तिअंभवइ, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सोपसंसिज्जइ,सव्वो(च्चो) लोगववहारोत्ति, 0.3.2 वइरणाभेण य विसुद्धपरिणामेण तित्थगरणामगोत्तं कम्मं बद्धंति / अमुमेवार्थमुपसंहरन्निदं गाथाचतुष्टयमाह द्वितीयद्वारम्, वीरजिनादिनि०- साहुं तिगिच्छिऊणं सामण्णं देवलोगगमणं च / पुंडरगिणिए उचुया तओ सुया वइरसेणस्स // 175 // वक्तव्यताः। नियुक्तिः नि०- पढमित्थ वइरणाभो बाहु सुबाहूय पीढमहपीढे / तेसि पिआतित्थअरोणिक्खंता तेऽवितत्थेव॥१७६॥ 175-178 नि०- पढमो चउदसपुव्वी सेसा इक्कारसंगविउचउरो। बीओ वेयावच्चं किइकमंतइअओ कासी॥१७७॥ देवलोकः, पुण्डरीकिण्यां नि०-भोगफलं बाहुबलं पसंसणा जिट्ट इयर अचियत्तं / पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य॥१७८॥ वज्रसेनपुत्रो वज्रनाभों साधुं चिकित्सित्वा श्रामण्यं देवलोकगमनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र बाहुसुबाहुवैरनाभः बाहुः सुबाहुश्च पीठमहापीठौ, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव-पितुः सकाशे इत्यर्थः, प्रथमश्चतुर्दशपूर्वी पीठाच, शेषाएकादशाङ्गविदश्चत्वारः, तेषां चतुर्णा बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत्, भोगफलं बाहुबलं प्रशंसनवशविता ज्येष्ठ इतरयोरचियत्तम्, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, वैयावृत्त्यादि, -सुलब्धं जन्मजीवितफलम्, यत् साधूनां वैयावृत्त्यं क्रियते, परिश्रान्ता वा साधवो विश्रम्यन्ते, एवं प्रशंसति, एवं प्रशस्यमानयोस्तयोर्द्वयोः पश्चिमयोरप्रीतिकं भवति, अप्रीतिश्च। आवां स्वाध्यायन्तौ न प्रशस्यावहे, यः करोति स प्रशस्यते, सर्वो (त्यो) लोकव्यवहार इति, वज्रनाभेन च विशुद्धपरिणामेन तीर्थकरनामगोत्रं कर्म बद्धमिति। 0पीढा / 209 // || 0 चिकित्सयित्वा। ॐ वइरनाभः। 0 बाहुफलम्। 0 विंशत्या (स्यात्)। इयोः
Page #232
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 210 // वक्तव्यताः। इह च विस्तरभयान्नोक्त इति गाथाचतुष्टयार्थः॥१७५-१७६-१७७-१७८ // यदुक्तं प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, 0.3 उपोद्धाततानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाह नियुक्तिः, नि०- अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसुं। वच्छल्लया एएसिं अभिक्खनाणोवओगे य॥१७९ // द्वितीयद्वारम्, नि०-दसण विणए आवस्सए य सीलव्वए निरइआरो।खणलव तवच्चियाए वेयावच्चेसमाही य॥१८०॥ 8वीरजिनादिनि०- अप्पुव्वनाणगहणे सुयभत्ती पवयणे पभावणया। एएहिं करणेहिं तित्थयरत्तं लहइ जीवो॥१८१॥ नियुक्तिः तत्र अशोकाद्यष्टमहाप्रातिहार्यादिरूपांपूजामर्हन्तीति अर्हन्तः- शास्तार इति भावार्थः 1 / सिद्धास्तु अशेषनिष्ठितकर्मांशाः 179-181 अर्हदादिपरमसुखिनः कृतकृत्या इति भावार्थः 2 / प्रवचन- श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्ग इति 3 / गृणन्ति शास्त्रार्थमिति स्थानकानि गुरवः- धर्मोपदेशादिदातार इत्यर्थः 4 / स्थविरा:- जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरःषष्टिवर्षः श्रुतस्थविरः सम- (20) / वायधरः पर्यायस्थविरो विंशतिवर्षपर्याय: 5 / बहु श्रुतं येषां ते बहुश्रुताः, आपेक्षिकं बहुश्रुतत्वम्, एवमर्थेऽपि संयोज्यम्, किंतु सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधरा इति 6 / विचित्रं अनशनादिलक्षणं तपो विद्यते येषां ते तपस्विनः सामान्यसाधवो वा 7 / अरहन्तश्च सिद्धाश्च प्रवचनंच गुरवश्च स्थविराश्च बहुश्रुताश्च तपस्विनश्च अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः / वत्सलभावो वत्सलता, साचानुरागयथावस्थितगुणोत्कीर्तनायथानुरूपोपचारलक्षणा तया, एतेषामर्हदादीनामिति, प्राक् षष्ठ्यर्थे सप्तमी बहुस्सुए तवस्सीणं वा पाठान्तरम्, तीर्थकरनामगोत्रं कर्म बध्यत इति, अभीक्ष्णं- अनवरतं ज्ञानोपयोगे च सति बध्यते 8 / दर्शन- सम्यक्त्वम्, विनयो- ज्ञानादिविनयः, स च दशवैकालिकादवसेयः, दर्शनं च विनयश्च (c) अर्हन्तश्च (स्यात्)। // 210 //
Page #233
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 211 // दर्शनविनयौतयोर्निरतिचारः तीर्थकरनामगोत्रं कर्म बध्नाति 10-11 आवश्यक- अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति 12 / शीलानि च व्रतानि च शीलव्रतानि शीलानि- उत्तरगुणाः व्रतानि- मूलगुणास्तेषु च अनतिचार इति 13 / क्षणलवग्रहणं कालोपलक्षणम्, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च बध्यते 14 / तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति 16 / व्यावृतभावो वैयावृत्त्यम्, तच्च दशधा, तस्मिन्सति बध्यते 17 / समाधिः- गुर्वादीनां कार्यकरणेन स्वस्थतापादनं समाधौ च सति बध्यते 18 / तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षितकर्मबन्धकारणमिति 19 / तथा प्रवचनप्रभावनता च, सा च यथाशक्त्या मार्गदेशनेति 20 एवमेभिः कारणैः अनन्तरोक्तैः तीर्थकरत्वं लभते जीव इति गाथात्रयार्थः॥ 179-180-181 // नि०-पुरिमेण पच्छिमेण य एए सव्वेऽविफासिया ठाणा ।मज्झिमएहिँ जिणेहिं एक्कं दो तिण्णि सव्वे वा // 18 // पुरिमेण पश्चिमेन च एतानि- अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैर्जिनैः एक द्वे त्रीणि सर्वाणि चेति गाथार्थः॥ 0.3 उपोद्धातनियुक्तिः, 0.3.2 |द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। | नियुक्तिः |182-183 | आद्यान्तयोः |सर्वाणि, मध्यमानामनियतानि अग्लान्या | वेदनम्, अर्वाक् तृतीये | नरत्वादी बन्धः / 182 // नि०- आह-तंच कहं वेइज्जइ? अगिलाए धम्मदेसणाईहिम् / बज्झइतं तु भगवओ तइयभवोसक्कइत्ताणं // 183 // तच्चतीर्थकरनामगोत्रं कर्म कथं वेद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो भवस्तस्मात् तृतीयं भवमवसl, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसक्कइत्ताणंति-तत्स्थितिं संसारंवाऽवसर्येति, तस्य पत्कृष्टा सागरोपमकोटीकोटिर्बन्धस्थितिः, तच्च प्रारम्भबन्धसमयादारभ्य सततमुपचिनोति, यावदपूर्वकरणसंख्येयभागैरिति, केवलिकाले तु तस्योदय 0 यथाशक्ति (स्यात् ) 10 करणद्वारेण O करणम् / // 211 //
Page #234
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 212 // द्वितीयद्वारम्, इति गाथार्थः // 183 // तत्कस्यां गतौ बध्यत इत्याह 0.3 उपोद्घातनि०- नियमा मणुयगईए इत्थी पुरिसेयरो य सुहलेसो।आसेवियबहुलेहिं वीसाए अण्णयरएहिं॥१८४॥ नियुक्तिः, 0.3.2 नियमात् मनुष्यगतौ बध्यते, कस्तस्यांबध्नातीत्याशङ्कयाह-स्त्री पुरुष इतरोवेति-नपुंसकं(कः), किं सर्व एव?, नेत्याहशुभा लेश्या यस्यासौशुभलेश्यः,स आसेवितबहुलेहिं बहुलासेवितैः- अनेकधाऽऽसेवितरित्यर्थः,प्राकृतशैल्या पूर्वापरनिपातो वीरजिनादि वक्तव्यताः। तन्त्रम्, विंशत्या अन्यतरैः स्थानैर्बध्नातीति गाथार्थः // 184 // कथानकशेषमिदानीं-बाहुणा वेर्यावच्चकरणेण चक्किभोगा नियुक्ति: 184 णिव्वत्तिया, सुबाहुणा वीसामणाए बाहुबलं निव्वत्तिअंपच्छिमेहिं दोहिं ताए मायाए इत्थिनामगोत्तं कम्ममज्जितंति, ततो आद्यान्तयोः सर्वाणि, अहाउअमणुपालेत्ता पंचवि कालं काऊण सव्वट्ठसिद्धे विमाणे तित्तीससागरोवमठिइया देवा उववण्णा, तत्थवि अहाउयं / मध्यमानामअणुपालेत्ता पढमंवइरणाभोचइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वइक्वंताए सुसमाएविसुसमदुसमाएविबहुवीइक्वंताए नियतानि अग्लान्या चउरासीइए पुव्वसयसहस्सेसु एगूणणउए य पक्खेहि.सेसेहिं आसाढबहुलपक्खचउत्थीए उत्तरासाढजोगजुत्ते मियंके वेदनम्, इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारियाए कुच्छिसि गब्भत्ताए उववण्णो, चोद्दस सुमिणा उसभगयाईआ अर्वाक् तृतीये नरत्वादी 0पच्यते। 0ऽतन्त्रं च। 0 बाहुना वैयावृत्त्यकरणेन चक्रिभोगा निर्वर्तिताः, सुबाहुना विश्रामणया बाहुबलं निर्वर्तितम्, पश्चिमाभ्यां द्वाभ्यां तया मायया स्त्रीनामगोत्रं कर्म अर्जितमिति, ततो यथायुष्कमनुपाल्य पञ्चापि कालं कृत्वा सर्वार्थसिद्धे विमाने त्रयस्त्रिंशत्सागरोपमस्थितिका देवाः। उत्पन्नाः, तत्रापि यथायुरनुपाल्य प्रथमं वज्रनाभश्च्युत्वा अस्या अवसर्पिण्याः सुषमसुषमायां व्यतिक्रान्तायां सुषमायामपि सुषमदुष्षमायामपि बहुव्यतिक्रान्तायां चतुरशीतौ पूर्वशतसहस्रेषु एकोननवती एकाननवता // 212 // च पक्षेषु शेषेषु आषाढकृष्णपक्षचतुझं उत्तराषाढायोगयुक्ते मृगाङ्के इक्ष्वाकुभूमौ नाभेः कुलकरस्य मरुदेव्या भार्यायाः कुक्षौ गर्भतयोत्पन्नः, चतुर्दश स्वप्नान् ऋषभगजादिकान् बाहुणावि। - वैयावृत्या वीसावणाए। मरुदेवण। चउद्दस०। बन्धः /
Page #235
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 213 // पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेण भणियं- तुब्भ पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसणं चलियं 0.3 उपोद्घातसिग्धं आगमणं भणइ- देवाणुपिए! तव पुत्तोसयलभुवणमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भणंति नियुक्तिः, बत्तीसंपि इंदा आगंतूण वागरेंति, ततो मरुदेवा हट्टतुट्ठा गब्भं वहइत्ति / अमुमेवार्थमुपसंहरन्नाह 0.3.2 द्वितीयद्वारम् नि०- उववाओसव्वट्ठे सव्वेसिं पढमओ चुओ उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए॥१८५॥ वीरजिनादिउपपातः सर्वार्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमश्च्युतो ऋषभ ऋक्षण- नक्षत्रेण आषाढाभिः आषाढबहुले वक्तव्यताः। नियुक्ति: 185 चतुर्थ्यामिति गाथार्थः // 185 // इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारः सर्वार्थे, नि०- जम्मणे नाम वुट्टी अ, जाईए सरणे इअ।वीवाहे अ अवच्चे अभिसेए रजसंगहे // 186 // आषाढबहुलजमण इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च चित्तबहुलट्ठमीए इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति च्यवनम्। देसूणगं च इत्यादि, वुड्डी यत्ति वृद्धिश्च भगवतो वाच्या, वक्ष्यति च अह सो वकृति भगवमित्यादि जातीसरणेतियत्ति जातिस्मरणे नियुक्ति: 186 च विधिर्वक्तव्यः, वक्ष्यति च जाईसरो य इत्यादि, वीवाहे यत्ति वीवाहे च विधिर्वक्तव्यः, वक्ष्यति च भोगसमत्थं इत्यादि, जन्मनामअवचेत्ति अपत्येषु क्रमो वाच्यः, वक्ष्यति च तो भरहबंभिसुंदरीत्यादि अभिसेगत्ति राज्याभिषेके विधिर्वाच्यः आभोएउं सक्को (8) द्वाराणि। उवागओ इत्यादि वक्ष्यति, रज्जसंगहेत्ति राज्यसंग्रहविषयो विधिर्वाच्यः, आसा हत्थी गावो इत्यादि। अयंसमुदायार्थः, अवयवार्थ दृष्ट्वा प्रतिबुद्धा, नाभये कुलकराय कथयति, तेन भणितं- तव पुत्रो महाकुलकरो भविष्यति, शक्रस्य चासनं चलितम्, शीघ्रमागमनम्, भणति- देवानुप्रिये! तव // 213 // पुत्रः सकलभुवनमङ्गलालयः प्रथमराजः प्रथमधर्मचक्रवर्ती भविष्यति, केचिद् भणन्ति- द्वात्रिंशदपि इन्द्रा आगत्य व्यागृणन्ति, ततो मरुदेवी हष्टतुष्टा गर्भ वहतीति। 08 जातीसरणेतिय (वृत्तौ)। (r) नामेति। अनाभिकुल०।+ ०णुपिया। चतुर्थ्यां वृद्ध्यादीनि
Page #236
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 214 // तन्महश्च तु प्रतिद्वारं यथावसरं वक्ष्यामः / तत्र प्रथमद्वारावयवार्थाभिधित्सयाऽऽह 0.3 उपोद्घातनि०- चित्तबहुलट्ठमीए जाओ उसभो असाढ णक्खत्ते / जम्मणमहो असव्वोणेयव्वो जाव घोसणयं // 187 / / नियुक्तिः, 0.3.2 चैत्रबहुलाष्टम्यां जातो ऋषभ आषाढानक्षत्रे जन्ममहश्च सर्वो नेतव्यो यावद्घोषणमिति गाथार्थः / भावार्थस्तु कथानकादवसेयः, द्वितीयद्वारम् , -सा य मरुदेवा नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं बहुवीइक्वंताणं अद्धरत्तकालसमयंसि वीरजिनादि वक्तव्यताः। चित्तबहुलट्ठमीए उत्तरासाढानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसु य तित्थयरेसु सव्वलोए उज्जोओ भवति, नियुक्तिः तित्थयरमायरो य पच्छण्णगब्भाओ भवंति जरारुहिरकलमलाणि य न हवंति, ततो जाते तिलोयणाहे अहोलोयवत्थ- चैत्रकृष्णा ष्टम्यां जन्म, व्वाहो अठ्ठ दिसाकुमारीओ, तंजहा- भोगंकरा भोगवती, सुभोगा भोगमालिणी। सुवच्छा वच्छमित्ता य, पुप्फमाला अणिंदिया // 1 // एयासिं आसणाणि चलंति, ततो भगवं उसहसामि ओहिणा जायं आभोएऊण दिव्वेण जाणविमाणेण सिग्घमागंतूण तित्थयरंतित्थयरजणणिंचमरुदेविं अभिवंदिऊणसंलवंति-नमोऽत्थुतेजगप्पईवदाईए!, अम्हेणं देवाणुप्पिए! अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिमं करेमो तं तुब्भेहि न भाइयव्वंति, ततो तंमि O णकमिति / (c) सा च मरुदेवी नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टसु च रात्रिन्दिवेषु / बहुव्यतिक्रान्तेषु अर्धरात्रकालसमये चैत्रकृष्णाष्टम्यां उत्तराषाढानक्षत्रे अरोगा अरोगं दारकं प्रजाता, जायमानेषु च तीर्थकरेषु सर्वलोके उद्योतो भवति, तीर्थकरमातरश्च प्रच्छन्नगर्भा भवन्ति जरारुधिरकलिमलानि च न भवन्ति, ततो जाते त्रिलोकनाथे अधोलोकवास्तव्या अष्ट दिक्कमार्यः, तद्यथा- भोगरा भोगवती सुभोगा भोगमालिनी / सुवत्सा वत्समित्रा च पुष्पमाला अनिन्दिता॥१॥ एतासामासनानि चलन्ति, ततो भगवन्तं ऋषभस्वामिनं अवधिना जातं आभोग्य दिव्येन यानविमानेन शीघ्रमागम्य तीर्थकर तीथकरजननीं च मरुदेवीमभिवन्द्य संलपन्ति- नमोऽस्तु तुभ्यं 8 // 214 // जगत्प्रदीपदायिके! वयं देवानुप्रिये ! अधोलोकवास्तव्याः अष्ट दिक्कुमार्यः भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्मस्तत् त्वया न भेतव्यमिति, ततस्तस्मिन् // माणं. राइम् + उत्तरासाढ०। B
Page #237
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 215 // तन्महश्च पदेसे अणेगखंभसयसंनिविटुं जम्मणभवणं विउव्विऊण संवट्टगपवणं विउव्वंति, ततो तस्स भगवंतस्स जम्मणभवणस्स |0.3 उपोद्घातआजोयणं सव्वतो समंता तणकट्ठकंटककक्करसक्कराइ तमाहुणिय आहुणिय एगते पक्खिवंति, ततो खिप्पमेव पचुवसमंति, नियुक्तिः, 0.3.2 ततो भगवतो तित्थगरस्स जणणीसहिअस्स पणामं काऊण नाइदूरे निविट्ठाओ परिगायमाणीओ चिट्ठति / तओ उड्ड- द्वितीयद्वारम् , लोगवत्थव्वाओ अट्ठ दिसाकुमारीओ, तंजहा- मेघंकरा मेघवती, सुमेघा मेघमालिनी। तोयधारा विचित्ता य, वारिसेणा वीरजिनादि वक्तव्यताः। वलाहया॥१॥एयाओऽवि तेणेव विहिणा आगंतूण अब्भवद्दलयं विउव्वित्ता आजोयणं भगवओजम्मणभवणस्स णच्चोदयं नियुक्ति: 187 णाइमट्टियं पफुसियपविरलं रयरेणुविणासणं सुरभिगंधोदयवासंवासित्ता पुप्फवद्दलयं विउव्वित्ता जलथलयभासरप्पभूयस्स चैत्रकृष्णा ष्टम्या जन्म, बिंटठ्ठाइस्स दसवण्णस्स कुसुमस्स जाणुस्सेधपमाणमेत्तं पुप्फवासं वासंति, तं चेव जाव आगायमाणीओ चिट्ठति। तओ पुरच्छिमरुयगवत्थव्वाओ अट्ठ दिसाकुमारिसामिणीओ, तंजहा- णंदुत्तरा य णंदा आणंदा णंदिवद्धणा चेव / विजया य वेजयंती जयंति अवराजिया चेव // 1 // तहेवागंतूण जाव न तुब्भेहिं बीहियव्वंति भणिऊण भगवओ तित्थगरस्स जणणि- प्रदेशे अनेकस्तम्भशतसन्निविष्टं जन्मभवनं विकुळ संवर्तकपवनं विकुर्वन्ति, ततस्तस्य भगवतः जन्मभवनस्यायोजनं सर्वतः समन्तात् तृणकाष्ठकण्टककर्करशर्करादि तत् आधूय आधूर्यकान्ते / प्रक्षिपन्ति, ततः क्षिप्रमेव प्रत्युपशमयन्ति, ततो भगवते तीर्थकराय जननीसहिताय प्रणामं कृत्वा नातिदूरे निविष्टाः परिगायन्त्यस्तिष्ठन्ति। तत * ऊर्ध्वलोकवास्तव्या अष्ट दिकुमार्यः, तद्यथा- मेघरा मेघवती, सुमेघा मेघमालिनी। तोयधारा विचित्रा च, वारिषेणा बलाहका॥१॥ एता अपि तेनैव विधिनाऽऽगत्याभ्रवर्दलं विकु र्व्य आयोजनं भगवतो जन्मभवनात् नात्युदकं नातिमृत्तिकं विरलशीकरं (फुसारं) रजोरेणुविनाशनं सुरभिगन्धोदकवर्षां वर्षयित्वा पुष्पवर्दलं विकुळ जलस्थलजभास्वरप्रभूतस्य वृन्तस्थायिनः दशार्धवर्णस्य कुसुमस्य जानूत्सेधप्रमाणमात्रां पुष्पवर्षां वर्षयन्ति, तदेव यावद् आगायन्त्यस्तिष्ठन्ति। ततः पूर्वदिग्रुचकवास्तव्या 8 अष्टौ दिक्कुमारीस्वामिन्यः, तद्यथा- नन्दोत्तरा च नन्दा आनन्दा नन्दिवर्धना चैव। विजया च वैजयन्ती जयन्ती अपराजिता चैव // 1 // तथैवागत्य यावत्त्वया न भेतव्यमिति भणित्वा भगवतस्तीर्थकराज्जननी-2 खिप्पा०।-तह चेव। ई०यंती। // 215 //
Page #238
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ ||216 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 187 चैत्रकृष्णाष्टम्यां जन्म, तन्महश्व सहिअस्स पुरिच्छिमेणं आदंसगहत्थिआओ आगायमाणीओ चिटुंति / एवंदाहिणरुयगवत्थव्वाओ अट्ठ, तंजहा-समाहारा सुप्पदिण्णा, सुप्पबुद्धा जसोहरा / लच्छिमती भोगवती, चित्तगुत्ता वसुंधरा // 1 // तहेवागंतूण जाव भुवणाणंदजणणस्स जणणिसहिअस्स दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ चिट्ठति / एवं पच्छिमरुयगवत्थव्वाओऽवि अट्ठ, तंजहाइलादेवी सुरादेवी, पुहवी पउमावती। एगणासा णवमिआ, सीया भद्दा य अट्ठमा॥१॥एयाओऽवि तित्थयरस्स जणणिसहिअस्स पञ्चत्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ चिट्ठति / एवं उत्तररुयगवत्थव्वाओऽवि अट्ठ, तंजहा- अलंबुसा मिस्सकेसी, पुंडरिगिणीय वारुणी। हासासव्वप्पभाचेव, सिरि हिरीचेव उत्तरओ॥१॥तहेवागंतूण तित्थगरस्सजणणिसहिअस्स उत्तरेण णातिदूरे चामरहत्थगयाओआगायमाणीओ चिट्ठति / ततो विदिसिरुयगवत्थव्वाओ चत्तारि विजुकुमारीसामिपीओ, तंजहा-चित्ता य चित्तकणगा, सत्तेरा सोयामणी // तहेवागंतूण तिहुअणबंधुणो जणणिसहिअस्स चउसु विदिसासु दीवियाहत्थगयाओणाइदूरे आगायमाणीओ चिटुंति / ततो मज्झरुयगवत्थव्वओचत्तारि दिसाकुमारिपहाणाओ, तंजहा8 सहितात्पूर्वस्यां आदर्शहस्ता आगायन्त्यस्तिष्ठन्ति / एवं दक्षिणरुचकवास्तव्या अष्ट, तद्यथा- समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा / लक्ष्मीवती भोगवती, चित्रगुप्ता वसुन्धरा // 1 // तथैवागत्य यावत् भुवनानन्दजनकाज्जननीसहितात् दक्षिणस्यां भृङ्गारहस्ता आगायन्त्यस्तिष्ठन्ति / एवं पश्चिमरुचकवास्तव्या अपि अष्ट, तद्यथा- इलादेवी सुरादेवी, पृथ्वी पद्यावती। एकनासा नवमिका, सीता भद्रा चाष्टमी॥ 1 // एता अपि तीर्थकरात् जननीसहितात्पश्चिमायां तालवन्तहस्तगता आगायन्त्यस्तिष्ठन्ति / एवमुत्तररुचकवास्तव्या अपि अष्ट, तद्यथा- अलम्बुसा मिश्रकेशी, पुण्डरीकिणी च वारुणी। हासा सर्वप्रभा चैव, श्रीः ह्रीश्चैवोत्तरतः // 1 // तथैवागत्य तीर्थकराज्जननीसहितादुत्तरस्यां नातिदूरे चामरहस्तगता आगायन्त्यस्तिष्ठन्ति। ततो विदिनचकवास्तव्याश्वतम्रः विद्युत्कुमारीस्वामिन्यः, तद्यथा-चित्रा च चित्रकनका, सत्तारा सौदामिनी / तथैवागत्य त्रिभुवनबन्धोर्जननीसहिताच्चतसृषु विदिक्षु दीपिकाहस्तगता नातिदूरे आगायन्त्यस्तिष्ठन्ति / ततो मध्यरुचकवास्तव्याश्चतस्रो दिक्कुमारीप्रधानाः, तद्यथा--+ पुरच्छिमेणं / है आसा / के उत्तरा / 0 सि बाहिररु० 15 मारीओ पहा०। // 216 //
Page #239
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 217 // तन्महश्व रूयया रूययंसा, सुरूया रूयगावती॥ तहेवागंतूण जाव ण उवरोहं गंतव्वंतिकटु भगवओ भवियजणकुमुयसंडमंडणस्स 0.3 उपोद्घातचउरंगुलवजं णाभिं कप्पेंति, वियरयं खणंति, णाभिं वियरए निहणंति, रयणाणं वैराण य पूरेंति, हरियालियाए य पीढं नियुक्तिः, 0.3.2 बंधेति, भगवओ तित्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिणउत्तरेण तओ कदलीहरए विउव्वंति, तेसिंबहुमज्झदेसे तओ चंदसाले विउव्वंति, तेसिं बहुमज्झदेसे तओ सीहासणे विउव्वंति,भगवं तित्थयरं करयलपरिग्गहिअंतित्थगरजणणिं च। वीरजिनादि वक्तव्यताः। बाहाए गिण्हिऊण दाहिणिल्ले कदलीघरचाउस्साले सीहासणे निवेसिऊर्णसयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेंति, सुरभिणा नियुक्ति: 17 गंधवट्टएण उव्वट्टिति, ततो भगवं तित्थयरं करकमलजुअलरुद्धं काऊण तिहुयणनिव्वुइयरस्स जणणिं च सुइरं बाहाहिं। ष्टम्यां जन्म, गहाय पुरच्छिमिल्ले कदलीघरचाउस्सालसीहासणे सन्निवेसावेंति, ततो मजणविहीए मजंति, गंधकासाइएहि अंगयाइंलूहेंति, सरसेणं गोसीसचंदणेणं समालहेंति, दिव्वाई देव दूसजुअलाइं नियंति, सव्वालंकारविभूसियाई करेंति, तओ उत्तरिल्ले रुचका रुचकांशा, सुरुचा रुचकावती॥ तथैवागत्य यावन्नोपरोध गन्तव्यमितिकृत्वा भगवतो भव्यजनकुमुदषण्डमण्डनस्य चतुरङ्गलवर्ज नाभिं कल्पयन्ति, विवरं खनन्ति, नाभिं विवरे निघ्नन्ति, रत्नैर्वज्रेश्च पूरयन्ति, हरितालिकया च पीठं बध्नन्ति, भगवतस्तीर्थकरस्य जन्मभवनाद् पूर्वदक्षिणोत्तरासुत्रीणि कदलीगृहाणि विकुर्वयन्ति, 8 तेषां बहुमध्यदेशे तिस्रश्चन्द्रशाला विकुर्वन्ति, तासां बहुमध्यदेशे त्रीणि सिंहासनानि विकुर्वन्ति, भगवन्तं तीर्थकरं करतलपरिगृहीतं तीर्थकरजननी च बाह्वोः गृहीत्वा 8 दाक्षिणात्ये कदलीगृहचतःशाले सिंहासने निवेश्य शतपाकसहस्रपाकतैलैरभ्यङ्ग्यन्ति, सुरभिणा गन्धवर्तकेनोद्वर्त्तयन्ति, ततो भगवन्तं तीर्थकरं करकमलयुगलरुद्ध कृत्वा त्रिभुवननिर्वृतिकरस्य जननीं च सुचिरं बाहुभ्यां गृहीत्वा पौरस्त्ये कदलीगृहचतुःशालसिंहासने सन्निवेशयन्ति, ततो मज्जनविधिना मजयन्ति, गन्धकाषायीभिरङ्गानि / रूक्षयन्ति, सरसेन गोशीर्षचन्दनेन समालभन्ते, दिव्यानि देवदूष्ययुगलानि परिधापयन्ति, सर्वालङ्कारविभूषिते कुर्वन्ति, तत औत्तरे +पेढं। करकमल018 घरगे। २०लसीहा। निसियावेऊण / * सर। . निसियाति। * गंधकासाइए।++गायाई। 0 भयम् 10 छिन्दति /
Page #240
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 218 // कदलीघरचाउस्सालसीहासणे निसीयाविंति, तओ आभिओगेहिंचुल्लहिमवंताओसरसाइंगोसीसचंदणकट्ठाई आणावेऊण अरणीए अग्गिं उप्पाएंति,तेहिं गोसीसचंदणकट्ठेहिं अग्गिं उज्जालेंति, अग्गिहोमं करेंति, भूइकम्मं करेंति, रक्खापोट्टलिस नियुक्तिः, करेंति, भगवओ तित्थंकरस्स कण्णमूलंसि दुवे पाहाणवट्टए टिंटियाति, भवउ 2 भवं पव्वयाउएत्तिकट्ठ भगवंतं तित्थकर द्वितीयद्वारम् , करतलपुडेण तित्थगरमातरं च बाहाएगहाय जेणेव भगवओजम्मणभवणे जेणेव सयणिज्जे तेणेव उवागच्छंति, तित्थयर- वीरजिनादि वक्तव्यताः। जणणिं सयणिज्जे निसियाति, भगवं तित्थयरं पासं ठवेंति, तित्थकरस्स जणणिसहिअस्स नाइदूरे आगायमाणीओ चिट्ठति // 187 // अमुमेवार्थमुपसंहरन्नाह दिक्कुमारी कृत्यम्। नि०-संवट्टमेह आयंसगा य भिंगार तालियंटा य / चामर जोई रक्खं करेंति एयं कुमारीओं // 188 // गतार्था, द्वारयोजनामानं प्रदर्श्यते- संवट्ट मेहे ति संवर्तकं मेघं उक्तप्रयोजनं विकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति, भृङ्गारांस्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्वं दिक्कुमार्य इति गाथार्थः / ततो सक्कस्य देविंदस्स णाणामणि- कदलीगृहचतुःशालसिंहासने निषादयन्ति, तत आभियोगिकैः क्षुल्लकहिमवतः सरसानि गोशीर्षचन्दनकाष्ठानि आनाय्य अरणीतोऽग्निमुत्पादयन्ति, तैर्गोशीर्षचन्दनकाष्ठेरग्निं उज्यालयन्ति, अग्निहोमं कुर्वन्ति, भूतिकर्म कुर्वन्ति, रक्षापोट्टलिकां कुर्वन्ति, भगवतस्तीर्थकरस्य कर्ममूले द्वौ पाषाणवर्तुलौ आस्फालयन्ति, भवतु 2 भवान् पर्वतायुष्क इतिकृत्वा भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च भुजयोर्गृहीत्वा यत्रैव भगवतो जन्मभवनं यत्रैव शयनीयं तत्रैवोपागच्छन्ति, तीर्थकरजननीं शयनीये 8 निषादयन्ति, भगवन्तं तीर्थकरं पार्श्वे स्थापयन्ति, तीर्थकरस्य जननीसहितस्य नातिदूरे आगायन्त्यस्तिष्ठन्ति। 0 मेरु अह उङ्कलोआ चउदिसिरुअगा उ अट्ठ पत्ते चउविदिसि मज्झरुयगा इति छप्पण्णा दिसिकुमारी // 1 // सोपयोगा प्रक्षिप्ता / ततः शक्रस्य देवेन्द्रस्य नानामणि- तत्थ आभिओगिएहिं। / वाससय०18 निवेशयन्ति। // 218 //
Page #241
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 219 // किरणसहस्सरंजिअंसीहासणंचलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्धं पालएण विमाणेणं एइ, भगवं तित्थयां 0.3 उपोद्घातजणणिंच तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- णमोऽत्थु ते रयणकुच्छिधारिए!, नियुक्ति:, 0.3.2 अहंणं सक्के देविंदे भगवओ आदितित्थगरस्स जम्मणमहिमं करेमि, तंणं तुमेण उवरुज्झियव्वंतिकट्ठ ओसोयणिंदलयति, द्वितीयद्वारम् , | तित्थगरपडिरूवगं विउव्वति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरंकरयलपुडेण गेण्हति, अप्पाणंच पंचधा विउव्वति- वीरजिनादि वक्तव्यताः। गहियजिणिंदो एक्को दोण्णि य पासंमि चामराहत्था / गहिउज्जलायवत्तो एक्को एक्कोऽथ वज्जधरो॥१॥ततो सक्को चउव्विह नियुक्ति: 188 देवनिकायसहिओ सिग्धं तुरियं जेणेव मंदरे पव्वए पंडगवणे मंदरचूलियाए दाहिणेणं अइपंडुकंबलसिलाए अभिसेय- दिक्कुमारी कृत्यम्। सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणे पुरच्छाभिमुहे निसीयति, एत्थ बत्तीसंपि इंदा भगवओ पादसमीवं आगच्छंति, पढमं अच्चुयइंदोऽभिसेयं करेति, ततो अणु परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओजम्मणाभिसेयमहिमाए निव्वत्ताए ताए सव्विड्डीएचउव्विहदेवणिकायसहिओतित्थंकरघेत्तूणपडियागओ, तित्थगर- किरणसहस्ररञ्जितं सिंहासनं चलितम्, भगवन्तं तीर्थकरमवधिनाऽऽ भोगयति, शीघ्रं पालकेन विमानेनायाति, भगवन्तं तीर्थकरं जननीं च त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत्- नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके!, अहं शक्रो देवेन्द्रो भगवत आदितीर्थकरस्य जन्ममहिमानं करोमि, तत् 8 त्वया नोपरोद्धव्यमितिकृत्वाऽवस्वापिनीं ददाति, तीर्थकरप्रतिरूपकं विकुर्वति, तीर्थकरमातुः पार्श्वे स्थापयति, भगवन्तं तीर्थकरं करतलपुटेन गृह्णाति, आत्मानं च . पञ्चधा विकुर्वति- गृहीतजिनेन्द्र एको द्वौ च पार्श्वयोश्चामरहस्तौ। गृहीतोज्ज्वलातपत्र एक एकोऽथ वज्रधरः / / 1 / / ततः शक्रः चतुर्विधदेवनिकायसहितः शीघ्रं त्वरितं यत्रैव मन्दरे पर्वते पाण्डकवने मन्दरचूलिकाया दक्षिणेन अतिपाण्डुकम्बलशिलायामभिषेकसिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासने पौरस्त्याभिमुखो निषीदति..॥२१९ / / अत्र द्वात्रिंशदपि इन्द्रा भगवतः पादसमीपमागच्छन्ति, प्रथममच्युतेन्द्रोऽभिषेकं करोति, ततोऽनु परिपाट्या यावत् शक्रस्ततश्चमरादयः यावचन्द्रसूर्या इति, ततः शक्रो भगवतो जन्माभिषेकमहिमनि निर्वृत्ते तया सर्वां चतुर्विधदेवनिकायसहितस्तीर्थकरं गृहीत्वा प्रत्यागतः, तीर्थकर-२ मायरुए।
Page #242
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 220 // कृत्यम्। पडिरूवं पडिसाहरइ, भगवं तित्थयरंजणणीए पासे ठवेइ,ओसोवणिं पडिसंहरइ, दिव्वं खोमजुअलं कुंडलजुअलंच भगवओ 0.3 उपोद्धाततित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंडं तवणिज्जुजललंबूसगं सुवण्णपयरगमंडियं नाणामणिरयणहारद्धहार- नियुक्तिः, उवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसि निक्खिवति, जेणं भगवं तित्थगरे अणिमिसाए दिट्ठीए पेहमाणे द्वितीयद्वारम्, सुहं सुहेणं अभिरममाणे चिट्ठति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीओ बत्तीसंसुवण्णकोडीओ बत्तीसं नंदाई वीरजिनादि वक्तव्यताः। बत्तीसंभद्दाइंसुभगसोभग्गरूवजोव्वणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवणंमिसाहरति, ततो सक्को अभिओगिएहिं नियुक्ति: 188 देवेहिं महया महया सद्देणं उग्घोसावेइ हंदि! सुणंतु बहवे भवणवइवाणमंतरजोइसिअवेमाणिआ देवा य देवीओ य जे णं दिक्कमारीदेवाणुप्पिआ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुभं मणं संपधारे ति, तस्स णं अज्जयमंजरीविव सत्तहा मुद्धाणं फुट्टउत्तिकट्ट घोसणं घोसावेइ, ततो णं भवणवइवाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिम काऊण गता नंदीसरवरदीवं तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतत्ति // 188 // जमणेत्ति गयं इदानीं प्रतिरूपं प्रतिसंहरति, भगवन्तं तीर्थकरं जनन्याः पार्श्वे स्थापयति, अवस्वापिनी प्रतिसंहरति, दिव्यं क्षौमयुगलं कुण्डलयुगलं च भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, एकं श्रीदामगण्डं तपनीयोज्ज्वललम्बूसकं सुवर्णप्रतरकमण्डितं नानामणिरत्नहारार्धहारोपशोभितसमुदयं भगवतस्तीर्थकरस्योपरि उल्लोचे निक्षिपति, यद् ] भगवांस्तीर्थकरोऽनिमेषया दृष्ट्या प्रेक्षमाणः सुखंसुखेनाभिरममाणस्तिष्ठति, ततो वैश्रमणः शक्रवचनेन द्वात्रिंशतं हिरण्यकोटीः द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशत् नन्दासनानि द्वात्रिंशत् भद्रासनानि सुभगसौभाग्यरूपयौवनगुणलावण्यं भगवतस्तीर्थकरस्य जन्मभवने संहरति, ततः शक्र आभियोगिकैर्देवैर्महता महता शब्देनोद्घोषयति। हन्दि शृण्वन्तु बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्च देव्यश्च यो देवानुप्रिया! भगवति तीर्थकरे तीर्थकरमातरि वा अशुभं मनः संप्रधारयति, तस्यार्यमञ्जरीव अभिनिक्खि०। सप्तधा मूर्धा स्फुटत्विति कृत्वा घोषणां घोषयति, ततो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवो भगवतस्तीर्थकरस्य जन्ममहिमानं कृत्वा गता नन्दीश्वरवरद्वीपम्, तत्राष्टाहिकामहिमानं कृत्वा स्वके स्वके आलये प्रतिगता इति / जन्मेति गतम् / + पेहमाणे पेहमाणे। अभिओगेहि। 2 0 धारेंति।
Page #243
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 221 // नामद्वारम्, तत्र भगवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं ऊरुसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो इत्यादि, 0.3 उपोद्घातइह तु वंशनामनिबन्धनमभिधातुकाम आह नियुक्तिः, नि०- देसूणगंच वरिसंसक्कागमणंच वंसठवणाय / आहारमंगुलीए ठवंति देवा मणुण्णं तु // 189 // द्वितीयद्वारम्, देशोनं च वर्षं भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातम्, तेन वंशस्थापना च कृता भगवत इति, सोऽयं ऋषभनाथः, वीरजिनादि वक्तव्यताः। अस्य गृहॉवासे असंस्कृत आसीदाहार इति / किं च- सर्वतीर्थकरा एव बालभावे वर्तमाना न स्तन्योपयोगं कुर्वन्ति, नियुक्ति: 289 किन्त्वाहाराभिलाषे सति स्वामेवाङ्गलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गल्यां नानारससमायुक्तं स्थापयन्ति देवा मनोजें वंशस्थापना, अङ्गल्यामामनोऽनुकूलम् / एवमतिक्रान्तबालभावास्तु अग्निपक्वंगृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्रतिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् / हारक्रान्तिः। इत्यभिहितमानुषङ्गिकमिति गाथार्थः // 189 // प्रकृतमुच्यते- आह- इन्द्रेण वंशस्थापना कृता इत्यभिहितम्, सा किं नियुक्ति: 190 यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्तपूर्विका, न यादृच्छिकी, कथं? इक्षुभक्षकत्वा दिक्ष्वाकवः। नि०-सको वंसट्ठवणे इक्खु अगू तेण हुँति इक्खागा। जंच जहा जंमि वए जोगं कासी यतं सव्वं // 190 // कथानकशेष-जीतमेतंअतीतपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं पढमतित्थगराणं वंसट्ठवणं करेत्तएत्ति, ततो तिदसजणसंपरिवुडो आगओ, कहं रित्तहत्थोपविसामित्ति महंतं इक्खुलडिंगहाय आगतो। इओयनाभिकुलकरो उसभसामिणा Oऋषभस्य। ॐ गृहवासे.1 0 स्तनो० 10 पक्कमेव। 0 जीतमेतत् अतीतानागतवर्तमानानां शक्राणां देवेन्द्राणां प्रथमतीर्थकराणां वंशस्थापनां कर्तुमिति, ततस्त्रिदशजनसंपरिवृत आगतः, कथं रिक्तहस्तः प्रविशामीति महतीं इक्षुयष्टिं गृहित्वाऽऽगतः / इतश्च नाभिकुलकरो ऋषभस्वामिना-2 // 221 //
Page #244
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 222 // अंकगतेण अच्छइ, सक्केण उवागतेण भगवया इक्खुलट्ठीए दिट्ठी पाडियत्ति, ताहे सक्केण भणियं- भयवं! किं इक्खू अगू अमू-8 0.3 उपोद्घातभक्षयसि?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंतियं- जम्हा तित्थगरो इक्खू अहिलसइ, तम्हा नियुक्तिः, 0.3.2 इक्खागवंसो भवउ, पुव्वगा य भगवओ इक्खुरसं पिवियाइया तेण गोत्तं कासवंति। एवं सक्को वंसं ठाविऊण गओ, द्वितीयद्वारम्, पुणोवि-जं च जहा जंमि वए जोग्गं कासी य तं सव्वं ति। गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते- तत्र शक्रो देवराडिति वीरजिनादि वक्तव्यताः। वंशस्थापने प्रस्तुते इक्षु गृहीत्वा आगतः, भगवता करे प्रसारिते सत्याह-भगवन्! किं इक्खं अकु- भक्षयसि?, अकुशब्दः नियुक्ति: 190 भक्षणार्थे वर्त्तते, भगवता गृहीतम्, तेन भवन्ति इक्ष्वाका:- इक्षुभोजिनः, इक्ष्वाका ऋषभनाथवंशजा इति / एवं यच्च वस्तु यथा . इक्षुभक्षकत्वा दिक्ष्वाकवः। येन प्रकारेण यस्मिन् वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा तालफलाहयभगिणी होही पत्तीति सारवणानिक्तिः 91 लाह तभगिनी भविष्यति पत्नीति सारवणा किल भगवतो नन्दायाश्च तुल्यवयः- ख्यापनार्थमेवं पाठ इति, तदेव नन्दासुमङ्गलातालफलाहतभगिनी भगवतो बालभाव एव मिथुनकै भिसकाशमानीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना युतस्य वृद्धिः। कृतेति, तथा चानन्तरं वक्ष्यति णंदाय सुमंगला सहिओ। अन्ये तु प्रतिपादयन्ति- सर्वैवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते- जम्मणे य विवढी य त्ति, अलं प्रसङ्गेन / इदानीं वृद्धिद्वारमधिकृत्याह नि०- अह वडइ सो भयवं दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइसुमंगला सहिओ॥१९१ // - ऽङ्कगतेन तिष्ठति, शक्र उपागते भगवतेक्षुयष्टौ दृष्टिः पातितेति, तदा शक्रेण भणितं-भगवन्! किमिद्धं भक्षयसि?, तदा स्वामिना हस्तः प्रसारितो हृष्टश्च, ततः // 222 // शक्रेण चिन्तितं-यस्मात् तीर्थकर इक्षुमभिलषति, तस्मादिक्ष्वाकुवंशो भवतु, पूर्वजाश्च भगवत इक्षुरसं पीतवन्तस्तेन गोत्रं काश्यपमिति / एवं शक्रो वंशं स्थापयित्वा गतः, पुनरपि- यच्च यथा यस्मिन्वयसि योम्यं अकार्षीच तत्सर्वमिति / भक्खयसि / 0 भगवं। 0 भक्षणार्थः। ००कव। 0 फलाहतम् / तदैव। (c) फलाहत /
Page #245
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 223 // द्वितीयद्वारम्, नि०- असिअसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ। वरपउमगब्भगोरो फुल्लप्पलगंधनीसासो॥१९२॥ 0.3 उपोद्धातप्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका- न सिता असिताः- कृष्णा इत्यर्थः, शिरसि जाताः शिरोजा:- केशाः नियुक्तिः, असिताः शिरोजा यस्य स तथाविधः,शोभने नयने यस्यासौ सुनयनः, बिल्वं(म्बं)- गोल्हाफलं बिल्व(म्ब)वदोष्ठौ यस्यासो बिल्वो(म्बो)ष्ठः, धवले दन्तपङ्क्ती यस्य स धवलन्तपक्तिकः, वरपद्मगर्भवद् गौरः पुष्पोत्पलगन्धवन्निःश्वासो यस्येति गाथार्थः॥ वीरजिनादि वक्तव्यताः। 191-192 // इदानीं जातिस्मरणद्वारावयवार्थं विवरिषुराह- . नियुक्ति: 192 नि०- जाइस्सरो अभयवं अप्परिवडिएहि तिहि उनाणेहिं / कंतीहि य बुद्धीहि य अब्भहिओ तेहि मणुएहिं // 193 // नन्दासुमङ्गलाजातिस्मरणश्च भगवान् अप्रतिपतितैरेव त्रिभिमा॑नः- मतिश्रुतावधिभिः, अवधिज्ञानं हि देवलौकिकमेव अप्रच्युतं भगवतो युतस्य वृद्धिः। नियुक्ति: 193 भवति, तथा कान्त्या च बुद्ध्या च अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः॥१९३॥ इदानीं विवाहद्वारव्याचिख्यास- जातिस्मरस्त्रियेदमाह ज्ञानोऽधिक कान्तिबुद्धिः। नि०- पढमो अकालमचूतहिं तालफलेण दारओ पहओ। कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती // 194 // नियुक्ति: 194 भगवतो देशोनवर्षकाल एव किञ्चन मिथुनकं संजातापत्यं सद् अपत्यमिथुनकंतालवृक्षाधो विमुच्य रिरंसया क्रीडागृहकम- अकालमृत्युः, कन्याग्रहणंच। गमत्, तस्माच्च तालवृक्षात् पवनप्रेरितमेकं तालफलमपतत्, तेन दारको व्यापादितः, तदपि मिथुनकं तां दारिकां संवर्धयित्वा प्रतनुकषायं मृत्वा सुरलोक उत्पन्नम्, साचोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तांत्रिदशवधूसमानरूपांक मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन्, शिष्टे च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी भविष्यतीति O विवर्ष। 0 कंतीइ। 0 बुद्धीइ। 0 संवर्ध्य / 7 लोकमुत्पन्नम्। // 223 //
Page #246
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 224 // कृत्वा, अयंगाथार्थः / / भगवांश्च तेन कन्याद्वयेन सार्धं विहरन् यौवनमनुप्राप्तः, अत्रान्तरे देवराजस्य चिन्ता जाता-कृत्यमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान्, अवतीर्य च भगवतः स्वयमेव वरकर्म चकार, पत्न्योरपि देव्यो वधूकर्मेति // 194 // अमुमेवार्थमुपसंहरन्नाह नि०-भोगसमत्थं नाउंवरकम्मंतस्स कासि देविंदो। दुण्हं वरमहिलाणं वहुकम्मंकासि देवीओ॥१९५॥ भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति गाथार्थः, भावार्थस्तूक्त एव // 195 // इदानीमपत्यद्वारमभिधित्सुराह नि०- छप्पुव्वसयसहस्सा पुट्विंजायस्स जिणवरिंदस्स।तो भरहबंभिसुंदरिबाहुबली चेव जायाइं॥१९६ // निगदसिद्धैवेयम्, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातम्, तथा सुबाहुमहापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति // 196 // अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकार:___ भा०- देवी सुमंगलाए भरहो बंभी य मिहुणयं जायं। देवीइ सुनंदाए बाहुबली सुंदरी चेव // 4 // सुगमत्वान्न विव्रियते। आह-किमेतावन्त्येव भगवतोऽपत्यानि उत नेति, उच्यते, नि०- अउणापण्णंजुअले पुत्ताण सुमंगला पुणो पसवे / नीईणमइक्कमणे निवेअणं उसभसामिस्स // 197 / / एकोनपञ्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राक् निरूपितानां हक्कारादिप्रभृतीनां दण्डनीतीनां ते लोकाः प्रचुरतरकषायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रिमणे सति ते लोका अभ्यधिकज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय निवेदनं कथनं ऋषभस्वामिने आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थः॥१९७ // एवं निवेदिते 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 195 विवाहः। नियुक्ति: 196 षट्पूर्वलक्षेषु भरतादिजन्म। भाष्यः४ नियुक्ति: 197 एकोनपश्चाशधुगलजन्म, नीत्यतिक्रमः, नृपयाचा, नाभेरनुज्ञा। // 224 //
Page #247
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 225 // सति भगवानाह 0.3 उपोद्घातनि०-राया करेइ दंडं सिढे ते बिंति अम्हविस होउ। मग्गह य कुलगरंसो अबेइ उसभो य भे राया। 198 // नियुक्तिः, मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां राजा सर्वनरेश्वरः करोति दण्डम्, सच अमात्यारक्षकादिबलयुक्तः / द्वितीयद्वारम् , कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, एवं शिष्टे कथिते सति भगवता ते मिथुनका ब्रुवते भणन्ति- अस्माकमपि स राजा वीरजिनादि वक्तव्यताः। भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थो वा, नियुक्ति: 198 अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति- उक्तवन्तः, भगवानाह- यद्येवं मग्गह य कुलगरं ति याचध्वं कुलकरं राजानम्, एकोनपञ्चाश धुगलजन्म, सचकुलकरस्तैर्याचितःसन् बेइत्ति पूर्ववदुक्तवान्- ऋषभो भेभवतांराजेतिगाथार्थः॥१९८॥ ततश्च ते मिथुनका राज्याभिषेक नीत्यतिक्रमः, निवर्त्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहा- नृपयाचा, नाभेरनुज्ञा। गत्याभिषेकं कृतवानिति / अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाह नियुक्ति: 199 नि०-आभोएउंसको उवागओ तस्स कुणइ अभिसे।मउडाइअलंकारं नरिंदजोग्गंच से कुणइ॥१९९॥ राज्याभिषेकः, __ आभोगयित्वा उपयोगपूर्वकेन अवधिना विज्ञाय शक्रो देवराज उपागतः तस्य भगवतः करोति अभिषेक राज्याभिषेकमिति, विनीता निवेशव। तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयूरादिपरिग्रहः, चशब्दस्य व्यवहितः सम्बन्धः, नरेन्द्रयोग्यं च से तस्य करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयम्, पाठान्तरं वा आभोएउंसक्को आगंतुं तस्स कासि अभिसेयं / मउडाइ // 225 // अलंकारं नरेंदजोग्गं च से कासी॥१॥भावार्थः पूर्ववदेवेति गाथार्थः // 199 // अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तंचालतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताव्याकुलीकृत
Page #248
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक | नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 226 // चेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत् 0.3 उपोद्घातअहोखलु विनीता एते पुरुषा इति वैश्रवणं यक्षराजमाज्ञापितवान्-इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतनगरी नियुक्तिः, निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे / अमुमेवार्थमुपसंहरन्नाह- अत्रान्तरे द्वितीयद्वारम् नि०-भिसिणीपत्तेहिअरे उदयं धित्तुं छुहंति पाएसु / साहु विणीआपुरिसा विणीअनयरी अह निविट्ठा // 20 // वीरजिनादि वक्तव्यताः। बिसिनीपौरितरे उदकं गृहीत्वा छुभंतित्ति प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोऽभिहितवान्- साधु विनीताः नियुक्ति: 200 पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः / / २००॥गतमभिषेकद्वारम्, इदानीं संग्रहद्वाराभिधित्सयाऽऽह राज्याभिषेकः, विनीतानि०-आसा हत्थी गावो गहिआईरज्जसंगहनिमित्तं / चित्तूण एवमाई चउव्विहं संगहं कुणइ // 201 // निवेशश्च / अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं गृहीत्वा एवमादि नियुक्तिः 201-202 चतुष्पदजातमसौ भगवान् चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोति, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा चउव्विहं अश्वादि (3) संगह कासी इति अयं गाथार्थः॥ 201 // स चायं उग्रादि (4) नि०- उग्गा १भोगा २रायण्ण ३खत्तिआ ४संगहो भवे चउहा। आरक्खि गुरु रवयंसा ३सेसाजे खत्तिआ 4 ते उ॥२०२॥ उग्रा भोगा राजन्याः क्षत्रिया एषांसमुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह-आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः ते तु तुशब्दः पुनः शब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः / / 202 // इदानीं लोकस्थितिवैचित्र्य 0 विनीता०। 7 भिसिनी०1 0 देवराडभि०। 7 भोजाः।
Page #249
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 227 // निबन्धनप्रतिपादनमाह 0.3 उपोद्घातनि०- आहारे 1 सिप्प 2 कम्मे 3 अ, मामणा 4 अविभूसणा५। लेहे ६गणिए 7 अरूवे 8 अ, लक्खणे ९माण 10 पोअए 11 नियुक्ति:, 80.3.2 // 203 // द्वितीयद्वारम् नि०- ववहारे 12 नीइ 13 जुद्धे 14 अ, ईसत्थे 15 अउवासणा 16 / तिगिच्छा 17 अत्थसत्थे 18 अ, बंधे १९घाए 20 अमारणा वीरजिनादि वक्तव्यता:। 21 // 204 // नियुक्तिः नि०-जण्णू 22 सव 23 समवाए 24, मंगले 25 कोउगे २६इ। वत्थे 27 गंधे 28 अमल्ले 29 अ, अलंकारे 30 तहेव य॥२०५॥ 203-206 आहारादीनि नि०- चोलो 31 वण 32 विवाहे 33 अ, दत्तिआ 34 मडयपूअणा 35 / झावणा 36 थूभ 37 सद्दे 38 अ, छेलावणय 39 (40) द्वाराणि। पुच्छणा 40 // 206 // एताश्चतस्रोऽपि द्वारगाथाः, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामधिकृत्याह-तत्र आहार इति आहारविषयो विधिर्वक्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः? कथं वा पक्काहारःसंवृत्त इति, तथा शिल्प इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि?, कर्मणि इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादिकर्मसंजातमिति, तच्चाग्नौ उत्पन्नेसंजातमिति, चःसमुच्चये मामणत्ति ममीकारार्थे देशीवचनम्, ततश्च परिग्रहममीकारो वक्तव्यः, सच तत्काल एव प्रवृतः, चः पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, साल // 227 // च वक्तव्या, सा च भगवतः प्रथमं देवेन्द्रैः कृता, पश्चाल्लोकेऽपि प्रवृत्ता, लेख इति लेखनं लेख:- लिपीविधानमित्यर्थः, ®पादनायाह। लवणयण।
Page #250
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् 0.3.2 भाग-१ वक्तव्यताः। // 228 // तद्विषयो विधिर्वक्तव्यः, तच्च जिनेन ब्राम्या दक्षिणकरेण प्रदर्शितमिति, गणितविषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया। 0.3 उपोद्धातयोज्या, गणितं-संख्यानम्, तच्च भगवता सुन्दर्या वामकरेणोपदिष्टमिति, चः समुच्चये, रूपं- काष्ठकर्मादि, तच्च भगवता भरतस्य कथितमिति, चः पूर्ववत्, लक्षणं पुरुषलक्षणादि, तच्च भगवतैव बाहुबलिनः कथितमिति, मानमिति मानोन्माना द्वितीयद्वारम् वमानगणिमप्रतिमानलक्षणम्, पोत इति बोहित्थः प्रोतं वा अनयोर्मानपोतयोर्विधिर्वाच्यः, तत्र मानं द्विधा- धान्यमानं वीरजिनादिसमानं च, तत्र धान्यमानमुक्तं - दो असतीओ पसती इत्यादि, रसमानं तु 'चउसट्ठीया बत्तीसिआ' एवमादि 1, उन्मानं नियुक्तिः येनोन्मीयते यद्वोन्मीयते तद्यथा- कर्ष इत्यादि 2, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा- हस्तेन दण्डेन वा हस्तो 203-206 आहारादीनि वेत्यादि 3, गणिमं- यद्गण्यते एकादिसंख्ययेति 4, प्रतिमानं- गुञ्जादि 5, एतत्सर्वं तदा प्रवृत्तमिति, पोता अपि तदैव / / | (40) द्वाराणि। प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोत:- मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः। द्वितीयगाथागमनिका ववहारे त्ति व्यवहारविषयो विधिर्वाच्यः, राजकुलकरणभाषाप्रदानादिलक्षणो व्यवहारः,सच तदा प्रवृत्तो, लोकानां प्रायः स्वस्वभावापगमात्, णीतित्ति नीती विधिर्वक्तव्यः, नीति:- हक्कारादिलक्षणा सामाधुपायलक्षणा वा तदैव जातेति, जुद्धे यत्ति युद्धविषयो विधिर्वाच्यः, तत्र युद्धं-बाहयुद्धादिकं लावकादीनांवा तदैवेति, ईसत्थे यत्ति प्राकृतशैल्या सुकारलोपात्। इषुशास्त्रं- धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्याः, व्यवहार इति-व्यवहारस्तदा जातः, एवं सर्वत्र योज्यम्, यथा कयरे आगच्छति दित्तरूवे इत्यादि उवासणेति उपासनानापितकर्म तदपि तदैव जातम्, प्राग्व्यवस्थितनखलोमान एव प्राणिन आसन् इति, गुरुनरेन्द्रादीनां वोपासनेति, चिकित्सा 0 प्रतिपादना०। ॐ स्वभावोपग०। // 228 //
Page #251
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 229 // रोगहरणलक्षणा सा तदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, अत्थसत्थे यत्ति अर्थशास्त्रम्, बंधे घाते य मारणे ति बन्धो 0.3 उपोद्घातनिगडादिजन्य: घातो-दण्डादिताडना जीविताव्यपरोपणंमारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः॥ नियुक्तिः, 0.3.2 एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञाः- नागादिपूजारूपा उत्सवाः- शक्रोत्सवादयः समवायाः- द्वितीयद्वारम् गोष्ठ्यादिमेलकाः, एते तदा प्रवृत्ताः, मङ्गलानि- स्वस्तिकसिद्धार्थकादीनि कौतुकानि- रक्षादीनि मङ्गलानि च कौतुकानि वीरजिनादि वक्तव्यताः। चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवतः प्राग् देवैः कृतानि, पुनस्तदैव लोके नियुक्तिः प्रवृत्तानि, तथा वस्त्रं चीनांशुकादि गन्धः कोष्ठपुटादिलक्षणः माल्यं पुष्पदाम अलङ्कारः केशभूषणादिलक्षणः, एतान्यपि 203-206 आहारादीनि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः॥ चतुर्थगाथागमनिका- तत्र चूलेति बालानां चूडाकर्म, तेषामेव (40) द्वाराणि। कलाग्रहणार्थं नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधुसकाशं नयनमुपनयनम्, वीवाहः प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः (3500), दत्ताच कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातम्, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोके च रूढा, ध्यापना अग्निसंस्कारः, सच भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भगवदादिदग्धस्थानेषु स्तूपाः तदैव कृता लोके च प्रवृत्ताः, शब्दश्च-रुदितशब्दो भगवत्येवापवर्ग गते भरतदुःखमसाधारणंज्ञात्वाशक्रेण कृतः, लोकेऽपि रूढ एव,छेलापनकमिति देशीवचनमुत्कृष्टबालक्रीडापनं सेण्टिताद्यर्थवाचकमिति, तथा पृच्छनं पृच्छा, साइङ्खिणिकादिलक्षणा इङ्क्षिणिकाः कर्णमूले घण्टिकांचालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपि प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः / / 203-204-205-206 // इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह // 229 //
Page #252
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 230 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। भाष्य: 5-8 भा०- आसी अ कंदहारा मूलाहारा य पत्तहारा य / पुष्फफलभोइणोऽवि अजइआ किर कुलगरो उसभो॥५॥ आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा?, यदा किल कुलकर ऋषभः / भावार्थः स्पष्ट एव / नवरं ते मिथुनका एवंभूता आसन्, किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः // तथा ___भा०- आसी अइक्खुभोई इक्खागा तेण खत्तिआ हुँति ।सणसत्तरसंधण्णं आमं ओमंच भुंजीआ॥६॥ आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदशं धान्यं शाल्यादि आमं अपक्वं ओमंन्यूनं च भुंजीआइति भुक्तवन्त इति गाथार्थः॥६॥तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, भगवाँश्चाह- हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति / अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकृत् भा०-ओमपाहारंता अजीरमाणंमि ते जिणमुविंति। हत्थेहिँ घंसिऊणं आहारेहत्ति ते भणिआ॥७॥ ओममप्याहारयन्तः अजीर्यमाणे ते मिथुनका जिनंप्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणीस्थितिप्रदर्शनार्थो वर्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः। किं? भा०- आसी अपाणिघंसी तिम्मिअतंदुलपवालपुडभोई। हत्थतलपुडाहारा जइआ किर कुलकरो उसहो॥८॥ आसँश्च ते मिथुनका भगवदुपदेशात् पाणिभ्यां घटुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तं भवति- ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य 0 घृष्टुम् / // 230 //
Page #253
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 231 // एवोच्यन्ते / पुनः कियताऽपिकालेन गच्छता अजरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्, हस्ततलपुटेषु आहारो 0.3 उपोद्घातविहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः / तथा कक्षासुस्वेदयि नियुक्तिः, 0.3.2 त्वेति, यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः। द्वितीयद्वारम्, वीरजिनादिपुनरभिहितप्रकारद्व्यादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घृष्ट्वा पत्रपुटेषुच मुहूर्तं तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु वक्तव्यता:। च मुहूर्तं धृत्वा पुनर्हस्ताभ्यां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्तपुटेषु च मुहूर्तं धृत्वेत्यादिभङ्गकयोजना, केचित् भाष्य:९-१० प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तम्, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटधृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वम्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः- हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु मुहूर्तं धृत्वेति, तृतीययोजना पुन:हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासुस्वेदयित्वेति // अमुमेवार्थमुपसंहरन्नाह भा०-घंसेऊणं तिम्मणघंसणतिम्मणपवालपुडभोई।घसणतिम्मपवाले हत्थउडे कक्खसेए य॥९॥ भावार्थ उक्त एव, नवरं उक्तार्थाक्षरयोजना- घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतोवेदितव्यः, घृष्टप्रवालपुटतीमितभोजिन इत्यनेन द्वितीययोजनाक्षेपः, घृष्टुति तिमनं प्रवाल इति प्रवाले तिमित्वा हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेन अनन्तराभिहितत्रययुक्तेन / चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः॥ अत्रान्तरे__ भा०- अगणिस्स य उट्ठाणं दुमघसा द₹ भीअपरिकहणं / पासेसुपरिछिंदह गिण्हह पागंच तो कुणह॥१०॥ 0 अजीरण० 0 ऋषभः। 0 सेईअ / 0 तिमितम् / ॐ धृष्ट्वा / // 231 //
Page #254
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 232 // वक्तव्यताः। आह-सर्वं तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यग्न्युत्पादोपदेशं न०३ उपोद्धातदत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यत्ले वह्नयनुत्पत्तेरिति।सच भगवान् विजानाति-न होकान्त- नियुक्तिः, स्निग्धरूक्षयोः कालयोर्वयुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते चचतुर्थभङ्गविकल्पितमप्याहार द्वितीयद्वारम्, कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः?, द्रुमघर्षात्, तं चोत्थितं प्रवृद्धज्वालावलीसनाथं वीरजिनादिभूप्राप्तं तृणादि दहन्तं दृष्ट्वा अपूर्वरत्नबुद्ध्या ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीतपरिकथनं ऋषभाय कृतवन्त इति, भाष्य:११ भीतानांपरिकथनं भीतपरिकथनम्, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति / भगवानाह- पार्श्वे त्यादि, सुगमम्, ते ह्यजानाना वह्नावेवौषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन्- स हि स्वयमेवौषधीभक्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, भगवान् हस्तिकुम्भे। पिण्डं निधाय पत्रकाकारं निदर्येशानि कृत्वा इहैव पक्त्वा एतेषु पाकं निवर्तयध्वमित्युक्तवानिति, ते तथैव कृतवन्तः, इत्थं तावत्प्रथमं कुम्भकारशिल्पमुत्पन्नम् / अमुमेवार्थमुपसंहरन्नाह___भा०- पक्खेव डहणमोसहि कहणं निग्गमण हत्थिसीसंमि / पयणारंभपवित्ती ताहे कासी अते मणुआ॥११॥ | भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्ध्या कार्या, यथा- प्रक्षेपं कृतवन्तो दहनमौषधीनां बभूवेत्यादि / उक्तमाहारद्वारम्, शिल्पद्वारावयवार्थाभिधित्सयाऽऽह // 232 // रः सन् कि०चतुर्भ०। 0 कुम्भाकार। 0 मिंठेण हत्थिपिंडे मट्टियपिंडं गहाय कुडगं च / निव्वत्तेसि अ तइया जिणोवइटेण मग्गेण॥१॥ निव्वत्तिए समाणे भण्णई राया तओ बहुजणस्स। एवइया भे कुव्वह पयट्टि पढमसिप्पं तु // 2 // (प्रक्षिप्ते अव्याख्याते च)।
Page #255
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वृत्तियुतम् भाग-१ // 233 // वीरजिनादिवक्तव्यताः। नियुक्ति: 207 शिल्पशतम्। भाष्य: 12-21 नि०- पंचेव य सिप्पाइं घड 1 लोहे 2 चित्त ३णंत 4 कासवए 5 / इक्विक्वस्स य इत्तो वीसं वीसंभवे भेया॥२०७॥ पञ्चैव शिल्पानि मूलशिल्पानि, तद्यथा-घडलोहे चित्तणंतकासवए, तत्र घट इति-कुम्भकारशिल्पोपलक्षणम्, लोहमितिलोहकारशिल्पस्य चित्रमिति-चित्रकरशिल्पस्य णंतमिति- देशीवचनं वस्त्रशिल्पस्य काश्यप इति-नापितशिल्पस्य, एकैकस्य च एभ्यो विंशतिर्विंशतिः भवन्ति भेदा इति गाथार्थः // २०७॥साम्प्रतं शेषद्वारावयवार्थप्रतिपादनायाऽऽह भाष्यकार: भा०-कम्म किसिवाणिज्जाइ 3 मामणा जा परिग्गहे ममया 4 / पुव्विं देवेहिँ कया विभूसणा मंडणा गुरुणो 5 // 12 // भा०- लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेणं 6 / गणिअंसंखाणं सुंदरीइ वामेण उवइटुं७॥१३॥ भा०- भरहस्सरूवकम्मं 8 नराइलक्खणमहोइअंबलिणो९।माणुम्माणवमाणप्पमाणगणिमाइवत्थूणं१०॥१४॥ भा०- मणिआई दोराइसुपोआ तह सागरंमि वहणाई 11 / ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा 12 // 15 // भा०-णीई हक्काराई सत्तविहा अहव सामभेआई 13 / जुद्धाइ बाहुजुद्धाइआइ वट्टाइआणं वा 14 // 16 // भा०-ईसत्थं धणुवेओ 15 उवासणा मंसुकम्ममाईआ 16 / गुरुरायाईणं वा उवासणा पञ्जुवासणया॥१७॥ भा०- रोगहरणं तिगिच्छा 17 अत्थागमसत्थमत्थसत्थंति 18 / निअलाइजमो बंधो 19 घाओ दंडाइताडणया 20 // 18 // भा०-मारणया जीववहो 21 जण्णा नागाइआण पूआओ 22 / इंदाइमहा पायं पइनिअया ऊसवा हुंति 23 // 19 // भा०- समवाओ गोट्ठीणंगामाईणंच संपसारो वा 24 / तह मंगलाइंसत्थिअसुवण्णसिद्धत्थयाईणि 25 // 20 // भा०- पुब्विंकयाइ पहुणो सुरेहि रक्खाइ कोउगाइंच 26 / तह वत्थगन्धमल्लालंकारा केसभूसाई 27-28-29-30 // 21 // (c) लोहे (मूले)। 8 // 233 //
Page #256
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 234 // भा०- तंदण पवत्तोऽलंकारेउं जणोऽवि सेसोऽवि / विहिणा चूलाकम्मंबालाणं चोलया नाम 31 / / 22 / / भा०- उवणयणं तु कलाणं गुरुमूले साहुणोतओ धम्मं / घित्तुं हवंति सड्डा केई दिक्खं पवखंति 32 // 23 // भा०- दटुं कयं विवाहं जिणस्स लोगोऽवि काउमारद्धो 33 / गुरुदत्तिआय कण्णा परिणिज्जते तओ पायं // 24 // भा०- दत्तिव्व दाणमुसभं दितं दर्दू जणंमिवि पवत्तं / जिणभिक्खादाणंपि हु, दर्दू भिक्खा पवत्ताओ 34 // 25 // भा०- मडयं मयस्स देहोतं मरुदेवीइ पढमसिद्धत्ति / देवेहि पुरा महिअं३५ झावणया अग्गिसक्कारो॥२६॥ भा०-सो जिणदेहाईणं देवेहि कओ 36 चिआसु थूभाई 37 / सद्दो अरुण्णसद्दो लोगोऽवितओतहा पगओ 38 // 27 // भा०- छेलावणमुक्किट्ठाइ बालकीलावणं व सेंटाई 39 / इंखिणिआइरुअंवा पुच्छा पुण किं कहं कलं? // 28 // भा०- अहव निमित्ताईणंसुहसइआइ सुहदुक्खपुच्छा वा 40 / इच्चेवमाइ पाएणुप्पन्नं उसभकालंमि // 29 // भा०- किंचिच्च (त्थ) भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं / पहुणा य देसिआइंसव्वकलासिप्पकम्माई॥३०॥ एताश्च स्पष्टत्वात् प्रायो द्वारगाथाव्याख्यान एव च व्याख्यातत्वात् न प्रतन्यन्ते॥ नि०- उसभचरिआहिगारे सवेसिं जिणवराण सामण्णं / संबोहणाइ वुत्तुंवुच्छं पत्तेअमुसभस्स // 208 // ऋषभचरिताधिकारे सर्वेषां अजितादीनां जिनवराणां सामान्यं साधारणं संबोधनादि, आदिशब्दात् परित्यागादिपरिग्रहः, वक्तुं किं?, वक्ष्यति नियुक्तिकारः प्रत्येकं केवलस्य ऋषभस्य वक्तव्यतामिति गाथार्थः // 208 // नि०-संबोहण 1 परिच्चाए 2, पत्तेअं३ उवहिंमि अ४ / अन्नलिंगे कुलिंगे अ५, गामायार 6 परीसहे 7 // 209 // नि०-जीवोवलंभ 8 सुयलंभे 9, पच्चक्खाणे 10 असंजमे 11 // छउमत्थ 12 तवोकम्मे 13, उप्पाया नाण 14 संगहे 15 // 210 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्यः 22-30 नियुक्तिः 208-211 जिनसंबोधनादि (21) द्वाराणि। // 234 //
Page #257
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 235 // नि०-तित्थं 16 गणो 17 गणहरो 18, धम्मोवायस्स देसगा 19 / परिआअ 20 अंतकिरिआ, कस्स केण तवेण वा 21? // 211 // 0.3 उपोद्घातस्वयंबुद्धाः सर्व एव तीर्थकृतस्तथापि तु कल्प इतिकृत्वा लोकान्तिका देवाः सर्वतीर्थकृतां सम्बोधनं कुर्वन्ति / परित्याग नियुक्तिः, इति-परित्यागविषयो विधिर्वक्तव्यः, किंभगवन्तश्चारित्रप्रतिपत्तौ परित्यजन्तीति / प्रत्येकमिति-कःकियत्परिवारो निष्क्रान्तः। द्वितीयद्वारम्, उपधाविति- उपधिविषयो विधिर्वक्तव्यः, कः केनोपधिरासेवितः, को वा विनेयानामनुज्ञात इति / अन्यलिङ्गं साधुलिङ्ग वीरजिनादि वक्तव्यताः। कुलिङ्गं तापसादिलिङ्ग, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकरलिङ्ग एवेति, ग्राम्याचाराः-विषयाः नियुक्तिः परीषहाः- क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रव्रजितैर्विषया न भुक्ताः शेषैर्भुक्ताः, परीषहाः |208-211 जिनसंबोपुनः सर्वैर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः // 209 // तत्र जीवोपलम्भः-सवैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा / धनादि (21) इति / श्रुतलाभः- पूर्वभवे प्रथमस्य द्वादशाङ्गानि खल्वासन् शेषाणामेकादशेति / प्रत्याख्यानं च पञ्चमहाव्रतरूपं पुरिमपश्चिमयोः द्वाराणि। मध्यमानां तु चतुर्महाव्रतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् / संयमोऽपि पुरिमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति / छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः,कः कियन्तं कालं छद्मस्थः खल्वासीदिति / तथा तपःकर्म-किं कस्येति वक्तव्यम् / तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिन्नहनि केवलमुत्पन्नमिति / तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः॥२१०॥ साम्प्रतं तत्र तीर्थमिति- कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यम्, तीर्थं- प्रागुक्तशब्दार्थं तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च // 235 // ऋषभादीनां प्रथमसमवसरण एवोत्पन्नम्, वीरस्य तु द्वितीय इति द्वारम् / गण इति- एकवाचनाचारक्रियास्थानां समुदायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यम् / तथा गणधराः- सूत्रकारः, ते च कस्य कियन्त इति
Page #258
--------------------------------------------------------------------------
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 236 // वक्तव्यम् / तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य उपायो- द्वादशाङ्गप्रवचनम्, 0.3 उपोद्घातअथवा पूर्वाणि धर्मोपायस्तस्य देशका:- देशयन्तीति देशकाः, ते च सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य 0.3.2 यावन्तश्चतुर्दशपूर्वविदः / तथा पर्याय इति-कः कस्य प्रव्रज्यादिपर्याय इत्येतद्वक्तव्यम् / तथा अन्ते क्रिया अन्तक्रिया सा च द्वितीयद्वारम् , निर्वाणलक्षणा,साच कस्य केन तपसा संजाता? वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वार वीरजिनादि वक्तव्यताः। गाथासमासार्थः॥२०९-२१०-२११॥ इदानींप्रथमद्वारगाथाऽऽद्यदलावयवार्थप्रतिपादनायाह नियुक्तिः नि०-सव्वेऽविसयंबुद्धा लोगन्तिअबोहिआय जीएणं १सव्वेसिं परिच्चाओ संवच्छरिअंमहादाणं // 212 // 212-213 जीतेन सर्व एव तीर्थकृतःस्वयंबुद्धा वर्त्तन्ते, गर्भस्थानामपिज्ञानत्रयोपेतत्वात्, लोकान्तिकाः-सारस्वतादयः तद्बोधिताश्चजीतमिति बोधनम्। कृत्वा-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुत-स्वयंबुद्धानपि भगवतो बोधयन्तीति / सर्वेषां परित्यागः सांवत्सरिक नियुक्ति: 214 लोकान्तिकमहादानं- वक्ष्यमाणलक्षणमिति गाथार्थः / / 212 // / नामानि नि०- रजाइच्चाओऽविय 2 पत्तेअंकोव कत्तिअसमग्गो३। को कस्सुवही? को वाऽणुण्णाओ केण सीसाणं 4 // 213 // राज्यादित्यागोऽपि च परित्याग एव, प्रत्येकं एकैकः को वा कियत्समग्र इति वाच्यम्, कः कस्योपधिरिति, को वाऽनुज्ञातः दानंच। केन शिष्याणामिति गाथार्थः ॥२१३॥इदंचगाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् ।साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाह नि०-सारस्सय१माइच्चा 2 वण्ही 3 वरुणा 4 य गद्दतोया 5 य / तुसिआ६ अव्वाबाहा 7 अग्गिच्चा ८चेव रिट्ठा९य // 214 // धर्मोपायस्य। तैबर्बोधनं // 236 //
Page #259
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 237 // सारस्सयमादिचत्ति सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, वण्ही वरुणा यत्ति प्राकृतशैल्या वकारलोपात् वयरुणाश्च, 0.3 उपोद्घातगर्दतोयाश्चतुषिता अव्याबाधा: अग्गिच्चा चेव रिट्ठा यत्ति अग्नयश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति नियुक्तिः, 0.3.2 स्थ्यात्तद्व्यपदेशः ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः। अष्टकृष्णराजीस्थापना त्वेवम् / उक्तं च द्वितीयद्वारम् , यां कहिणं भंते! कण्हराईओ पण्णत्ताओ?, गोयमा! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेट्ठि बंभलोए कप्पे रिट्टे विमाणपत्थडे, वीरजिनादि वक्तव्यता:। एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हराईओ पण्णत्ताओ एताश्च स्वभावत एवात्यन्तकृष्णा वर्त्तन्त इति, अलं प्रपञ्चकथयति गाथार्थः॥ 214 // |214-216 लोकान्तिकनि०- एए देवनिकाया भयवंबोहिंति जिणवरिंदं तु / सव्वजगज्जीवहिअंभयवं! तित्थं पवत्तेहिं // 215 // नामानि एते देवनिकायाः स्वयंबुद्धमपि भगवन्तं बोधयन्ति जिनवरेन्द्रंतु, कल्प इतिकृत्वा, कथं?, सर्वे च ते जगज्जीवाश्च सर्वजगजीवाः तेषां हितं हे भगवन्! तीर्थं प्रवर्त्तयस्वेति गाथार्थः // 215 // उक्तं सम्बोधनद्वारम्, इदानीं परित्यागद्वारमाह दानं च। नियुक्ति: 217 नि०-संवच्छरेण होही अभिणिक्खमणंतु जिणवरिंदाणं / तो अत्थसंपयाणं पवत्तए पुव्वसूरंमि / / 216 // संवत्सरदानभावार्थः स्पष्ट एव, नवरं पूर्वसूर्ये- पूर्वाह्ने इत्यर्थः, इति गाथार्थः // 216 // कियत्प्रतिदिनं दीयत इत्याह द्रव्यसङ्ख्या। नि०-एगा हिरण्णकोडी अटेव अणूणगासयसहस्सा।सूरोदयमाईअंदिज्जइजा पायरासाओ॥२१७॥ पूर्वार्धं सुगमम्, कथं दीयत इत्याह-सूर्योदय आदौ यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः, कियन्तं // 237 // 0 कुत्र हे भगवन्! कृष्णराजयः प्रज्ञप्ताः?, गौतम! उपरि सनत्कुमारमाहेन्द्रयोः कल्पयोरधस्ताद्ब्रह्मलोके कल्पे रिष्ठे प्रस्तटविमाने, अत्र अक्षाटकसमचतुरस्रसंस्थानसंस्थिता अष्ट कृष्णराजयः प्रज्ञप्ताः। 0 सम्बन्धविवक्षा।
Page #260
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 238 // कालं यावत्?- प्रातरशनं प्रातराशः प्रातर्भोजनकालं यावदिति गाथार्थः / / 217 // यथा दीयते तथा प्रतिपादयन्नाह नि०- सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसुं। दारेसु पुरवराणं रत्थामुहमज्झयारेसुं॥२१८॥ नि०- वरवरिआघोसिज्जइ किमिच्छअंदिज्जए बहुविही।सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे // 219 // तत्र शृङ्गाटकं A त्रिकं | चतुष्कं + चत्वरं * चतुर्मुखं + महापथो राजमार्गः, पथशब्दः प्रत्येकमभिसम्बध्यते, सिङ्घाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थः, रथ्यामुखानि रथ्याप्रवेशा मध्यकारा मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः॥ किं?, वरवरिका घोष्यते- वरं याचध्वं वरं याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकंदीयत इति-कः किमिच्छति? यो यदिच्छति तस्य तद्दानं समयत एव किमिच्छकमित्युच्यते / एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्तद्बहुविधिकम् / सुरअसुरेत्यादि सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणम्, देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदितव्यमिति गाथार्थः / / 218-219 // इदानीमेकैकेन तीर्थकृता कियव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाह नि०- तिण्णेव य कोडिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एअंसंवच्छरे दिण्णं // 220 / भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षष्ट्यधिकैर्वासरशतैः गुणितं यथावर्णितं भवतीति गाथार्थः // 220 // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायांप्रथमवरवरिकाविवरणं समाप्तम् / / 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 217-220 संवत्सरदानद्रव्यसङ्ख्या / // 238 // 0 सिङ्घाटकम्। 0 मध्या०। 0याचयध्वम् /
Page #261
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 239 // साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाह नि०-वीरं अरिट्ठनेमिं पास मल्लिं च वासुपुत्रं च / एए मुत्तूण जिणे अवसेसा आसि रायाणो॥२२१॥ नि०- रायकुलेसुऽविजाया विसुद्धवंसेसुखत्तिअकुलेसुं। न य इत्थि आभिसेआ कुमारवासंमि पव्वइआ॥२२२ // नि०-संती कुंथूअ अरो अरिहंता चेव चक्कवट्टी अ। अवसेसा तित्थयरा मंडलिआ आसि रायाणो / / 223 // एताः तिम्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया // 221222-223 // गतं परित्यागद्वारम् , साम्प्रतं प्रत्येकद्वारं व्याचिख्यासुराह नि०- एगो भगवं वीरो पासो मल्ली अतिहि तिहि सएहिं / भयवंच वासुपुज्जो छहि पुरिससएहि निक्खंतो॥२२४॥ नि०- उग्गाणंभोगाणंरायण्णाणंच खत्तिआणंच / चउहि सहस्सेहुसभो सेसा उसहस्सपरिवारा / / 225 // एको भगवान् वीरः- चरमतीर्थकरः प्रव्रजितः, तथा पार्बो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवांश्च वासुपूज्यः षड्भिः पुरुषशतैः सह निष्क्रान्तः- प्रव्रजितः। तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्रैः सह ऋषभः, किं?, निष्क्रान्त इति वर्त्तते, शेषास्तु-अजितादयः सहस्रपरिवारा निष्क्रान्ता इति, उग्रादीनांचस्वरूपमधः प्रतिपादितमेवेति गाथार्थः॥ २२४-२२५॥साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह नि०- वीरो अरिट्ठनेमी पासो मल्ली अवासुपुज्जो / पढमवए पव्वइआ सेसा पुण पच्छिमवयंमि // 226 // निगदसिद्धैव / गतं प्रत्येकद्वारम्, साम्प्रतमुपधिद्वारप्रतिपादनायाहO न इच्छिआभिसेआ कुमारवासंमि पव्वआ इति मलयगिरिटीकायाम् / 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 221-225 कैः सह जिनानांदीक्षा। नियुक्ति: 226 दीक्षापरिवारो उपधितप:स्थानकालाः। // 239 //
Page #262
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 240 // द्वितीयद्वारम्, नि०-सव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं। न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा 5 // 227 // 0.3 उपोद्घातसर्वेऽपि एकदूष्येण एकवस्त्रेण निर्गता जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः सम्बन्धः, सर्वे यावन्तः खल्वतीता नियुक्तिः, जिनवरा अपिएकदूष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः नसोपधयः?। ततश्चय उपधिरासेवितो भगवद्भिः ससाक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विंशतीति संख्या भेदेन / वीरजिनादि वक्तव्यताः। वर्तमानावसर्पिणीतीर्थकरप्रतिपादिकेति ।गतमुपधिद्वारम्, इदानीं लिङ्गद्वारं-सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः, नियुक्तिः 226-227 न च नाम अन्यलिङ्गेन गृहस्थलिङ्गे कुलिङ्गेवा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः॥ 227 // इदानीं यो येन तपसा निष्क्रा दीक्षापरिवारो न्तस्तदभिधित्सुराह वय उपधितप:नि०-सुमई च निच्चभत्तेण निग्गओवासुपुज जिणो चउत्थेणं / पासो मल्लीवि अ अट्ठमण सेसा उ छटेणं // 228 // स्थानकालाः। सुमतिः तीर्थकरः, चेति निपातः, नित्यभक्तेन अनवरतभक्तेन निर्गतो निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति नियुक्तिः 228-231 वर्त्तते, तथा पार्थो मल्लयपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेनेति गाथार्थः // 228 // साम्प्रतमिहैव निर्गमनाधिकाराद्यो यत्र दीक्षापरिवारो येषूद्यानादिषु निष्क्रान्त इत्येतत्प्रतिपाद्यते उपधितप:नि०- उसभो अविणीआए बारवईए अरिट्ठवरनेमी। अवसेसा तित्थयरा निक्खंता जम्मभूमीसुं / / 229 / / नि०- उसभो सिद्धत्थवणंमि वासुपुज्जो विहारगेहंमि / धम्मो अवप्पगाए नीलगुहाए अमुणिनामा // 230 // नि०- आसमपयंमि पासो वीरजिणिंदो अनायसंडमि / अवसेसा निक्खंता, सहसंबवणंमि उज्जाणे॥२३१॥ एतास्तिस्त्रोऽपि निगदसिद्धा एव // इदानीं प्रसङ्गत एव निर्गमणकालं प्रतिपादयन्नाह स्थानकालाः। // 240 //
Page #263
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 241 // वय नि०-पासो अरिट्ठनेमी सिजंसो सुमइ मल्लिनामो अ। पुव्वण्हे निक्खंता सेसा पुण पच्छिमण्हंमि॥२३२॥ 0.3 उपोद्घातनिगदसिद्धा इत्यलं विस्तरेण // गतमुपधिद्वारम्, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव / इदानीं नियुक्तिः, 0.3.2 ग्राम्याचारद्वारावयवार्थं प्रतिपादयन्नाह द्वितीयद्वारम्, नि०-गामायारा विसया निसेविआ ते कुमारवजेहिं ६।गामागराइएसुव केसु विहारो भवे कस्स? // 233 // वीरजिनादि वक्तव्यताः। ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारव स्तीर्थकृद्भिः, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति नियुक्तिः गाथार्थः // 233 // तत्र |228-232 दीक्षापरिवारो नि०- मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु। उसभो नेमी पासो वीरो अ अणारिएसुपि // 234 // सूत्रसिद्धा // गतं ग्राम्याचारद्वारम्, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽह उपधितप:नि०-उदिआ परीसहा सिंपराइआ ते अजिणवरिंदेहिं ७।नव जीवाइपयत्थे उवलभिऊणंच निक्खंता 8 // 235 // स्थानकालाः। नियुक्तिः उदिताः परीषहाः- शीतोष्णादयः, अमीषां पराजितास्ते च जिनवरेन्द्रैः सवैरेवेति // गतं परीषहद्वारम्, व्याख्याता चल 234-236 प्रथमद्वारगाथेति // साम्प्रतं च द्वितीया व्याख्यायते- तत्रापि प्रथमद्वारम्, आह च नव जीवादिपदार्थान् उपलभ्य च निष्क्रान्ताः, विहारादिः। आदिशब्दादजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः॥२३५॥गतंजीवोपलम्भद्वारम्, अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाह नि०- पढमस्स बारसंग सेसाणिक्कारसंग सुयलंभो।पंच जमा पढमंतिमजिणाण सेसाण चत्तारि // 236 // नि०- पच्चक्खाणमिणं 10 संजमो अपढमंतिमाण दुविगप्पो। सेसाणंसामइओसत्तरसंगो असव्वेसिं 11 // 237 / /
Page #264
--------------------------------------------------------------------------
________________ 35830888880RRIERRORS श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 242 // गाथाद्वयं निगदसिद्धमेव, नवरं पढमतिमाण दुविगप्पो त्ति सामायिकच्छेदोपस्थापनाविकल्पः / / 236-237 // साम्प्रतं छद्मस्थकालतपःकर्मद्वारावयवार्थव्याचिख्यासयाऽऽह नि०- वाससहस्सं१बारस 2 चउदस 3 अट्ठार 4 वीस 5 वरिसाई।मासा छ 6 नव 7 तिण्णि अ८ चउ ९तिग 10 दुग 11 मिक्कग 12 दुगंच 13 // 238 // नि०-तिग १४दुग 15 मिक्कग 16 सोलस वासा 17 तिण्णि अ१८ तहेवऽहोरत्तं १९।मासिक्कारस 20 नवगं२१ चउपण्ण दिणाइ 22 चुलसीई 23 // 239 // नि०- तह बारस वासाइं, जिणाण छउमत्थकालपरिमाणं 12 / उग्गंच तवोकम्मं विसेसओवद्धमाणस्स 13 // 240 // एतास्तिस्रोऽपि निगदसिद्धा एव // 238-239-240 // इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहनि०- फग्गुणबहुलिक्कारसि उत्तरसाढाहि नाणमुसभस्स १।पोसिक्कारसिसुद्धे रोहिणिजोएण अजिअस्स 2 // 241 // नि०- कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिणस्स 3 / पोसे सुद्धचउद्दसि अभीइ अभिणंदणजिणस्स 4 // 242 // नि०- चित्ते सुद्धिक्कारसि महाहि सुमइस्स नाणमुप्पण्णं 5 / चित्तस्स पुण्णिमाए पउमाभजिणस्स चित्ताहिं 6 // 243 // नि०- फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स 7 / फग्गुणबहुले सत्तमि अणुराह ससिप्पहजिणस्स 8 // 244 // नि०- कत्तिअसुद्धे तइया मूले सुविहिस्स पुप्फदंतस्स 9 / पोसे बहुलचउद्दसि पुवासाढाहि सीअलजिणस्स 10 // 245 // नि०- पण्णरसि माहबहुले सिजंसजिणस्स सवणजोएणं 11 / सयभिय वासुपुजे बीयाएमाहसुद्धस्स 12 // 246 / / नि०- पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स 12 / वइसाह बहुलचउदसि रेवइजोएणऽणंतस्स 14 // 247 // 0.3 उपोद्धातनियुक्तिः, |0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 237 विहारादिः। नियुक्तिः |238-246 छद्यस्थकालतपोज्ञानोत्पादादिः। // 242
Page #265
--------------------------------------------------------------------------
________________ 0.3 उपोद्धातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 243 // नि०- पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं 15 / पोसस्स सुद्धनवमी भरणीजोगेण संतिस्स 16 // 248 // नि०-चित्तस्स सुद्धतइआ कित्तिअजोगेण नाण कुंथुस्स 17 / कत्तिअसुद्धे बारसि अरस्स नाणं तुरेवइहिं 18 // 249 // नि०- मग्गसिरसुद्धइक्कारसीइ मल्लिस्स अस्सिणीजोगे 19 / फग्गुणबहुले बारसि सवणेणंसुव्वयजिणस्स 20 // 250 // नि०- मगसिरसुद्धिक्कारसि अस्सिणिजोगेण नमिजिणिंदस्स 21 / आसोअमावसाए नेमिजिणिंदस्स चित्ताहिं 22 // 251 // नि०-चित्ते बहुलचउत्थी विसाहजोएणपासनामस्स 23 / वइसाहसुद्धदसमी हत्थुत्तरजोगि वीरस्स 24 / 14 // 252 // नि०- तेवीसाए नाणं उप्पण्णं जिणवराण पुव्वण्हे / वीरस्स पच्छिमण्हे पमाणपत्ताएँ चरिमाए॥२५३॥ एताश्च त्रयोदश गाथा निगदसिद्धाः। साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदेतदभिधित्सुराह नि०- उसभस्स पुरिमताले वीरस्सुजुवालिआनईतीरे। सेसाण केवलाइंजेसुजाणेसु पव्वइआ॥२५४॥ निगदसिद्धा / साम्प्रतमिहैव यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाह नि०- अट्ठमभत्ततमी पासोसहमल्लिरिटुनेमीणं / वसुपुजस्स चउत्थेण छट्ठभत्तेण सेसाणं // 255 // निगदसिद्धा। गतं ज्ञानोत्पादद्वारम्, इदानी संग्रहद्वारं विवरीषुराह नि०-चुलसीइंच सहस्सा 1 एगंच 2 दुवे अ 3 तिण्णि 4 लक्खाई।तिण्णि अवीसहिआई५ तीसहिआइंच तिण्णेव 6 // 256 // नि०- तिण्णि अ७ अड्डाइजा 8 दुवे अ९एगंच 10 सयसहस्साई।चुलसीइंच सहस्सा 11 बिसत्तरि 12 अट्ठसठिंच 13 // 257 // नि०- छावढि 14 चउसर्व्हि 15 बावहिँ 16 सट्ठिमेव 17 पण्णासं 18 / चत्ता 19 तीसा 20 वीसा 21 अट्ठारस 22 सोलस 23 सहस्सा // 258 // द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 247-258 छद्यस्थकालतपोज़ानोत्पादादिः। // 243 //
Page #266
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 244 // नि०-चउदस य सहस्साइं२४ जिणाण जइसीससंगहपमाणं / अज्जासंगहमाणं उसभाईणं अओवुच्छं / 259 // नि०-तिण्णेव यलक्खाइं१तिण्णि यतीसाय 2 तिण्णि छत्तीसा ३।तीसाय छच्च ४पंचयतीसा५ चउरो अवीसा अ॥२६०॥ नि०- चत्तारि अतीसाइं७ तिण्णि अअसिआइ८तिण्हमेत्तो।वीसुत्तरं 9 छलहिअं१० तिसहस्सहिअंचलक्खंच 11 // 261 // नि०-लक्खं१२ अट्ठसयाणि अ१३बावट्ठिसहस्स १४चउसयसमग्गा 15 / एगट्ठी छच्चसया १६सट्ठिसहस्सासया छच्च 17 // 262 // नि०-सट्ठि 18 पणपण्ण १९वण्णे 20 गचत्त 21 चत्ता 22 तहट्टतीसंच 23 / छत्तीसंचसहस्सा 24 अजाणं संगहो एसो॥२६३॥ नि०- पढमाणुओगसिद्धो पत्तेअंसावयाइआणंपि। नेओसव्वजिणाणं सीसाण परिग्गहो (संगहो) कमसो 15 // 264 // एता अपि नव गाथाः स्पष्टा एवेति न प्रतन्यन्ते // 256-264 ॥गतं संग्रहद्वारम्, व्याख्याता च द्वितीयद्वारगाथेति / साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आह नि०-तित्थं चाउव्वण्णो संघो सो पढमए समोसरणे / उप्पण्णो अजिणाणं वीरजिणिंदस्स बीअंमि 16 // 265 // निगदसिद्धैव, नवरं वीरजिनेन्द्रस्य द्वितीये इत्यत्र यत्र केवलमुत्पन्नंकल्पात्तत्र कृतसमवसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति // २६५॥गतं तीर्थद्वारम्, साम्प्रतं गणद्वारं व्याचिख्यासुराह नि०-चुलसीइ 1 पंचनउई 2 बिउत्तरं 3 सोलसुत्तर 4 सयंच 5 / सत्तहिअं६ पणनउई 7 तेणउई 8 अट्ठसीई अ९॥२६६॥ नि०- इक्कासीई 10 बावत्तरी अ११ छावट्ठि 12 सत्तवण्णाय १३।पण्णा 14 तेयालीसा 15 छत्तीसा १६चेव पणतीसा 17 // 267 // नि०-तित्तीस 18 अट्ठवीसा 19 अट्ठारस 20 चेव तहय सत्तरस 21 / इक्कारस 22 दस 23 नवगं 24 गणाण माणं जिणिंदाणं 17 // 268 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 259 छद्मस्थकालतपोज्ञानोत्पादादिः। नियुक्तिः 260-268 संग्रहतीर्थगणादि द्वाराणि। // 244 //
Page #267
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 245 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः एतास्तिस्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या व्याच ॥२६६-२६७-२६८॥गतं गणद्वारम्, अधुना गणधरद्वारव्याचिख्यासयाऽऽह नि०- एक्कारस उगणहरा जिणस्स वीरस्ससेसयाणं तु / जावइआ जस्स गणा तावइआगणहरा तस्स 18 // 269 / / निगदसिद्धव, नवरं मूलसूत्रकर्त्तारो गणधरा उच्यन्ते ॥२६९॥गतं गणधरद्वारम्, इदानीं धर्मोपायस्य देशका इत्येतद्व्याचिख्यासुराह नि०-धम्मोवाओ पवयणमहवा पुव्वाइँदेसगा तस्स / सव्वजिणाण गणहरा चउदसपुव्वी वजे जस्स / / 270 // नि०-सामाइयाइया वा वयजीवणिकायभावणा पढमं / एसो धम्मोवाओ जिणेहि सव्वेहि उवइट्ठो 19 // 271 // गाथाद्वयमपीदं सूत्रसिद्धमेव // 270 / / २७१॥गतं धर्मोपायस्य देशका इति द्वारम्, इदानीं पर्यायद्वारप्रतिपादनायाहनि०- उसभस्स पुव्वलक्खं पुव्वंगुणमजिअस्सतंचेव। चउरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति // 272 // नि०- पणवीसंतुसहस्सा पुव्वाणंसीअलस्स परिआओ।लक्खाइंइक्कवीसं सिजंसजिणस्स वासाणं // 273 // नि०-चउपण्णं 12 पण्णारस 13 तत्तो अट्ठमाइ लक्खाइं१४ / अड्डाइजाई 15 तओवाससहस्साईपणवीसं 16 // 274 // नि०- तेवीसंच सहस्सा सयाणि अट्ठमाणि अहवंति 17 / इगवीसंचसहस्सा 18 वाससउणाय पणपण्णा 19 // 275 // नि०- अट्ठमा सहस्सा 20 अड्डाइजाय 21 सत्तय सयाई 22 / सयरी 23 बिचत्तवासा 24 दिक्खाकालो जिणिंदाणं // 276 // एताः पञ्च निगदसिद्धा एव // 272-276 // एवं तावत्सामान्येन प्रव्रज्यापर्यायः प्रतिपादितः, साम्प्रतमत्रैव भेदेन भगवतां कुमारादिपर्यायं प्रतिपादयन्नाह 269-276 गणधरदेशनादिद्वाराणि। // 245 //
Page #268
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 246 // नि०- उसभस्स कुमारत्तं पुव्वाणं वीसई सयसहस्सा / तेवट्ठी रजंमी अणुपालेऊण णिक्खंतो॥२७७ / / नि०- अजिअस्स कुमारत्तं अट्ठारस पुव्वसयसहस्साई। तेवण्णंरजंमी पुव्वंगंचेव बोद्धव्वं / / 278 // नि०-पण्णरस सयसहस्सा कुमारवासो असंभवजिणस्स / चोआलीसं रज्जे चउरंगंचेव बोद्धव्वं / / 279 // नि०- अद्धत्तेरस लक्खा पुव्वाणऽभिणंदणे कुमारत्तं / छत्तीसा अद्धं चिय अटुंगा चेव रज्जंमि // 28 // नि०-सुमइस्स कुमारत्तं हवंति दस पुव्वसयसहस्साई। अउणातीसंरज्जे बारस अंगा य बोद्धव्वा / / 281 // नि०- पउमस्स कुमारत्तं पुव्वाणऽद्धट्टमा सयसहस्सा। अद्धंच एगवीसा सोलस अंगा य रज्जंमि // 282 // नि०-पुव्वसयसहस्साई पंच सुपासे कुमारवासोउ। चउदस पुण रज्जंमी वीसं अंगा य बोद्धव्वा // 283 // नि०- अड्डाइज्जा (अद्भुट्ठाउ) लक्खा कुमारवासो ससिप्पहे होइ। अलु छ च्चिय रज्जे चउवीसंगा य बोद्धव्वा // 284 // नि०- पण्णं पुव्वसहस्सा कुमारवासो उपुप्फदंतस्स / तावइअंरज्जंमी अट्ठावीसंच पुव्वंगा॥२८५॥ नि०- पणवीससहस्साई पुव्वाणं सीअले कुमारत्तं / तावइअंपरिआओ पण्णासं चेवरजंमि // 286 // नि०- वासाण कुमारत्तं इगवीसं लक्ख हुंति सिजंसे। तावइअंपरिआओ बायालीसंच रज्जंमि // 287 // नि०-गिहवासे अट्ठारस वासाणंसयसहस्स निअमेणं / चउपण्ण सयसहस्सा परिआओ होइ वासुपुज्जे // 288 // नि०- पण्णरस सयसहस्सा कुमारवासो अतीसई रज्जे। पणरस सयसहस्सा परिआओ होइ विमलस्स / / 289 // नि०- अद्धट्ठमलक्खाईवासाणमणंतई कुमारत्ते / तावइअंपरिआओरजंमी हुँति पण्णरस // 290 // नि०-धम्मस्स कुमारत्तं वासाणडाइआई लक्खाई। तावइअंपरिआओरज्जे पुण हुंति पंचेव॥२९१॥ 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 277-289 गणधरदेशनादिद्वाराणि। नियुक्तिः 290 कुमारत्वादि श्रामण्यद्वाराणि। // 246 //
Page #269
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 247 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 290-304 कुमारत्वादि श्रामण्य नि०-संतिस्स कुमारत्तं मंडलियचक्किपरिआअचउसुंपि। पत्तेअंपत्तेअंवाससहस्साइंपणवीसं // 292 // नि०- एमेव य कुंथुस्सविचउसुवि ठाणेसु हुंति पत्ते। तेवीससहस्साई वरिसाणद्धट्टमसया य॥२९३।। नि०- एमेव अरजिणिंदस्स चउसुवि ठाणेसुहंति पत्ते। इगवीस सहस्साईवासाणं ति णायव्वा // 294 // नि०- मल्लिस्सवि वाससयं गिहवासे सेसअंतु परिआओ। चउपण्ण सहस्साई नव चेव सयाइ पुण्णाई॥२९५ / / नि०- अट्ठमा सहस्सा कुमारवासोउसुव्वयजिणस्स। तावइअंपरिआओ पण्णरससहस्स रज्जंमि // 296 / / नि०- नमिणो कुमारवासोवाससहस्साइ दुण्णि अद्धं च / तावइअंपरिआओ पंच सहस्साइंरजंमि // 297 / / नि०-तिण्णेव य वाससया कुमारवासो अरिट्ठनेमिस्स।सत्त यवाससयाइंसामण्णे होइ परिआओ॥२९८ // नि०- पासस्स कुमारत्तं तीसंपरिआओ सत्तरी होइ। तीसा यवद्धमाणे बायालीसा उ परिआओ॥२९९ / / आद्यानां सुविधिपर्यन्तानामनुपरिपाट्येयं श्रामण्यपर्यायगाथा- तद्यथानि०- उसभस्स पुव्वलक्खं पुव्वंगूणमजिअस्सतंचेव। चउरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति // 30 // नि०-सेसाणं परिआओ कुमारवासेण सहिअओ भणिओ। पत्तेअंपि अपुव्वं सीसाणमणुग्गहट्ठाए॥३०१॥ नि०- छउमत्थकालमित्तो सोहेउंसेसओउजिणकालो। सव्वाउअंपि इत्तो उसभाईणं निसामेह // 302 // नि०- चउरासीइ 1 बिसत्तरि 2 सट्ठी ३पण्णासमेव 4 लक्खाई। चत्ता 5 तीसा 6 वीसा 7 दस 8 दो ९एगं 10 च पुव्वाणं // 303 // नि०- चउरासीई 11 बावत्तरी 12 असट्ठी 13 अहोइ वासाणं। तीसा 14 य दस 15 य एगं१६ च एवमेए सयसहस्सा // 304 // नि०- पंचाणउइ सहस्सा 17 चउरासीई अ१८ पंचवण्णा 19 य / तीसा 20 य दस २१य एग 22 सय 23 च बावत्तरी 24 चेव 20 द्वाराणि। // 247 //
Page #270
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 248 // द्वितीयद्वारम्, श्रामण्य // 305 // 0.3 उपोद्घातएताश्च एकोनत्रिंशदपि गाथाः सूत्रसिद्धा एव द्रष्टव्या इति / गतं पर्यायद्वारम्, इदानीमन्तक्रियाद्वारावसर इति, तत्रान्ते ब्ल नियुक्तिः, 0.3.2 क्रिया अन्तक्रिया-निर्वाणलक्षणा, सा कस्य केन तपसा क्व जाता?, वाशब्दात्कियत्परिवृतस्य चेत्येतत्प्रतिपादयन्नाहनि०-निव्वाणमंतकिरिआसा चउदसमेण पढमनाहस्स।सेसाण मासिएणं वीरजिणिंदस्स छटेणं // 306 // वीरजिनादि वक्तव्यताः। नि०- अट्ठावयचंपुल्चिंतपावासम्मेअसेलसिहरेसुं। उसभ वसुपुज्ज नेमी वीरो सेसा य सिद्धिगया॥३०७॥ नियुक्तिः३०५ नि०- एगो भयवं वीरो तित्तीसाइ सह निव्वुओ पासो। छत्तीसएहिं पंचहिं सएहि नेमी उ सिद्धिगओ॥३०८॥ कुमारत्वादि नि०- पंचहि समणसएहिं मल्ली संती उ नवसएहिं तु / अट्ठसएणं धम्मो सएहि छहि वासुपुज्जजिणो॥३०९॥ द्वाराणि। नियुक्तिः नि०- सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साई। पंचसयाइ सुपासे पउमाभे तिण्णि अट्ठसया॥३१०॥ 306-313 नि०- दसहि सहस्सेहि उसभो सेसा उसहस्सपरिवुडा सिद्धा। कालाइ जंन भणिपढमणुओगाउ तंणेअं॥३११॥ निर्वाणतप:नि०- इच्चेवमाइ सव्वं जिणाण पढमाणुओगओणे। ठाणासुण्णत्थं पुण भणिअं२१ पगयं अओ वुच्छं // 312 // परिवाराः। नि०- उसभजिणसमुट्ठाणं उट्ठाणं जंतओ मरीइस्स।सामाइअस्स एसोजंपुव्वं निग्गमोऽहिगओ॥३१३॥ नियुक्ति:३१४ प्रव्रज्या एता अप्यष्टौ निगदसिद्धा एव।। विहारश्च। नि०-चित्तबहुलट्ठमीए चउहि सहस्सेहि सो उ अवरहे। सीआसुदंसणाए सिद्धत्थवर्णमि छट्टेणं // 314 // चैत्रबहुलाष्टम्यां चतुर्भिः सहस्रैः समन्वितः सन् अपराह्ने शिबिकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने षष्ठेन भक्तेन निष्क्रान्त इति वाक्यशेषः, अलङ्करणकं परित्यज्य चतुर्मुष्टिकं च लोचं कृत्वेति // ३१४॥आह-चतुर्भिः सहस्रैः समन्वित इत्युक्तम्, स्थान // 248 //
Page #271
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 249 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः |315-316 प्रव्रज्या विहारश्च। तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याह नि०- चउरोसाहस्सीओ लोअंकाऊण अप्पणा चेव / जंएस जहा काही तंतह अम्हेऽवि काहामो॥३१५॥ प्राकृतशैल्या चत्वारि सहस्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञां कृतवन्तः- यत् क्रियाऽनुष्ठानं एष भगवान् यथा येन प्रकारेण करिष्यति तत्तथा अम्हेऽवि काहामोत्ति वयमपि करिष्याम इति गाथार्थः ॥३१५॥भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिकं प्रतिपद्य विजहार / तथा चाह नि०- उसभोवरवसभगई चित्तूणमभिग्गहं परमघोरं / वोसट्टचत्तदेहो विहरइ गामाणुगामं तु // 316 // ऋषभो वृषभसमगतिर्गृहीत्वा अभिग्रहं परमघोरं परमः- परमसुखहेतुभूतत्वाद्धोरः- प्राकृतपुरुषैः कर्तुमशक्यत्वात् तम्, व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु व्युत्सृष्टो-निष्प्रतिकर्मशरीरतया, तथा चोक्तं अच्छिपि नो पमज्जिज्जा, णोऽवि य कंडुविया मुणी गायं त्यक्तः- खलु दिव्याधुपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः // 316 // स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्त्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च, तथा चाह मूलभाष्यकार: भा०- णवि ताव जणोजाणइ का भिक्खा? केरिसा व भिक्खयरा?। ते भिक्खमलभमाणावणमझे तावसा जाया // 31 // नापि तावज्जनो जानाति-का भिक्षा? कीदृशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्परीषहार्ता भगवतो मौनव्रतावस्थिताद् उपदेशमलभमाना: कच्छमहाकच्छावेवोक्तवन्त:- अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं?, तावाहतुः- वयमपि न विद्मः, यदिभगवान् अनागतमेव पृष्टो भवेत् 0वसभसमगइ। 0 अक्ष्यपि नो प्रमार्जयेत् नापि च कण्डूयेत् मुनिर्गात्रम्। क्षरा ज्ञानेन आहाराऽलाभः। // 249 //
Page #272
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 250 // किमस्माभिः कर्त्तव्यं? किं वा नेति, ततः शोभनं भवेत्, इदानीं तु एतावद्युज्यते- भरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण 0.3 उपोद्घातचासितुं न शक्यत इत्यतोवनवासोनः श्रेयान्, तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम नियुक्तिः, इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कलचीरधारिणःखल्वाश्रमिणः संवृत्ता इति, आह चवनमध्ये 0.3.2 द्वितीयद्वारम्, तापसा जाताः इति गाथार्थ : // तयोश्च कच्छमहाकच्छयोः सुतौ नमिविनमिनौ पित्रनुरागात् ताभ्यामेव सह विहृतवन्तौ, तौल च वनाश्रयणकाले ताभ्यामुक्तौ- दारुणः खल्विदानीमस्माभिर्वनवासविधिरङ्गीकृतः तद्यथा- यूयं स्वगृहाणीति, अथवा वक्तव्यताः। भाष्य:३१ भगवन्तमेव उपसर्पथः,स वोऽनुकम्पयाऽभिलषितफलदो भविष्यति, तावपिच पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भिक्षाभिक्षाभगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्यमानं क्षरा ज्ञानेन आहारासुगन्धिकुसुमप्रकरंच अवनतोत्तमाङ्गक्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य ऽलाभः। पुनस्तदुभयपाधै खड्गव्यग्रहस्तौ तस्थतुः / तथा चाह नियुक्तिकारः नियुक्ति: 317 नि०- नमिविनमीणंजायण नागिंदो विजदाण वेअहे। उत्तरदाहिणसेढी सट्ठीपण्णासनगराई। 317 // आहाराऽ लाभात्तापसाः, अक्षरगमनिका- नमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितम्, वैताढ्ये पर्वते उत्तरदक्षिणश्रेण्योः / नमिविनम्योयथायोगंषष्टिपञ्चाशन्नगराणि निविष्टानीतिगाथाक्षरार्थः॥३१७॥भावार्थ: कथानकादवसेयः, तच्चेदं- अन्नया धरणो नागराया विद्याधरत्वम्। भगवंतं वंदओ आगओ, इमेहि य विण्णविअं, तओ सोते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अस्थि किंचि // 250 // Oनेदम् प्र०1०चा। 0 अन्यदा धरणो नागराजः भगवन्तं वन्दितुमागतः, आभ्यां विज्ञप्तं च, ततः स तौ तथा याचमानौ भणति- भगवान् त्यक्तसङ्गः, नैतस्य विद्यते किञ्चि
Page #273
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 251 // दायव्वं, मा एयं जाएह, अहं तुब्भं भगवओभत्तीए देमि, सामिस्स सेवा अफला मा भवउत्तिकाउंपढियसिद्धाणं गंधव्वपन्नगाणं 0.3 उपोद्घातअडयालीसं विज्जासहस्साई गिण्हह, ताण इमाओ महाविजाओ चत्तारि, तंजहा- गोरी गंधारी रोहिणी पण्णत्तित्ति, तं नियुक्तिः, गच्छह तुन्भे विजाहररिद्धीएसयणंजणवयंच उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विजाहरसेढीए रहनेउरचक्कवालपामोक्खे द्वितीयद्वारम्, गगणवल्लभपामोक्खे य पण्णासं सद्धिं च विज्जाहरणगरे णिवेसिऊण विहरह / तओ ते लद्धप्पसाया कामियं पुप्फयविमाणं वीरजिनादि वक्तव्यता:। विउव्विऊण भगवंतं तित्थयरं नागरायं च वंदिऊण पुप्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा नियुक्ति: 317 विणीयनगरिमुवगम्म भरहस्स रण्णो तमत्थं निवेदित्ता सयणं परियणं गहाय वेयढे पव्वए णमी दाहिणिल्लाए विज्जाहरसेढीए आहाराऽविणमी उत्तरिल्लाए पण्णासं सद्धिं च विजाहरनगराइ निवेसिऊण विहरंति। अत्रान्तरे लाभात्तापसाः, नमिविनम्योनि०- भगवं अदीणमणसो संवच्छरमणसिओ विहरमाणो। कण्णाहि निमंतिज्जइ वत्थाभरणासणेहिंच॥३१८॥ विद्याधरत्वम् / भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासौ अदीनमनाः-निष्प्रकम्पचित्त इत्यर्थः। नियुक्ति: 318 कन्यादिभिसंवत्सरं वर्षं न अशितः अनशितः विहरन् भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हितश्च (श्चेति) कृत्वा कन्याभिर्निमन्त्र्यते, वस्त्राणि निमन्त्रणं संवत्सरेणेक्षुNA दातव्यम्, मैनं याचिष्टम्, अहं वां भगवतो भक्त्या ददामि, स्वामिनः सेवाऽफला मा भूदितिकृत्वा पठितसिद्धानां गन्धर्वप्रज्ञकानां अष्टचत्वारिंशत् विद्यासहस्राणि रसभिक्षा। गृह्णीतम्, तासामिमा महाविद्याश्चतस्रः, तद्यथा- गौरी गान्धारी रोहिणी प्रज्ञप्तिरिति, तद् गच्छतं युवा विद्याधरा स्वजनं जनपदं चोपप्रलोभ्य दक्षिणस्यामुत्तरस्यां च विद्याधरश्रेण्या रथनूपुरचक्रवालप्रमुखाणि गगनवल्लभप्रमुखाणि च पञ्चाशतं षष्टिं च विद्याधरनगराणि निवेश्य विहरतम्। ततस्तौ लब्धप्रसादौ कामितं पुष्पकविमान 8 // 251 // विकुळ भगवन्तं तीर्थकरं नागराजं च वन्दित्वा पुष्पकविमानारूढौ कच्छमहाकच्छाभ्यां भगवत्प्रसादं उपदर्शयन्तौ विनीतानगरीमुपागम्य भरताय राज्ञे तमर्थं निवेद्यह स्वजनं परिजनं गृहीत्वा वैताढ्ये पर्वते नमिर्दाक्षिणात्यायां विद्याधरश्रेण्यां विनमित्तरायां पञ्चाशतं षष्टिं च विद्याधरनगराणि निवेश्य विहरतः। ॐ दोवि। ०मतिगम्म।
Page #274
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 252 // पट्टांशुकानि आभरणानि-कटककेयूरादीनि आसनानि-सिंहासनादीनि एतैश्च निमन्त्र्यत इति / वर्तमाननिर्देशप्रयोजनं पूर्ववदिति . 0.3 उपोद्घातगाथार्थः / / 318 // एवं विहरता भगवता कियता कालेन भिक्षा लब्धेत्येतत्प्रतिपादनायाह नियुक्तिः, 0.3.2 नि०-संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण / सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ॥३१९॥ द्वितीयद्वारम् , संवत्सरेण भिक्षा लब्धाः, ऋषभेण लोकनाथेन- प्रथमतीर्थकृता, शेषैः- अजितादिभिः भरतक्षेत्रतीर्थकृद्भिः द्वितीयदिवसे वीरजिनादि वक्तव्यताः। लब्धाः प्रथमभिक्षा इति गाथार्थः॥३१९॥ तीर्थकृतांप्रथमपारणकेषु यद्यस्य पारणकमासीत् तदभिधित्सुराह नियुक्तिः नि०- उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स। सेसाणं परमण्णं अमयरसरसोवमं आसी॥ 320 // 318-319 कन्यादिभिऋषभस्य तु इक्षुरसः प्रथमपारणके आसील्लोकनाथस्य, शेषाणां- अजितादीनां परमं च तदन्नं च परमानं- पायसलक्षणम्, निमन्त्रणं संवत्सरेणेक्षुकिंविशिष्टमित्याह- अमृतरसवद्रसोपमा यस्य तद् अमृतरसरसोपममासीदिति गाथार्थ : ॥३२०॥तीर्थकृतांप्रथमपारणकेषु रसभिक्षा। यद्वृत्तं तदभिधित्सुराह नियुक्तिः 320-321 नि०-घुटुंच अहोदाणं दिव्वाणि अआहयाणि तूराणि / देवा य संनिवइआवसुहारा चेव वुट्ठा य॥ 321 // पञ्चदिव्यानि देवैराकाशगतैः घुष्टं च अहोदानमिति- अहोशब्दो विस्मये अहो दानमहो दानमित्येवं दीयते, सुदत्तं भवतामित्यर्थः, तथा श्रेयांसात्पारणं, तक्षशिलादिव्यानि च आहतानि तूराणि तदा त्रिदशैरिति देवाश्च सन्निपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थः / / गमनम्। 321 // एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यच्च आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराह 0 पट्टदेवाङ्गादीनि। 0 नास्ति पदद्वयमिदम् / // 252 //
Page #275
--------------------------------------------------------------------------
________________ 0.3 उपोद्घातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 253 // नि०- गयउर सिजंसिक्खुरसदाण वसुहार पीढ गुरुपूआ। तक्खसिलायलगमणं बाहुबलिनिवेअणं चेव // 322 // अस्या भावार्थः कथानकादवबोद्धव्यः। तच्चेदं-कुरुजणपदे गयपुरणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पश्वयं सामवण्णं पासति, ततो तेण अमयकलसेण अभिसित्तो अब्भहिअंसोभितुमाढत्तो, नगरसेट्ठी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलियंपासति, नवरं सिज्जंसेण हक्खुत्तं, सोय अहिअयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एक्को पुरिसो महप्पमाणो महया रिउबलेण सह जुझंतो दिट्ठो, सिजंसेण साहज्जं दिण्णं, ततो णेण तं बलं भग्गति, ततो अत्थाणीए एगओ मिलिया, सुमिणे साहति, न पुण जाणंति- किं भविस्सइत्ति, नवरं राया भणइ- कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण उडिओ अत्थाणीओ, सिज्जंसोऽवि गओ नियगभवणं, तत्थ य ओलोयणढिओ पेच्छति सामिपविसमाणं, सो चिंतेइ-कहिं मया एरिसं नेवत्थं दिट्ठपुव्वं? जारिसंपपितामहस्सत्ति, जाती संभरिता-सो पुव्वभवे भगवओसारही आसि , तत्थ तेण वइरसेणतित्थगरो तित्थयरलिंगेण दिट्ठोत्ति, वइरणाभे य पव्वयंते 0 पेढ०। 7 दूल०10 कुरुजनपदे गजपुरनगरे बाहुबलिपुत्रः सोमप्रभः, तस्य पुत्रः श्रेयांसो युवराजः, स स्वप्ने मन्दरं पर्वतं श्यामवर्णमपश्यत्, ततस्तेन अमृतकलशेनाभिषिक्त अभ्यधिकं शोभितुमारब्धः, नगरश्रेष्ठी सुबुद्धिनामा, स सूर्यस्य रश्मिसहस्रं स्थानात् चलितं अपश्यत्, नवरं श्रेयांसेन अभिक्षिप्तम्, स चाधिकतरं तेजः संपूर्णो जातः, राज्ञा स्वप्ने एकः पुरुषो महाप्रमाणो महता रिपुबलेन सह युध्यमानो दृष्टः, श्रेयांसेन साहाय्यं दत्तम् , ततोऽनेन तद्बलं भग्नमिति, तत आस्थानिकायां एकतो मिलिताः, स्वप्नान् साधयन्ति, न पुनर्जानन्ति- किं भविष्यतीति, नवरं राजा भणति- कुमारस्य महान् कोऽपि लाभो भविष्यतीति भणित्वा उत्थित आस्थानिकातः, श्रेयांसोऽपि गतो निजकभवनम्, तत्र चावलोकनस्थितः पश्यति स्वामिनं प्रविशन्तम्, स चिन्तयति- क्व मया ईदृशं नेपथ्यं दृष्टपूर्वं यादृशं प्रपितामहस्येति, जातिः स्मृता,- स पूर्वभवे भगवतः सारथिरासीत्, तत्र तेन वज्रसेनतीर्थकरस्तीर्थकरलिङ्गेन दृष्ट इति, वज्रनाभे च प्रव्रजति 20 थाणाओ। 0 साहियं / ०पुरे / द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 320-322 पञ्च दिव्यानि श्रेयांसात्पारणं, तक्षशिलागमनम्। // 253 //
Page #276
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 254 // सोऽवि अणुपव्वइओ, तेण तत्थ सुयं जहा- एस वइरणाभो भरहे पढमतित्थयरो भविस्सइत्ति, तं एसो सो भगवंति / तस्स य 0.3 उपोद्धातमणुस्सो खोयरसघडएण सह अतीओ, तं गहाय भगवंतमुवढिओ, कप्पइत्ति सामिणा पाणी पसारिओ, सव्वो निसिट्ठो नियुक्तिः, 0.3.2 पाणीसु, अच्छिद्दपाणी भगवं, उपरि सिहा वड्डइ, न य छड्डिज्जइ, भगवओ एस लद्धी, भगवया सो पारिओ, तत्थ दिव्वाणि द्वितीयद्वारम् , पाउन्भूयाणि, तंजहा- वसुहारा वुट्ठा१चेलुक्खेवो कओ२ आहयाओ देवदुंदुहीओ ३गंधोदककुसुमवरिसं मुक्कं 4 आगासे वीरजिनादिय अहोदाणं घुटुंति 5 / तओतं देवसंनिवाअंपासिऊण लोगो सेजंसघरमुवगओ, ते तावसा अन्ने यरायाणो, ताहे सेजंसोते वक्तव्यताः। नियुक्तिः पण्णवेइ- एवं भिक्खा दिज्जइ, एएसिं च दिण्णे सोग्गती गम्मइ, ततो ते सव्वेऽवि पुच्छंति- कहं तुमे जाणियं? जहा 320-322 सामिस्स भिक्खा दायव्वत्ति, सेजंसोभणइ-जाइसरणेण, अहंसामिणा सह अट्ठ भवग्गहणाई अहेसि, तओतेसंजायकोउहल्ला पञ्चदिव्यानि श्रेयांसात्पारणं, भणंति- इच्छामो णाउं अट्ठसु भवग्गहणेसु को को तुमं सामिणो आसित्ति, ततो सो तेसिं पुच्छताणं अप्पणो सामिस्स यह तक्षशिलाअट्ठभवसंबद्धं कहं कहेइ जहा वसुदेवहिंडीए, ताणि पुण संखेवओ इमाणि, तंजहा- ईसाणे सिरिप्पभे विमाणे भगवं. सोऽप्यनुप्रव्रजितः, तेन तत्र श्रुतं यथा- एष वज्रनाभो भरते प्रथमतीर्थकरः भविष्यतीति, तदेष स भगवानिति / तस्य च मनुष्य इक्षुरसघटेन सहागतः, तं गृहीत्वा भगवन्तमुपस्थितः, कल्पत इति स्वामिना पाणी प्रसारितौ, सर्वो निसृष्टः पाण्योः, अच्छिद्रपाणिर्भगवान्, उपरि शिखा वर्धते, न चाधः पतति, भगवत एषा लब्धिः, भगवता स पारितः, तत्र दिव्यानि प्रादुर्भूतानि- तद्यथा- वसुधारा वृष्टा 1 चेलोत्क्षेपः कृतः 2 आहता देवदुन्दुभयः 3 गन्धोदककुसुमवर्षा मुक्ता 4 आकाशे चाहोदानं घुष्टमिति 5 / ततस्तं देवसंनिपातं दृष्ट्वा लोकः श्रेयांसगृहमुपागतः, ते तापसा अन्ये च राजानः, तदा श्रेयांसस्तान् प्रज्ञापयति- एवं भिक्षा दीयते, एतेभ्यश्च दत्ते सुगतिर्गम्यते, ततस्ते सर्वेऽपि पृच्छन्ति- कथं त्वया ज्ञातं? यथा स्वामिने भिक्षा दातव्येति, श्रेयांसो भणति- जातिस्मरणेन, अहं स्वामिना सहाष्टौ भवग्रहणान्यभूवम्, // 254 // ततस्ते संजातकौतूहला भणन्ति- इच्छामो ज्ञातुम्, अष्टसु भवग्रहणेषु कस्कस्त्वं स्वामिनोऽभव इति, ततः स तेभ्यः पृच्छद्भय आत्मनः स्वामिनश्चाष्टभवसंबद्धां कथा कथयति यथा वसुदेवहिण्ड्याम्, तानि पुनः संक्षेपत इमानि, तद्यथा- ईशाने श्रीप्रभे विमाने भगवान् , गमनम्।
Page #277
--------------------------------------------------------------------------
________________ तो नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 255 // ललिअंगओ अहेसि, सेज्जंसो से सयंपभादेवी पुव्वभवनिन्नामिआ 1 पुव्वविदेहे पुक्खलावइविजए लोहग्गले नयरे भगवं 0.3 उपोद्घातवइरजंघो आसि, सिजंसो से सिरिमती भारिया 2 तत्तो उत्तरकुराए भगवं मिहुणगो सेजंसोऽवि मिहुणिआ अहेसि 3 ततो 0.3.2 सोहम्मे कप्पे दुवेऽवि देवा अहेसि 4 ततो भगवं अवरविदेहे विजपुत्तो सेजंसो पुण जुण्णसेट्ठिपुत्तो केसवो नाम छट्ठो मित्तो द्वितीयद्वारम् , अहेसि 5 ततो अचुए कप्पे देवा 6 ततो भगवं पुंडरीगिणीए नगरीए वइरणाहो सेजंसो सारही 7 ततो सव्वट्ठसिद्धे विमाणे देवा वीरजिनादि वक्तव्यता:। 8 इह पुण भगवओ पपोत्तो जाओ सेज्जंसोत्ति / तेसिंच तिण्हवि सुमिणाण एतदेव फलं-जं भगवओ भिक्खा दिण्णत्ति। नियुक्तिः ततो जणवओ एवं सोऊण सेजंसं अभिणंदिऊण सट्ठाणाणि गतो, सेजंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ ताणि |320-322 पयाणि मा पाएहिं अक्कमिहामित्ति भत्तीए तत्थ रयणामयंपेढं करेइ, तिसंझंच अच्चिणइ, विसेसेण य पव्वदेसकाले अच्चिणेऊण पञ्च दिव्यानि श्रेयांसात्पारणं, भुंजइ, लोगो पुच्छइ- किमेयंति, सेजंसो भणति- आदिगरमंडलगंति, ततो लोगेणवि जत्थ जत्थ भगवं ठितो तत्थ तत्थ तक्षशिलापेढं कयं, तं च कालेण आइच्चपेढं संजायंति गाथार्थः // एवं भगवतः खल्वादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः गमनम्। - ललिताङ्गक आसीत्, श्रेयांसस्तस्य स्वयंप्रभा देवी पूर्वभवनिर्नामिका 1 पूर्वविदेहेषु पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजङ्घ आसीत्, श्रेयांसस्तस्य श्रीमती भार्या 2 तत उत्तरकुरुषु भगवान् मिथुनकः श्रेयांसोऽपि मिथुनिका आसीत् 3 ततः सौधर्मे कल्पे द्वावपि देवौ अभूताम् 4 ततो भगवानपरविदेहेषु वैद्यपुत्रः श्रेयांसः पुनर्जीर्णश्रेष्ठिपुत्रः केशवनामा षष्ठं मित्रमभूत् 5 ततोऽच्युते कल्पे देवौ 6 ततो भगवान् पुण्डरीकिण्यां नगयाँ वज्रनाभः श्रेयांसः सारथिः 7 ततः सर्वार्थसिद्धे विमाने देवी 8 इह पुनर्भगवतः प्रपौत्रो जातः श्रेयांस इति / तेषां च त्रयाणामपि स्वप्नानामेतदेव फलं- यत् भगवते भिक्षा दत्तेति / ततो जनपद एवं श्रुत्वा श्रेयांसमभिनन्द्य स्वस्थान गतः, श्रेयांसोऽपि भगवान् यत्र स्थितः प्रतिलम्भितः तानि चरणानि मा पादैराक्रमिषमिति भक्त्या तत्र रत्नमयं पीठं करोति, त्रिसन्ध्यं चार्चयति, विशेषेण च पर्वदेशकालेऽर्चयित्वा भुङ्क्ते, लोकः पृच्छति- किमेतदिति, श्रेयांसो भणति-आदिकरमण्डलमिति, ततो लोकेनापि यत्र यत्र भगवान् स्थितः तत्र तत्र पीठं कृतम्, तत्र कालेनादित्यपीठं संजातमिति। // 255 //
Page #278
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 256 // शेषतीर्थकराणामजितादीनां येषु स्थानेषु प्रथमपारणकान्यासन्यैश्च कारितानि तद्गतिश्चेत्यादि प्रतिपाद्यते, तत्र विवक्षितार्थप्रतिपादिकाः खल्वेता गाथा इति। नि०- हत्थिणउरं 1 अओज्झा 2 सावत्थी 3 तहय चेव साकेअं४। विजयपुर 5 बंभथलयं 6 पाडलिसंड 7 पउमसंडं 8 // 323 // नि०- सेयपुरं 9 रिट्ठपुरं 10 सिद्धत्थपुरं 11 महापुरं 12 चेव ।धण्णकड १३वद्धमाणं 14 सोमणसं 15 मंदिरं 16 चेव॥३२४॥ नि०-चक्कपुरं 17 रायपुरं 18 मिहिला १९रायगिहमेव 20 बोद्धव्वं / वीरपुर २१बारवई 22 कोअगडं२३ कोल्लयग्गामो२४॥३२५॥ नि०- एएसु पढमभिक्खा लद्धाओ जिणवरेहि सव्वेहिं / दिण्णाउ जेहि पढमंतेसिं नामाणि वोच्छामि // 326 // नि०- सिजंस 1 बंभदत्ते 2 सुरेंददत्ते 3 य इंददत्ते 4 / पउमे 5 असोमदेवे 6 महिंद 7 तह सोमदत्ते 8 अ॥३२७॥ नि०- पुस्से 9 पुणव्वसू 10 पुणनंद 11 सुनंदे 12 जए 13 अविजय 14 य / तत्तो अधम्मसीहे १५सुमित्त 16 तह वग्घसीहे 17 अ॥३२८॥ नि०- अपराजिअ 18 विस्ससेणे १९वीसइमे होइ बंभदत्ते 20 अ। दिण्णे 21 वरदिण्णे 22 पुण धण्णे 23 बहुले 24 अ बोद्धवे // 329 // नि०- एए कयंजलिउडा भत्तीबहुमाणसुक्कलेसागा। तकालपट्ठमणा पडिलाभेसुंजिणवरिंदे // 330 // नि०- सव्वेहिपि जिणेहिं जहिलद्धाओ पढमभिक्खाओ। तहिअंवसुहाराओ वुट्ठाओ पुप्फवुट्ठीओ॥३३१॥ नि०- अद्धत्तेरसकोडी उक्कोसा तत्थ होइ वसुहारा / अद्धत्तेरस लक्खा जहण्णिआ होई वसुहारा // 332 // नि०-सव्वेसिपि जिणाणं जेहिं दिण्णाउ पढमभिक्खाओ। ते पयणुपिज्जदोसा दिव्ववरपरक्कमा जाया॥३३३॥ 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 323-334 जिनपारणस्थानदातृवृष्टिदातृगतयः। // 256 //
Page #279
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 257 // नि०-केई तेणेव भवेण निव्वुआ सव्वकम्मउम्मुक्का / अन्ने तइअभवेणं सिज्झिस्संति जिणसगासे // 334 // 0.3 उपोद्घात__ अक्षरगमनिका तु क्रियाऽध्याहारतः कार्या, यथा- गजपुर नगरमासीत्, श्रेयांसस्तत्र राजा, तेनेक्षुरसदानं भगवन्तमधिकृत्य नियुक्तिः, प्रवर्तितम्, तत्रार्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, पीठमिति-श्रेयांसेन यत्र भगवता पारितंतत्र तत्पादयोर्मा 0.3.2 द्वितीयद्वारम्, कश्चिदाक्रमणं करिष्यतीति भक्त्या रत्नमयं पीठं कारितम् / गुरुपूजेति- तदर्चनं चक्रे इति / अत्रान्तरे भगवतः तक्षशिलातले वीरजिनादिगमनं बभूव, भगवत्प्रवृत्तिनियुक्तपुरुषैर्बाहुबलेनिवेदनं च कृतमित्यक्षरगमनिका / एवमन्यासामपि संग्रहगाथानां स्वबुद्ध्या / वक्तव्यताः। नियुक्तिः गमनिका कार्येति गाथार्थः // 322-334 // इदानीं कथानकशेषं-बाहुबलिणा चिंतिअं-कल्ले सव्विड्डीए वंदिस्सामित्ति 324-334 निग्गतोपभाए, सामीगतो विहरमाणो, अदिढे अद्धिति काऊण जहिं भगवंवुत्थो तत्थ धम्मचक्वंचिंधंकारियं, तंसव्वरयणामयं / जिनपारणजोयणपरिमंडलं पंचजोयसियदंडं। सामीवि बहलीयडंबइल्लाजोणगविसयाइएसु निरुवसग्गं विहरंतो विणीअणगरीए स्थानदातृ वृष्टिदातृउज्जाणत्थाणं पुरिमतालं नगरं संपत्तो। तत्थ य उत्तरपुरच्छिमे दिसिभागे सगडमुहं नाम उज्जाणं, तंमि णिग्गोहपायवस्स हेट्ठा गतयः। अट्ठमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणबहुलेकारसीए उत्तरासाढणक्खत्ते पव्वजादिवसाओ आरम्भ वाससहस्संमि अतीते नियुक्तिः 335 धर्मचक्रमभगवओ तिहुअणेक्कबंधवस्स दिव्वमणंतं केवलनाणमुप्पण्णंति / अमुमेवार्थमुपसंहरन् गाथाषट्कमाह नार्यविहारः। नि०- कल्लं सव्विड्डीए पूएमहऽद? धम्मचक्कं तु / विहरइ सहस्समेगं छउमत्थो भारहे वासे // 335 // 0 बाहुबलिना चिन्तितं - कल्ये सर्वा वन्दिष्य इति निर्गतः प्रभाते, स्वामी गतः विहरन्, अदृष्ट्वाऽधृतिं कृत्वा यत्र भगवानुषितस्तत्र धर्मचक्रं चिह्न कारितम्, तत् सर्वरत्नमयं योजनपरिमण्डलं पञ्चयोजनोच्छ्रितदण्डम् / स्वाम्यपि बहुल्यडम्बइल्लायोनकविषयादिकेषु निरुपसर्ग विहरन् विनीतनगर्या उद्यानस्थानं पुरिमतालं नगरं 8 संप्राप्तः। तत्र च उत्तरपूर्वदिग्भागे शकटमुखं नाम उद्यानम्, तस्मिन् न्यग्रोधपादपस्याधः अष्टमेन भक्तेन पूर्वाह्वदेशकाले फाल्गुनकृष्णैकादश्यां उत्तराषाढानक्षत्रे प्रव्रज्यादिवसादारभ्य वर्षसहस्रेऽतीते भगवतस्त्रिभुवनैकबान्धवस्य दिव्यमनन्तं केवलज्ञानमुत्पन्नमिति / // 257 //
Page #280
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 258 // वक्तव्यताः। नि०- बहलीअडंबइल्लाजोणगविसओ सुवण्णभूमी अ / आहिंडिआ भगवआ उसभेण तवंचरंतेणं // 336 / / 0.3 उपोद्घातनि०- बहली अजोणगा पल्हगा य जे भगवया समणुसिट्ठा। अन्ने य मिच्छजाई ते तइआ भद्दया जाया॥३३७॥ नियुक्तिः, नि०- तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो।अट्ठावओणगवरो अग्ग (य) भूमी जिणवरस्स // 338 // 0.3.2 द्वितीयद्वारम्, नि०- छउमत्थप्परिआओवाससहस्संतओ पुरिमताले।णग्गोहस्सय हेट्ठा उप्पण्णं केवलं नाणं // 339 // वीरजिनादिनि०- फग्गुणबहुले एक्कारसीइ अह अट्ठमेण भत्तेणं / उप्पण्णंमि अणंते महव्वया पंच पण्णवए। 340 // 9 आसां भावार्थः सुगम एव, नवरं- अनुरूपक्रियाऽध्याहारः कार्यः, यथा- कल्लं- प्रत्यूषसि सर्वा पूजयामि भगवन्तं नियुक्तिः 8|335-341 आदिकर्तारं अहमिति-आत्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्रंतु चकारेत्यादिगाथाषट्काक्षरार्थः ॥३३५-३४०॥महाव्रतानि धर्मचक्रमपञ्च प्रज्ञापयतीत्युक्तम्, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाह नार्यविहारः नि०- उप्पण्णंमि अणंते नाणे जरमरणविप्पमुक्कस्स। तो देवदाणविंदा करिति महिमं जिणिंदस्स // 341 // पुरिमताले केवलं। उत्पन्ने- घातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरा- वयोहानिलक्षणा मरणं-प्रतीतं जरामरणाभ्यां नियुक्ति: 342 विप्रमुक्त इति समासः तस्य, विप्रमुक्तवद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां- ज्ञानपूजां जिनवरेन्द्रस्य / देवेन्द्रग्रहणा-8 ज्ञानचक्रो त्पातौ। द्विमानिकज्योतिष्कग्रहः, दानवेन्द्रग्रहणाद्भवनवासिव्यन्तरेन्द्रग्रहणम् / सर्वतीर्थकराणां च देवा अवस्थितानि नखलोमानिल कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति गाथार्थः // 341 // इदानीमुक्तानुतार्थसंग्रहपरांसंग्रहगाथामाह // 258 // नि०- उज्जाणपुरिमताले पुरी (इ) विणीआइ तत्थ नाणवरं। चक्कुप्पाया य भरहे निवेअणंचेव दोण्हंपि॥३४२॥ 7 चक्कुपाओ य (स्यात् ) /
Page #281
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 259 // उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन्, पुर्यां विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः / तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव / भरहे निवेअणं चेव दोण्हपि त्ति भरताय निवेदनं च द्वयोरपिज्ञानरत्नचक्ररत्नयोः तन्नियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः // 342 / / अत्रान्तरे भरतश्चिन्तयामास-पूजा तावद्द्योरपि कार्या, कस्य प्रथमं कर्तुं युज्यते? किं चक्ररत्नस्य उत तातस्येति, तत्र नि०- तायंमि पूइए चक्क पूड़अंपूअणारिहो ताओ। इहलोइअंतु चक्कं परलोअसुहावहोताओ॥३४३॥ ताते- त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव, तत्पूजानिबन्धनत्वाच्चक्रस्य / तथा पूजामहतीति पूजार्हः तातो वर्त्तते , देवेन्द्रादिनुतत्वात् / तथा इह लोके भवं चैहलौकिकं तु चक्रम्, तुरेवकारार्थः, स चावधारणे, किमवधारयति? ऐहिकमेव चक्रम्, सांसारिकसुखहेतुत्वात् / परलोके सुखावहः परलोकसुखावहस्तातः, शिवसुखहेतुत्वादिति गाथार्थः // 343 // तस्मात् तिष्ठतु तावच्चक्रम्, तातस्य पूजा कर्तुं युज्यते इति संप्रधार्य तत्पूजाकरणसंदेशव्यापृतो बभूव / इदानीं कथानकं-भरहोसव्विड्डीए भगवंतं वंदिउं पयट्टो, मरुदेवीसामिणी य भगवंते पव्वइए भरहरज्जसिरिंपासिऊण भणियाइआ-मम पुत्तस्स एरिसी रजसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उव्वेयं करियाइआ, भरहस्स तित्थकरविभूई वण्णेतस्सवि न पत्तिजियाइआ, पुत्तसोगेण य से किल झामलं चक्टुं जायं रुयंतीए, तो भरहेण गच्छंतेण विण्णत्ता- अम्मो! एहि, जेण ®आउहवरसालाए उप्पण्णं चक्करयण भरहस्स। जक्खसहस्सपरिवुडं सव्वरयणामयं चक्कं // 1 // (प्र० अव्या०)0 भरतः सर्वा भगवन्तं वन्दितुं प्रवृत्तः, मरुदेवीस्वामिनी च भगवति प्रव्रजिते भरतराज्यश्रियं दृष्ट्वा भणितवती- मम पुत्रस्येदृशी राज्यश्रीरभवत्, साम्प्रतं स क्षुत्पिपासापरिगतः नग्नो हिण्डत इत्युद्वेगं कृतवती, भरते तीर्थकरविभूतिं वर्णयत्यपि न प्रतीतवती, पुत्रशोकेन च तस्याः किल ध्यामलं चक्षुर्जातं रुदत्याः, तदा भरतेन गच्छता विज्ञप्ता-अम्ब! एहि, येन . 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 342 ज्ञानचक्रोत्पातौ। नियुक्ति: 343 ज्ञानचक्रोत्पाती, तातपूजा, मरुदेवीनिर्गम:, पुत्रादेमरीचेच दीक्षा। // 259 //
Page #282
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 260 // भगवओ विभूई दंसेमि / ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गयणमंडलं सुरसमूहेण 0.3 उपोद्घातविमाणारूढेणोत्तरंतेण विरायंतधयवडं पहयदेवदुंदुहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पेच्छ जइ एरिसी। नियुक्तिः, रिद्धीमम कोडिसयसहस्सभागेणवि, ततोतीए भगवओ छत्ताइच्छत्तंपासंतीएचेव केवलमुप्पण्णं / अण्णे भणंति-भगवओ. 0.3.2 द्वितीयद्वारम् , धम्मकहासइंसुणंतीए। तकालंच से खुट्टमाउगं, ततो सिद्धा, इह भारहोसप्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, वीरजिनादिसरीरं च खीरोदे छूढं, भगवं च समवसरणमज्झत्थो सदेवमणुयासुराए सभाए धम्मं कहेइ, तत्थ उसभसेणो नाम भरहपुत्तो वक्तव्यताः। नियुक्ति: 343 पुव्वबद्धगणहरनामगोत्तोजायसंवेगो पव्वइओ, बंभीय पव्वइआ, भरहोसावगोजाओ, सुंदरी पव्वयंती भरहेण इत्थीरयणं ज्ञानचक्रोभविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउव्विहो समणसंघो। ते य तावसा भगवओनाणमुप्पण्णंति कच्छमहा- त्पाती, तातपूजा, कच्छवज्जा भगवओसगासमागंतूण भवणवइवाणमंतरजोइसियवेमाणियदेवाइण्णं परिसंदट्ठण भगवओसगासे पव्वइआ, मरुदेवी निर्गमः, भगवतो विभूति दर्शयामि / तदा भरतः हस्तिस्कन्धे पुरतः कृत्वा निर्गतः, समवसरणदेशे च गगनमण्डलं सुरसमूहेन विमानारूढेनोत्तरता विराजद्धजपटं पुत्रादेमरीचेश्व प्रहतदेवदुन्दुभिनिनादापूरितदिग्मण्डलं दृष्ट्वा भरतो भणितवान्- पश्य यदि ईदृशी ऋद्धिर्मम कोटीशतसहस्रभागेनापि, ततस्तस्या भगवतश्छत्रातिच्छत्रं पश्यन्त्या एव दीक्षा। केवलमुत्पन्नम्। अन्ये भणन्ति- भगवतो धर्मकथाशब्दं शृण्वन्त्याः / तत्कालं च तस्याः त्रुटितमायुः, ततः सिद्धा, इह भरतावसर्पिण्यां प्रथमसिद्ध इतिकृत्वा देवैः पूजा कृता, शरीरं च क्षीरोदे क्षिप्तम्, भगवांश्च समवसरणमध्यस्थः सदेवमनुजासुरायां सभायां धर्म कथयति, तत्र ऋषभसेनो नाम भरतपुत्रः पूर्वबद्धगणधरनामगोत्रः जातसंवेगः प्रव्रजितः, ब्राह्मी च प्रव्रजिता, भरतः श्रावको जातः, सुन्दरी प्रव्रजन्ती भरतेन स्त्रीरत्नं भविष्यतीति निरुद्धा, सापि श्राविका जाता, एष चतुर्विधः श्रमणसङ्घः। ते च तापसा भगवतो ज्ञानमुत्पन्नमिति कच्छमहाकच्छवर्जा भगवतः सकाशमागत्य भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवाकीर्णा पर्षदं दृष्टा भगवतः सकाशे प्रव्रजिताः, // 260 // अत्र समवसरणे मरीच्यादिका बहवः कुमाराः प्रव्रजिताः।
Page #283
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्य| श्रीहारि० वृत्तियुतम् भाग-१ // 261 // इत्थ समोसरणे मरीइमाइआ बहवे कुमारा पव्वइआ। साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाह 0.3 उपोद्धातनि०- सह मरुदेवाइ निग्गओ कहणं पव्वज उसभसेणस्स / बंभीमरीइदिक्खा सुंदरी ओरोहसु अदिक्खा // 344 // नियुक्तिः, नि०-पंच य पुत्तसयाई भरहस्स य सत्त नत्तूअसयाई। सयराहं पव्वइआतंमि कुमारा समोसरणे // 345 / / 0.3.2 द्वितीयद्वारम् , नि०-भवणवइवाणमंतरजोइसवासी विमाणवासी।सविडिइसपरिसा कासी नाणुप्पयामहिमं // 346 // वीरजिनादिनि०- दद्रूण कीरमाणिं महिमं देवेहि खत्तिओमरिई। सम्मत्तलद्धबुद्धी धम्म सोऊण पव्वइओ॥३४७॥ वक्तव्यताः। नियुक्तिः / कथनं धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा। तथा नप्तशतानीति पौत्रकशतानि / तथा सयराहमिति देशीवचनं 344-347 युगपदर्थाभिधायकं त्वरितार्थाभिधायकं वेति / मरीचिरिति जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान् मरीचिः, अभेदोप मरुदेवीचारान्मतुब्लोपाद्वेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः / सम्यक्त्वेन लब्धा- प्राप्ता पुत्रादेमरीचेश्च बुद्धिर्यस्य स तथाविधः / शेषं सुगममिति गाथाचतुष्टयार्थः // 344-347 // कथानकं-भरहोऽवि भगवओ पूअं काऊण दीक्षा। चक्करयणस्स अट्ठाहिआमहिमं करियाइओ, निव्वत्ताए अट्ठाहिआए तं चक्करयणं पुव्वाहिमुहं पहावि, भरहो सव्वबलेण तमणुगच्छिआइओ,तंजोयणं गंतूण ठिअं, ततो साजोअणसंखा जाआ, पुव्वेण य मागहतित्थं पाविऊण अट्ठमभत्तोसितो रहेण समुद्दमवगाहित्ता चक्कणाभिं जाव, ततोणामकं सविसज्जियाइओ,सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्स Oमरीचिवान् / 0 भरतोऽपि भगवतः पूजां कृत्वा चक्ररत्नस्याष्टाहिकामहिमानं कृतवान्, निवृत्तेऽष्टाहिके तच्चक्ररत्नं पूर्वाभिमुखं प्रधावितम्, भरतः सर्वबलेन / तदनुगतवान् तद्योजनं गत्वा स्थितम्, ततः सा योजनसंख्या जाता, पूर्वस्यां च मागधतीर्थं प्राप्याष्टमभक्तोषितो रथेन समुद्रमवगाह्य चक्रनाभिं यावत् , ततो नामाङ्कं शरं विसृष्टवान्, स द्वादश योजनानि गत्वा मागधतीर्थकुमारस्य पुत्वामुहं / // 261 //
Page #284
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 262 // भवणे पडिओ, सो तं दट्ठण परिकुविओ भणइ- केस णं एस अपत्थिअपत्थिए?, अह नामयं पासइ, नायं जहा उप्पण्णो 0.3 उपोद्घातचक्कवट्टित्ति, सरं चूडामणिं च घेत्तूण उवढिओ भणति- अहं ते पुव्विल्लो अंतेवालो, ताहे तस्स अट्ठाहिअंमहामहिमं करेइ। नियुक्तिः, 0.3.2 एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे सिंधुदेविं ओयवेइ, ततो वेयद्दगिरिकुमारं देवं, ततो तमिसगुहाए द्वितीयद्वारम्, कयमालयं, तओसुसेणो अद्धबलेण दाहिणिल्लं सिंधुनिक्खूडं ओयवेइ, ततो सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए / वीरजिनादि वक्तव्यता:। मणिरयणेण उज्जोअंकाऊण उभओ पासिं पंचधणुसयायामविक्खंभाणि एगूणपण्णासं मंडलाणि आलिहमाणे उज्जोअकरणा नियुक्तिः उम्मुग्गनिमुग्गाओ असंकमेण उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअंचिलातेहिंसमंजुद्धं, ते पराजिआ मेहमुहे नाम 344-347 कुमारे कुलदेवए आराहेंति, ते सत्तरत्तिं वासंवासेंति, भरहोऽविचम्मरयणे खंधावारंठवेऊण उवरिं छत्तरयणंठवेइ, मणिरयणं मरुदेवी निर्गमः, छत्तरयणस्स पडिच्छभाएँ ठवेति, ततोपभिइ लोगेण अंडसंभवंजगंपणीअंति,तंब्रह्माण्डपुराणं, तत्थ पुव्वण्हे साली वुप्पइ, पुत्रादेमरीचेश्व दीक्षा। - भवने पतितः, स तं दृष्ट्वा परिकुपितो भणति- क एषोऽप्रार्थितप्रार्थकः?, अथ नाम पश्यति, ज्ञातं यथा उत्पन्नश्चक्रवर्तीति, शरं चूडामणिं च गृहीत्वोपस्थितो। भणति- अहं तव पौरस्त्योऽन्तपालः, तदा तस्याष्टाहिकं महामहिमानं करोति / एवमेतेन क्रमेण दक्षिणस्यां वरदामं अपरस्यां प्रभासम्, तदा सिन्धुदेवीमुपैति, ततो वैताढ्यगिरिकुमारं देवम्, ततस्तमिश्रगुहायाः कृतमाल्यम्, ततः सुषेणोऽर्धबलेन दाक्षिणात्यं सिन्धुनिष्कूटं उपैति, ततः सुषेणस्तमिश्रगुहां समुद्घाटयति, ततस्तमिस्रगुहायां मणिरत्नेनोद्योतं कृत्वोभयपार्श्वयोः पञ्चधनुः शतायामविष्कम्भाणि मण्डलाणि एकोनपश्चाशतमालिखन् उद्योतकरणादुन्मनानिमने च संक्रमेणोत्तीर्य निर्गतस्तमिस्र-8 गुहायाः, आपतितं किरातैः समं युद्धम्, ते पराजिताः मेघमुखान् नाम कुमारान् कुलदेवता आराधयन्ति, ते सप्तरात्रं वर्षां वर्षयन्ति, भरतोऽपि चर्मरत्ने स्कन्धावार, // 262 // स्थापयित्वोपरि छत्ररत्नं स्थापयति, मणिरत्नं छत्ररत्नस्य प्रतीक्ष्यभागे(मध्ये दण्डस्य) स्थापयति, ततः- प्रभृति लोकेनाण्डप्रभवं जगत्प्रणीतमिति, तत् तत्र पूर्वाह्ने शालय उप्यन्ते, २००गुहमुग्धा०1०ण्णासमं०।०माणो। सत्तरत्तं। 0 पडिच्छिआ।
Page #285
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 263 // अवरण्हे जिम्मइ, एवं सत्त दिवसे अच्छति, ततो मेहमुहा आभिओगिएहिं धाडिआ, चिलाया तेसिं वयणेण उवणया 80.3 उपोद्घातभरहस्स, ततो चुल्लहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति, ततो उसभकूडए नियुक्ति:, 0.3.2 नाम लिहइ, ततो सुसेणो उत्तरिल्लं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेणावती उत्तरिल्लं गंगानिक्खूडं द्वितीयद्वारम्, ओयवेइ, भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ, ततो वेयड्ढे पव्वए णमिविणमिहिं समंबारस संवच्छराणि जुद्धं, ते वीरजिनादिपराजिआ समाणा विणमी इत्थीरयणं णमी रयणाणि गहाय उवट्ठिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, वक्तव्यताः। नियुक्तिः ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागच्छंति, पच्छा दक्खिणिलं गंगानिक्खूडं सेणावई ओयवेइ 344-347 एतेण कमेण सट्ठीए वाससहस्सेहिं भारहं वासं अभिजिणिऊण अतिगओ विणीयं रायहाणिंति, बारस वासाणि महाराया मरुदेवी निर्गमः, भिसेओ, जाहे बारस वासाणि महारायाभिसेओ वत्तो राइणो विसजिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजंति सव्वे पुत्रादेमरीचेश्च निइल्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुल्लंगितमुही, सा य जद्दिवसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तंज दीक्षा। - अपराह्ने जिम्यते एवं सप्त दिनानि तिष्ठति, ततो मेघमुखा आभियोगिकैर्निर्धाटिताः, किरातास्तेषां वचनेनोपनता भरताय, ततः क्षुल्लकहिमवगिरिकुमारं देवमुपैति, तत्र द्वासप्ततिं योजनानि शर उपरि गच्छति, तत ऋषभकूटे नाम लिखति, ततः सुषेण औत्तरीयं सिन्धुनिष्कूटं उपयाति, ततो भरतो गङ्गामुपयाति, पश्चात्सेनापतिरौत्तरं गङ्गानिष्कूटमुपयाति, भरतोऽपि गङ्गया सार्धं वर्षसहस्रं भोगान्भुनक्ति, ततो वैताढ्ये पर्वते नमिविनमिभ्यां समं द्वादश संवत्सराणि युद्धम्, तौ पराजितौ सन्तौ विनमिः स्त्रीरत्न नमिः रत्नानि गृहीत्वोपस्थिती, पश्चात्खण्डप्रपातगृहाया नृत्यमाल्यं देवमुपयाति, ततः खण्डप्रपातगुहाया निर्याति, गङ्गाकूले नव निधय उपागच्छन्ति, पश्चात् / दाक्षिणात्यं गङ्गानिष्कूटं सेनापतिरुपयाति, एतेन क्रमेण षष्ट्या वर्षसहस्रैः भारतं वर्ष अभिजित्यातिगतो विनीता राजधानीमिति, द्वादश वर्षाणि महाराजाभिषेको, यदा द्वादश वर्षाणि महाराजाभिषेको वृत्तो राजानो विसृष्टाः तदा निजकवर्गं स्मर्तुमारब्धः, तदा दय॑न्ते सर्वे निजकाः, एवं परिपाट्या सुन्दरी दर्शिता, सा पण्डुराङ्गितमुखी, * सा च यद्दिवसे रुद्धा तस्माद्दिवसादारभ्याचाम्लानि करोति, ता- अच्छंति। नामयं / * गंगाकूलेण। गच्छंतित्ति / महारज्जा०। // 263 //
Page #286
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 264 // पासित्ता रुट्ठो ते कुटुंबिए भणइ- किं मम नत्थि भोयणं?, जं एसा एरिसीरूवेण जाया, विजा वा नत्थि?, तेहिं सिटुं जहा- 3 उपोद्धातआयंबिलाणि करेति, ताहे तस्स तस्सोवरिं पयणुओरागोजाओ, साय भणिया- जइरुच्चइ तो मए समं भोगे भुंजाहि, णवि नियुक्तिः, तो पव्वयाहित्ति, ताहे पाएसुपडिया विसज्जिया पव्वइआ। अन्नया भरहो तेसिंभाउयाणं दूयं पट्ठवेइ- जहा मम रज्जं आयणह, ते भणंति- अम्हवि रज्जं ताएण दिण्णं, तुज्झवि, एतु ताव ताओ पुच्छिन्जिहित्ति, जं भणिहिति तं करिहामो। ते णं समए णं वीरजिनादिभगवं अट्ठावयमागओ विहरमाणो, एत्थ सव्वे समोसरिआ कुमारा, ताहे भणंति-तुब्भेहिं दिण्णाइंरजाइं हरति भाया, ता वक्तव्यताः। 8 नियुक्तिः किं करेमो? किं जुज्झामो उयाहु आयाणामो?, ताहे सामी भोगेसु निव्वत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमंसुहमत्थि, 344-347 ताहे इंगालदाहकदिट्ठतं कहेइ- जहा एगो इंगालदाहओ एगंभाणं पाणिअस्स भरेऊणंगओ, तं तेण उदगं णिट्ठविअं, उवरि / निर्गमः, आइच्चो पासे अग्गी पुणो परिस्समो दारुगाणि कुटुंतस्स, घरंगतो पाणं पीअं,मुच्छिओसुमिणं पासइ, एवं असब्भावपट्ठवणाए पुत्रादेमरीचेश्व दीक्षा। C दृष्ट्वा रुष्टस्तान् कौटुम्बिकान् भणति- किं मम नास्ति भोजनम्, यदेषा ईदृशी रूपेण जाता, वैद्या वा न सन्ति?, तैः शिष्टं - यथाऽऽचाम्लानि करोति, तदा तस्य तस्या उपरि प्रतनुको रागो जातः, सा च भणिता - यदि रोचते तदा मया समं भोगान् भुझ्च, नैव तर्हि प्रव्रज, तदा पादयोः पतिता विसृष्टा प्रव्रजिता / अन्यदा भरतस्तेषां भ्रातॄणां दूतान् प्रेषयति- यथा मम राज्यमाज्ञापयत, ते भणन्ति- अस्माकमपि राज्यं तातेन दत्तम्, तवापि, एतु तावत्तातः पृच्छ्यते, यद्भणिष्यति तत्करिष्यामः। तस्मिन्समये भगवानष्टापदमागतो विहरन, अत्र सर्वे समवसृताः कुमाराः, तदा भणन्ति- युष्माभिर्दत्तानि राज्यानि हरति भ्राता, तत्कि कुर्मः? किं युध्यामह उताहो आज्ञप्यामहे, तदा स्वामी भोगेभ्यो निवर्तयमानः तेभ्यो धर्म कथयति- न मुक्तिसमं सुखमस्ति, तदाऽङ्गारदाहकदृष्टान्तं कथयति- यथैकोऽङ्गारदाहक एकं भाजन पानीयस्य भृत्वा गतः, तत्तेनोदकं निष्ठापितम्, उपरि आदित्यः पार्श्वयोरग्निः पुनः परिश्रमो दारूणि कुट्टयतः, गृहं गतः पानं पीतम्, मूछितः स्वप्नं पश्यति, // 264 // एवमसद्भावप्रस्थापनया व्याणह। + अट्ठावदे समागतो। भरहो ता ताओ। करेमि / 0 भरेउं / * कोणेतस्स।
Page #287
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 265 // कूवतलागनदिदहसमुद्दाय सव्वे पीआ,नय छिज्जइ तण्हा, ताहे एगंमि जिण्णकूवे तणपूलिअंगहाय उस्सिंचइ, जंपडियसेसं 0.3 उपोद्धाततंजीहाए लिहइ। एवं तुब्भेहिंपि अणुत्तरा सव्वलोगे सद्दफरिसा सव्वट्ठसिद्धे अणुभूआ, तहवि तत्तिं न गया। एवं वियालि नियुक्तिः, 0.3.2 नाम अज्झयणं भासइ संबुज्झह किं न बुज्झहा? एवं अट्ठाणउए वित्तेहिं अट्ठाणउइ कुमारा पव्वइआ, कोइ पढमिल्लुएण संबुद्धो द्वितीयद्वारम्, कोइ बितिएण कोइ ततिएण जाहे ते पव्वइआ। अमुमेवार्थमुपसंहरन्नाह वीरजिनादि वक्तव्यताः। नि०- मागहमाई विजयो सुंदरिपव्वज बारसभिसेओ। आणवण भाउगाणं समुसरणे पुच्छ दिद्रुतो // 348 // नियुक्ति: 348 | मागधमादौ यस्य स मागधादिः, कोऽसौ? विजयो भरतेन कृत इति / पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता षट्खण्ड विजयः, चेति / द्वादश वर्षाणि अभिषेकः कृतो भरताय , आज्ञापनं भ्रातॄणांचकार, तेऽपि च समवसरणे भगवन्तं पृष्टवन्तः, भगवता सुन्दरीप्रव्रज्या, चाङ्गारदाहकदृष्टान्तो गदित इति गाथाक्षरार्थः // 348 // इदानीं कथानकशेष-कुमारेसु पव्वइएसु भरहेण बाहुबलिणो भातृदीक्षाच। दूओपेसिओ,सोते पव्वइए सोउं आसुरुत्तो, ते बाला तुमए पव्वाविआ, अहं पुण जुद्धसमत्थो,ता एहि, किंवा ममंमि अजिए भरहे तुमे जिअंति / ततो सव्वबलेण दोवि मिलिआ देसंते, बाहुबलिणा भणिअं- किं अणवराहिणा लोगेण मारिएणं?, - कूपतटाकनदीहृदसमुद्राश्च सर्वे पीताः, न च छिद्यते तृष्णा, तदैकस्मिञ्जीर्णकूपे तृणपूलं गृहीत्वोत्सिञ्चति, यत्पतितशेषं तज्जिह्वया लेढि / एवं युष्माभिरपि अनुत्तराः / सर्वलोके शब्दस्पर्शाः सर्वार्थसिद्धेऽनुभूतास्तथापि तृप्तिं न गताः, एवं वैदारिकं नामाध्ययनं भाषते, सम्बुध्यत किं न बुध्यत? एवमष्टनवत्या वृत्तैरष्टनवतिः कुमाराः प्रव्रजिताः कश्चित् प्रथमेन सम्बुद्धः कश्चिद्दितीयेन कश्चित्तृतीयेन, यदा ते प्रव्रजिताः। 0 मागहवरदामपभास सिंधुखंडप्पवायतमिसगुहा / सहि वाससहस्से, ओअविउ8 // 265 // आगहो भरहो॥१॥ (प्र० अव्या०)10 कुमारेषु प्रव्रजितेषु भरतेन बाहुबलिने दूतः प्रेषितः, स तान्प्रव्रजितान् श्रुत्वा क्रुद्धः, ते बालास्त्वया प्रव्राजिताः, अहं पुनः 8 युद्धसमर्थः तत् एहि, किं वा मय्यजिते भरते त्वया जितमिति / ततः सर्वबलेन द्वावपि मिलितौ देशान्ते, बाहुबलिना भणितं- किमनपराधिना लोकेन मारितेन?,→ पीआ य / + पच्छिज्जइ।
Page #288
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 266 // तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तेसिं पढमं दिट्ठिजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छा वायाए, तत्थवि 0.3 उपोद्घातभरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुट्ठिजुद्धेऽवि पराजिओदंडजुद्धेऽवि जिप्पमाणो भरहो चिंतियाइओ- किं एसेव नियुक्तिः, 0.3.2 चक्की? जेणाहं दुब्बलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिण्णं चक्करयणं, ताहे सो तेणं गहिएणं पहाविओ। इओ द्वितीयद्वारम्, बाहुबलिणा दिट्ठो गहियदिव्वरयणो आगओ, सगव्वं चिंतियं चाणेण-सममेएण भंजामि एयं, किं पुण तुच्छाण कामभोगाण वीरजिनादि वक्तव्यताः। कारणा भट्ठनियपइण्णं एयं मम वावाइउं न जुत्तं, सोहणं मे भाउगेहिं अणुट्ठिअं, अहमवि तमणुट्ठामित्ति चिंतिऊण भणियं नियुक्ति: 348 चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रज्जं, पव्वयामित्ति, मुक्कदंडो पव्वइओ, षट्खण्डभरहेण बाहुबलिस्स पुत्तो रज्जे ठविओ। बाहुबली विचिंतेइ- तायसमीवे भाउणो मे लढुयरा समुप्पण्णनाणाइसया, ते किह विजयः, सुन्दरीप्रव्रज्या, निरइसओ पिच्छामि?,एत्थेव ताव अच्छामि जाव केवलनाणं समुप्पण्णंति, एवं सोपडिमं ठिओ,माणपव्वयसिहरे, जाणइ भातृदीक्षाच। सामी तहवि न पट्ठवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छड़ काउस्सग्गेणं, वल्लीविताणेणं वेढिओ, पाया य - त्वं चाहं च द्वावेव युध्यावहे, एवं भवत्विति, तयोः प्रथमं दृष्टियुद्धं जातम्, तत्र भरतः पराजितः, पश्चाद्वाचा, तत्रापि भरतः पराजितः, एवं बाहुयुद्धेन पराजितो 8 मुष्टियुद्धेऽपि पराजितो दण्डयुद्धेऽपि जीयमानो भरतश्चिन्तितवान्- किमेष एव चक्रवर्ती? येनाहं दुर्बल इति / तस्यैवं चिन्तयतो देवतया आयुधं दत्तं चक्ररत्नम्, तदा स तद् : गृहीत्वा प्रधावितः। इतो बाहुबलिना दृष्टः गृहीतदिव्यरत्न आगतः, सगर्वं चिन्तितं चानेन- सममेतेन भनजन्येनम्, किं पुनस्तुच्छानां कामभोगानां कारणाद्दष्टप्रतिज्ञमेनं 4 व्यापादयितुं न युक्तम्, शोभनं मे भ्रातृभिरनुष्ठितम्, अहमपि तदनुतिष्ठामि इति चिन्तयित्वा भणितं चानेन- धिग्धिक् पुरुषत्वं तेऽधर्मयुद्धप्रवृत्तस्य, अलं मे भोगैः, गृहाण // 266 // राज्यम्, प्रव्रजामीति, मुक्तदण्डः प्रव्रजितः, भरतेन बाहुबलिनः पुत्रो राज्ये स्थापितः। बाहुबली विचिन्तयति- तातसमीपे भ्रातरो मे लघुतराः समुत्पन्नज्ञानातिशयाः,8 तान् कथं निरतिशयः पश्यामि?, अत्रैव तावत्तिष्ठामि यावत्केवलज्ञानं समुत्पन्नमिति (समुत्पद्यत इति), एवं स प्रतिमां स्थितः, मानपर्वतशिखरे, जानाति स्वामी तथापि / न प्रस्थापयति, अमूढलक्ष्यास्तीर्थकराः, तदा संवत्सरं तिष्ठति कायोत्सर्गेण, वल्लीवितानेन वेष्टितः, पादौ च विजिअंति। + से / नेदम् / ॐ भुंजामि /
Page #289
--------------------------------------------------------------------------
________________ 0.3 उपोद्घातनियुक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 267 // द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 348 षट्खण्ड विजयः, वम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवंबंभीसुंदरीओ पट्टवेइ, पुव्विंन पट्टविआ, जेण तया सम्मन पंडिवज्जइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिट्ठो, परूढेणं महल्लेणं कुच्चेणंति, तंदट्ठण वंदिओ, इमंच भणियं-ताओ आणवेइन किर हत्थिविलग्गस्स केवलनाणंसमुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो- कहिं एत्थ हत्थी?,ताओ अ अलियं न भणति, ततो चिंतंतेण णायं- जहा माणहत्थित्ति, को य मम माणो?, वच्चामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलिपरिसाए ठिओ। ताहे भरहोऽविरजं भुंजइ। मरीईविसामाइयादि एक्कारस अंगाणि अहिन्जिओ। साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह नि०- बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं / नाहम्मेणं जुझे दिक्खा पडिमा पइण्णा य॥३४९॥ भा०-पढम दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहि / मुट्ठीहि अदंडेहि असव्वत्थवि जिप्पए भरहो // 32 // भा०- सो एव जिप्यमाणो विहुरो अह नरवई विचिंतेइ / किंमन्नि एस चक्की? जह दाणि दुब्बलो अहयं // 33 // - वल्मीकनिर्गतैर्भुजङ्गैः, पूर्णे च संवत्सरे भगवान् ब्राह्मीसुन्दयौँ प्रस्थापयति, पूर्वं न प्रस्थापिते, येन तदा सम्यक् न प्रतिपद्यत इति, ताभ्यां मार्गयन्तीभ्यां स वल्लीतृणवेष्टितो दृष्टः, प्ररूढेन महता कूर्चेनेति, तं दृष्ट्वा वन्दितः, इदं च भणितं- तात आज्ञापयति- न किल हस्तिविलग्नस्य केवलज्ञानं समुत्पद्यत इति भणित्वा गते, तदा प्रचिन्तितः (चिन्तितुमारब्धवान्) क्वात्र हस्ती?, तातश्चालीकं न भणति, ततश्चिन्तयता ज्ञातं- यथा मानो हस्तीति, कश्च मम मानः, व्रजामि भगवन्तं (प्रति) वन्दे तांश्च साधूनिति पादे उत्क्षिप्ते केवलज्ञानं समुत्पन्नम्, तदा गत्वा केवलिपर्षदि स्थितः। तदा भरतोऽपि राज्यं भुनक्ति / मरीचिरपि सामायिकादीन्येकादशाङ्गान्यधीतवान् / 80 ताहे चक्कं मणसी करेइ पत्ते अ चक्करयणमि। बाहुबलिणा य भणिधिरत्थु रज्जस्स तो तुज्झ॥१॥ चिंतेइ य सो मज्झं सहोअरा पुव्वदिक्खिया नाणी। अहयं केवलिहोउं वेच्चहामि ठिओ पडिमं // 2 // (प्र० अव्या०) पट्ठविआओ। + पडिवजिहित्ति। जेट्ठज्ज! ताओ। किल / चिन्तितो। सुन्दरीप्रव्रज्या, भातृदीक्षा च। भाष्यः 32-37 भरतबाहुबलिनोर्युद्धम् / // 267 //
Page #290
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 268 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम् , वीरजिनादिवक्तव्यताः। भाष्यः 32-37 भरतबाहुबलिनोर्युद्धम्। भा०-संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा / हत्थीओ ओयरत्ति अवुत्ते चिन्ता पए नाणं // 34 // भा०- उप्पण्णनाणरयणो तिण्णपइण्णो जिणस्स पामूले / गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो॥ 35 // भा०- काऊण एगछत्तं भरहोऽवि अभुंजए विउलभोए।मरिईविसामिपासे विहरइ तवसंजमसमग्गो॥३६॥ भा०-सामाइअमाईअंइक्कारसमाउ जाव अंगाउ / उजुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे॥३७॥ आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्श्यते- भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणम्, तन्निवेदन चक्रवर्त्तिभरताय दूतेन कृतम्, देवयत्ति युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, कहणंति बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं- अलं मम राज्येनेति, तथा चाह- नाधर्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृतानास्मादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भाष्यगाथाः॥ 349 // तयोश्च भरतबाहुबलिनोः प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्चदण्डैश्च, सर्वत्रापि सर्वेषु युद्धेषु जीयते भरतः॥स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान्किं मन्ये एष चक्रवर्ती? यथेदानीं दुर्बलोऽहमिति // कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण धूतां दुहितरं अमूढलक्षस्तु प्रेषितवान् अर्हन् आदितीर्थकरः, हस्तिनःअवतर इति चोक्ते चिन्ता तस्य जाता, यामीति संप्रधार्य पदे इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति ॥उत्पन्नज्ञानरत्नस्तीर्णप्रतिज्ञो जिनस्य पादमूले केवलिपर्षदंगत्वातीर्थं नत्वा आसीनः॥अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपिच भुङ्क्ते विपुलभोगान्।मरीचिरपिस्वामिपार्श्वे विहरति तपःसंयमसमग्रः॥ (r) दुहितरौ, (c) पदो०। 0 परिषदम् / ॐ तत्तीर्थम् / // 268 //
Page #291
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 269 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 350-353 उद्वेगः, पारिवाज्यम्। स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायाम्, भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः // 32-37 // नि०- अह अण्णया कयाई गिम्हे उण्हेण परिगयसरीरो। अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ // 350 // __ अथ इत्यानन्तर्येकदाचिद् एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः अस्नानेनेति अस्नानपरीषहेण त्याजितः संयमात् एतत्कुलिङ्गं वक्ष्यमाणं विचिन्तयतीति गाथार्थः / / 350 // नि०- मेरुगिरीसमभारेन हुमि समत्थो मुत्तमवि वोढुं / सामण्णए गुणे गुणरहिओ संसारमणुकंखी // 351 // मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्तमपि वोढुं, कान्?, श्रमणानामेते श्रामणाः, के ते?, गुणाः विशिष्टक्षान्त्यादयस्तान्, कुतो?, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः॥ 351 // ततश्च किं मम युज्यते?, गृहस्थत्वं तावदनुचितम्, श्रमणगुणानुपालनमप्यशक्यं नि०- एवमणुचिंतंतस्स तस्स निअगा मई समुप्पण्णा / लद्धो मए उवाओजाया मे सासया बुद्धी // 352 // एवं उक्तेन प्रकारेण अनुचिन्तयतस्तस्य निजामतिः समुत्पन्ना, न परोपदेशेन, स ह्येवं चिन्तयामास लब्धो मया वर्तमानकालोचितः खलूपायः, जाता मम शाश्वता बुद्धिः, शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्वात् इति गाथार्थः // 352 / / यदुक्तं इदं कुलिङ्गं अचिन्तयत् तत्प्रदर्शनायाह नि०-समणा तिदंडविरया भगवंतो निहुअसंकुइअअंगा। अजिइंदिअदंडस्स उ होउ तिदंडं महं चिंधं // 353 // श्रमणाः मनोवाक्कायलक्षणत्रिदण्डविरताः, ऐश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि- अन्तःकरणाशुभव्यापारचिन्तन // 269 //
Page #292
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 270 // वक्तव्यताः। परित्यागात् संकुचितानि-अशुभकायव्यापारपरित्यागात् अङ्गानि येषांते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः- अजितेन्द्रिये 0.3 उपोद्घातत्यादि न जितानि इन्द्रियाणि- चक्षुरादीनि दण्डाश्च- मनोवाक्कायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तुल नियुक्तिः, भवतु त्रिदण्डं मम चिह्नम्, अविस्मरणार्थमिति गाथार्थः / / 353 // द्वितीयद्वारम् , नि०-लोइंदिअमुंडा संजयाउ अहयं खुरेण ससिहो ।थूलगपाणिवहाओ वेरमणं मे सया होउ // 354 // वीरजिनादिमुण्डो हि द्विविधो भवति- द्रव्यतो भावतश्च, तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथं?, लोचने इन्द्रियैश्च मुण्डाः संयतास्तु, अहं नियुक्तिः पुनर्नेन्द्रियमुण्डो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः श्रमणा |352-356 वर्त्तन्ते अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाथार्थः // 354 // उद्वेगः, पारिवाज्यम्। नि०-निक्किंचणा य समणा अकिंचणा मज्झ किंचणं होउ। सीलसुगंधा समणा अहयं सीलेण दुग्गंधो // 355 // निर्गतं किञ्चनं- हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनं-अल्पमपि येषां तेऽकिञ्चनाजिनकल्पिकादयः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किञ्चनं भवतु पवित्रिकादि। तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः // 355 // तथा नि०- ववगयमोहासमणा मोहच्छण्णस्स छत्तयं होउ। अणुवाहणा य समणा मज्झंतु उवाहणा होन्तु // 356 // व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्थं यतः अतो मोहाच्छादितस्य छत्रकं भवतु / अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति गाथाक्षरार्थः // 356 // तथा (r) काञ्चनम् / 7 ०शन अ०1 0 नाश्च जि० / 0 गाथार्थः / // 270 //
Page #293
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 271 // वक्तव्यता:। नि०-सुक्कंबरा यसमणा निरंबरा मज्न धाउरत्ताई। हुतुं इमे वत्थाई अरिहो मि कसायकलुसमई / / 357 // 0.3 उपोद्घातशुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं (ग्रन्थाग्रं 4000) येषां ते निरम्बरा जिनकल्पिकादयः नियुक्तिः, 0.3.2 मज्झन्ति मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि किमिति?, द्वितीयद्वारम् , अर्होऽस्मि योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः॥३५७॥ तथा - वीरजिनादिनि०- वजंतऽवज्जभीरू बहुजीवसमाउलं जलारंभं। होउ मम परिमिएणं जलेण ण्हाणंच पिअणंच // 358 // नियुक्ति: 357 वर्जयन्ति अवद्यभीरवो बहुजीवसमाकुलं जलारम्भम्, तत्रैव वनस्पतेरवस्थानात्, अवयं-पापम्, अहं तु नेत्थं यतः अतो भवतु। उद्वेगः, मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः॥ 358 // पारिवाज्यम्। नियुक्तिः नि०- एवं सो रुइअमई निअगमइविगप्पिअंइमं लिंगं / तद्धितहेउसुजुत्तं पारिव्वलं पवत्तेइ / / 359 // 358-359 स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितम्, पारिवाज्यं उपदेशः इदं लिङ्गम्, किंविशिष्टं?- तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः, तैः सुष्ठ युक्तं-श्लिष्टमित्यर्थः, परिव्राजामिदं पारिव्रज्यम्, प्रवर्त्तयति, शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा पारिव्वजं ततो कासी त्ति पारिवाज ततः कृतवानिति गाथार्थः॥ 359 // भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान् , तथा चाह नि०- अह तं पागडरूवंदट्ठ पुच्छेइ बहुजणो धम्मं / कहइ जईणं तो सो विआलणे तस्स परिकहणा // 360 // यतो रुचितमतिः अतो। // 271 //
Page #294
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 272 // अथ तं प्रकटरूपं- विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्मम्, कथयति यतीनां सम्बन्धिभूतं क्षान्त्यादि- लक्षणं ततोऽसाविति लोका भणन्ति- यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि- समन्तात् कथना परिकथना श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा, पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा अह तं पागडरूवं दक्षु पुच्छिसु बहुजणो धम्मं / कहतींसु जतीणं सो वियालणे तस्स परिकहणा॥१॥प्रवर्तत इति गाथार्थः॥ 360 // नि०-धम्मकहाअक्खित्ते उवट्ठिए देइ भगवओसीसे। गामनगराइआई विहरइ सो सामिणा सद्धिं // 361 // धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना सार्धम्, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः // 361 // अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान्, तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृतिं चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैः निराकृतश्च चिन्तयामास- एतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान्, राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह- पञ्चविधोऽवग्रहः, तद्यथा- देवेन्द्रावग्रहः राजावग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा भरताधिपो गृह्यते, गृहपति:- माण्डलिको राजा, सागारिक:- शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण 0प्रतिषिद्धे। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्ति: 360 पारिव्राज्य उपदेशः। नियुक्ति: 361 उपदेशः, शिष्यार्पणंच। // 272 //
Page #295
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 273 // पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन्! य एते श्रमणा 0.3 उपोद्धातमदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्- अहमपि नियुक्तिः, 0.3.2 स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्- भक्तपानमिदमानीतं द्वितीयद्वारम् , अनेन किं कार्यमिति, देवराडाह- गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्- के मम साधुव्यतिरेकेण जात्यादिभिरुत्तरा:?, वीरजिनादि वक्तव्यताः। पर्यालोचयता ज्ञातं- श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति / पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा / नियुक्तिः 361 पृष्टवान्- किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज़ आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात्, उपदेशः, पुनरप्याह भरत:- तस्याकृतिमात्रेणापि अस्माकं कौतुकम्, तन्निदर्श्यताम्, देवराज आह- त्वमुत्तमपुरुष इतिकृत्वा एकमङ्गा शिष्यार्पणंच। वयवंदर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गलीमत्यन्तभास्वरामदर्शयत्, दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गली चस्थापयित्वा महिमामष्टाहिकांचक्रे, ततःप्रभृति शक्रोत्सवप्रवृत्त इति / भरतश्च श्रावकानाहूय उक्तवान्- भवद्भिः प्रतिदिन मदीयं भोक्तव्यम्, कृष्यादि च न कार्यम्, स्वाध्यायादिपरैरासितव्यम्, भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यं- जितो भवान् वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्चरतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित इति, आः ज्ञातं- कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्वं संवेगं यातवान् इति। अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः- नेह ज्ञायते-कः श्रावकः को वा नेति, लोकस्य ®स्वाव ग्रह। (c) मात्रेऽपि। 0 इमनलावितिपुंस्त्वापत्तौ औणादिक इमनि रूपम्, बाहुल्याद् अनुक्तान्महेः, तथा च हजनिभ्यामिमन्निति सूत्रेणेमन्, दीर्घादिस्त्वप्रस्तुत एव।
Page #296
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ 0.3.2 // 274 // समवसर प्रचुरत्वात्, आह भरतः- पृच्छापूर्वकं देयमिति / ततस्तान् पृष्टवन्तस्ते-को भवान्?, श्रावकः, श्रावकाणां कति व्रतानि?, 0.3 उपोद्घातस आह-श्रावकाणांन सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि?, ते उक्तवन्तः-सप्त शिक्षाव्रतानि, नियुक्ति:, य एवंभूतास्ते राज्ञो निवेदिताः, सच काकिणीरत्नेन तान् लाञ्छितवान्, पुनः षण्मासेन येऽन्ये भवन्ति तानपिलाञ्छितवान्, द्वितीयद्वारम् Bषण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति / ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, वीरजिनादिपरीषहभीरवस्तु श्रावका एवासन्निति / इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं नासीत्, सुवर्णमयानि वक्तव्यताः। नियुक्ति: 362 यज्ञोपवीतानि कृतवान्, महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः। अमुमेवार्थं समोसरणेत्यादिगाथया प्रतिपादयति णादिः। नि०- समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ। जेआ वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ॥ 362 // समवसरणं भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतम्, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान्, भगवांश्च तस्मै प्रतिपादितवान् / अंगुलि झय त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायांकृतायां इन्द्रेण अङ्गलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः / सक्क त्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान्- त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं- श्रावका अधिका इति / जेया वड्डइत्ति प्राकृतशैल्या जितो भवान् वर्धते भयं भुक्तोत्तरकालं ते उक्तवन्तः, कागिणिलंछणत्ति प्रचुरत्वात् काकिणीरत्नेन लाञ्छनं-चिह्नं तेषां कृतमासीत् अणुसज्जणा अट्ठ त्ति अष्टौ पुरुषान् // 274 यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावदिति गाथार्थः॥ तत ऊर्ध्वं मिथ्यात्वमुपगता इति // 362 // नि०- राया आइच्चजसो महाजसे अइबले अबलभद्दे / बलविरिए कत्तविरिए जलविरिए दंडविरिए य // 363 //
Page #297
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 275 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 363-366 समवसरणादिः। भावार्थः सुगम एवेति गाथार्थः॥ नि०- एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अपवरो जिणिंदमउडो सेसेहिँ न चाइओ वोढुं / / 364 // एभिरर्धभरतं सकलं भुक्तम्, शिरसा धृतश्च, कोऽसावित्याह- प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैः- नरपतिभिः न शकितो वोढुम्, महाप्रमाणत्वादिति गाथार्थः // 364 // नि०- अस्सावगपडिसेहो छटे छठे अमासि अणुओगो। कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ॥३६५॥ * अश्रावकाणांप्रतिषेधः कृतः,ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगोबभूव,अनुयोगः-परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः॥३६५॥साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाह नि०- दाणं च माहणाणं 1 वेए कासी अ२ पुच्छ 3 निव्वाणं 4 / कुंडा 5 थूभ 6 जिणहरे 7 कविलो 8 भरहस्स दिक्खा य 9 // 366 // मूलदारगाहा॥ दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् / वेदे कासी अत्ति आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति / पुच्छ त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्- यादृग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि। णिव्वाणं ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलोमरीचिसकाशे प्रथमो। 8 // 275 //
Page #298
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 276 // (10), निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः // 366 ॥अवयवार्थ उच्यते-आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं 0.3 उपोद्घाततु पुणरवि गाथेत्यादिना आह नियुक्तिः, नि०-पुणरवि असमोसरणे पुच्छीअजिणं तु चक्किणो भरहे। अप्पुट्ठो अदसारे तित्थयरो को इहं भरहे? // 367 // 8 द्वितीयद्वारम्, पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री वक्तव्यताः। भरतस्तीर्थकरादीन् पृष्टवान् / पाठान्तरं वा पुच्छीय जिणे य चक्किणो भरहे पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य नियुक्तिः व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्ट- 367-368 वान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः / / 367 // तथा चाह नियुक्तिकारः चक्रयादीनां नि०- जिणचक्किदसाराणंवण्ण 1 पमाणाई 2 नाम 3 गोत्ताई ४।आऊ५ पुर 6 माइ७ पियरो 8 परियाय 9 गइंच 10 साहीअ॥ जिनपृच्छा। ३६८॥दारगाहा॥ जिनचक्रिदशाराणां जिनचक्रवर्त्तिवासुदेवानामित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयुःपुराणि मातापितरौ यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः॥ 368 // अवयवार्थं तु वक्ष्यामः / तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकार: भा०- जारिसया लोअगुरू भरहे वासंमि केवली तुब्भे। एरिसया कइ अन्ने ताया! होहिंति तित्थयरा?॥३८॥ यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयम्, ईदृशाः कियन्तोऽन्येऽत्रैव तात! भविष्यन्ति तीर्थकराः? इति गाथार्थः। रुचक्रवर्ती। 0 भरते। भाष्य:३८ // 276
Page #299
--------------------------------------------------------------------------
________________ 838 // श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 277 // नि०- अह भणइ जिणवरिंदो भरहे वासंमि जारिसो अहयं / एरिसया तेवीसं अण्णे होहिंति तित्थयरा // 369 // निगदसिद्धा ॥ते चैवं नि०- होही अजिओ संभव अभिणंदण सुमइ सुप्पभ सुपासो।ससि पुष्फदंत सीअल सिजंसो वासुपुञ्जो अ॥३७०॥ नि०- विमलमणंतइ धम्मो संती कुंथूअरो अमल्ली ।मुणिसुव्वय नमि नेमी पासोतह वर्धमाणो अ॥३७१॥ भावार्थःसुगम एव॥ नि०- अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं / तारिसया कइ अण्णे ताया होहिंति रायाणो? // 372 // अथ भणति नरवरेन्द्रो- भरतः, भारते वर्षे यादृशस्त्वहं तादृशाः कत्यन्ये तात! भविष्यन्ति राजान इति गाथार्थः॥३७२।। नि०- अह भणइ जिणवरिंदो जारिसओतं नरिंदसठूलो। एरिसया एक्कारस अण्णे होहिंति रायाणो॥ 373 // अथ भणति जिनवरेन्द्रो- यादृशस्त्वं नरेन्द्रशार्दूलः, शार्दूल:- सिंहपर्यायः, ईदृशा एकादश अन्ये भविष्यन्ति राजानः॥ 373 // ते चैते नि०- होही सगरो मघवं सणंकुमारो य रायसठूलो।संती कुंथू अअरो होइ सुभूमो य कोरव्वो॥३७४ / / नि०- णवमो अमहापउमो हरिसेणो चेव रायसठूलो। जयनामो अनरवई बारसमो बंभदत्तो अ॥३७५॥ गाथाद्वयं निगदसिद्धमेव / यदुक्तं अपृष्टश्च दशारान् कथितवान् तदभिधित्सुराह भाष्यकार:७ चेति / (r) सुपासे। (r) तादृशः। ॐ हवइ / 7 त्सयाह / 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः |369-375 तीर्थङ्कराः (23) चक्रिणांप्रश्नो नामानिच। // 277 //
Page #300
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 278 // 39-43 स्वरूपः। भा०- होहिंति वासुदेवा नव अण्णे नीलपीअकोसिज्जा / हलमुसलचक्कजोही सतालगरुडज्झया दो दो॥३९॥ 0.3 उपोद्धात भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति सतालगरुडज्झया दो दो, ते च सर्वे नियुक्तिः, 0.3.2 बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि- वस्त्राणि येषां ते तथाविधाः, यथासंख्यमेव हलमुशल द्वितीयद्वारम्, चक्रयोधिनः हलमुशलयोधिनोबलदेवाः चक्रयोधिनोवासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्त्तन्त इति सतालगरुडध्वजाः। वीरजिनादिएते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः, बलदेववासुदेवाविति गाथार्थः॥ वासुदेवाभिधानप्रतिपादनायाह वक्तव्यताः। भाष्यः __ भा०-तिविठू अ१ दिवि 2 सयंभु 3 पुरिसुत्तमे 4 पुरिससीहे 5 / तह पुरिसपुंडरीए 6 दत्ते 7 नारायणे 8 कण्हे 9 // 40 // निगदसिद्धा / अधुना बलदेवानामभिधानप्रतिपादनायाह वासुदेव___ भा०- अयले 1 विजए 2 भद्दे 3, सुप्पभे 4 असुदंसणे 5 / आणंदे 6 णंदणे 7 पउमे 8, रामे 9 आवि अपच्छिमे // 41 // निगदसिद्धा॥वासुदेवशत्रुप्रतिपादनायाह__ भा०- आसग्गीवे 1 तारय 2 मेरय 3 मुहकेढवे 4 निसुंभे५।बलि 6 पहराए 7 तह रावणे 8 अनवमे जरासिंधू // 42 // निगदसिद्धा एव॥ भा०- एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं / सव्वे अचक्कजोही सव्वे अहया सचक्केहिं // 43 // एते खलु प्रतिशत्रवः- एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानाम्, सर्वे चक्रयोधिनः, सर्वे च // 28 // हताः स्वचक्रैरिति- यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति / इति गाथार्थः // एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहार्थमुत्क्रमेण जिनादीनां नामद्वारमुक्तम्,
Page #301
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 279 // पारभविकंचैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयम्, इह विस्तरभयानोक्तमिति ॥साम्प्रतंतीर्थकरवर्णप्रतिपादनायाह नि०- पउमाभवासुपुजा रत्ता ससिपुष्फदंत ससिगोरा ।सुव्वयनेमी काला पासो मल्ली पियंगाभा॥३७६॥ नि०-वरकणगतविअगोरा सोलस तित्थंकरा मुणेयव्वा / एसो वण्णविभागो चउवीसाए जिणवराणं // 377 // गाथाद्वयं सूत्रसिद्धमेव // साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाहनि०- पंचेव 1 अद्धपंचम 2 चत्तार 3 छुट्ठ 4 तह तिगं५ चेव / अड्डाइजा 6 दुण्णि 7 अदिवड्ड 8 मेगंधणुसयं 9 च // 378 // नि०- नउई 10 असीइ 11 सत्तरि 12 सट्ठी 13 पण्णास 14 होइ नायव्वा / पणयाल 15 चत्त 16 पणतीस 17 तीसा 18 पणवीस १९वीसा 20 य // 379 // नि०- पण्णरस 21 दस धणूणि य 22, नव पासो 23 सत्तरयणिओ वीरो। नामा पुव्वुत्ता खलु तित्थयराणं मुणेयव्वा / / 380 // एतास्तिस्रोऽपि पाठसिद्धा एव // ३७८-३७९-३८०॥साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाह नि०- मुणिसुव्वओ अ अरिहा अरिट्ठनेमी अगोअमसगुत्ता / सेसा तित्थयरा खलु कासवगुत्ता मुणेयव्वा / / 381 // निगदसिद्धा / / आयुष्कानि तु प्राक्प्रतिपादितान्येवेति न प्रतन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाह नि०- इक्खाग भूमि 1 उज्झार सावत्थि 3 विणिअ 4 कोसलपुरं 5 च / कोसंबी 6 वाणारसी 7 चंदाणण 8 तहय काकंदी 9 // 382 // 0 उसभी पंचधणुस्सय पासो नव सत्तरयणिओ वीरो / सेसट्ठ पंच अट्ठ य, पण्णा दस पंच परिहीणा॥ 1 // (प्र० अव्या०)। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 376-382 तीर्थकराणां वर्णप्रमाणगोत्रपुरजननीजनकगतयः। // 279
Page #302
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 280 // नि०- भहिलपुर 10 सीहपुरं ११चंपा 12 कंपिल्ल 13 उज्झ 14 रयणपुरं 15 / तिण्णेव गयपुरंमी 18 मिहिला 19 तह चेव रायगिहं 20 // 383 // नि०- मिहिला 21 सोरिअनयरं 22 वाणारसि 23 तह य होइ कुंडपुरं / उसभाईण जिणाणं जम्मणभूमी जहासंखं // 384 // निगदसिद्धाः // भगवतामेव मातृप्रतिपादनायाह नि०- मरुदेवि 1 विजय 2 सेणा 3 सिद्धत्था 4 मंगला ५सुसीमा ६य। पुहवी 7 लक्खण 8 सामा ९नंदा 10 विण्हू 11 जया 12 रामा 13 // 385 // नि०-सुजसा 14 सुव्वया 15 अइरा 16, सिरी 17 देवी 18 पभावई 19 / पउमावई 20 अवप्पा 21 अ, सिव 22 वम्मा 23 तिसला 24 इअ॥३८६॥ गाथाद्वयं निगदसिद्धमेव // भगवतामेव पितृप्रतिपादनायाहनि०- नाभी१जिअसत्तू 2 आ, जियारी 3 संवरे 4 इमेहे ५धरे 6 पइढे 7 अ, महसेणे 8 अखत्तिए॥३८७॥ नि०-सुग्गीवे ९दढरहे 10 विण्हू 11, वसुपूज्जे 12 अ अखत्तिए। कयवम्मा 13 सीहसेणे 14 अ, भाणू १५विससेणे १६इअ॥ 388 // नि०- सूरे 17 सुदंसणे 18 कुंभे 19 सुमित्तु 20 विजए 21 समुद्दविजए 22 अ। राया अ अस्ससेणे 23 सिद्धत्थेऽवि य 24 खत्तिए॥३८९॥ निगदसिद्धाः॥पर्यायो- गृहस्थादिपर्यायो भगवतामुक्त एव तथैव द्रष्टव्यः। साम्प्रतं भगवतामेव गतिप्रतिपादनायाह 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 383-389 तीर्थकराणां वर्णप्रमाणगोत्रपुरजननीजनकगतयः। // 280 //
Page #303
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 281 // नि०- सव्वेऽविगया मुक्खं जाइजरामरणबंधणविमुक्का / तित्थयरा भगवंतो सासयसुक्खं निराबाहं // 390 // निगदसिद्धा॥ एवं तावत्तीर्थकरान् अङ्गीकृत्य प्रतिद्वारगाथा व्याख्याता, इदानीं चक्रवर्तिनः अङ्गीकृत्य व्याख्यायतेएतेषामपि पूर्वभववक्तव्यतानिबद्धंच्यवनादि प्रथमानुयोगादवसेयम्, साम्प्रतं चक्रवर्त्तिवर्णप्रमाणप्रतिपादनायाह नि०- सव्वेऽविएगवण्णा निम्मलकणगप्पभा मुणेयव्वा / छक्खंडभरहसामी तेसि पमाणं अओ वुच्छं // 391 // नि०- पंचसय 1 अद्धपंचम २बायालीसा य अद्धधणुअंच 3 / इगयाल धणुस्सद्धं 4 च चउत्थे पंचमे चत्ता 5 // 392 // नि०-पणतीसा६तीसा७पुण अट्ठावीसा८यवीसइ९धणूणि। पण्णरस 10 बारसेवय 11 अपच्छिमोसत्तयधणूणि१२॥३९३॥ निगदसिद्धाः / / नामानि प्राक्प्रतिपादितान्येव, साम्प्रतं चक्रवर्त्तिगोत्रप्रतिपादनायाह नि०-कासवगुत्ता सव्वे चउदसरयणाहिवा समक्खाया। देविंदवंदिएहिं जिणेहिं जिअरागदोसेहिं // 394 // सूत्रसिद्धा // साम्प्रतं चक्रवर्त्यायुष्कप्रतिपादनायाहनि० चउरासीई 1 बावत्तरी अपुव्वाण सयसहस्साई २॥पंच ३य तिण्णि अ४ एगंच 5 सयसहस्सा उ वासाणं // 395 // नि०- पंचाणउइ सहस्सा 6 चउरासीई अ७ अट्ठमे सट्ठी 8 / तीसा ९य दस 10 य तिण्णि 11 अ अपच्छिमे सत्तवाससया 12 // 396 // गाथाद्वयं पठितसिद्धम् / इदानीं चक्रवर्त्तिनां पुरप्रतिपादनायाह नि०- जम्मण विणीअ 1 उज्झा 2 सावत्थी 3 पंच हत्थिणपुरंमि 8 / वाणारसि 9 कंपिल्ले 10 रायगिहे 11 चेव कंपिल्ले 12 // 397 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 390 तीर्थकराणां वर्णप्रमाणगोत्रपुरजननीजनकगतयः। नियुक्तिः 391-397 चक्रवर्तीनां वर्णप्रमाणायु:पुरमातापितृगतयः। // 281 //
Page #304
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 282 // निगदसिद्धा एव ॥साम्प्रतं चक्रवर्त्तिमातृप्रतिपादनायाह नि०-सुमंगला१जसवई 2 भद्दा ३सहदेवि 4 अइर 5 सिरि ६देवी७। तारा 8 जाला ९मेरा 10 य वप्पगा 11 तह य चूलणी अ // 398 // निगदसिद्धा // साम्प्रतं चक्रवर्त्तिपितृप्रतिपादनायाहनि०- उसभे 1 सुमित्तविजए 2 समुद्दविजए 3 अ अस्ससेणे अ४ / तह वीससेण 5 सूरे 6 सुदंसणे 7 कत्तविरिए 8 अ॥३९९॥ नि०- पउमुत्तरे ९महाहरि 10 विजएराया११ तहेव बंभे 12 अ। ओसप्पिणी इमीसे पिउनामा चक्कवट्टीणं // 400 // गाथाद्वयं निगदसिद्धमेव ॥पर्यायः केषाञ्चित् प्रथमानुयोगतोऽवसेयः, केषाञ्चित् प्रव्रज्याऽभावान्न विद्यत एवेति ॥साम्प्रतं चक्रवर्तिगतिप्रतिपादनायाह नि०- अट्टेव गया मोक्खं सुभुमो बंभो असत्तमिं पुढविं। मघवं सणंकुमारो सणंकुमारं गया कप्पं // 401 // निगदसिद्धा // एवं तावच्चक्रवर्त्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानीं वासुदेवबलदेवाङ्गीकरणतोव्याख्यायतेएतेषामपिच पूर्वभववक्तव्यतानिबद्धंच्यवनादिप्रथमानुयोगत एवावसेयम्, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाह नि०- वण्णेण वासुदेवा सव्वे नीला बलाय सुक्लिया। एएसि देहमाणं वुच्छामि अहाणुपुव्वीए॥४०२॥ नि०- पढमो धणूणसीई 1 सत्तरि 2 सट्ठी 3 अपण्ण 4 पणयाला ५।अउणत्तीसंच धणू 6 छव्वीसा 7 सोलस 8 दसेव 9 // 403 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 398-401 चक्रवतीना वर्णप्रमाणायु:पुरमातापितृगतयः नियुक्तिः 402-403 वासुबलदेवानां वर्णप्रमाणगोत्रायुःपुरमातापितपयायगतिनिदानानि। // 282 // गाथाद्वयं निगदसिद्धम् ॥नामानि प्रागभिहितान्येव / साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाह
Page #305
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 283 // नि०- बलदेववासुदेवा अट्टेव हवंति गोयमसगुत्ता / नारायणपउमा पुण कासवगुत्ता मुणेअव्वा // 404 // निगदसिद्धा॥वासुदेवबलदेवानां यथोपन्यासमायुःप्रतिपादनायाहनि०- चउरासीई१ बिसत्तरि 2 सट्ठी 3 तीसा य 4 दस ५य लक्खाई। पण्णट्ठिसहस्साइं६ छप्पण्णा 7 बारसे ८गंच 9 // 405 // नि०-पंचासीई 1 पण्णत्तरी अ२ पण्णट्टि 3 पंचवण्णा 4 य / सत्तरस सयसहस्सा ५पंचमए आउअंहोइ॥४०६॥ नि०-पंचासीइ सहस्सा 6 पण्णट्ठी 7 तह य चेव पण्णरस 8 / बारस सयाइं९ आउंबलदेवाणं जहासंखं // 407 // निगदसिद्धाः॥साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते तत्र- .. नि०-पोअण 1 बारवइतिगं४ अस्सपुरं 5 तह य होइ चक्कपुरं६।वाणारसि 7 रायगिह 8 अपच्छिमो जाओ महुराए 9 // 408 // निगदसिद्धा॥ एतेषां मातापितृप्रतिपादनायाहनि०-मिगावई 1 उमा चेव 2, पुहवी 3 सीआय 4 अम्मया 5 / लच्छीमई 6 सेसमई 7, केगमई 8 देवई ९इअ // 409 // नि०-भद्द १सुभद्दा 2 सुप्पभ ३सुदंसणा 4 विजय 5 वेजयंती ६अ। तह यजयंती 7 अपराजिआ 8 य तह रोहिणी ९चेव॥४१०॥ नि०-हवइ पयावइ 1 बंभो २रुद्दो ३सोमो 4 सिवो ५महसिवो ६अ।अग्गिसिहे७ अदसरहे 8 नवमे भणिए अवसुदेवे 9 // 411 // निगदसिद्धाः॥ एतेषामेव पर्यायवक्तव्यतामभिधित्सुराह नि०- परिआओ पव्वजाऽभावाओ नत्थि वासुदेवाणं / होइ बलाणं सो पुण पढमऽणुओगाओणायव्वो॥४१२॥ निगदसिद्धा एव // एतेषामेव गतिं प्रतिपादयन्नाह 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 404-412 वासुबलदेवानां वर्णप्रमाणगोत्रायुःपुरमातापितृपर्यायगतिनिदानानि। // 283 //
Page #306
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ / / 284 // लदेवगतिप्रतिवणुतओचइता इत्यर्थ नि०- एगो असत्तमाए पंच य छट्ठीऍपंचमी एगो / एगो अचउत्थीए कण्हो पुण तच्चपुढवीएं // 413 / / एकश्च सप्तम्यां पञ्च च षष्ठ्यां पञ्चम्यामेकः एकश्च चतुर्थ्यां कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव // 413 // बलदेवगतिप्रतिपिपादयिषयाऽऽह नि०- अटुंतगडा रामा एगो पुण बंभलोगकप्पंभि। उववण्णुतओ चइउंसिज्झिस्सइ भारहे वासे // 414 // अष्ट अन्तकृतोरामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिंगता इत्यर्थः / एकः पुनः ब्रह्मलोककल्पे उत्पत्स्यते उत्पन्नो वेति क्रिया। ततश्च ब्रह्मलोकाच्च्युत्वा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाथार्थः // 414 // आह- किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति?, आह नि०- अणिआणकडा रामा सव्वेऽवि अकेसवा निआणकडा। उढुंगामी रामा केसव सव्वे अहोगामी // 415 // 9 अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः / भावार्थः 0वीसभूई 1 पव्वइए 2 धणदत्त 3 समुद्ददत्त 4 सेवाले 5 / पिअमित्त 6 ललिअमित्ते 7 पुणव्वसू 8 गंगदत्ते 9 अ // 1 // एयाइं नामाई फुवभवे आसि वासुदेवाणं। इत्तो बलदेवाणं जहक्कम कित्तइस्सामि // 2 // विस्सनंदी 1 सुबुद्धी 2 असागरदत्ते 3 असोअ४ ललिए 5 अ / वाराह 6 धणस्सेणे 7 अवराइअ 8 रायललिए य // 3 // संभूअ 1 सुभद्द 2 सुदंसणे 3 असिजंस 4 कण्ह 5 गंगे 6 / सागर 7 समुद्दनामे 8 दमसेणे 9 अ अपच्छिमे / / 4 / एए धम्मायरिआ कित्तीपुरिसाण वासुदेवाणं। पुव्वभवे आसीआ जत्थ निआणाइ कासी अ॥५॥ महुरा 1 य कणगवत्थू 2 सावत्थी 3 पोअणं 4 च रायगिहं 5 / कायंदी 6 मिहिलावि य 7 वाणारसि 8 हत्थिणपुरं 9 च॥ 6 // गावी जूए संगामे इत्थी पाराइए अ रंगंमि। भजाणुरागगुट्ठी परइड्डी माउगा इअ॥७॥ महसुक्का पाणय लंतगाउ सहसारओ अ माहिंदा। बंभा सोहम्म 8 सणंकुमार नवमो महासुक्का / / 8 / / तिण्णेवणुत्तरेहिं तिण्णेव भवे तहा महासुक्का / अवसेसा बलदेवा अर्णतरं बंभलोगचुआ।। 9 / / (प्र० अव्या०)10 उववन्नु तत्थ | भोए, भोत्तुं अयरोवमा दस उ॥१॥ तत्तो अ चइत्ताणं इहेव उस्सप्पिणीइ भरहमि। भवसिद्धिआ अ भयवं सिज्झिस्सइ कण्हतित्थंमि / / (सार्धा पाठान्तररूपा)। 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता: नियुक्तिः 413-415 वासुबलदेवानां वर्णप्रमाणगोत्रायुःपुरमातापितृपर्यायगतिनिदानानि। // 284 //
Page #307
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 285 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम् , वीरजिनादिवक्तव्यताः। गाथा१-११ जिनान्तराणि। सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः अनिदानकृता रामाः इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यम्, केशवास्तु कृतनिदाना इति गाथार्थः॥ 415 // एवं तावदधिकृतद्वारगाथा जिणचक्किदसाराण मित्यादिलक्षणा प्रपञ्चतो व्याख्यातेति। साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन सम्बन्धेन जिनान्तरागमनम्, तत्रापि तावत्प्रसङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते उसभो वरवसभगई ततिअसमापच्छिमंमि कालंमि। उप्पण्णो पढमजिणो भरहपिआ भारहे वासे॥१॥ पण्णासा लक्खेहिं कोडीणं सागराण उसभाओ। उप्पण्णो अजिअजिणो ततिओ तीसाएँ लक्खेहिं॥२॥ जिणवसहसंभवाओ दसहि उ लक्खेहि अयरकोडीणं / अभिनंदणो उ भगवं एवइकालेण उप्पण्णो॥३॥ अभिणंदणाउ सुमती नवहि उ लक्खेहि अयरकोडीणं / उप्पण्णो सुहपुण्णो सुप्पभनामस्स वोच्छामि // 4 // णउई यसहस्सेहिं कोडीणं सागराण पुण्णाणं / सुमइजिणाउ पउमो एवतिकालेण उप्पण्णो॥५॥ पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं / कालेणेवइएणं सुपासनामो समुप्पण्णो॥६॥ कोडीसएहि नवहि उसुपासनामा जिणो समुप्पण्णो। चंदप्पभो पभाए पभासयंतो उ तेलोक्कं // 7 // णउईए कोडीहिंससीउ सुविहीजिणो समुप्पण्णो / सुविहिजिणाओ नवहि उ कोडीहिंसीअलो जाओ॥८॥ सीअलजिणाउ भयवं सिजंसो सागराण कोडीए। सागरसयऊणाए वरिसेहिं तहा इमेहिं तु॥९॥ छब्बीसाएँ सहस्सेहिं चेव छावट्ठि सयसहस्सेहिं / एतेहिं ऊणिआ खलु कोडी मग्गिल्लिआ होइ // 10 // चउपण्णा अयराणं सिखंसाओ जिणो उ वसुपुज्जो / वसुपुजाओ विमलो तीसहि अयरेहि उप्पण्णो॥११॥ // 285 //
Page #308
--------------------------------------------------------------------------
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 286 // विमलजिणा उप्पण्णो नवहिं अयरेहिणंतइजिणोऽवि। चउसागरनामेहिं अणंतईतो जिणो धम्मो // 12 // 0.3 उपोद्धातधम्मजिणाओसंती तिहि उतिचउभागपलिअऊणेहिं / अयरेहि समुप्पण्णो पलिअद्धेणं तु कुंथुजिणो॥१३॥ 0.3.2 पलिअचउन्भाएणं कोडिसहस्सूणएण वासाणं / कुंथूओ अरनामो कोडिसहस्सेण मल्लिजिणो॥१४॥ द्वितीयद्वारम्, मल्लिजिणाओ मुणिसुव्वओ यचउपण्णवासलक्खेहिं / सुव्वयनामाओ नमी लक्खेहिं छहि उ उप्पण्णो // 15 // वीरजिनादिपंचहिँ लक्खेहिँ तओ अरिट्ठनेमी जिणो समुप्पण्णो / तेसीइसहस्सेहिंसएहि अद्धट्ठमेहिं च // 16 // वक्तव्यताः। गाथा 12-19 नेमीओ पासजिणोपासजिणाओ यहोइ वीरजिणो। अड्डाइज्जसएहिं गएहिँ चरमो समुप्पण्णो॥१७॥ जिनान्तराणि। इयमत्र स्थापना- उसभाओकोडिलक्ख 50 अजिओ, कोडिलक्ख 30 संभवो, कोडिलक्ख 10 अभिनंदणो, कोडिलक्ख नियुक्ति: 416-417 5 सुमती, कोडीओ नउईओ सहस्सेहिं 90 पउमप्पहो, कोडीनवसहस्सेहिं ९सुपासो, कोडीनवसएहिं ९चंदप्पभो, कोडीओ जिनान्तरे णउइओ 90 पुप्फदंतो, कोडीओणवहि उ९सीअलो, कोडीऊणा 100 सा०६६२६००० वरिसाइंसेजंसो, सागरोपमा 54 चक्रवर्ति वासुदेवाः। वासुपुज्जो, तीससागराई 30 विमलो, सागरोवमाई 9 अणंतो, सागरोवमाइं 4 धम्मो, सागरोवमाइं 3 ऊणाइंपलिओवमच-2 उभागेहिं तिहिं संती, पलिअद्धं 2 कुंथू, पलियचउब्भाओ ऊणओवासकोडीसहस्सेण 1 अरो, वासकोडीसहस्सं 1 मल्ली, वरिसलक्खचउपण्णा मुणिसुव्वओ, वरिसलक्ख 6 नमी, वरिसलक्ख ५अरिट्ठनेमी, वरिससहस्सा 83750 पासो, वाससयाई 250 वद्धमाणो। जिणंतराइं॥साम्प्रतं चक्रवर्तिनोऽधिकृत्य जिनान्तराण्येव प्रतिपाद्यन्ते तत्र नि०- उसभे भरहो अजिए सगरो मघवं सणंकुमारो अ।धम्मस्स य संतिस्स य जिणंतरे चक्कवट्टिदुगं॥४१६॥ नि०-संती कुंथूअ अरो अरहंता चेव चक्कवट्टी अ। अरमल्लीअंतरे उ हवइ सुभूमो अकोरव्वो॥४१७ / /
Page #309
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 287 // नि०-मुणिसुव्वए नमिमि अहुंति दुवे पउमनाभहरिसेणा। नमिनेमिसुजयनामो अरिट्ठपासंतरे बंभो॥४१८॥ 0.3 उपोद्धातइह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्त्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविष्यति नियुक्तिः, बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुः समन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायः द्वितीयद्वारम्, बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहिं / उड्डाययाहिं काउं पंच घराई तओ पढमे ॥१॥पन्नरस जिण निरन्तर सुण्णदुर्ग वीरजिनादिति जिण सुण्णतियगं च / दो जिण सुण्ण जिणिंदो सुण्ण जिणो सुण्ण दोण्णि जिणा // 2 // बितियपंतिठवणा- दो चक्कि वक्तव्यताः। नियुक्तिः सुण्ण तेरस पण चक्कि सुण्ण चक्कि दो सुण्णा / चक्कि सुण्ण दु चक्की सुण्णं चक्की दुसुण्णं च // 3 // ततियपंतिठवणा- दस 416-418 सुण्ण पंच केसव पण सुण्णं केसि सुण्ण केसी य। दो सुण्ण केसवोऽवि य सुण्णदुगं केसव ति सुण्णं ॥४॥प्रमाणान्यायूंषि जिनान्तरे चक्रवर्त्ति-चामीषां प्रतिपादितान्येव / तानि पुनर्यथाक्रमं ऊर्ध्वायतरेखाभिरधोधोगृहद्वये धनूंषि पूर्वलक्षाः वासुदेवाः। " स्थापनीयानीति / तत्र इयं स्थापना साम्प्रतं प्रदर्श्यते उक्तसम्बन्धगाथात्रयगमनिका- ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते. तीर्थकरे सगरश्चक्रवर्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्काला-2 नुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत्- मघवा सणंकुमारो सणंकुमारं गया कप्पं इत्यादि। एवं सर्वत्र // 287 // योज्यमिति / मघवान् सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः / / 416 / / शान्तिः ऋषभ: जितः सगरः 450 400 भिनन्दनः 350 100 250 | 00000001. मुपाय: बन्द्रप्रभा सुविधिः शीतलः
Page #310
--------------------------------------------------------------------------
________________ श्रेयामः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० विमलः त्रिपृष्ठः 80 द्विपृष्ठः स्वयम्भूः पुरुषोत्तमः 50 पुरुषसिंहः 60 वृत्तियुतम् अनन्तः भाग-१ // 288 // मघवान 41 // सनत्कुमारः शान्तिः शान्ति कुन्थुः 95000 अरः 84000 पुरुषपुण्डरीक 29 / धनूंषि पूर्वलक्षाः कुन्थुश्चारः,एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तश्चैव 0.3 उपोद्धातचक्रवर्त्तिनश्च, तथा अरमल्लयन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशे- नियुक्तिः, षणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्य-इति गाथार्थः॥ 20.3.2 417 // मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वौ?, पद्मनाभहरिषेणौ नमि- वीरजिनादिनेमिसुजयनामो अरिट्ठपासंतरे बंभो' त्ति नमिश्च नेमीच नमिनेमिनौ, अन्तरग्रहण-8 वक्तव्यताः। नियुक्तिः मभिसम्बध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, 419-420 -पार्श्वेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः // 418 // जिनान्तरे चक्रवर्तिइदानीं वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यते वासुदेवाः। नि०- पंचऽरहंते वंदंति केसवा पंच आणुपुव्वीए। सिज्जंस तिविट्ठाई धम्म पुरिससीहपेरंता // 419 // नि०- अरमल्लिअंतरे दुण्णि केसवा पुरिसपुंडरिअदत्ता। मुणिसुव्वयनमिअंतरि 3000 नारायण कण्हु नेमिंमि // 420 // पञ्च अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति- पञ्च केशवा अर्हतो वन्दन्ते, // 288 // 9i हस्ताः / 100 वन्दन्त इत्येतेषां सम्यक्त्वख्यापनार्थमिति / कियन्तोऽर्हन्तः? किमेकः द्वौ त्रयो वा?, नेत्याह- पंच पञ्चेति पञ्चैव, किं यथाकथञ्चित्? नेत्याह- आनुपूर्व्या / 65000 सभमः 60000 56000 55000 30000 नारायणः हरिषेणः 10000 OF 07 10 1000 हस्ताः 2
Page #311
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 289 // परिपाट्या सिजंस तिविट्ठाई धम्म पुरिससीहपेरंता श्रेयांसादीन त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुषसिंहपर्यन्ता इति, वन्दन्त इति 0.3 उपोद्धातशास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरिहंते वंदिसु केसवा' इत्यादि गाथार्थः॥४१९॥ अरश्च मल्लिश्च नियुक्तिः, 0.3.2 अरमल्ली तयोरन्तरं- अपान्तरालं तस्मिन्, द्वौ केशवौ भविष्यतः, कौ द्वौ इत्याह- पुरुषपुण्डरीकदत्तौ मुणिसुव्वयणमिअंतरे / द्वितीयद्वारम्, णारायणो त्ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं मुनिसुव्रतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति वीरजिनादि वक्तव्यताः। अभवद्वा / तथा कण्हो य नेमिंमि त्ति कृष्णाभिधानश्चरमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः // 420 // एवं नियुक्तिः तावत् चक्रवर्त्तिनो वासुदेवाश्च यो यज्जिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्त्तिवासुदेवान्तराणि प्रतिपादयन्नाह 421 नि०- चक्किदुगं हरिपणगं पणगंचक्कीण केसवो चक्की। केसव चक्की केसव दुचक्की केसी अचक्की अ॥४२१॥ चक्रिवासु देवान्तराणि। प्रथममुक्तलक्षणकाले चक्रवर्तिद्वयं भविष्यति अभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकम्, पुनः पञ्चकं मघवादीनां चक्रवर्तिनाम्,8 पुनः पुरुषपुण्डरीकः केशवः, ततःसुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवत्येव, पुनर्नारायणाभिधान: केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवर्त्तिनौ, पुनः कृष्णनामा केशवः, पुनर्ब्रह्मदत्ताभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः // 421 // उक्तमानुषङ्गिकम्, प्रकृतं प्रस्तुमः- तत्र यदुक्तं तित्थगरो को इहं भरहे! त्ति तद्व्याचिख्यासयाऽऽह- मूलभाष्यकार:___ भा०- अह भणइ नरवरिंदो ताय! इमीसित्तिआइ परिसाए। अण्णोऽविकोऽवि होही भरहे वासंमि तित्थयरो?॥४४॥ अत्रान्तरे अथ भणति नरवरेन्द्रः- तात! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे?, 0 कण्हु (इति स्यात् ) / भाष्य:४४ पृच्छा / // 289 //
Page #312
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 290 // द्वितीयद्वारम्, भावार्थस्तु सुगम एवेति गाथार्थः॥ 0.3 उपोद्धातनि०- तत्थ मरीईनामा आइपरिव्वायगो उसभनत्ता / सज्झायझाणजुत्तो एगंते झायइ महप्पा // 422 // नियुक्तिः, 0.3.2 तत्र भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता- पौत्रक इत्यर्थः / / स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः॥ 422 // वीरजिनादि वक्तव्यताः। नि०- तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो।धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति // 423 // नियुक्तिः भरतपृष्टो भगवान् तं मरीचिं दर्शयति जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यति इति / 423-425 गाथार्थः॥ 423 // मरीचि चरित्रम्। नि०- आइगरु दसाराणं तिविठूनामेण पोअणाहिवई / पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि // 424 // आदिकरो दशाराणां त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया। तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्यां विदेहवासंमि त्ति महाविदेहे भविष्यतीति गाथार्थः // 424 // नि०- तं वयणं सोऊणं राया अंचियतणूरुहसरीरो।अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ // 425 // तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि- रोमाणि शरीरे यस्य स तथाविधः अभिवन्द्य पितरं तीर्थकरं मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति / पाठान्तरंवा मरीइमभिवंदिउंजाइत्तिमरीचिं याति किमर्थं?- अभिवन्दितुं-॥२९० // अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः // 425 //
Page #313
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 291 // नि०- सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो / वंदइ अभित्थुणंतो इमाहि महुराहि वग्गूहिं॥४२६॥ 8 0.3 उपोद्घातसः भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतःसन् कृत्वा प्रदक्षिणं च तिक्खुत्तो त्ति त्रिकृत्वः तिम्रो वारा इत्यर्थः, नियुक्तिः, 0.3.2 वन्दते अभिष्टुवन् एताभिः मधुराभिःवल्गुभिः वाग्भिरिति गाथार्थ : // 426 / / द्वितीयद्वारम्, नि०- लाहा हु ते सुलद्धाजंसि तुमं धम्मचक्कवट्टीणं / होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति // 427 // वीरजिनादि वक्तव्यताः। लाभाः अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थः, तस्य च व्यवहितः सम्बन्धः, ते तव सुलब्धा एव, नियुक्तिः यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि दशचतुर्दशमः चतुर्विंशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः॥४२७ ॥तथा 426-430 आइगरु० (424) पूर्ववत् ज्ञेया। एकान्तसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोद्यतो भरत एवाह मरीचि चरित्रम्। नि०- णावि अपारिव्वजं वंदामि अहं इमं व ते जम्मं / जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि // 428 // नापि च परिव्राजामिदं पारिवाजं वन्दामि अहं इदं च ते जन्म, किन्तु यद्भविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः॥ 428 // तथा नि०- एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पिअरं विणीअणगरि अह पविट्ठो // 429 // एवं स्तुत्वा ण्हमि ति निपातः पूरणार्थो वर्त्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छ्य पितरं ऋषभदेवं विनीतनगरी अयोध्यां अथ अनन्तरं प्रविष्टो भरत इति गाथार्थः॥ 429 // अत्रान्तरे नि०- तव्वयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो। अब्भहिअजायहरिसो तत्थ मरीई इमं भणइ॥ 430 // 70 मुपगतः // 291 //
Page #314
--------------------------------------------------------------------------
________________ 0.3 उपोद्घात नियुक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 292 // द्वितीयद्वारम्, तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह- त्रिपदीं दत्त्वा, रङ्गमध्यगतमल्लवत्, तथा आस्फोट्य त्रिकृत्व:- तिम्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह- अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिः इदं वक्ष्यमाणलक्षणं भणति, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः॥ 430 // नि०- जइ वासुदेवु पढमो मूआइ विदेहि चक्कवट्टितं / चरमो तित्थयराणं होउ अलं इत्तिअंमज्झ॥ 431 // यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्त्तित्वं प्राप्स्यामि, तथा चरमः पश्चिमः तीर्थकराणां भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, अलं पर्याप्तं अन्येनेति / पाठान्तरं वा अहो मए एत्तिअंलद्धं ति गाथार्थः॥ 431 // नि०- अहयं च दसाराणं पिआय मे चक्कवहिवंसस्स / अज्जो तित्थयराणं, अहो कुलं उत्तम मज्झ // 432 // अहमेव, चशब्दस्यैवकारार्थत्वात्, किं?, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च मे मम चक्रवर्तिवंशस्य। प्रथम इति क्रियाऽध्याहारः / तथा आर्यकः पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः अहो विस्मये कुलमुत्तमं ममेति गाथार्थः // 432 // पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह नि०- अह भगवं भवमहणो पुव्वाणमणूणगंसयसहस्सं / अणुपुव्वि विहरिऊणं पत्तो अट्ठावयं सेलं॥४३३॥ अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदंशैलम्,भावार्थः सुगम एवेति गाथार्थः // 433 // नि०- अट्ठावयंमि सेले चउदसभत्तेण सो महरिसीणं / दसहि सहस्सेहि समं निव्वाणमणुत्तरं पत्तो॥ 434 // Oजारिसयेत्यत आरभ्य अन्तरा विहायैकादश सर्वा अपि भाष्यगाथा इति कस्यचिदभिप्रायः। वीरजिनादिवक्तव्यताः। नियुक्तिः 431-432 मरीचिचरित्रम्। नियुक्ति: 433 अष्टापदे निर्वाणम्। नियुक्ति: 434 अष्टापदे गमनंदशसाहस्त्रा मोक्षः। // 292 //
Page #315
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 293 // अष्टापदे शैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्रैः समं निर्वाणमनुत्तरं प्राप्तः। अस्या अपि भावार्थः सुगम एव, नवरं 0.3 उपोद्घातचतुर्दशभक्तं- षडात्रोपवासः / भगवन्तं चाष्टापदप्राप्तं अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पद्भ्यामेव अष्टापदं नियुक्तिः, 0.3.2 ययौ, देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूढाः खलु आगतवन्तः, उक्तं च भगवति द्वितीयद्वारम्, मोक्षगमनायोद्यते- जाव य देवावासो जाव य अट्ठावओ नगवरिंदो। देवेहि य देवीहि य अविरहियं संचरतेहिं॥१॥ तत्र भगवान् वीरजिनादित्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः॥ ४३४॥साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाह वक्तव्यताः। नियुक्ति: 435 नि०- निव्वाणंचिइगागिई जिणस्स इक्खागसेसयाणंच शसकहा ३थूभ जिणहरे 4 जायग५ तेणाहिअग्गित्ति 6 // 435 // निर्वाणंनिर्वाणमिति भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः। चितिकाकृतिरिति ते चित्ता, सक्थीनि, तिम्रः चिता वृत्तत्र्यम्रचतुरस्राकृतीः कृतवन्तः इति, एकां पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः स्तूपाः, दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्निं प्रक्षिप्तवन्तः, तत एव निबन्धनाल्लोके अग्निमुखा वै देवाः इति प्रसिद्धम्, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते सति मेघकुमाराः सुरभिणा, क्षीरोदजलेन निर्वापितवन्तः / सकथेतिसकथा- हनुमोच्यते, तत्र दक्षिणां हनुमां भगवतः सम्बन्धिनींशक्रो जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः,शेषलोकास्तु तद्भस्मना पुण्ड्रकाणि चक्रुः, तत एव च प्रसिद्धिमुपागतानि / स्तूपा जिनगृहं चेति भरतो भगवन्तमुद्दिश्य तनावश्च // 293 // वर्धकीरत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्रमाणयुक्ताः चतुर्विंशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमांच स्तूपशतं च, मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां याचकाः, आहिताग्नयः
Page #316
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 294 // वक्तव्यताः। भ्रातृणां भगवतः शेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान् यन्त्रपुरुषान् तद्वारपालांश्चकार, दण्डरत्नेन अष्टापदं च 0.3 उपोद्घातसर्वतश्छिन्नवान्, योजने योजने अष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता नियुक्तिः, 0.3.2 तथा ग्रन्थान्तरतो विज्ञेयमिति / याचकास्तेनाहिताग्नयः इत्यस्य व्याख्या- देवैर्भगवत्सकथादौ गृहीते सति श्रावका देवान् द्वितीयद्वारम्, अतिशयभक्त्या याचितवन्तः, देवा अपि तेषां प्रचुरत्वात् महता यत्नेन याचनाभिद्रुता आहुः- अहो याचका अहो याचका वीरजिनादिइति, तत एव हि याचका रूढाः, ततोऽग्निं गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च भाष्यः४५ प्रसिद्धाः, तेषांचाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिः- भगवतः सम्बन्धिभूतःसर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुण्डाग्नौ इति, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्थः // 435 // साम्प्रतम- स्तूपाः। & नियुक्ति: 436 प्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह आदर्शगृहं, भा०-थूभसय भाउगाणं चउवीसं चेव जिणहरे कासी। सव्वजिणाणं पडिमा वण्णपमाणेहिँ निअएहिं॥४५॥ मुद्रिकापातः, ज्ञानं दीक्षाच स्तूपशतं भ्रातॄणां भरतः कारितवान् इति, तथा चतुर्विंशतिं चैव जिनगृहे- जिनायतने(नानि) कासीति कृतवान्, का इत्याह भरतस्य / सर्वजिनानां प्रतिमा वर्णप्रमाणैः निजैः आत्मीयैरिति गाथार्थः॥साम्प्रतं भरतवक्तव्यतानिबद्धा संग्रहगाथांप्रतिपादयन्नाह नि०- आयंसघरपवेसो भरहे पडणंच अंगुलीअस्स। सेसाणं उम्मुअणं संवेगो नाण दिक्खा य॥ 436 // अस्या भावार्थः कथानकादवसेयः, तच्चेदं- भगवतो निव्वाणं गयस्स आययणं काराविय भरहो अउज्झमागओ, कालेण Oभगवतो निर्वाणं गतस्य आयतनं कारयित्वा भरतोऽयोध्यामागतः, कालेन 2
Page #317
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 295 // य अप्पसोगो जाओ, ताहे पुणरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुव्वसयसहस्सा अइक्वंता भोगे भुंजंतस्स, अन्नया कयाइसव्वालंकारभूसिओ आयंसघरमतिगतो,तत्थ यसव्वंगिओ पुरिसोदीसइ, तस्स एवं पेच्छमाणस्स अंगुलिज्जयं पडियं, * तं च तेण न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिट्टिमि पडिया, ताहे असोभंतिआ दिट्ठा, ततो कडगंपि अवणेइ, एवमेक्केकमवणेतेण सव्वमाभरणमवणीअं, ताहे अप्पाणं उच्चियपउमं उ पउमसरं असोभंतं पेच्छिय संवेगावण्णो परिचिंतिउं पयत्तो- आगंतुगदव्वेहिं विभूसियं मे सरीरगति न सहावसुंदरं, एवं चिन्तन्तस्स अपुव्वकरणज्झाणमुवट्ठिअस्स केवलनाणं समुप्पण्णंति / सक्को देवराया आगओ भणति- दव्वलिंगं पडिवजह , जाहे निक्खमणमहिमं करेमि, ततो तेण पंचमुट्ठिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवणीअं, दसहिं रायसहस्सेहिं समं पव्वइओ। सेसा नवल चक्किणो सहस्सपरिवारा निक्खंता / सक्केणं वंदिओ, ताहे भगवं पुव्वसयसहस्सं केवलिपरियागं पाउणित्ता परिणिव्वुडोय। आइच्चजसो सक्केणाभिसित्तो, एवमट्ठपुरिसजुगाणि अभिसित्ताणि / उक्तो भावा (गाथा)र्थः, साम्प्रतमक्षरगमनिका-आदर्श- चाल्पशोको जातः, तदा पुनरपि भोगान् भोक्तुं प्रवृत्तः, एवं तस्य पञ्च पूर्वशतसहस्राणि अतिक्रान्तानि भोगान् भुञानस्य, अन्यदा कदाचित् सर्वालङ्कारविभूषित आदर्शगृहमतिगतः, तत्र च सर्वाङ्गिकः पुरुषो दृश्यते, तस्यैवं प्रेक्षमाणस्याङ्गुलीयकं पतितम्, तच्च तेन न ज्ञातं पतितम्, एवं तस्य प्रलोकमानस्य यदा साऽङ्गलिदृष्टी पतिता, तदाऽशोभमाना दृष्टा, ततः कटकमपि अपनयति, एवमेकैकमपनयता सर्वमाभरणमपनीतम्, तदाऽऽत्मानं उच्चितपद्यं इव पद्यसरः अशोभमानं प्रेक्ष्य संवेगापन्नः परिचिन्तितुं प्रवृत्तः- आगन्तुकद्रव्यैः विभूषितं मे शरीरकमिति न स्वभावसुन्दरम्, एवं चिन्तयतः अपूर्वकरणध्यानमुपस्थितस्य केवलज्ञानं समुत्पन्नमिति / शक्रो देवराज आगतो भणति- द्रव्यलिङ्गं प्रतिपद्यस्व, यतः निष्क्रमणमहिमानं करोमि, ततस्तेन पञ्चमुष्टिकः लोचः कृतः, देवतया रजोहरणप्रतिग्रहादि उपकरणमुपनीतम्, दशभिः राजसहस्रैः समं प्रव्रजितः। शेषा नव चक्रिणः सहस्रपरिवारा निष्क्रान्ताः / शक्रेण वन्दितः, तदा भगवान् पूर्वशतसहस्रं केवलिपर्यायं पालयित्वा / परिनिर्वृतश्च / आदित्ययशाः शक्रेणाभिषिक्तः, एवमष्टपुरुषयुगान्यभिषिक्तानि / 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 436 आदर्शगृहं, मुद्रिकापात:, ज्ञानं दीक्षा च भरतस्य। // 295 // 88888888888
Page #318
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 296 // कगृहे प्रवेशः, कस्य?, भरहेत्ति भरतस्य प्राकृतशैल्या पष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गलीयस्य बभूव, शेषाणां कटकादीनां 0.3 उपोद्घाततून्मोचनं अनुष्ठितम्, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दान्निर्वृत्तश्चेत्यक्षरार्थः॥ नियुक्तिः, 436 // उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति-तत्र द्वितीयद्वारम्, नि०- पुच्छंताण कहेइ उवट्ठिए देइ साहुणो सीसे। गेलन्नि अपडिअरणं कविला इत्थंपि इहयंपि॥४३७॥ वीरजिनादिपृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वे अप्रतिजागरणं कपिल! अत्रापि इहापि। भावार्थः- स हि वक्तव्यताः। नियुक्तिः प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निवृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्मं जिनप्रणीतमेव,४३७-४३८ धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति / अन्यदा सग्लानः संवृत्तः, साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, मरीचेदुर्वचनं, स चिन्तयति- निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन प्रतिजागर ब्रह्मदेवलोकः दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागत इति, कथिते साधुधर्मे स आह- यद्ययं कपिलः, षष्टितन्त्र। मार्गः किमिति भवता एतदङ्गीकृतं?, मरीचिराह- पापोऽहम्, लोएंदिये त्यादिविभाषा पूर्ववत्, कपिलोऽपि कर्मोदयात् साधुधर्मानभिमुखःखल्वाह-तथापि किं भवदर्शने नास्त्येव धर्म इति, मरीचिरपि प्रचुरकर्मा खल्वयंन तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह- कविला एत्थंपित्ति अपिशब्दस्यैवकारार्थत्वात् निरुपचरितः खल्वत्रैव साधुमार्गेइहयंपित्ति स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः॥ 437 // स होवमाकर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति // अमुमेवार्थं प्रतिपादयन्नाह नि०-दुब्भासिएण इक्केण मरीई दुक्खसायरंपत्तो। भमिओ कोडाकोडिं सागरसरिनामधेजाणं // 438 //
Page #319
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 297 // नि०- तम्मूलं संसारोनीआगोत्तं च कासि तिवइंमि / अपडिक्वंतो बंभे कविलो अंतद्धिओ कहए॥४३९॥ 0.3 उपोद्धातदुर्भाषितेनैकेन उक्तलक्षणेन मरीचिर्दु:खसागरं प्राप्तः भ्रान्तः कोटीनांकोटी कोटीकोटी ताम्, केषामित्याह-सागरसरिनामधे- नियुक्तिः, 0.3.2 जाणंति सागरसदृशनामधेयानाम्, सागरोपमाणामिति गाथार्थः // तन्मूलं' दुर्भाषितमूलं संसारः संजातः, तथा स एव द्वितीयद्वारम्, नीचैर्गोत्रं च कृतवान्-निष्पादितवान् त्रिपद्यां प्राग्व्यावर्णितस्वरूपायामिति / अपडिक्कतो बंभेत्तिस मरीचिः चतुरशीतिपूर्वशत- वीरजिनादि वक्तव्यताः। सहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषितात् गर्वाच्च अप्रतिक्रान्तः अनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिः देवः संजात / 8 नियुक्ति: 439 इति / कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रवाजित इति, तस्य मरीचेदुर्वचनं, स्वाचारमात्रंदिदेश, एवमन्यानपि शिष्यान्स गृहीत्वा शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स ह्युत्पत्तिसमन तत्फलं, ब्रह्मदेवलोक: लन्तरमेव अवधिं प्रयुक्तवान्- किं मया हुतं वा? इष्टं वा? दानं वा दत्तं? येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय कपिलः, चिन्तयामास- मम हि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं षष्टितन्त्रं / नियुक्ति: 440 जगाद, आह च-कपिलो अंतद्धिओ कहए कपिलः अन्तर्हितः कथितवान्, किं ?- अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं वीरभव जातम्, तथा चाहुस्तन्मतानुसारिणः- प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः / तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि॥ वर्णनम्। 1 // इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः इति गाथार्थ : // 438-439 / / नि०-इक्खागेसु मरीई चउरासीई अबंभलोगंमि / कोसिउ कुल्लागंमी (गेसुं) असीइमाउंच संसारे॥४४०॥ 8 // 297 // इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्राण्यायुष्कं पालयित्वा बंभलोयंमि ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्च्युत्वा कोसिओ कुल्लाएसुन्ति कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, असीइमाउं च संसारेत्ति सच
Page #320
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 298 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 441-443 वीरभव वर्णनम्। तत्राशीतिं पूर्वशतसहस्राण्यायुष्कमनुपाल्य संसारेत्ति तिर्यग्नरनारकामरभवानुभूतिलक्षणे पर्यटित इतिगाथार्थः / / ४४०॥संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्यां जात इति, अमुमेवार्थं 'थूणाई' त्यादिना प्रतिपादयति नि०-थूणाइ पूसमित्तो आउंबावत्तरिंच सोहम्मे / चेइअअग्गिजोओ चोवट्ठीसाणकप्पंमि // 441 // स्थूणायां नगर्यां पुष्पमित्रो नाम ब्राह्मणः संजातः आउं बावत्तरि सोहम्मेत्ति तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यांगृहीत्वा तांपालयित्वा कियन्तमपिकालं स्थित्वा सौधर्मे कल्पे अजघन्योत्कृष्टस्थितिःसमुत्पन्न इति। चेइअ अग्गिज्जोओ चोवट्ठीसाणकप्पंमीति सौधर्माच्च्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत्, परिव्राट् च संजातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः / / 441 // नि०- मंदिरे अग्गिभूई छप्पण्णा उसणंकुमारंमि। सेअवि भारद्दाओ चोआलीसंच माहिंदे // 442 // ईशानाच्च्युतो मन्दिरैत्ति मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्च बभूव, मृत्वा सणंकुमारंमीति सनत्कुमारकल्पे विमध्यमस्थितिर्देवः समुत्पन्न इति / सेअवि भारदाएँ चोआलीसंच माहिंदेत्ति सनत्कुमारात् च्युतः श्वेतव्यां नगर्यां भारद्वाजो नाम ब्राह्मण उत्पन्न इति, तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्चाभवत्, मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः॥४४२॥ नि०- संसरिअथावरो रायगिहे चउतीस बंभलोगंमि। छस्सुवि पारिव्वजं भमिओतत्तो असंसारे // 443 // माहेन्द्रात् च्युत्वा संसृत्य कियन्तमपि कालं संसारे ततः स्थावरो नाम ब्राह्मणो राजगृहे उत्पन्न इति, तत्र च चतुस्त्रिंशत् 0ओ। // 298 //
Page #321
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 299 // पूर्वशतसहस्राण्यायुष्कं परिव्राजकश्चासीत्, मृत्वा च ब्रह्मलोकेऽजघन्योकृष्टस्थितिर्देवः संजातः, एवं षट्स्वपिवारासुपरिव्राज 0.3 उपोद्घातकत्वमधिकृत्य दिवमाप्तवान् / भमिओ तत्तो असंसारे ततो ब्रह्मलोकाच्च्युत्वा भ्रान्तः संसारे प्रभूतं कालमिति गाथार्थः।।४४४॥ नियुक्तिः, 0.3.2 नि०- रायगिह विस्सनंदी विसाहभूई अतस्स जुवराया। जुवरणो विस्सभूई विसाहनंदी अइअरस्स॥४४४॥ द्वितीयद्वारम्, नि०- रायगिह विस्सभूई विसाहभूइसुओखत्तिए कोडी। वाससहस्सं दिक्खा संभूअजइस्स पासंमि // 445 // वीरजिनादि वक्तव्यताः। भावार्थः खल्वस्य गाथाद्वयस्य कथानकादवसेयः, तच्चेदं- रायगिहे नयरे विस्सनंदी राया, तस्स भाया विसाहभूई, सोय नियुक्तिः जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्सभूई नाम पुत्तो जाओ, रण्णोऽवि पुत्तो विसाहनंदित्ति, तत्थ विस्सभूइस्स 444-445 वासकोडी आऊ, तत्थ पुप्फकरंडकं नाम उज्जाणं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदसुहं पवियरइ, ततो जा सा वीरभव वर्णनम्। विसाहनंदिस्स माया तीसे दासचेडीओ पुप्फकरंडए उज्जाणे पत्ताणि पुप्फाणि अ आणेति, पिच्छंति अविस्सभूतिं कीडतं, तासिं अमरिसो जाओ, ताहे साहिति जहा- एवं कुमारो ललइ, किं अम्ह रज्जेण वा बलेण वा? जइ विसाहनंदी न भुंजइ एवंविहे भोए, अम्ह नामं चेव, रज्जं पुण जुवरणो पुत्तस्स जस्सेरिसं ललिअं, सा तासिं अंतिए सोउं देवी ईसाए कोवघरं पविट्ठा, जड़ ताव रायाणए जीवंतए एसा अवत्था, जाहे राया मओ भविस्सइ ताहे एत्थ अम्हे को गणिहित्ति?, राया गमेइ (r) राजगृहे नगरे विश्वनन्दी राजा, तस्य भ्राता विशाखभूतिः, स च युवराजः, तस्य युवराजस्य धारिण्यां देव्यां विश्वभूति म पुत्रो जातः, राज्ञोऽपि पुत्रो विशाखनन्दीति, तस्य विश्वभूतेर्वर्षकोट्यायुः, तत्र पुष्पकरण्डकं नाम उद्यानम्, तत्र स विश्वभूतिः वरान्तःपुरगतः स्वच्छन्देन सुखं प्रविचरति, ततो या सा विशाखनन्दिनो // 299 // माता तस्या दासचेट्यः पुष्पकरण्डकादुद्यानात्पुष्पाणि पत्राणि चानयन्ति, प्रेक्षन्ते च विश्वभूति क्रीडन्तम्, तासामम! जातः, तदा साधयन्ति यथा- एवं कुमारो ललति (विलसति), किमस्माकं राज्येन वा बलेन वा? यदि विशाखनन्दी न भुङ्क्ते एवंविधान् भोगान् , अस्माकं नामैव, राज्य पुनर्युवराजस्य पुत्रस्य यस्येदृशं ललितम्, साल तासामन्तिके श्रुत्वा देवीjया कोपगृहं प्रविष्टा, यदि तावद्राज्ञि जीवति एषाऽवस्था, यदा राजा मृतो भविष्यति तदात्रास्मान् को गणिष्यति? राजा गमयति, -
Page #322
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 300 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 444-445 वीरभव वर्णनम्। सा पसायं न गिण्हइ, किं मे रज्जेण तुमे वत्ति?, पच्छा तेण अमच्चस्स सिटुं, ताहे अमच्चोऽवि तं गमेइ, तहवि न ठाति, ताहे अमच्चो भणइ-रायं! मा देवीए वयणातिक्कमो कीरउ, मा मारेहिइ अप्पाणं, राया भणइ-को उवाओ होजा?, ण य अम्हं वंसे अण्णंमि अतिगए उज्जाणे अण्णओ अतीति, तत्थ वसंतमासं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति- उवाओ किज्जउ जहा- अमुगो पच्चंतराया उक्कुट्ठो (व्वट्टो), अणज्जंता पुरिसा कूडलेहे उवणेतु, एवमेएण कयगेण ते कूडलेहा रण्णो उवट्ठाविया, ताहे राया जत्तं गिण्हइ, तं विस्सभूइणा सुयं, ताहे भणति-मए जीवमाणे तुब्भे किं निग्गच्छह?, ताहे सो गओ, ताहे चेव इमो अइगओ, सो गतो तं पञ्चंतं, जाव न किंचि पिच्छइ अमरेंतं , ताहे आहिंडित्ता जाहे नत्थि कोई जो आणं अइक्कमति, ताहे पुणरवि पुप्फकरंडयं उज्जाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति- मा अईह सामी!, सो भणति-किं निमित्तं?, एत्थ विसाहनन्दी कुमारो रमइ, ततो एवं सोऊण कुविओ विस्सभूई, तेण नायं- अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविट्ठलता अणेगफलभरसमोणया, सा मुट्ठिपहारेण आहया, ताहे तेहिं कविटेहिं भूमी अत्थुआ, सा प्रसाद न गृह्णाति, किं मे राज्येन त्वया वेति, पश्चात्तेनामात्याय शिष्टम्, तदाऽमात्योऽपि तां गमयति, तथापि न तिष्ठति, तदाऽमात्यो भणति- राजन् ! मा देव्या वचनातिक्रमं करोतु, मा मीमरदात्मानम्, राजा भणति क उपायो भवेत्?, न चास्माकं वंशेऽन्यस्मिन् अतिगते उद्याने अन्योऽतियाति, तत्र वसन्तमासं स्थितः मासोऽग्ने तिष्ठति, अमात्यो भणति- उपायः क्रियतां यथा- असुकः प्रत्यन्तराजः उत्कृष्टः (द्वृत्तः), अज्ञायमानाः पुरुषा कूटलेखानुपनयन्तु, एवमेतेन कृतकेन ते कूटलेखा राजे उपस्थापिताः, तदा राजा यात्रां गृह्णाति, तत् विश्वभूतिना श्रुतम्, तदा भणति- मयि जीवति यूयं किं निर्गच्छत, तदा स गतः, तदैवायं (विशाखनन्दी) अतिगतः, स गतः तं प्रत्यन्तम्, यावन्न कश्चित्पश्यति उपद्रवन्तम्, तदाऽऽहिण्ड्य यदा नास्ति कोऽपि य आज्ञामतिक्रामति, तदा पुनरपि पुष्पकरण्डकमुद्यानमागतः, तत्र द्वारपाला गृहीतदण्डाग्रहस्ता भणन्ति- मा अतियासी: स्वामिन्!, स भणति- किंनिमित्तं? अत्र विशाखनन्दी कुमारो रमते, तत एतत् श्रुत्वा कुपितो विश्वभूतिः, तेन ज्ञात- अहं कृतकेन निर्गमित इति, तत्र कपित्थलता अनेकफलभरसमवनता, सा मुष्टिप्रहारेणाहता, तदा तैः कपित्थैर्भूमिरास्तृता। मासंतमासग्गे 7 / + उड्डमरेंतं // 300 //
Page #323
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 301 // वीरभव ते भणति- एवं अहं तुज्झं सीसाणि पाडिंतो जड़ अहं महल्लपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि 0.3 उपोद्धातभोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अज्जसंभूआणं थेराणं अंतिए पवइओ, तंपव्वइयं सोउंताहेराया संतेउरपरियणो | नियुक्तिः, 0.3.2 जुवराया य निग्गओ, ते तं खमाति, ण य तेसिं सो आणत्तिं गेण्हति / ततो बहूहिं छट्ठट्ठमादिएहिं अप्पाणं भावेमाणो द्वितीयद्वारम् , विहरइ, एवं सो विहरमाणो महुरं नगरिंगतो। इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ वीरजिनादि वक्तव्यताः। लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिण्णो। सो य विस्सभूती अणगारो मासखमणपारणगे हिंडतो तं नियुक्तिः पदेसमागओ जत्थ ठाणे विसाहणंदीकुमारो अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति- सामि! तुन्भे एयं न जाणह?, 444-445 सो भणति- न जाणामि, तेहिं भण्णति- एस सो विस्सभूती कुमारो, ततो तस्स तं दट्ठण रोसो जाओ। एत्थंतरा सूतिआए. वर्णनम्। गावीए पेल्लिओ पडिओ, ताहे तेहिं उक्किट्ठकलयलो कओ, इमं च णेहिं भणिअं-तं बलं तुज्झ कविट्ठपाडणं च कहिं गतं?, ताहे णेण ततो पलोइयं, दिट्ठो य णेण सो पावो,ताहे अमरिसेणं तं गाविं अग्गसिंगेहिं गहाय उडे उव्वहति, सुदुब्बलस्सवि - तान् भणति- एवमहं युष्माकं शिरांस्यपातयिष्यं यद्यहं पितृव्यस्य गौरवं नाकरिष्यम् , अहं भवद्भिश्छद्मना नीतः, तस्मादलं भोगैः, ततो निर्गतो भोगा अपमानमूलमिति, आर्यसंभूतानां स्थविराणामन्तिके प्रव्रजितः, तं प्रव्रजितं श्रुत्वा तदा राजा सान्तःपुरपरिजनो युवराजश्च निर्गतः, ते तं क्षमयन्ति, न च तेषां स आज्ञप्तिं (विज्ञप्ति) गृह्णाति / ततो बहुभिः षष्ठाष्टमादिकैरात्मानं भावयन् विहरति, एवं स विहरन् मथुरां नगरीं गतः / इतश्च विशाखनन्दी कुमारस्तत्र मथुरायां पितृष्वसू राज्ञोऽग्रमहिष्या दुहिता लब्धपूर्वा (इति) तत्र गतः,तत्र तस्य राजमार्गे आवासो दत्तः। स च विश्वभूतिरनगारः मासक्षपणपारणे हिण्डमानः तं प्रदेशमागतः यत्र स्थाने विशाखनन्दी कुमारः तिष्ठति, तदा तस्य पुरुषैः कुमारो भण्यते- स्वामिन्! त्वं एन न जानीथ?, स भणति- न जानामि, तैर्भण्यते- एष स विश्वभूतिः कुमारः, ततस्तस्य तं दृष्ट्वा रोषो जातः / अत्रान्तरे // 301 // प्रसूतया गवा प्रेरितः पतितः, तदा तैरुत्कृष्टकलकलः कृतः, इदं च तैर्भणितं- तत् बलं तव कपित्थपातनं च क्व गतं?, तदाऽनेन ततः प्रलोकितम्, दृष्टश्चानेन स पापः, | तदाऽमर्षेण तां गां अग्रशृङ्गाभ्यां गृहीत्वोर्ध्वमुत्क्षिपति, सुदुर्बलस्यापि .
Page #324
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 302 // नियुक्तिः सिंघस्स किं सियालेहिं बलं लंघिज्जइ?, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसंवहति, ताहे सो नियाणं करेति-जइल 0.3 उपोद्धातइमस्स तवनियमस्स बंभचेरस्स फलमत्थि तो आगमेसाणं अपरिमितबलो भवामि / तत्थ सो अणालोइयपडिक्वंतो महासुक्के नियुक्तिः, 0.3.2 उववन्नो, तत्थुक्कोसठितिओ देवोजातः। ततोचइऊण पोअणपुरेणगरे पुत्तो पयावइस्स मिगाईए देवीए कुच्छिंसि उववण्णो। द्वितीयद्वारम्, तस्स कहं पयावई नाम, तस्स पुव्वं रिउपडिसत्तुत्ति णाम होत्था, तस्स य भद्दाए देवीए अत्तए अयले नामं कुमारे होत्था, तस्स वीरजिनादि वक्तव्यताः। य अयलस्स भगिणी मियावईनाम दारिया अतीव रूववती,साय उम्मुक्कबालभावा सव्वालंकारविभूसिआ पिउपायवंदिया गया, तेण सा उच्छंगे निवेसिआ, सो तीसे रूवे जोव्वणे य अंगफासे यमुच्छिओ, तं विसज्जेत्ता पउरजणवयं वाहरति-जं 444-445 वीरभव एत्थं रयणं उप्पज्जइ तं कस्स होति?, ते भणंति- तुब्भं, एवं तिण्णि वारा साहिए सा चेडी उवट्ठविआ, ताहे लज्जिआ वर्णनम्। निग्गया, तेसिं सव्वेसिंकुव्वमाणाणं गंधव्वेण विवाहेण सयमेव विवाहिया, उप्पाइयाणेणंभारिया, सा भद्दा पुत्तेण अयलेण समंदक्खिणावहे माहेस्सरिपुरि निवेसेति, महन्तीए इस्सरीए कारियत्ति माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, सिंहस्य किं शृगालैर्बलं लङ्घयते?, तदैव निवृत्तः, अयं दुरात्माऽद्यापि मयि रोषं वहति, तदा स निदानं करोति- यद्यस्य तपोनियमस्य ब्रह्मचर्यस्य फलमस्ति तर्हि आगमिष्यन्त्यां अपरिमितबलो भूयासम् / तत्र सोऽनालोचितप्रतिक्रान्तो महाशुक्रे उत्पन्नः, तत्रोत्कृष्टस्थितिको देवो जातः / ततश्च्युत्वा पोतनपुरे नगरे पुत्रः प्रजापतेर्मुगावत्या देव्याः कुक्षौ उत्पन्नः। तस्य कथं प्रजापतिर्नाम?, तस्य पूर्व रिपुप्रतिशत्रुरिति नामाभवत् , तस्य च भद्राया देव्या आत्मजः अचलो नाम कुमारोऽभवत्, तस्य चाचलस्य भगिनी मृगावती नाम दारिकाऽतीव रूपवती, सा चोन्मुक्तबालभावा सर्वालङ्कारविभूषिता पितृपादवन्दिका गता, तेन सोत्सङ्गे निवेशिता, स तस्या रूपे यौवने चाङ्गस्पर्श च मूर्छितः, तां विसृज्य पौरजनपदं व्याहरति- यदत्र रत्नमुत्पद्यते तत्कस्य भवति?, ते भणन्ति - तव, एवं त्रीन् वारान् साधिते सा चेट्युपस्थापिता, तदा लज्जिता // 302 // निर्गताः, सर्वेषां तेषां कूजतां गान्धर्वेण विवाहेन स्वयमेव विवाहिता, उत्पादिता तेन भार्या, सा भद्रा पुत्रेणा चलेन समं दक्षिणापथे माहेश्वरी पुरी निविशति, महत्या ईश्वर्या कारितेति माहेश्वरी, अचलो मातरं स्थापयित्वा पितृमूलमागतः,
Page #325
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 303 // ताहे लोएण पयावई नामं कयं, पया अणेण पडिवण्णा पयावइत्ति, वेदेऽप्युक्तं- प्रजापतिः स्वां दुहितरमकामयत / ताहे 0.3 उपोद्घातमहासुक्काओ चइऊण तीए मियावईए कुच्छिसि उववण्णो, सत्त सुमिणा दिट्ठा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, नियुक्तिः, 0.3.2 कालेण जाओ, तिण्णि य से पिट्ठकरंडगा तेण से तिविट्ठणामं कयं, माताए परिमक्खितो उम्हतेल्लेणंति, जोव्वणगमणुपत्तो। द्वितीयद्वारम्, इओ अमहामंडलिओ आसग्गीवोराया, सोणेमित्तियं पुच्छति-कत्तो मम भयंति,तेण भणियं-जो चंडमेहंदूतं आधरिसेहिति, वीरजिनादि वक्तव्यताः। अवरंते य महाबलगंसीहं मारेहिति, ततो ते भयंति, तेण सुयं जहा- पयावइपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तत्थ य नियुक्तिः अंतेउरे पेच्छणयं वदृति, तत्थ दूतो पविट्ठो, राया उढिओ, पेच्छणयं भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति- को 444-445 वीरभव एस?, तेहिं भणिअं-जहा आसग्गीवरण्णो दूतो, ते भणंति-जाहे एस वच्चेज ताहे कहेज्जाह, सोराइणा पूएऊण विसज्जिओ वर्णनम्। पहाविओ अप्पणो विसयस्स, कहियं कुमाराणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया ते सवे दिसोदिसिं पलाया, रण्णा सुयं जहा- आधरिसिओ दूओ,संभंतेण निअत्तिओ, ताहे रण्णा बिउणं तिगुणं दाऊण मा हु रण्णो साहिजसु जं - तदा लोकेन प्रजापतिः नाम कृतम्, प्रजा अनेन प्रतिपन्ना प्रजापतिरिति / तदा महाशुक्रात् च्युत्वा तस्या मृगावत्याः कुक्षावुत्पन्नः, सप्त स्वप्ना दृष्टाः, स्वप्नपाठकैः प्रथमवासुदेव आदिष्टः,कालेन जातः, त्रीणि च तस्य पृष्ठकरण्डकानि तेन तस्य त्रिपृष्ठः नाम कृतम्, मात्रा परिम्रक्षितः उष्णतैलेनेति, यौवनमनुप्राप्तः / इतश्च महामाण्डलिक: अश्वग्रीवो राजा, स नैमित्तिकं पृच्छति- कुतो मम भयमिति, तेन भणितं- यश्चण्डमेघं दूतं आधर्षिष्यति, अपरं तव च महाबलिनं सिंह मारयिष्यति, ततस्तव भयमिति, तेन श्रुतं यथा - प्रजापतिपुत्रौ महाबलिनौ, तदा तत्र दूतं प्रेषयति, तत्र चान्तःपुरे प्रेक्षणकं वर्तते, तत्र दूतः प्रविष्टः, राजोत्थितः, प्रेक्षणकं भग्नम्, कुमारौ प्रेक्षणकेनाक्षिप्तौल भणतः- क एषः?, तैर्भणितं यथा - अश्वग्रीवराजस्य दूतः, तौ भणतः- यदा एष व्रजेत् तदा कथयेत्, स राज्ञा पूजयित्वा विसृष्टः प्रधावित आत्मनो विषयाय, कथितं // 303 // कुमाराभ्याम्, ताभ्यां गत्वाऽर्धपथे हतः, तस्य ये सहायाः ते सर्वे दिशोदिशि पलायिताः, राज्ञा श्रुतं यथा- आधर्षितो दूतः, संभ्रान्तेन निवर्तितः, तदा राज्ञा द्विगुणं त्रिगुणं दत्त्वा मैव चीकथः राज्ञे
Page #326
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 304 // कुमारेहिं कयं, तेण भणियं-न साहामि, ताहे जे ते पुरतो गता तेहिं सिटुं जहा- आधरिसिओ दूतो, ताहे सो राया कुविओ, 0.3 उपोद्घाततेण दूतेण णायं जहा- रण्णो पुत्वं कहितेल्लयं, जहावित्तं सिटुं, ततो आसग्गीवेण अण्णो दूतो पेसिओ, वच्च पयावई गंतूण नियुक्तिः, 0.3.2 भणाहि- मम सालिं रक्खाहि भक्खिज्जमाणं, गतो दूतो, रण्णा कुमारा उवलद्धा- किह अकाले मच्चू खवलिओ?, तेण द्वितीयद्वारम्, अम्हे अवारए चेव जत्ता आणत्ता, राया पहाविओ, ते भणंति-अम्हे वच्चामो, ते रुन्भंता मड्डाए गया, गंतूण खेत्तिए भणंति-- वीरजिनादि वक्तव्यताः। किहऽण्णे रायाणो रक्खियाइया?, ते भणंति- आसहत्थिरहपुरिसपागारं काऊणं, केच्चिरं?, जाव करिसणं पविट्ठ, तिविठ्ठल नियुक्तिः भणति- को एच्चिरं अच्छति?, मम तं पएसं दरिसह, तेहिं कहियं- एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविट्ठो, लोगेण 444-445 वीरभव दोहिवि पासेहि कलयलो कओ, सीहो वियंभंतो निग्गओ, कुमारो चिन्तेइ- एस पाएहिं अहं रहेण, विसरिसं जुद्धं, वर्णनम्। असिखेडगहत्थो रहाओ ओइण्णो, ताहे पुणोवि विचिन्तेइ- एस दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अणेण असिखेडगं छड्डियं, सीहस्स अमरिसो जातो- एगं ता रहेण गुहं अतिगतो एगागी, बितिअं भूमि ओतिण्णो, - यत्कुमाराभ्यां कृतम्, तेन भणितं - न साधयामि, तदा ये ते पुरतो गतास्तैः शिष्टं यथा- आधर्षितो दूतः, तदा स राजा कुपितः, तेन दूतेन ज्ञातं यथा- राज्ञे पूर्व कथितम्, यथावृत्तं शिष्टम, ततः अश्वग्रीवेणान्यो दूतः प्रेषितः, व्रज प्रजापतिं गत्वा भण- मम शालीन् भक्ष्यमाणान् रक्ष, गतो दूतः, राज्ञा कुमारावुपालब्धौकिमकाले मृत्युरामन्त्रितः?, तेनास्माकमवारके एव यात्राऽऽज्ञप्ता, राजा प्रधावितः (गन्तुमारब्धः), तौ भणतः, आवां बजावः, तौ रुध्यमानी बलाद्गती, गत्वा क्षेत्रिकान् भणतः- कथमन्ये राजानः रक्षितवन्तः?, ते भणन्ति-अश्वहस्तिरथपुरुषै प्राकारं कृत्वा, कियच्चिर?, यावत् कर्षणं प्रविष्टं (भवति), त्रिपृष्ठः भणति- क इयचिरं तिष्ठति?, मह्यं तं प्रदेशं दर्शयत, तैः कथितं -एतस्यां गुहायाम्, तदा कुमारो रथेन तां गुहां प्रविष्टः, लोकेन कलकलो द्वयोरपि पार्श्वयोः कृतः, सिंहो विजृम्भमाणः // 304 // निर्गतः, कुमारश्चिन्तयति- एष पादाभ्यामहं रथेन, विसदृशं युद्धम्, असिखेटकहस्तः रथादवतीर्णः, तदा पुनरपि विचिन्तयति- एष दंष्ट्रानखायुधः अहमसिखेटकेन, एवमप्यसमञ्जसम्, तदप्यसिखेटकमनेन त्यक्तम्, सिंहस्याम! जातः- एक तावत् रथेन गुहामतिगतः एकाकी, द्वितीयं भूमिमवतीर्णः,,
Page #327
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 305 // ततिअं आउहाणि विमुक्काणि, अन्न णं विणिवाएमित्ति महता अवदालिएण वयणेण उक्खंदं काऊण संपत्तो, ताहे कुमारेण | 0.3 उपोद्घातएगेण हत्थेण उवरिल्लो होट्ठो एगेणं हेट्ठिल्लो गहिओ, ततोणेण जुण्णपडगोविव दुहाकाऊण मुक्को, ताहे लोएण उकुट्टिकलयलो | नियुक्तिः, 0.3.2 कओ, अहासन्निहिआए देवयाए आभरणवत्थकुसुमवरिसं, वरिसियं, ताहे सीहो तेण अमरिसेण फुरफुरेंतो अच्छति, एवं द्वितीयद्वारम्, नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं भगवओ गोअमसामी रहसारही आसी, तेण भण्णति- मा तुम वीरजिनादि वक्तव्यताः। * अमरिसं वहाहि, एस नरसीहो तुमं मियाहिवो, तो जइ सीहो सीहेण मारिओ को एत्थ अवमाणो?, ताणि सो वयणाणि नियुक्तिः महुमिव पिबति, सो मरित्ता नरएसु उववण्णो, सो कुमारो तच्चम्मं गहाय सनगरस्स पहावितो, ते गामिल्लए भणति- गच्छह 444-445 वीरभव भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिटुं, रुट्ठो दूतं विसज्जेइ, एते पुत्ते तुमं मम ओलग्गए वर्णनम्। पट्ठवेहि, तुमं महल्लो, जाहे पेच्छामि सक्कारेमि रज्जाणि य देमि, तेण भणियं - अच्छंतु कुमारा, सयं चेव णं ओलग्गामित्ति, ताहे सो भणति- किं न पेसेसि? अतो जुद्धसज्जो निग्गच्छासि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो - तृतीयमायुधानि विमुक्तानि, अद्य एनं विनिपातयामीति महताऽवदारितेन वदनेनोत्क्रन्दं कृत्वा संप्राप्तः, तदा कुमारेणैकेन हस्तेनोपरितन ओष्ठ एकेनाधस्त्यो गृहीतः, ततस्तेन जीर्णपट इव द्विधाकृत्य मुक्तः, तदा लोकेनोत्कृष्टिकलकलः कृतः, यथासन्निहितया देवतयाभरणवस्त्रकुसुमवर्षं वर्षितम्, तदा सिंहस्तेनामर्षेण स्फुरंस्तिष्ठति, एवं नामाहं कुमारेण युद्धेन मारितः इति, तस्मिंश्च किल काले भगवतो गौतमस्वामी रथसारथिरासीत्, तेन भण्यते- मा त्वममर्षं वाहीः, एष नरसिंहः त्वं मृगाधिपः, तद्यदि सिंहः सिंहेन मारितः कोऽत्रापमानः? तानि वचनानि स मध्विव पिबति, स मृत्वा नरके उत्पन्नः, स कुमारस्तचर्म गृहीत्वा स्वनगराय प्रधावितः, तांश्च ग्रामेयकान् 28 भणति- गच्छत भोः तस्मै अश्वग्रीवाय कथयत यथा तिष्ठ विश्वस्तः, तैर्गत्वा शिष्टम्, रुष्टो दूतं विसृजति, एतौ पुत्रौ ममावलगके प्रस्थापय, त्वं वृद्धः, यतः पश्यामि सत्कारयामि राज्यानि च ददामि, तेन भणितं- तिष्ठतां कुमारौ स्वयमेवावलगामीति, तदा स भणति- किं न प्रेषयसि? अतो युद्धसज्जो निर्गच्छ, स दूतस्तैराधृष्य / धाटितः, तदा ते थ / + अहो / निग्गच्छति। 305 //
Page #328
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् वक्तव्यता:। भाग-१ // 306 // नियुक्तिः सव्वबलेण उवट्ठिओ, इयरेवि देसंते ठिआ, सुबहु कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ 0.3 उपोद्घातपेसिओ जहा- अहं च तुमंच दोण्णिवि जुद्धं संपलग्गामो, किंवा बहुएण अकारिजणेण मारिएण? एवं होउत्ति, बीअदिवसे नियुक्तिः, 0.3.2 रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि ताहे चक्कं मुयइ, तं तिविट्ठस्स तुंबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं. द्वितीयद्वारम्, उग्घुटुं-जहेस तिविट्ठ पढमो वासुदेवो उप्पण्णोत्ति / ततो सव्वे रायाणो पणिवायमुवगता, उयविअं अड्डभरहं, कोडिसिला वीरजिनादिदंडबाहाहिं धारिआ, एवं रहावत्तपव्वयसमीवे जुद्धं आसी। एवं परिहायमाणे बले कण्हेण किल जाणुगाणि जाव किहवि पाविआ। तिविट्ठ चुलसीइवाससयसहस्साई सव्वाउयं पालइत्ता कालं काऊण सत्तमाए पुढवीए अप्पइट्टाणे नरए तेत्तीसं ||444-445 वीरभव सागरोवमट्टितीओ नेरइओ उववण्णो। अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते- राजगृहे नगरे विश्वनन्दी राजाऽभूत्, वर्णनम्। विशाखभूतिश्च तस्य युवराजेति, तत्र जुवरण्णो त्ति युवराजस्य धारिणीदेव्या विश्वभूतिनामा पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्त्थमधिकृतोमरीचिजीवः रायगिहे विस्सभूति त्ति राजगृहे नगरे विश्वभूति म विशाखभूतिसुतःक्षत्रियोऽभवत्, तत्र च वर्षकोट्यायुष्कमासीत्, तस्मिँश्च भवे वर्षसहस्रं दीक्षा प्रव्रज्या कृता संभूतियतेः पार्श्वे / तत्रैव सोऽश्वग्रीवः सर्वबलेनोपस्थितः, इतरेऽपि देशान्ते स्थिताः, सुबहुं कालं युध्वा हयगजरथनरादिक्षयं च प्रेक्ष्य कुमारेण दूतः प्रेषितो यथा- अहं च त्वं च द्वावपि युद्ध संप्रलगावः, किंवा बहुनाऽकारि जनेन मारितेन?, एवं भवत्विति, द्वितीयदिवसे रथैः संप्रलग्नाः, यदाऽऽयुधानि क्षीणानि, तदा चक्रं मुञ्चति, तत् त्रिपृष्ठस्य तुम्बेनोरसि पतितम्, तेनैव शिरश्छिन्नम्, देवरुद्धष्टं- यथेष त्रिपृष्ठः प्रथमो वासुदेव उत्पन्न इति / ततः सर्वे राजानः प्रणिपातमुपागताः, उपचितं (साधितं) अर्धभरतम्, कोटीशिला // 306 // दण्डबाहुभ्यां धारिता, एवं रथावर्त्तपर्वतसमीपे युद्धमासीत्। एवं परिहीयमाणे बले कृष्णेन किल जानुनी यावत् कथमपि प्रापिता। त्रिपृष्ठश्चतुरशीतिवर्षशतसहस्राणि सर्वायुः पालयित्वा कालं कृत्वा सप्तम्या पृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थितिकः नैरयिक उत्पन्नः। द्वितीए.। 0.न्दिर्नामा रा०10 नेदम्। 08 नेदम् / ॐ भूति म / 7 इति /
Page #329
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 307 // वक्तव्यताः। वीरभव नि०-गोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं / महसुक्के उववण्णो तओचुओ पोअणपुरंमि // 446 // 0.3 उपोद्धातपारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन भक्तेन महाशुक्रेत नियुक्तिः, कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, ततो महाशुक्राच्च्युतः पोतनपुरे नगरे | द्वितीयद्वारम्, नि०-पुत्तो पयावइस्सा मिआवईदेविकुच्छिसंभूओ ।नामेण तिविट्ठत्ती आई आसी दसाराणं // 447 // वीरजिनादि• पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसंभूतः नाम्ना त्रिपृष्ठः आदिः प्रथमः आसीद् दसाराणाम्, तत्र वासुदेवत्वं चतुरशीति- नियुक्तिः वर्षशतसहस्राणि पालयित्वा अधःसप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंश (ग्रन्थाग्रं 4500) त्सागरोपमस्थिति रकः / 446-449 संजात इति // 447 // अमुमर्थं प्रतिपादयन्नाह वर्णनम्। नि०-चुलसीईमप्पड्ढे सीहो नरएसु तिरियमणुएसु। पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीई॥४४८ // चतुरशीतिवर्षशतसहस्राणि वासुदेवभवे खल्वायुष्कमासीत्, तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नः, तस्मादप्युद्वर्त्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, तिरियमणुएसुत्ति पुनः कतिचित् भवग्रहणानि तिर्यग्मनुष्येषूत्पद्य पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीइत्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेः धारिणीदेव्यां प्रियमित्राभिधान: चक्रवर्ती समुत्पन्नः, तत्र चतुरशीतिपूर्वशतसहस्राण्यायुष्कमासीदिति गाथार्थः॥४४८॥ नि०-पुत्तो धणंजयस्सा पुट्टिल परिआउ कोडि सव्वट्ठे। णंदण छत्तग्गाए पणवीसाउंसयसहस्सा // 449 // तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारिणीदेव्याश्च भूत्वा चक्रवर्तिभोगान् भुक्त्वा कथञ्चित् संजातसंवेगः सन् पोट्टिल ®णंदणो छत्तगाए / (r) पोठिल इति। // 307 //
Page #330
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 308 // इति प्रोष्ठिलाचार्यसमीपे प्रव्रजितः परिआओ कोडि सव्वढे त्ति प्रव्रज्यापर्यायो वर्षकोटी बभूव, मृत्वा महाशुक्रे कल्पे सर्वार्थे / 0.3 उपोद्घातविमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् णंदण छत्तग्गाए पणवीसाउंसयसहस्सेति ततः सर्वार्थसिद्धाच्च्युत्वा छत्राग्रायां नगाँ नियुक्तिः, जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविंशतिवर्षशतसहस्राण्यायुष्कमासीदितिगाथार्थः॥ 449 // द्वितीयद्वारम्, वीरजिनादितत्र च बाल एव राज्यं चकार, चतुर्विंशतिवर्षसहस्राणि राज्यं कृत्वा तत: वक्तव्यता:। नि०- पव्वज पुट्टिले सयसहस्ससव्वत्थ मासभत्तेणं / पुप्फुत्तरि उववण्णो तओचुओ माहणकुलंमि॥४५०॥ नियुक्ति: 450 राज्यं विहाय प्रव्रज्यांकृतवान् पोट्टिलत्ति पोट्टिलाचार्यान्तिके सयसहस्संतिवर्षशतसहस्रंयावदिति, कथं?, सर्वत्र मासभक्तेन- वीरभव वर्णनम्। अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभि: कारणैः तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया / नियुक्तिः संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा पुप्फोत्तरे उववण्णोत्ति प्राणतकल्पे पुष्पोत्तरा- 451-456 विंशतिस्थानवतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति / ततोचुओ माहणकुलंमित्ति ततः पुष्पोत्तराच्च्युतः ब्राह्मणकुण्डग्रामनगरे कादीनि ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्न इति गाथार्थः॥ 450 // कानि पुनर्विंशतिः कारणानि? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आह नि०- अरिहंतसिद्धपवयण०॥ 451 // नि०- दंसण० // 452 // नि०- अप्पुव्व०॥ 453 // नि०- पुरिमेण०॥ 454 // नि०-तंच कहं॥ 455 // नि०-निअमा०॥ 456 // एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियन्ते। * विंशत्या (स्यात्)। (c) निकाच्य (स्यात्)। // 308 //
Page #331
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 309 // नि०-माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि / तस्स घरे उववण्णो देवाणंदाइ कुच्छिसि // 457 // पुष्पोत्तराच्च्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः // 457 // साम्प्रतं वर्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाह नियुक्तिकारः नि०-सुमिण १मवहार 2 ऽभिग्गह 3 जम्मण 4 मभिसेअ५वुट्टि 6 सरणं 7 च / भेसण 8 विवाह ९वच्चे 10 दाणे ११संबोह 12 निक्खमणे 13 // 458 // सुमिणेति महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्क्रामन्तश्च दृष्टाः, त्रिशलयाच प्रविशन्त इति / अवहारत्ति अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति / अभिग्गहेत्ति अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति / जम्मणेति जन्मविधिर्वक्तव्यः / अभिसेउत्ति अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, वुड्डित्ति वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धिं जगाम / सरणंति जातिस्मरणंच वक्तव्यम् / भेसणेति यथा देवेन भेषितः तथा वक्तव्यम् / विवाहेति विवाहविधिर्वक्तव्यः। अवच्चेत्ति अपत्यं-पुत्रभाण्डं वक्तव्यम् / दाणेत्ति निष्क्रमणकाले दानं वाच्यम् / संबोहेति सम्बोधनविधिर्वक्तव्यः यथा लोकान्तिकाः सम्बोधयन्ति / निक्खमणेत्ति निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः // 458 // अवयवार्थं तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह__ भा०-गय 1 वसह 2 सीह 3 अभिसेअ४ दाम 5 ससि 6 दिणयरं 7 झयं 8 कुम्भं ९।पउमसर 10 सागर 11 विमाणभवण 12 / रयणुच्चय 13 सिहिंच 14 // 46 // गजं वृषभं सिंह अभिषेकं दाम शशिनं दिनकर ध्वजं कुम्भं पद्मसरः सागरं विमानभवनं रत्नोच्चयं शिखिनं च, भावार्थः 0.3 उपोद्घात| नियुक्तिः, 0.3.2 द्वितीयद्वारम् , वीरजिनादिवक्तव्यताः। | नियुक्तिः 457 देवानन्दाकुक्षाववतारः। | नियुक्ति: 458 स्वप्नापहारादिः। भाष्य: 46 महास्वप्नाः। // 309 //
Page #332
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 310 // स्पष्ट एव, नवरं अभिषेक:-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रम्, विमानं च तद्भवनंच विमानभवनं-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति॥ भा०- एए चउदस सुमिणे पासइ सा माहणी सुहपसुत्ता। जरयणिं उववण्णो कुच्छिसि महायसो वीरो॥ 47 / / एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर इति। पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा एए चोद्दस सुमिणे पेच्छिआ माहणी ततश्च दृष्टवतीति गाथार्थः॥ 9 भा०- अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिंसि / चिंतइ सोहम्मवई, साहरिउंजे जिणं कालो॥४८॥ अथ दिवसान् व्यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति। अथानन्तरं एतावत्सु दिवसेषु अतिक्रान्तेषु चिन्तयति सौधर्मपतिःसंहर्तुं जे निपात: पादपूरणार्थः, जिनं कालो वर्त्तते इति गाथार्थः॥ किमिति संह्रियत इत्याह___भा०- अरहंत चक्कवट्टी बलेदवा चेव वासुदेवाय / एए उत्तमपुरिसान हु तुच्छकुलेसुजायंति // 49 // भावार्थः स्पष्ट एव, नवरं तुच्छकुलेषु असारकुलेषु इति / केषु पुनः कुलेषु जायन्ते इत्याह___ भा०- उग्गकुलभोगखत्तिअकुलेसुइक्खागनायकोरवे / हरिवंसे अविसाले आयंति तहिं पुरिससीहा // 50 // उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले आयंति आगच्छन्ति उत्पद्यन्त इत्यर्थः तत्र उग्रकुलादौ पुरुषसिंहाः तीर्थकरादय इतिगाथार्थः // यस्मादेवं तस्माद्भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान्- एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति / स हि तदादेशात्तथैव चक्रे / भाष्यकारस्तु अमुमेवार्थं अह भणती त्यादिना प्रतिपादयति 0.3 उपोद्घात| नियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य:४७ महास्वप्नाः। भाष्यः 48-50 कुलवर्णनम्। // 310 //
Page #333
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ भा०- अह भणइणेगमेसिं देविंदो एस इत्थ तित्थयरो। लोगुत्तमो महप्पा उववण्णो माहणकुलंमि // 51 // अथ अनन्तरं भणति णेगमेसिं ति प्राकृतशैल्या हरिणेगमेषिं देवेन्द्रः एष भगवान् अत्र ब्राह्मणकुले लोकोत्तमो महात्मा उत्पन्न इति गाथार्थः॥ इदं चासाधु, ततश्चेदं कुरु भा०-खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अत्थि। सिद्धत्थभारिआए साहर तिसलाइ कुच्छिसि // 52 // क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः॥ भा०- बाढंति भाणिऊणं वासारत्तस्स पंचमे पक्खे। साहरइ पुव्वरत्ते हत्थुत्तर तेरसी दिवसे // 53 // स हरिणेगमेषिः बाढंति भाणिऊणं ति बाढमित्यभिधाय, अत्यर्थं करोमि आदेशम्, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पञ्चमे पक्षेमासद्वयेऽतिक्रान्ते अश्वयुग्बहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायांत्रयोदशीदिवसे इति गाथार्थः॥ भा०- गयगाहा॥५४॥ भा०- एए चोद्दससुमिणे पासइ सा माहणी पडिनिअत्ते। जरयणी अवहरिओ कुच्छीऑमहायसो वीरो॥५५॥ पूर्ववत् / इदं नानात्वं- पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्यां अपहृतः कुक्षितः महायशा वीर इति गाथार्थः॥ भा०- गयगाहा // 56 // भा०- एएचोइस सुमिणे पासइ सा तिसलया सुहपसुत्ता / जंरयणिं साहरिओ कुच्छिसि महायसो वीरो॥५७॥ इदंगाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ।गतमपहारद्वारम्, साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽह 0.3 उपोद्धातनियुक्तिः, 0.3.2 | द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य:५१ कुलवर्णनम्। भाष्यः 52-57 गर्भसंहारः // 311 // // 311 //
Page #334
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 312 // वक्तव्यताः। भाष्यः भा०- तिहि नाणेहि समग्गो देवी तिसलाइ सो अकुच्छिसि / अह वसइ सण्णिगब्भो छम्मासे अद्धमासंच॥५८॥ 0.3 उपोद्धातअथ अपहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः, क्व?- देव्याः त्रिशलायाः स तु कुक्षौ, आह- सर्वो गर्भस्थः नियुक्तिः, संश्येव भवतीति विशेषणवैफल्यम्, न, दृष्टिवादोपदेशेन विशेषणत्वात्, स च ज्ञानद्वयवानपि भवत्यत आह- त्रिभिनिः- द्वितीयद्वारम्, वीरजिनादिमतिश्रुतावधिभिः समग्रः। कियन्तं कालमित्याह- षण्मासान् अर्धमासं चेति गाथार्थः॥ भा०- अह सत्तमंमि मासे गब्भत्थो चेवऽभिग्गहं गिण्हे / नाहं समणो होहं अम्मापिअरमिजीवंते // 59 // अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयत्नकरणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः स्नेह इति 58-61. अभिग्रहः। यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहंगृह्णाति, ज्ञानत्रयोपेतत्वात् / किंविशिष्ट-2 मित्याह- नाहं श्रमणो भविष्यामि मातापित्रोर्जीवतोरिति गाथार्थः / एवं भा०- दोण्हं वरमहिलाणं गब्भे वसिऊण गब्भसुकुमालो। नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे॥६०॥ द्वयोर्वरमहिलयोः गर्भे उषित्वा गर्भे सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः / कियन्तं कालं? नव मासान् प्रतिपूर्णान् सप्त दिवसान् सातिरेकान् समधिकान् इति गाथार्थः // ___भा०- अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि। हत्थुत्तराहिं जाओ कुण्डग्गामे महावीरो॥६१॥ ___ अथ अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले- प्रथमप्रहरद्वयान्त इति भावार्थः / हस्तोत्तरायां जातः हस्त उत्तरोयासांता हस्तोत्तरा:- उत्तराफाल्गुन्य इत्यर्थः / कुण्डग्रामे महावीर इति ॥जातकर्म दिक्कुमार्यादि 7 अ (मूले) // 312 //
Page #335
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 313 // भिर्निर्वर्तितं पूर्ववदवसेयम्, किञ्चित्प्रतिपादयन्नाह भा०- आभरणरयणवासं वुटुं तित्थंकरंमि जायंमि / सक्को अदेवराया उवागओ आगया निहओ॥६॥ आभरणानि- कटककेयूरादीनि रत्नानि- इन्द्रनीलादीनि तद्वर्षं- वृष्टिं तीर्थकरे जाते सति, शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः॥ भा०-तुट्ठाओ देवीओ देवा आणंदिआसपरिसागा। भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए // 63 / / तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः॥ गतं जन्मद्वारम्, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह भा०-भवणवइवाणमंतरजोइसवासी विमाणवासी ।सव्विड्डीइ सपरिसा चउव्विहा आगया देवा // 64 // भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वा सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः / ___ भा०- देवेहिं संपरिवुडो देविंदो गिव्हिऊण तित्थयरं / नेऊण मंदरगिरि अभिसेअंतत्थ कासीअ॥६५॥ देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिं अभिसेअंति अभिषेकं तत्र कृतवांश्चेति गाथार्थः॥ ___भा०- काऊण य अभिसेअंदेविंदो देवदाणवेहि समं / जणणीइ समप्पित्ता जम्मणमहिमंच कासीअ॥६६॥ कृत्वा चाभिषेकं देवेन्द्रो देवदानवैः सार्धम्, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणम्, दानवग्रहणात् व्यन्तरभवनपतिग्रहणमिति / ततो जनन्याः समर्प्य जन्ममहिमांच कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः॥साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तदर्शनायाह 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्यः 62-65 वीरजन्म अभिषेकश्च। भाष्य: 66 जन्ममहिमा वृद्धिद्वारं च। // 313 //
Page #336
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 314 // भा०-खोमं कुंडलजुअलं सिरिदामंचेव देइ सक्कोसे। मणिकणगरयणवासं उवच्छुभे जंभगा देवा // 67 // क्षौमं देववस्त्रं कुण्डलयुगलं कर्णाभरणं श्रीदाम अनेकरत्नखचितं दर्शनसुभगं भगवतो ददाति शक्रः से तस्य / इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः / जृम्भकाः व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः॥ भा०- वेसमणवयणसंचोइआ उ ते तिरिअजंभगा देवा / कोडिग्गसो हिरण्णं रयणाणि अतत्थ उवणिंति // 68 // वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः। तिर्यगिति तिर्यग्लोकजृम्भकाः कोट्यग्रशः कोटीपरिमाणतः हिरण्यं | अघटितरूपं रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थः // गतमभिषेकद्वारम्, इदानीं वृद्धिद्वारावयवार्थमाह ___ भा०- अह वडइ सो भयवं दिअलोअचुओ अणोवमसिरीओ।दासीदासपरिवुडो परिकिण्णो पीढमद्देहिं // 19 // __ अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः परिकीर्णः पीठमर्दैः महानृपतिभिः परिवृत इति गाथार्थः॥ द्वारम् // भा०- असिअसिरओ सुनयणो०॥७॥ भा०- जाईसरो अभयवं०॥७१॥ गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् // भेषणद्वारावयवार्थमाह भा०- अह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झंमि। संतगुणुक्लित्तणयं करेइ सक्को सुहम्माए // 72 // अथ अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्तनं- शब्दनमिति समासः, 7 गुणकित्तणयं (वृत्तौ)। 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य: 67-69 जन्ममहिमा वृद्धिद्वारंच। भाष्यः 70-72 भेषणद्वारम्। // 314 //
Page #337
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 315 // 73-75 करोति शक्रो देवराजः सुधर्मायां सभायां व्यवस्थित इति गाथार्थः // किंभूतमित्यत आह 0.3 उपोद्घात____ भा०- बालो अबालभावो अबालपरक्कमो महावीरो।न हुसक्कइ भेसेउं अमरेहिँ सइंदएहिंपि॥७३॥ नियुक्तिः, 0.3.2 बालः न बालभावोऽबालभावः, भाव:- स्वरूपम्, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः- चेष्टा, शूर वीर विक्रान्ता | द्वितीयद्वारम्, विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं अमरैः देवैः सेन्ट्रैरपीति वक्तव्यताः। गाथार्थः॥ भाष्यः भा०- तं वयणं सोऊणं अह एगुसुरो असद्दहंतो उ।एइ जिणसण्णिगासंतुरिअंसो भेसणट्ठाए॥७४॥ भेषणद्वारम्। तद्वचनं श्रुत्वा अथैकः सुरो देवः अश्रद्धानस्तु- अश्रद्दधान इत्यर्थः, एति आगच्छति जिनसन्निकाशं जिनसमीपं त्वरितमसौ,8 किमर्थ?- भेषणार्थं भेषणनिमित्तमिति गाथार्थः / स चागत्य इदं चक्रे भा०- सप्पंच तरुवरंमी काउंतिदूसएण डिंभं च / पिट्ठी मुट्ठीइ हओ वंदिअवीरं पडिनिअत्तो॥७५॥ __अस्या भावार्थः कथानकादवसेयः, तच्चेदं-देवो भगवओसकासमागओ, भगवंपुणचेडरूवेहिंसमंरुक्खखेड्डेण कीलइ, तेसु रुक्खेसु जो पढमं विलग्गति जो य पढमं ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हे?ओ रुक्खस्स सप्परूवं विउव्वित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ- एत्थ ताव न 0 देवो भगवतः सकाशमागतः, भगवान्पुनः चेटरूपैः समं वृक्षक्रीडया क्रीडति, तेषु वृक्षेषु यः प्रथममारोहति यश्च प्रथममवरोहति स चेटरूपाणि वाहयति, स च 8 // 315 // देव आगत्याधो वृक्षस्य सर्परूपं विकुळ तिष्ठति उपरिमुखः, स्वामिना अमूढेन वामहस्तेन सप्ततालमात्रतस्त्यक्तः,तदा देवश्चिन्तयति- अत्र तावन्न /
Page #338
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 316 // छलिओ। अह पुणरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउव्विऊण सामिणा समं अभिरमइ, तत्थ सामिणा सो 0.3 उपोद्धातजिओ, तस्स उवरिं विलग्गो, सो य वहिउंपवत्तो पिसायरूवं विउव्वित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा नियुक्तिः, 0.3.2 तत्थेव णिब्बुड्डो, एत्थविन तिण्णो छलिउं, देवो वंदित्ता गओ। अयं पुनरक्षरार्थ:- सर्पच तरुवरे कृत्वा तेन्दूसकेन क्रीडाविशेषेण द्वितीयद्वारम्, हेतुभूतेन डिम्भं च बालरूपं च, कृत्वेत्यनुवर्त्तते / पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त इत्यक्षरार्थः / अन्यदा वीरजिनादि वक्तव्यताः। भगवन्तमधिकाष्टवर्ष कलाग्रहणयोग्यं विज्ञाय मातापितरौ लेखाचार्याय उपनीतवन्तौ / आह च भाष्यः भा०- अह तं अम्मापिअरो जाणित्ता अहिअअट्ठवासं तु / कयकोउअलंकारं लेहायरिअस्स उवणिंति // 76 // 76-77 लेखनशाला ___ अथ अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षं तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति एन्द्रव्याकरणं समासः, तं लेखाचार्याय उपाध्यायायेत्यर्थः / उवणेति त्ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा उवणेसु तदा उपनीतवन्त इति गाथार्थः॥ अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायेदं प्रयोजनं अहो खल्वपत्यस्नेहविलसितं भुवनगुरुमातापित्रो: येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य आगत्य चोपाध्यायतीर्थकरयोः परिकल्पि-8 तयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् / अमुमेवार्थं प्रतिपादयति भाष्यकारः सक्को अ० इत्यादिनेति। भा०-सको अतस्समक्खं भगवंतं आसणे निवेसित्ता। सद्दस्स लक्खणं पुच्छे वागरणं अवयवा इंदं॥७७॥ // 316 // - छलितः / अथ पुनरपि स्वामी तिन्दूसकेन रमते, स च देवश्वेटरूपं विकुळ स्वामिना सममभिरमते,तत्र स्वामिना स जितः तस्योपरि विलग्नः, स च वर्धितुं प्रवृत्तः पिशाचरूपं विकुळ, तथा स्वामिनाऽभीतेन तलप्रहारेण प्रहतः यथा तत्रैव निमग्नः, अत्रापि न शक्तश्च्छलितुम्, देवो वन्दित्वा गतः।
Page #339
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 317 // शक्रश्च तत्समक्ष लेखाचार्यसमक्षं भगवंतं तीर्थकरं आसने निवेश्य शब्दस्य लक्षणं पृच्छति / पाठान्तरं वा पुच्छिंसु सद्दलक्खणं, वागरणं अवयवा इंदं पृष्टवान् शब्दलक्षणम्, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिकसामयिकाः शब्दा अनेनेति व्याकरणं- शब्दशास्त्रम्, तदवयवाः केचन उपाध्यायेन गृहीताः, ततश्च ऐन्द्रं व्याकरणं संजातमिति गाथार्थः॥ द्वारम् / विवाहद्वारावयवार्थमभिधित्सयाऽऽह भा०- उम्मुक्कबालभावो कमेण अह जोव्वणं अणुप्पत्तो। भोगसमत्थं णाउं अम्मापिअरोउ वीरस्स // 78 // एवं उन्मुक्तो बालभावो येनेति समासः, क्रमेण उक्तप्रकारेण अथ अनन्तरं यौवनं वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः / अत्रान्तरे भुज्यन्त इति भोगा:- शब्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तम्, कौ?- मातापितरौ तु वीरस्येति गाथार्थः॥ किं ? भा०-तिहिरिक्खंमि पसत्थे महन्तसामन्तकुलपसूआए। कारंति पाणिगहणं जसोअवररायकण्णाए॥७९॥ तिथिश्चऋक्षं च तिथिऋक्षम्, ऋक्षं-नक्षत्रम्, तस्मिन् तिथिऋक्षे, प्रशस्ते शोभने, महच्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयत: मातापितरौ, पाणेर्ग्रहणं पाणिग्रहणम्, कया?- यशोदा चासौ वरराजकन्या चेति विग्रहः तया, तत्र महासामन्तकुलप्रसूतया इत्यनेनान्वयमहत्त्वमाह- वरराजकन्यया इत्यनेन तु तत्कालराज्यसंपद्युक्ततामाहेति गाथार्थः / / द्वारम् / / अपत्यद्वारावयवार्थं व्याचिख्यासुराह___ भा०-पंचविहे माणुस्से भोगे भुंजितु सह जसोआए। तेयसिरिव सुरूवंजणेइ पिअदंसणं धूअं॥८॥ ®तओ वृत्तौ प्र०। | 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम् , वीरजिनादिवक्तव्यताः। भाष्यः 78 लेखनशाला एन्द्रव्याकरणं च। भाष्यः 79-80 वीरस्य पाणिग्रहणम् / // 317 //
Page #340
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 318 // वक्तव्यताः। नियुक्तिः पञ्चविधान् पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा ततो यशोदायाः, तेजसः श्री: तेजःश्री: 0.3 उपोद्धाततां तेजःश्रियमिव सुरूपाम्, अथवा तस्याः श्रियमिवेति पाठान्तरं वा / जनयति प्रियदर्शनां धुतांदुहितरम्, जणिंसु वा पाठः, नियुक्तिः, 0.3.2 जनितवानिति गाथार्थः॥द्वारम् / अत्रान्तरेच भगवतः मातापितरौ कालगतौ, भगवानपितीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः द्वितीयद्वारम् , नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुरानह- भगवन्! क्षारं क्षते मा क्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह वीरजिनादिकियन्तं?, स्वजन आह- वर्षद्वयम्, भगवानाह- भोजनादौ मम व्यापारो न वोढव्य इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबन् तस्थौ, अत्रान्तर एव महादानं दत्तवान्, लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिः | 459-460 सांवत्सरिकप्रव्रजित इति // अमुमेवार्थ संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत् दानादिः। नि०- हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओजच्चो।वजरिसहसंघयणो भविअजणविबोहओवीरो॥ 459 // भाष्यः 81-85 नि०- सो देवपरिग्गहिओ तीसंवासाइ वसइ गिहवासे। अम्मापिइहिं भयवं देवत्तगएहिं पव्वइओ॥४६०॥ सांवत्सरिक * हस्तोत्तरायोगेन उत्तराफाल्गुनीयोगेनेत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो जात्यः उत्कृष्ट इत्यर्थः, वज्रऋषभसंहननो भव्यजन-2 दानादिः। विबोधको वीरः, किं?- मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रव्रजित इति योगः। द्वितीयगाथागमनिका- सः भगवान् / देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरम्, गृहवासे शेषं व्याख्यातमेव // ४५९-४६०॥साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थं व्याख्यानयति-संवच्छरेण० गाथेत्यादिना // 318 // ___भा०- संवच्छरेण०॥८१॥एगा हिरण्ण०॥८२॥ सिंघाडय० ॥८३॥वरवरिआ०॥८४॥ तिण्णेव य०॥८५॥ इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियते॥द्वारम् ॥सम्बोधनद्वारावयवार्थमाह
Page #341
--------------------------------------------------------------------------
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 19 // भा०-सारस्सयमाइच्चा०॥८६॥ 0.3 उपोद्घातभा०- एए देवनिकाया०॥८७॥ 0.3.2 भा०- एवं अभिथुव्वंतो बुद्धो बुद्धारविंदसरिसमुहो। लोगंतिगदेवेहिं कुंडग्गामे महावीरो॥८८॥ द्वितीयद्वारम् , वीरजिनादिइदमपिगाथात्रयं व्याख्यातत्वात् न प्रतन्यते / आह-ऋषभदेवाधिकारे संबोहणपरिच्चाएत्ति इत्यादिद्वारगाथायां सम्बोधनो-8 वक्तव्यताः। त्तरकालं परित्यागद्वारमुक्तम्, तथा मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायांतु दाणे संबोध निक्खमणे इत्यभिहितम्, भाष्यः इत्थं व्याख्या(च)कृतेति / ततश्च इह दानद्वारस्य सम्बोधनद्वारात् पूर्वमुपन्यासः तत्र वा सम्बोधनद्वारादुत्तरं परित्यागद्वारस्य 86-87 सांवत्सरिकविरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-सम्बोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृत दानादिः। ग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यत्वात् सम्बोधनद्वारात् प्रागुपन्यासोन्यायप्रदर्शनार्थोऽविरुद्ध भाष्यः 88-90 एव, अधिकृतद्वारगाथानियमे तुव्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् सम्बोधनद्वारस्य प्रागुपन्यासः, इत्येतावन्तः संभविनः निष्क्रमणपक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन॥द्वारम् / साम्प्रतं निष्क्रमणद्वारावयवार्थं व्याचिख्यासुराह भा०- मणपरिणामो अकओ अभिनिक्खमणंमि जिणवरिंदेण / देवेहि य देवीहिँ यसमंतओ उच्छयं गयणं / / 89 // मनःपरिणामश्च कृतः अभिनिष्क्रमणे इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह- देवैर्देवीभिश्च समन्ततः सर्वासु दिक्षु उच्छयं गयणं ति व्याप्तं गगनमिति गाथार्थः॥ भा०- भवणवइवाणमंतरजोइसवासी विमाणवासी अ।धरणियले गयणयले विजुजोओकओ खिप्पं // 90 // यैर्देवैः गगनतलं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः,ज्योतिःशब्देन इह तदालया द्वारम्। // 32
Page #342
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 320 // द्वितीयद्वारम्, एवोच्यन्ते, विमानवासिनश्च / अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विधुदुद्योतः कृतः क्षिप्रं शीघ्रमिति 0.3 उपोद्घातगाथार्थः॥ नियुक्तिः, |0.3.2 भा०- जाव य कुंडग्गामोजाव य देवाण भवणआवासा / देवेहि य देवीहि य अविरहिअंसंचरंतेहिं // 91 // __ यावत् कुण्डग्रामो यावच्च देवानां भवनावासां अत्रान्तरे धरणितलंगगनतलंच देवै:देवीभिश्च अविरहितं व्याप्तं संचरद्भिरिति वीरजिनादि वक्तव्यताः। गाथार्थः॥ अत्रान्तरे देवैरेव भगवतः शिबिकोपनीता, तामारुह्य भगवान् सिद्धार्थवनमगमत्, अमुमेवार्थं प्रतिपादयति भाष्यः चंदप्पभा येत्यादिना 91-94 निष्क्रमणभा०- चन्दप्पभा य सीआउवणीआजम्मजरणमुक्कस्स / आसत्तमल्लदामा जलयथलयदिव्वकुसुमेहिं // 12 // द्वारम्। - चन्द्रप्रभा शिबिकेत्यभिधानं उपनीता आनीता, कस्मै?- जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै- वर्धमानायेत्यर्थः, षष्ठी चतुर्थ्यर्थे द्रष्टव्या। किंभूता सेत्याह- आसक्तानि माल्यदामानि यस्यांसा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः।। शिबिकाप्रमाणदर्शनायाह भा०-पंचासइ आयामा धणूणि विच्छिण्ण पण्णवीसंतु / छत्तीसइमुव्विद्धा सीया चंदप्पभा भणिआ॥१३॥ पञ्चाशत् धनूंषि आयामो - दैर्घ्यं यस्याः सा पञ्चाशदायामा धषि, विस्तीर्णा पञ्चविंशत्येव, षट्त्रिंशद्धनूंषि उब्विद्धत्ति / उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धनूंषीति भावार्थः, शिबिका चन्द्रप्रभाभिधाना भणिता प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः॥ भा०- सीआइ मज्झयारे दिव्वं मणिकणगरयणचिंचइ।सीहासणं महरिहं सपायवीढं जिणवरस्स // 14 //
Page #343
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 321 // 95-96 निष्क्रमणद्वारम्। शिबिकाया मध्य एव मध्यकारस्तस्मिन् दिव्यं सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महार्हम्, तत्र मणयः- चन्द्रा- 0.3 उपोद्घातकान्ताद्याः कनकं-देवकाञ्चनं रत्नानि-मरकतेन्द्रनीलादीनि चिंचइअंति देशीवचनतः खचितमित्युच्यते। सिंहप्रधानमासनं नियुक्तिः, 0.3.2 सिंहासनम्, महान्तं- भुवनगुरुमर्हतीति महार्हम्, सह पादपीठेनेति सपादपीठम्, जिनवरस्य, कृतमिति वाक्यशेषः इति / | द्वितीयद्वारम्, गाथार्थः॥ वीरजिनादि | वक्तव्यताः। भा०- आलइअमालमउडो भासुरबोंदी पलंबवणमालो।सेययवत्थनियत्थो जस्स य मोल्लं सयसहस्सं॥९५॥ | भाष्यः भा०- छटेणं भत्तेणं अज्झवसाणेण सोहणेण जिणो। लेसाहिँ विसुझंतो आरुहई उत्तमं सी॥९६॥ आलइअंआविद्धमुच्यते, माला- अनेकसुरकुसुमग्रथिता, मुकुटस्तु प्रसिद्ध एव, माला च मुकुटश्च माला-मुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः / भास्वरा- छायायुक्ता बोन्दी- तनुः यस्य स तथाविधः, प्रलम्बा वनमाला- प्रागभिहिता अन्या वा यस्येति समासः / सेययवत्थनियत्थो त्ति नियत्थं-परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्ते प्रयोगः, लक्षणतस्तु बहुव्रीहौ निष्ठान्तंपूर्वं निपततीति पूर्वं द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः / यस्य च मूल्यं शतसहस्रं दीनाराणामिति गाथार्थः / स एवंभूतो भगवान्मार्गशीर्षबहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन / छट्टेणं भत्तेणं इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः / अध्यवसानं- अन्तःकरणसव्यपेक्षं विज्ञानं तेन सुन्दरेण शोभनेन , जिनः पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाक्कायपूर्विकाः कृष्णादिद्रव्यसम्बन्धजनिताः खलु आत्मपरिणामाः लेश्या , // 321 // इति, उक्तंच- कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥ताभिः विशुध्यमानः, 7 सुंदरेण वृत्तौ।
Page #344
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्ति 0.3.2 भाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 322 // वक्तव्यताः। भाष्यः 97-100 द्वारम्। किं?- आरोहति उत्तमां प्रधानां शिबिकामिति गाथार्थः।। 0.3 उपोद्घातभा०-सीहासणे निसण्णो सक्कीसाणा य दोहि पासेहिं / वीअंति चामरेहिं मणिकणगविचित्तदंडेहिं // 17 // नियुक्तिः, तत्र भगवान् सिंहासने निषण्णः शक्रेशानौ च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थितौ, किं?-वीजयतः, काभ्यां?-चामराभ्याम्, द्वितीयद्वारम् , किंभूताभ्यां?- मणिरत्नविचित्रदण्डाभ्यामिति गाथार्थः॥एवं भगवति शिबिकान्तर्वर्त्तिनि सिंहासनारूढे सति सा शिबिका वीरजिनादिसिद्धार्थोद्याननयनाय उत्क्षिप्ता॥ कैरित्याहभा०-पुव्विं उक्खित्ता माणुसेहिंसा हट्ठरोमकूवेहिं / पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा // 28 // निष्क्रमणपूर्व प्रथम उत्क्षिप्ता उत्पाटिता, कैः?- मानुषैः, सा शिबिका, किंविशिष्टैः?- हृष्टानि रोमकूपानि येषामिति समासः, तैः। पश्चाद्वहन्ति शिबिकाम्, के?- असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः / असुरादिस्वरूपव्यावर्णनायाह भा०- चलचवलभूसणधरा सच्छंदविउव्विआभरणधारी / देविंददाणविंदा वहंति सीअंजिणिंदस्स // 99 // चलाश्च ते चपलभूषणधराश्चेति समासः / चलाः- गमनक्रियायोगात् हारादिचपलभूषणधराश्च / स्वच्छन्देन- स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानि-कुण्डलादीनि धारयितुंशीलं येषामिति समासः। अथवा चलचपलभूणषधरा इत्युक्तम्, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह-स्वच्छन्दविकुर्विताभरणधारिणः, क एते?- देवेन्द्रा दानवेन्द्राः, किं?- वहन्ति शिबिकां जिनेन्द्रस्येति गाथार्थः॥ अत्रान्तरे // 322 // ___ भा०- कुसुमाणि पंचवण्णाणि मुयंता दुंदुही य ताडता / देवगणा य पहट्ठा समंतओ उच्छयं गयणं // 100 // ®रयण० वृत्तौ।
Page #345
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 0.3 उपोद्घातनियुक्तिः, 0.3.2 भाग-१ // 323 // वीरजिनादिवक्तव्यताः। भाष्यः 101-104 निष्क्रमणद्वारम्। भगवति शिबिकारूढे गच्छति सति नभःस्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुन्दुभीस्ताडयन्तश्च, के?- देवगणाः देवसंघाताः, चशब्दस्य प्राक्सम्बन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किं ?- भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः / एवं स्तुवद्भिर्देवैः किमित्याह-समन्ततःसर्वासुदिक्षुसर्वं उच्छयं गगणं व्याप्तं गगनमिति गाथार्थः॥ भा०- वणसंडोव्व कुसुमिओपउमसरो वा जहा सरयकाले / सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं // 101 // वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेण- हेतुभूतेन, इय एवं गगनतलं सुरगणैः शुशुभे इति गाथार्थः॥ भा०- सिद्धत्थवणंच(व) जहा असणवणं सणवणं असोगवणं ।चूअवणंव कुसुमिअंइअगयणयलं सुरगणेहिं॥१०२॥ सिद्धार्थकवनमिव यथा असनवनम्, अशना:- बीजकाः, सणवनं अशोकवनंचूतवनमिव कुसुमितम्, इअ एवं गगनतलं सुरगणै रराजेति गाथार्थः॥ __भा०- अयसिवणं व कुसुमिअंकणिआरवणं व चंपयवणंव। तिलयवणं व कुसुमिअंइअगयणतलं सुरगणेहिं // 103 // अतसीवनमिव कुसुमितम्, अतसी- मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमित यथा राजते, इअ एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः॥ भा०- वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिँ तूरेहिं / धरणियले गयणयले तूरनिनाओ परमरम्मो॥१०४॥ __ वरपटहभेरिझल्लरिदुन्दुभिशङ्कसहितैस्तूयः करणभूतैः, किं?- धरणितले गगनतले तूर्यनिनादः तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः॥
Page #346
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, // 324 // वीरजिनादिवक्तव्यता:। भाष्यः 105-109 निष्क्रमणद्वारम्। भा०- एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं / अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं / / 105 / / एवं उक्तेन विधिना, सह देवमनुष्यासुरैर्वर्त्तत इति सदेवमनुष्यासुरा तया, कयेत्याह- परिषदा परिवृतो भगवान् अभिस्तूयमानो गीर्भिः वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः।। भा०- उज्जाणं संपत्तो ओरुभइ उत्तमाउ सीआओ। सयमेव कुणइ लोअंसक्को से पडिच्छए केसे // 106 // उद्यानं संप्राप्तः, ओरुहइत्ति अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचम्, शक्रो देवराजा से तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः / / भा०- जिणवरमणुण्णवित्ता अंजणघणरुयगविमलसंकासा / केसाखणेण नीआखीरसरिसनामयं उदहिं // 107 // शक्रेण-जिनवरमनुज्ञाप्य अञ्जनं- प्रसिद्धं घनो- मेघः रुक्-दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक् अञ्जनघनरुग्वत् विमलः संकाश:- छायाविशेषो येषां ते तथोच्यन्ते। अथवा अञ्जनघनरुचकविमलानामिव संकाशो येषामिति समासः रुचकः कृष्णमणिविशेष एव, क एते?-केशाः, किं?-क्षणेन नीताः, कं?-क्षीरसदृशनामानमुदधिं क्षीरोदधिमिति गाथार्थः ॥अत्रान्तरे / च चारित्रं प्रतिपत्तुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शक्रादेशाद् विरराम, अमुमेवार्थं प्रतिपादयन्नाह-8 भा०- दिव्वो मणूसघोसो तूरनिनाओ असक्कवयणेणं / खिप्पामेव निलुक्को जाहे पडिवज्जइ चरित्तं // 108 // दिव्यो देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः सम्बन्धः, तथा तूर्यनिनादश्च शक्रवचनेन क्षिप्रमेव शीघ्रमेव निलुक्कोत्ति देशीवचनतो विरत: यदा यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः॥स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराह भा०- काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे। सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो॥१०९॥ // 324 //
Page #347
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 325 // कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह- सर्वं मे मम अकरणीयं न कर्त्तव्यम्, किं तदित्याह-8 0.3 उपोद्घातपापमिति, किमित्याह-चारित्रमारूढ इतिकृत्वा, सच भदन्तशब्दरहितंसामायिकमुच्चारयतीतिगाथार्थः॥चारित्रप्रतिपत्ति- नियुक्तिः, काले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति / अत्रान्तरे कथानकं- द्वितीयद्वारम्, एगेण देवदूसेण पवएइ, एतं जाहे अंसे करेइ एत्थंतरा पिउवयंसो धिज्जाइओ उवढिओ, सो अदाणकाले कहिंपि पवसिओ वीरजिनादि वक्तव्यताः। आसी, आगओ भजाए अंबाडिओ, सामिणा एवं परिचत्तं, तुमंच पुण वणाइ हिंडसि, जाहि जड़ इत्थंतरेऽवि लभिजासि। भाष्यः१०५ सो भणइ- सामि! तुन्भेहिं मम न किंचि दिण्णं, इदाणिपि मे देहि। ताहे सामिणा तस्स दूसस्स अद्धं दिण्णं, अन्नं मे नत्थि निष्क्रमण द्वारम्। परिचत्तंति / तं तेण तुण्णागस्स उवणीअं जहा एअस्स दसिआओ बंधाहि। कत्तोत्ति पुच्छिए भणति- सामिणा दिण्णं, तुण्णाओ भणति-तंपिसे अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुण्णामि ताहे लक्खमोल्लं भविस्सइत्ति तो तुज्झवि अद्धं मज्झवि अद्धं, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि / अलं प्रसङ्गेन // तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायंक्रमो, यत आह भा०-तिहिँ नाणेहिँ समग्गा तित्थयरा जाव हुंति गिहवासे / पडिवण्णंमि चरित्ते चउनाणी जाव छउमत्था॥११०॥ 0 एकेन देवदूष्येण प्रव्रजति, एतद् यदाऽसे करोति, अत्रान्तरे पितृवयस्यो धिग्जातीयः उपस्थितः, स च दानकाले कुत्रापि प्रोषितोऽभवत्, आगतो भार्यया 8 तर्जितः- स्वामिना एवं परित्यक्तम्, त्वं च पुनर्वनानि हिण्डसे, याहि यद्यत्रान्तरेऽपि लभेथाः। स भणति-स्वामिन्! युष्माभिर्मम न किश्चिदत्तम्, इदानीमपि मह्यं देहि। तदा स्वामिना तस्मै दूष्यस्याधं दत्तम्, अन्यन्मे नास्ति परित्यक्तमिति / तत्तेन तुन्नवायायोपनीतं यथैतस्य दशा बधान / कुत इति पृष्टे भणति - स्वामिना दत्तम्, तुन्नवायः // 325 // भणति- तदपि तस्याधं आनय, यदा पतति भगवतोऽसात्, ततोऽहं वयामि / तदा लक्षमूल्यं भविष्यतीति, ततस्तवाप्यधु ममाप्यर्धम्, प्रतिपन्नस्तदा प्रावलग्नः / शेषमुपरिष्टात् भणिष्यामि / 8
Page #348
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 326 // त्रिभिमा॑नः मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः। किंसर्वमेव कालं?,नेत्याह-यावद्गृह 0.3 उपोद्घातवासे भवन्तीति वाक्यशेषः। प्रतिपन्ने चारित्रे चतुर्जानिनो, भवन्तीत्यनुवर्तते। कियन्तं कालमित्याह- यावत् छद्मस्थाः नियुक्तिः, 0.3.2 तावदपि चतुर्जानिन इति गाथार्थः // एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनःपर्यवज्ञानो ज्ञातखण्डादापृच्छ्य द्वितीयद्वारम्, वीरजिनादिस्वजनान् कर्मारग्राममगमत् / आह च भाष्यकार: वक्तव्यताः। भा०- बहिआ यणायसंडे आपुच्छित्ताण नायए सव्वे / दिवसे मुहत्तसेसे कुमारगामसमणुपत्तो॥१११॥ भाष्यः 111 विहारः। बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छ्य ज्ञातकान् स्वजनान् सर्वान् यथासन्निहितान्, तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः / तत्र च पथद्वयं-एको जलेन अपरः स्थल्याम्, तत्र भगवान् स्थल्यांगतवान्, गच्छंश्च दिवसे मुहूर्त्तशेषे / कर्मारग्राममनुप्राप्त इति गाथार्थः। तत्र प्रतिमया स्थित इति / अत्रान्तरे- तत्थेगो गोवो, सो दिवसं बइल्ले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ- एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करेइ, तेऽवि बइल्ला अडविंचरन्ता पविट्ठा, सो गोवो निग्गओ, ताहे सामिपुच्छइ-कहिं बइल्ला?, ताहे सामी तुण्हिक्को अच्छइ, सो चिंतेइ- एस नयाणइ, तो मग्गिउंपवत्तो सवरत्तिंपि, तेऽवि बइल्ला सुचिरं भमित्तागामसमीवमागया माणुसंदट्ठण रोमंथंता अच्छंति, ताहे ®पादाभ्याम् प्र०10 तत्रैको गोपः स दिवसं बलीवौ वाहयित्वा ग्रामसमीपं प्राप्तः, तदा चिन्तयति - एतौ ग्रामसमीपे चरताम्, अहमपि तावद् गा दोझि, सोऽपि 8 तावदन्तः परिकर्म करोति, तावपि बलीवदौं चरन्तावटवीं प्रविष्टी, स गोपो निर्गतः, तदा स्वामिनं पृच्छति- क्व बलीवदौ!, तदा स्वामी तूष्णीकस्तिष्ठति, स चिन्तयतिएष न जानाति, ततः मार्गयितुं प्रवृत्तः सर्वरात्रिमपि, तावपि बलीवदी सुचिरं भ्रान्त्वा ग्रामसमीपमागतौ मानुषं दृष्ट्वा रोमन्थायमानौ तिष्ठतः, तदा // 326 //
Page #349
--------------------------------------------------------------------------
________________ | 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 327 // सो आगओ, ते पेच्छइ तत्थेव निविटे, ताहे आसुरुत्तो एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण 0.3 उपोद्धातवच्चिहामित्ति / ताहे सक्को देवराया चिंतेइ- किं अज्ज सामी पढमदिवसे करेइ?, जाव पेच्छड़ गोवं धावंतं, ताहे सो तेण | नियुक्तिः, थंभिओ, पच्छा आगओ तं तज्जेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पव्वइओ। एयंमि अंतरे सिद्धत्थो सामिस्स। द्वितीयद्वारम्, वीरजिनादिमाउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएल्लओ, सो आगओ। ताहे सक्को भणइ- भगवं! तुब्भ उवसग्गबहुलं, अहं वक्तव्यताः। बारस वरिसाणि तुन्भं वेयावच्च करेमि, ताहे सामिणा भणिअं- न खलु देविंदा! एवं भूअंवा(भव्वं वा भविस्सं वा) जण्णं भाष्यः 111 अरहंता देविंदाण वा असुरिंदाण वा निस्साए कट्ट केवलनाणं उप्पाडेंति, सिद्धिं वा वच्चंति, अरहंता सएण उट्ठाणबलविरिय- विहारः। पुरिसकारपरक्कमेणं केवलनाणं उप्पाडेंति। ताहे सक्केण सिद्धत्थो भण्णइ - एस तव नियल्लओ, पुणो य मम वयणं-सामिस्स जो परं मारणंतिअंउवसग्गं करेइ तं वारेजसु, एवमस्तु तेण पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ। तद्दिवसं सामिस्स छट्ठपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसण्णिवेसे, तत्थ य भिक्खट्ठा पविट्ठो बहुलमाहणगेहं, जेणामेव कुल्लाए / स आगतः, तौ पश्यति तत्रैव निविष्टौ, तदा क्रुद्ध एतेन दाम्नाऽऽहन्मि, एतेन मम एतौ हृतौ, प्रभाते गृहीत्वा व्रजिष्यामीति। तदा शक्रो देवराजश्चिन्तयति- किमद्य स्वामी प्रथमदिवसे करोति, यावत्पश्यति गोपं धावन्तम्, तदा स तेन स्तम्भितः, पश्चादागतस्तं तर्जयति- दुरात्मन्! न जानीषे सिद्धार्थराजपुत्र एष प्रव्रजितः / एतस्मिन्नन्तरे | 8 सिद्धार्थः स्वामिनः मातृष्वस्रेयः बालतपःकर्मणा वानमन्तरी जातोऽभवत्, स आगतः / तदा शक्रो भणति-भगवन् ! तव उवसर्गबहुलं (श्रामण्यं) अहं द्वादश वर्षाणि8 तव वैयावृत्त्यं करोमि, तदा स्वामिना भणितं- न खलु देवेन्द्र! एतद्भूतं वा 3 (भवति वा भविष्यति वा) यद् अर्हन्तः देवेन्द्राणां वा असुरेन्द्राणां वा निश्रया कृत्वा 4 // 327 // केवलज्ञानमुत्पादयन्ति, सिद्धिं वा व्रजन्ति, अर्हन्तः स्वकेन उत्थानबलवीर्यपुरुषकारपराक्रमेण केवलज्ञानमुत्पादयन्ति। तदा शक्रेण सिद्धार्थो भण्यते- एष तव निजकः, पुनश्च मम वचनं-स्वामिनः यः परं मारणान्तिकमुपसर्ग करोति तं वारयेः / तेन प्रतिश्रुतम्, शक्रः प्रतिगतः, सिद्धार्थः स्थितः। तद्दिवसं स्वामिनः षष्ठपारणकम्, ततोल भगवान् विहरन् गतः कोल्लाकसन्निवेशे, तत्र च भिक्षार्थं प्रविष्टः बहुलब्राह्मणगृहम्, यत्रैव कुल्लाक--
Page #350
--------------------------------------------------------------------------
________________ श्रीआवश्यक सन्निवेसे बहुले माहणे, तेण महुघयसंजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिव्वाईपाउन्भूयाई। अमुमेवार्थमुपसंहरन्नाह 0.3 उपोद्धातनियुक्तिनि०- गोवनिमित्तं सक्कस्स आगमो वागरेइ देविंदो। कोल्लाबहुले छट्ठस्स पारणे पयस वसुहारा // 461 // नियुक्तिः, भाष्य 0.3.2 श्रीहारि० | ताडनायोद्यतगोपनिमित्तं प्रयुक्तावधेः शक्रस्य देवराजस्य, किं?, आगमनं आगमः अभवत्, विनिवार्य च गोपं वागरेइ द्वितीयद्वारम्, वृत्तियुतम् देविंदो त्ति भगवन्तमभिवन्द्य व्याकरोति अभिधत्ते देवेन्द्रो- भगवन्! तवाहं द्वादश वर्षाणि वैयावृत्त्यं करोमीत्यादि, वागरिंसु वीरजिनादिभाग-१ वक्तव्यता:। / / 328 // वा पाठान्तरम्, व्याकृतवानिति भावार्थः, सिद्धार्थं वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्रः- भगवान् त्वया न मोक्तव्य इत्यादि। नियुक्ति: 461 गते देवराजे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो नाम ब्राह्मणः षष्ठस्य तपोविशेषस्य पारणके, किं?, पयस इति पायसं इन्द्रागमः, पारणं, समुपनीतवान्, वसुधारे ति तद्गृहे वसुधारा पतितेति गाथाक्षरार्थः॥कथानकं- तओसामी विहरमाणो गओ मोरागं सन्निवेसं, | अभिग्रहाः तत्थ मोराए दुइज्जंता नाम पासंडिगिहत्था, तेसिं तत्थ आवासो, तेसिं च कुलवती भगवओ पिउमित्तो, ताहे सो सामिस्स (5) शूलपाणिसागएण उवढिओ, ताहे सामिणा पुव्वपओगेण बाहा पसारिआ, सो भणति-अत्थि घरा, एत्थ कुमारवर! अच्छाहि, तत्थ प्रसंगः। सामी एगराइवसित्ता पच्छा गतो, विहरति, तेण य भणियं-विवित्ताओ वसहीओ, जड़ वासारत्तो कीरइ, आगच्छेज्जह अणुग्गहीया होजामो। ताहे सामी अट्ठ उउबद्धिए मासे विहरेत्ता वासावासे उवागते तं चेव दूइज्जंतयगामं एति, तत्थेगंमि। सन्निवेशे बहलो ब्राह्मणः, तेन मधुघतसंयुक्तेन परमान्नेन प्रतिलम्भितः, तत्र पञ्च दिव्यानि प्रादुर्भूतानि / 0 ततः स्वामी विहरन गतो मोराकं सन्निवेशम, तत्र मोराके दूइज्जन्ता (द्वितीयान्ता) नाम पाषण्डिनो गृहस्थाः, तेषां तत्रावासः, तेषां च कुलपतिः भगवतः पितुः मित्रम्, तदा स स्वामिनं स्वागतेन उपस्थितः, तदा स्वामिना 8 // 328 // पूर्वप्रयोगेण बाहुः प्रसारितः, स भणति- सन्ति गृहाणि, अत्र कुमारवर ! तिष्ठ, तत्र स्वामी एकां रात्रि उषित्वा पश्चाद्गतः, विहरति, तेन च भणितं- विविक्ता वसतयः,8 यदि वर्षारात्रः क्रियते, आगमिष्यः अनुगृहीता अभविष्याम / तदा स्वामी अष्टौ ऋतुबद्धान् मासान् विहृत्य वर्षावासे उपागते तमेव द्वितीयान्तकग्राममेति, तत्रैकस्मिन् 82 उवग्गे प्र०।
Page #351
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 329 // उडवे वासावासं ठिओ। पढमपाउसे य गोरूवाणि चारिं अलभंताणि जुण्णाणि तणाणिखायंति, ताणिय घराणि उबेल्लेंति, 0.3 उपोद्घातपच्छा ते वारेंति, सामीन वारेइ, पच्छा दूइज्जंतगा तस्स कुलवइस्स साहेति जहा एस एताणि न णिवारेति, ताहे सो कुलवती नियुक्तिः, 8 0.3.2 अणुसासति, भणति-कुमारवर ! सउणीवि ताव अप्पणिणेड्डु रक्खति, तुमं वारेज्जासि, सप्पिवासं भणति / ताहे सामी द्वितीय, अचियत्तोग्गहोत्तिकाउंनिग्गओ, इमे य तेण पंच अभिग्गहागहीआ, तंजहा-अचियत्तोग्गहेन वसियव्वं 1 निच्चंवोसट्टकाएण वीरजिनादि वक्तव्यताः। मोणेणं 3 पाणीसु भोत्तव्वं 4 गिहत्थो न वंदियव्वो नऽब्भुटेतव्वो 5, एते पंच अभिग्गहा। तत्थ भगवं अद्धमासं अच्छित्ता नियुक्ति: 461 तओ पच्छा अद्वितगामं गतो। तस्स पुण अट्ठिअगामस्स पढमं वद्धमाणगं नाम आसी,सो य किह अट्ठियग्गामो जाओ?, |इन्द्रागमः, धणदेवो नाम वाणिअओ पंचहिं धुरसएहिं गणिमधरिममेजस्स भरिएहिं तेणंतेण आगओ, तस्स समीवे य वेगवती नाम पारणं, अभिग्रहाः नदी, तं सगडाणि उत्तरंति, तस्स एगो बइल्लो सो मूलधुरे जुप्पति, तावच्चएण ताओ गड्डिओ उत्तीण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणिअंपुरओ छड्डेऊण तं अवहाय गओ। सोऽवि तत्थ वालुगाए जेट्ठामूलमासे अतीव शूलपाणि प्रसंगः। - उटजे वर्षावासं स्थितः। प्रथमप्रावृषि च गावः चारिमलभमाना जीर्णानि तृणानि खादन्ति, तानि च गृहाणि उद्वेलयन्ति, पश्चात्ते वारयन्ति, स्वामी न वारयति, पश्चाद् / द्वितियान्तकाः तस्मै कुलपतये कथयन्ति- यथा एष एता न निवारयति, तदा स कुलपतिरनुशास्ति, भणति- कुमारवर! शकुनिरपि तावदात्मीयं नीडं रक्षति, त्वं वारये, सपिपासं भणति / तदा स्वामी अप्रीतिकावग्रह इतिकृत्वा निर्गतः, इमे च तेन पञ्च अभिग्रहा गृहीताः, तद्यथा- अप्रीतिकावग्रहे न वसनीयम्, नित्यं व्युत्सृष्टकायेन, मौनेन, पाण्योर्भोक्तव्यम्, गृहस्थो न वन्दयितव्यः, नाभ्युत्थातव्यः, एते पञ्च अभिग्रहाः। तत्र भगवान् अर्धमासं स्थित्वा ततः पश्चात् अस्थिकग्रामं गतः, तस्य पुनरस्थिकग्रामस्य प्रथमं वर्धमानकं नामासीत्, स च कथमस्थिकग्रामो जातः?, धनदेवो नाम वणिक् पञ्चभिडूं:शतैः गणिमधरिममेयै तैस्तेन मार्गेण आगतः, तस्य समीपे च वेगवती // 329 // नाम नदी, तां शकटानि उत्तरन्ति, तस्य एको बलीवर्दः स मूलधुरि योज्यते, तदीयेन (वीर्येण) ता गन्त्र्य उत्तीर्णाः, पश्चात्स छिनः पतितः, स वणिक् तस्य तृणपानीयं पुरतस्त्यक्त्वा तं अपहाय गतः। सोऽपि तत्र वालुकायां ज्येष्ठामूलमासे अतीवोष्णेन + मढे प्र०। रक्खंति प्र०।
Page #352
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ उण्हेण तण्हाए छुहाए य परिताविज्जइ, वद्धमाणओय लोगो तेणंतेण पाणिअंतणंच वहति,नय तस्स कोइविदेइ,सोगोणो तस्स पओसमावण्णो, अकामतण्हाछुहाए य मरिऊणंतत्थेवगामे अग्गुजाणे सूलपाणीजक्खो उप्पण्णो, उवउत्तोपासतितं बलीवद्दसरीरं, ताहे रुसिओ मारिं विउव्वति, सो गामो मरिउमारद्धो, ततो अद्दण्णा कोउगसयाणि करेंति, तहवि ण ट्ठाति, ताहे भिण्णो गामो अण्णगामेसुसंकतो, तत्थावि न मुंचति, ताहे तेसिं चिंता जाता-अम्हेहिं तत्थ न नजइ-कोऽवि देवो वा दाणवोवा विराहिओ, तम्हा तहिंचेव वच्चामो, आगया समाणा नगरदेवयाए विउलं असणं पाणंखाइमंसाइमं उवक्खडावेंति, बलिउवहारे करेंता समंतओ उद्दमुहा सरणं सरणंति, जं अम्हेहिं सम्मं न चेट्ठिअंतस्स खमह, ताहे अंतलिक्खपडिवण्णो सो देवो भणति-तुम्हे दुरप्पा निरणुकंपा, तेणंतेण य एह जाह य, तस्स गोणस्स तणं वा पाणिवा न दिण्णं, अतो नत्थि भे मोक्खो, ततो ण्हाया पुप्फबलिहत्थगया भणंति-दिट्ठो कोवो पसादमिच्छामो, ताहे भणति- एताणि माणुसअहिआणि पुंजं काऊण उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवइंच एगपासे ठवेह, अण्णे भणंति-तं बइल्लरूवं करेह, - तृषया क्षुधा च परिताप्यते, वर्धमानकश्च लोकः तेन मार्गेण पानीयं तृणं च वहति, न च तस्मै कश्चिदपि ददाति, स गौस्तस्य प्रद्वेषमापन्नः, अकामतृषा क्षुधा च मृत्वा तत्रैव ग्रामे अग्रोद्याने (अग्न्युद्याने) शूलपाणिर्यक्ष उत्पन्नः, उपयुक्तः पश्यति तत् बलीवईशरीरम्, तदा रुष्टो मारिं विकुर्वति, स ग्रामो मर्तुमारब्धः, ततोऽधृतिमुपगताः कौतुकशतानि कुर्वन्ति, तथापि न तिष्ठति (न विरमति), तदा भिन्नो ग्रामः अन्यग्रामेषु संक्रान्तः, तत्रापि न मुञ्चति, तदा तेषां चिन्ता जाता, अस्माभिस्तत्र न ज्ञायते कोऽपि देवो वा दानवो वा विराद्धः, तस्मात् तत्रैव व्रजामः, आगताः सन्तः नगरदेवतायै विपुलमशनं पानं खाद्यं स्वाद्यं उपस्कुर्वन्ति, बल्युपहारान् कुर्वन्तः समन्तत ऊर्ध्वमुखाः शरणं शरणमिति, यदस्माभिः सम्यग् न चेष्टितं तत् क्षमस्व, तदा अन्तरिक्षप्रतिपन्नः स देवो भणति- यूयं दुरात्मानो निरनुकम्पाः, तेन मार्गेणैव आगच्छत यात च, तस्मै गवे तृणं वा पानीयं वा न दत्तम्, अतो नास्ति भवतां मोक्षः, ततः, स्नाताः हस्तगतपुष्पबलिकाः भणन्ति- दृष्टः कोपः प्रसादमिच्छामः, तदा भणतिएतानि मानुषास्थीनि पुजं कृत्वा उपरि देवकुलं कुरुत, शूलपाणिं च तत्र यक्षं बलिवचैकपार्श्वे स्थापयत, अन्ये भणन्ति- तं बलीवर्दरूपं कुरुत, 2 | 0.3 उपोद्घातनियुक्तिः, | 0.3.2 | द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। | नियुक्ति: 461 | इन्द्रागमः, पारणं, | अभिग्रहाः (5) // 330 // शूलपाणि |प्रसंगः। // 330 //
Page #353
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 331 // तस्स य हेट्ठा ताणि से अट्ठिआणि निहणह, तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो कओ। ताहे लोगो पंथिगादि 0.3 उपोद्धातपेच्छइ पंडरट्ठिअगामं देवउलं च ताहे पुच्छंति अण्णे- कयराओ गामाओ आगता जाह वत्ति, ताहे भणंति- जत्थ ताणि नियुक्तिः, 0.3.2 अट्ठियाणि, एवं अट्ठिअगामो जाओ। तत्थ पुण वाणमंतरघरे जो रत्तिं परिवसति सो तेण सूलपाणिणा जक्खेण वाहेत्ता द्वितीयद्वारम्, पच्छा रत्तिं मारिज्जइ, ताहे तत्थ दिवसं लोगो अच्छति, पच्छा अण्णत्थ गच्छति, इंदसम्मोऽवि धूपं दीवगंच दाउंदिवसओ वीरजिनादि वक्तव्यता:। जाति / इतो य तत्थ सामी आगतो, दूतिजंतगामपासाओ,तत्थ यसव्वो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो नियुक्ति:४६१ अणुण्णविओ, सो भणति- गामो जाणति, सामिणा गामो मिलिओ चेवाणुण्णविओ, गामो भणति- एत्थ न सक्का | इन्द्रागमः, पारणं, वसिउं, सामी भणइ- नवरं तुम्हे अणुजाणह, ते भणंति- ठाह, तत्थेक्केको वसहिं देइ, सामी णेच्छति, जाणति- जहेसो अभिग्रहाः संबुज्झिहितित्ति, ततो एगकूणे पडिमं ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फ दाउं कप्पडियकारोडिय सव्वे पलोइत्ता भणति-जाह मा विणस्सिहिह, तंपि देवजयं भणति-तुब्भेविणीध, मा मारिहिलिहिध, भगवं तुसिणीओ, सो | शूलपाणि प्रसंगः। REE तस्याधस्तात् तानि तस्यास्थीनि निहत, तैरचिरात् कृतम्, तत्र इन्द्रशर्मा नाम प्रतिचरकः कृतः। तदा लोकः पान्थादि पश्यति, पाण्डुरास्थिकग्राम देवकुलं च तदा पृच्छन्ति अन्ये कतरस्मात् ग्रामादागताः? यात वेति, तदा भणन्ति- यत्र तानि अस्थीनि, एवमस्थिकग्रामो जातः / तत्र पुनर्व्यन्तरगृहे यो रात्रौ परिवसति स तेन 8 शूलपाणिना यक्षेण वाहयित्वा पश्चाद् रात्रौ मार्यते, ततस्तत्र दिवसं(यावत्) लोकस्तिष्ठति, पश्चात् अन्यत्र गच्छति, इन्द्रशर्मापि धूपं दीपकं च दत्त्वा दिवसे याति / इतश्च | तत्र स्वामी आगतः, द्वितीयान्तग्रामपार्धात्, तत्र च सर्वो लोक एकत्र पिण्डितस्तिष्ठति, स्वामिना देवकुलिकोऽनुज्ञापितः, स भणति- ग्रामो जानाति, स्वामिना ग्रामो मिलित एवानुज्ञापितः, ग्रामो भणति- अत्र न शक्ता वसितुम्, स्वामी भणति -परं यूयमनुजानीत, ते भणन्ति- तिष्ठत, तत्रैकैको वसतिं दत्ते , स्वामी नेच्छति, जानाति- // 331 // यथैष संभोत्स्यत इति, तत एकस्मिन् कोणे प्रतिमां स्थितः, तदा स इन्द्रशर्मा सूर्ये ध्रियमाणे (सति) एव धूपपुष्पं दत्त्वा कार्पटिक-करोटिकान् सर्वान् प्रलोक्य भणतियात मा विनेशत, तमपि देवार्य भणति- यूयमपि निर्गच्छत, मा मारिध्वं (मृध्वं), भगवान् तूष्णीकः, स.
Page #354
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 332 // वंतरो चिंतेइ- देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीमं अट्टहासं मुअंतो बीहावेति / / अभिहितार्थोपसंहारायेदंगाथाद्वयमाह नि०- दूइज्ज़तगा पिउणो वयंस तिव्वा अभिग्गहा पंच / अचियत्तुग्गहि न वसण१ णिचं वोसट्ठर मोणेणं 3 // 462 // नि०- पाणीपत्तं 4 गिहिवंदणंच 5 तओ वद्धमाणवेगवई। घणदेव सूलपाणिंदसम्म वासऽट्ठिअग्गामे // 463 // विहरतो मोराकसन्निवेशं प्राप्तस्य भगवतः तन्निवासी दूइज्जन्तकाभिधानपाषण्डस्थो दूतिज्जंतक एवोच्यते, पितुः सिद्धार्थस्य वयस्यः स्निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः। विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किं?, तिव्वा अभिग्गहा पंच त्ति तीव्राः रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः / ते चामी अचियत्तुग्गहि न वसणं ति अचियत्तं देशीवचनं अप्रीत्यभिधायकम्, ततश्च तत्स्वामिनोन प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् न वसनं न तत्र मया वसितव्यमित्यर्थः, णिच्चं वोसट्ठ मोणेणंति नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं पाणिपत्तं ति पाणिपात्रभोजिना भवितव्यम्, गिहिवंदणं चेत्ति गृहस्थस्य वन्दनम्, चशब्दादभ्युत्थानंच न कर्त्तव्यमिति / एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य वासऽट्ठिअग्गामेत्ति वर्षाकालं अस्थिग्रामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्वंवर्धमानाभिधः खल्वासीत्, पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटसमुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, दृष्टभयलोककारितायतने स प्रतिष्ठितः, - व्यन्तर श्चिन्तयति- देवकुलिकेन ग्रामेण च भण्यमानोऽपि न याति, पश्य यत्तस्य करोमि, तदा सन्ध्यायामेव भीममाट्टहासं मुञ्चन् भापयति / | 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। | नियुक्तिः 462-463 | इन्द्रागमः, पारणं, | अभिग्रहा: शूलपाणि प्रसंगः। // 332 //
Page #355
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 333 // वक्तव्यता:। इन्द्रशर्मनामा प्रतिजागरको निरूपित इत्यक्षरार्थः // एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति / कथानकशेषं | 0.3 उपोद्घातजाहे सो अट्टहासादिणा भगवंतं खोभेउं पवत्तो ताहे सो सव्वो लोगो तं सई सोऊण भीओ, अज्ज सो देवजओ मारिजइ, नियुक्ति:, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिजओ परिव्वायगो अटुंगमहानिमित्तजाणगोजणपासाओतं सोऊण मा तित्थंकरो द्वितीयद्वारम्, होज अधितिं करेइ, बीहेइ य रत्तिं गंतुं, ताहे सो वाणमंतरो जाहे सद्देण न बीहेति ताहे हत्थिरूवेणुवसगं करेति, पिसायरूवेणं वीरजिनादिनागरूवेण य, एतेहिंपि जाहे न तरति खोभेउ ताहे सत्तविहं वेदणं उदीरेइ, तंजहा- सीसवेयणं कण्ण अच्छि नासा दंत नही | नियुक्तिः पट्ठिवेदणंच एक्केक्का वेअणा समत्था पागतस्स जीवितं संकामेउं, किं पुण सत्तवि समेताओ उज्जलाओ?, अहियासेति, ताहे |462-463 सो देवो जाहे न तरति चालेउंवा खोभेउवा, ताहे परितंतो पायवडितोखामेति, खमह भट्टारगत्ति / ताहे सिद्धत्थो उद्धाइओ इन्द्रागमः, | पारणं, भणति- हंभो सूलपाणी! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरायपुत्तं भगवंतं तित्थयरं, जइ एयं सक्को जाणइ तो ते अभिग्रहाः निव्विसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो शूलपाणि® यदा सोऽाट्टहास्यादिना भगवन्तं क्षोभयितुं प्रवृत्तस्तदा स सर्वलोकस्तं शब्दं श्रुत्वा भीतः, अद्य स देवार्यः मार्यते, तत्रोत्पलो नाम पश्चात्कृतकः पापित्यः परिव्राजकोऽष्टाङ्गमहानिमित्तज्ञायक: जनपार्थात् तत् श्रुत्वा मा तीर्थकरो भवेत् (इति) अधतिं करोति, बिभेति च रात्रौ गन्तुम्, ततः स व्यन्तरः यदा शब्देन न बिभेति तदा हस्तिरूपेणोपसर्गं करोति, पिशाचरूपेण नागरूपेण च, एतैरपि यदा न शक्नोति क्षोभयितुं तदा सप्तविधां वेदनामुदीरयते, तद्यथा- शीर्षवेदनां कर्ण० अक्षि० नासा० दन्त० नख० पृष्ठिवेदनां च, एकैका वेदना समर्था प्राकृतस्य जीवितं संक्रमितुम्, किं पुनः सप्तापि समेता उज्ज्वलाः?, अध्यास्ते, तदा स देवो यदा न शक्नोति चालयितुं वा क्षोभयितुं वा, तदा परिश्रान्तः पादपतितः क्षमयति-क्षमस्व भट्टारकेति / तदा सिद्धार्थ उद्धावितो भणति- हहो शूलपाणे!, अप्रार्थितप्रार्थक! न जानासि सिद्धार्थराजपत्र // 333 // भगवन्तं तीर्थकरम्, यद्येतत् शक्नो जानाति तदा त्वां निर्विषयं करोति,तदा स भीतो द्विगुणं क्षमयति, सिद्धार्थः तस्मै धर्म कथयति, तत्रोपशान्तो महिमानं करोति 2 प्रसंगः।
Page #356
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 334 // चिंतेइ- सो तं देवज्जयं मारित्ता इदाणिं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तंजहा- तालपिसाओ हओ, सेअसउणो चित्तकोइलो अ दोऽवि एते पञ्जुवासंता दिट्ठा, दामदुगंच सुरहिकुसुममयं, गोवग्गो अ पञ्जुवासेतो, पउमसरो विबुद्धपंकओ, सागरो अमे नित्थिण्णोत्ति, सूरो अपइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो वेढिओत्ति, मंदरं चारूढोमित्ति / लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अच्चणिअंदिव्वगंधचुण्णपुप्फवासंच पासंति, भट्टारगंच अक्खयसव्वंगं, ताहे सो लोगो सव्वो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति- जहा देवज्जएणं देवो उवसामिओ, महिमं पगओ, उप्पलोऽवि सामिंदटुंवंदिअभणियाइओ-सामी! तुब्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो अ सेअसउणो तं सुक्कज्झाणं काहिसि, जो विचित्तो कोइलो तं दुवालसंग पण्णवेहिसि, गोवग्गफलंच तेचउव्विहोसमणसमणीसावगसाविगासंघो भविस्सइ, पउमसरा चउव्विहदेवसंघाओ भविस्सइ, स्वामिनः, तत्र लोकश्चिन्तयति- स तं देवार्य मारयित्वेदानीं क्रीडति, तत्र स्वामी देशोनान् चतुरो यामान् अतीव परितापितः प्रभातकाले मुहूर्तमात्रं निद्राप्रमादं गतः, तत्रेमान् दश महास्वप्नान् दृष्ट्वा प्रतिबुद्धः, तद्यथा- तालपिशाचो हतः, श्वेतशकुनः चित्रकोकिलश्च द्वावपि एतौ पर्युपासमानौ दृष्टी, दामद्विकं च सुरभिकुसुममयम्, गोवर्गश्च पर्युपासमानः, पद्मसरः विबुद्धपङ्कजम्, सागरश्च मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन्, अन्त्रैश्च मया मानुषोत्तरो वेष्टित इति, मन्दरं चारूढोऽस्मीति / लोकः प्रभाते आगतः, उत्पलश्च, इन्द्रशर्मा च, ते चार्चनिकां दिव्यगन्धचूर्णपुष्पवर्षं च पश्यन्ति, भट्टारकं चाक्षतसर्वाङ्गम, तदा स लोकः सर्वः स्वामिनः उत्कृष्ट 8सिंहनादं कुर्वन् पादयोः पतितो भणति - यथा- देवार्येण देव उपशमितः, महिमानं प्रगतः, उत्पलोऽपि स्वामिनं दृष्ट्वा वन्दित्वा भणितवान्- स्वामिन्! त्वया अन्त्यरात्री दश स्वप्ना दृष्टाः, तेषामिदं फलमिति- यस्तालपिशाचो हतः तदचिरेण मोहनीयमुन्मूलयिष्यसि, यश्च श्वेतशकुनः तत् शुक्लध्यान करिष्यसि, यो विचित्रः कोकिलः तत् द्वादशाङ्गी प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासङ्घः भविष्यसि, पद्यसरसः चतुर्विधदेवसंघातो भविष्यति, . 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 462-463 इन्द्रागमः, पारणं, अभिग्रहाः शूलपाणि प्रसंग: / / 334 //
Page #357
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 335 // जंच सागरं तिण्णोतं संसारमुत्तारिहिसि, जो असूरो तमचिरा केवलनाणं ते उप्पन्जिहित्ति,जंचंतेहिं माणुसुत्तरो वेढिओतं ते 0.3 उपोद्धातनिम्मलो जसकीत्तिपयावो सयलतिहुअणे भविस्सइत्ति, जंच मंदरमारूढोऽसि तं सीहासणत्थो सदेवमणुआसुराए परिसाए। नियुक्तिः, धम्म पण्णवेहिसित्ति, दामदुर्ग पुण न याणामि, सामी भणति- हे उप्पल! जण्णं तुमं न जाणासि तण्णं अहं दुविहं द्वितीयद्वारम्, सागाराणगारिअंधम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थसामी अद्धमासेण खमति / एसो पढमो वासारत्तो 1 / वीरजिनादि वक्तव्यताः। ततो सरए निग्गंतूण मोरागं नाम सण्णिवेसंगओ, तत्थ सामी बाहिं उज्जाणे ठिओ, तत्थ मोराए सण्णिवेसे अच्छंदा नाम नियुक्तिः पासंडत्था, तत्थेगो अच्छंदओतंमिसण्णिवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अएक्कल्लओ दुक्खं अच्छति बहुसंमोइओ 462-463 इन्द्रागमः, पूअंच भगवओ अपिच्छंतो, ताहे सो वोलेंतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे यजं दिटुं, दिट्ठो पारणं, य एवंगुणविसिट्ठो सुमिणो, तं वागरेइ, सो आउट्टो गंतुं गामे मित्तपरिचिताणं कहेति, सव्वेहिं गामे य पगासिअं- एस अभिग्रहाः देवजओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अण्णोऽवि लोओ आगओ, सव्वस्स वागरेइ, लोगो आउट्टो महिम शूलपाणियच्च सागरस्तीर्णस्तत् संसारमुत्तरिष्यसि, यश्च सूर्यस्तत् अचिरात् केवलज्ञानं ते उत्पत्स्यत इति, यच्चान्त्रैर्मानुषोत्तरो वेष्टितस्तत्ते निर्मलः यशःकीर्तिप्रतापस्त्रिभुवने प्रसंगः। सकले भविष्यतीति, यच मन्दरमारूढोऽसि तत्सिंहासनस्थः सदेवमनुजासुरायां पर्षदि धर्म प्रज्ञापयिष्यसि इति, दामाद्विकं पुनर्न जानामि, स्वामी भणति- हे उत्पल! यत् त्वं न जानीषे तदहं द्विविधं सागारिकानगारिक धर्म प्रज्ञापयिष्यामीति, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अर्धमासेन क्षपयति / एष प्रथमो वर्षारात्रः१ / ततः शरदि निर्गत्य मोराकं नाम सन्निवेशं गतः, तत्र स्वामी बहिरुद्याने स्थितः, तत्र मोराके सन्निवेशे यथाच्छन्दा नाम पाषण्डस्थाः, तत्रैकः यथाछन्दकः तस्मिन् सन्निवेशे * कार्मणवशीकरणादिना जीवति, सिद्धार्थकश्च एकाकी दुःखं तिष्ठति बहुसंमुदितः पूजां च भगवतः अपश्यन्, तदा स व्रजन्तं गोपं शब्दयित्वा भणति- यत्र गतः यत्र जिमितः पथि च यद्दष्टम्, दृष्ट वैवंगुणविशिष्टः स्वप्नः, तद्व्याकरोति, स आवर्जितो ग्रामे गत्वा मित्रपरिचितेभ्यः कथयति, सर्वैामे च प्रकाशितं- एष देवार्य उद्याने अतीतानागतवर्तमानं जानाति, तदा अन्योऽपि लोक आगतः, (तस्मा अपि) सर्वस्मै व्याकरोति, लोक आवर्जितो महिमानं 2 // 335
Page #358
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 336 // द्वितीयद्वारम्, करेइ, लोगेण अविरहिओ अच्छइ, ताहे सो लोगो भणइ- एत्थ अच्छंदओ नाम जाणओ, सिद्धत्थो भणति-सोण किंचि 0.3 उपोद्घातजाणइ, ताहे लोगो गंतुं भणइ- तुमंन किंचि जाणसि, देवजओ जाणइ, सो लोयमज्झे अप्पाणं ठावेउकामो भणति- एह नियुक्ति:, | 0.3.2 जामो, जड़ मज्झ पुरओ जाणइ तो जाणइ, ताहे लोगेण परिवारिओ एइ, भगवओ पुरओ ठिओ तणं गहाय भणति- एयं तणं किं छिंदिहिति नवत्ति, सो चिंतेइ- जइ भणति- न छिजिहि इति ता णं छिंदिस्सं, अह भणइ- छिजिहित्ति, तो न वीरजिनादि | वक्तव्यताः। छिंदिस्सं, ततो सिद्धत्थेण भणिअं-न छिजिहित्ति, सो छिंदिउमाढत्तो, सक्केण य उवओगो दिण्णो, वजं पक्खित्तं, अच्छंदगस्स | नियुक्ति: 464 अंगुलीओ दसवि भूमीए पडिआओ, ताहे लोगेण खिंसिओ, सिद्धत्थो य से रुट्ठो। अमुमेवार्थं समासतोऽभिधित्सुराह- इन्द्रागमः, नि०-रोद्दाय सत्त वेयण थुइ दस सुमिणुप्पलद्धमासे य / मोराए सक्कारं सक्को अच्छंदए कुविओ॥४६४॥ पारणं, अभिग्रहा: रौद्राश्च सप्त वेदना यक्षेण कृताः, स्तुतिश्च तेनैव कृता,दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जगाद, अद्धमासे यत्ति अर्धमासमर्धमासंच क्षपणमकार्षीत्, मोरायां लोकः सत्कारंचकार,शक्रः अच्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः।। शूलपाणि प्रसंगः। इयं नियुक्तिगाथा, एतास्तु मूलभाष्यकारगाथा: भाष्यः 112 भा०- भीमट्टहास हत्थी पिसाय नागे य वेदणा सत्त / सिरकण्णनासदन्ते नहऽच्छी पट्ठीय सत्तमिआ॥११२ / / उत्पल प्रसंगः। MC करोति, लोकेनाविरहितः तिष्ठति, तदा स लोको भणति- अत्र यथाच्छन्दको नाम ज्ञायकः, सिद्धार्थो भणति- स न किश्चिद् जानाति, तदा लोको गत्वा भणतित्वं न किञ्चित् जानासि, देवार्यको जानाति, स लोकमध्ये आत्मानं स्थापयितुकामो भणति- एत यामः, यदि मम पुरतो जानाति तदा जानाति, तदा लोकेन परिवारित // 336 // एति, भगवतः पुरतः स्थितः तृणं गृहीत्वा भणति- एतत् तृणं किं छेत्स्यते नवेति, स चिन्तयति- यदि भणति - न छेत्स्यते इति तदैतत् छेत्स्यामि, अथ भणति- छेत्स्यते ब्ल इति तदा न छेत्स्यामि, ततः सिद्धार्थेन भणितं- न छेत्स्यतीति, स छेत्तुमारब्धः, शक्रेण च उपयोगो दत्तः, वज्रं प्रक्षिप्तम् अच्छन्दकस्याङ्गल्यो दशापि भूमौ पतिताः, तदा लोकेन हीलितः, सिद्धार्थश्च तस्मै रुष्टः।
Page #359
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 337 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 464 इन्द्रागमः, पारणं, अभिग्रहाः भा०- तालपिसायं 1 दो कोइला य 3 दामदुगमेव 4 गोवरगं५।सर ६सागर 7 सूरं 8 ते ९मन्दर 10 सुविणुप्पले चेव // 113 // ___ भा०- मोहे१य झाण 2 पवयण 3 धम्मे 4 संघे ५य देवलोए ६य। संसारं 7 णाण 8 जसे ९धम्म परिसाएँ मज्झंमि // 114 // भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतद्व्यन्तरेण कृतम् / तालपिशाचं द्वौ कोकिलौच दामद्वयमेव गोवर्ग सरः सागरं सूर्यं अन्त्रं मन्दरं सुविणुप्पले चेवत्ति एतान् स्वप्नान् मष्टवान्, उत्पलश्चैव फलं कथितवान् इति / तच्चेदं- मोहं च ध्यानं प्रवचनं धर्मः सङ्गश्च देवलोकश्च देवजनश्चेत्यर्थः, संसारं ज्ञानं यशः धर्म पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुद्ध्या कार्यः॥ ___ मोरागसण्णिवेसे बाहिं सिद्धत्थ तीतमाईणि / साहइ जणस्स अच्छंद पओसो छेअणे सक्को॥१॥ अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति / इयंगाथा सर्वपुस्तकेषु नास्ति, सोपयोगा च / कथानकशेषं-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोग भणति- एस चोरो, कस्स णेण चोरियंति भणह, अत्थेत्थ वीरघोसो णाम कम्मकरो?, सो पादेसु पडिओ अहंति, अत्थि तुब्भ अमुककाले दसपलयं वट्टयं णट्ठपुव्वं?, आमं अत्थि, तं एएण हरियं, तं पुण कहिं?, एयस्स पुरोहडे महिसिंदुरुक्खस्स पुरथिमेणं हत्थमित्तं गंतूणं तत्थ खणिउं गेण्हह / ताहे गता, दिटुं, आगया कलकलं करेमाणा। अण्णंपि सुणह- अत्थि एत्थं इंदसम्मो नाम गिहवई?, ताहे भणति- अत्थि, ताहे सो सयमेव उवडिओ, जहा 0 ततः सिद्धार्थः तस्मिन् प्रद्वेषमापनस्तं लोकं भणति- एष चौरः, कस्यानेन चोरित इति भण, अस्त्यत्र वीरघोषो नाम कर्मकर?, स पादयोः पतितः अहमिति, अस्ति तव अमुककाले दशपलमानं वर्तुलं नष्टपूर्व?, ओमस्ति, तदनेन हृतम्, तत्पुनः क्व?, एतस्य गृहपुरतः खजूरीवृक्षस्य पूर्वस्यां हस्तमात्रं गत्वा तत्र खात्वा गृह्णीत। तदा गताः, दृष्टम्, आगताः कलकलं कुर्वन्तः। अन्यदपि शृणुत- अस्त्यत्र इन्द्रशर्मा नाम गृहपतिः, तदा भणति- अस्ति, तदा स स्वयमेवोपस्थितः, यथा 2 शूलपाणिप्रसंगः। भाष्यः 113-114 उत्पल प्रसंग:। // 337 //
Page #360
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 338 // अहं, आणवेह, अत्थि तुब्भ ओरणओ अमुयकालंमि नट्ठिल्लओ?, स आह- आमं अत्थि, सो एएण मारित्ता खइओ, 0.3 उपोद्घातअट्ठियाणि य से बदरीए दक्खिणे पासे उक्कुरुडियाए निहयाणि, गया, दिट्ठाणि, उक्किट्ठकलयलं करेंता आगया, ताहे नियुक्तिः, 0.3.2 भणंति- एयं बिति। अमुमेवार्थं प्रतिपादयन्नाह नियुक्तिकृत् द्वितीयद्वारम्, नि०- तण छेयंगुलि कम्मार वीरघोस महिसिंदु दसपलि। बिइइंदसम्म ऊरण बयरीए दाहिणुक्कुरुडे // 465 // वीरजिनादि वक्तव्यताः। अच्छन्दकः तृणं जग्राह, छेदः अङ्गलीनां कृतः खल्विन्द्रेण, कम्मार वीरघोसत्ति कर्मकरो वीरघोषः, तत्सम्बन्ध्यनेन महिसिंदु नियुक्ति: 465 दसपलियं दशपलिकं करोटकं गृहीत्वा महिसेन्दुवृक्षाधः स्थापितम्, एकं तावदिदम्, द्वितीयं- इन्द्रशर्मण ऊरणकोऽनेन अङ्गुलीच्छेद चौर्यादि, भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इति गाथार्थ : // 465 // ततियं पुणं अवच्चं, अलाहि कण्टके भणितेण, ते निबंधं करेंति, पच्छा भणति- वच्चह भज्जा से कहेहिइ, सा पुण तस्स चेव छिड्डाणि मग्गमाणी अच्छति, ताए वस्त्रंच। सुयं- जहा सो विडंबिओत्ति, अंगुलीओ से छिन्नाओ, सा य तेण तद्दिवसं पिट्टिया, सा चिंतेति-नवरि एउ गामो, ताहे साहेमि, ते आगया पुच्छंति, सा भणइ-मा से नामं गेण्हह, भगिणीए पती ममं नेच्छति, ते उक्किटुिं करेमाणा तं भणंति - एस पावो, एवं तस्स उड्डाहो जाओ, एस पावो, जहा न कोइ भिक्खंपि देइ, ताहे अप्पसागारियं आगओ भणइ- भगवं! हम्, आज्ञापयत, अस्ति तवोर्णायुः अमुककाले नष्टः, स आह- ओमस्ति, स एतेन मारयित्वा खादितः, अस्थीनि च तस्य बदर्या दक्षिणे पार्श्वे उत्कुरुटके | निखातानि, गताः, दृष्टानि, उत्कृष्टकलकलं कुर्वन्त आगताः, तदा भणन्ति- एतद्वितीयम्। 0 तृतीयं पुनरवाच्यं अलं भणितेन, ते निर्बन्धं कुर्वन्ति, पश्चाद् भणति-8 // 338 // व्रजत भार्या तस्य कथयिष्यति, सा पुनस्तस्य छिद्राण्येव मृगयमाणा तिष्ठति, तया श्रुतं- यथा स विडम्बित इति, अङ्गलयस्तस्य छिन्नाः, सा च तेन तद्दिवसे पिट्टिता, सा चिन्तयति- परमायातु ग्रामः, तदा साधयामि, त आगताः पृच्छन्ति, सा भणति- मा तस्य नाम ग्रहीष्ट, भगिन्याः पतिर्मा नेच्छति, त उत्कृष्टिं कुर्वन्तस्तां भणन्तिएष पापः, एवं तस्योड्डाहो जातः, एष पापः, यथा (यदा) न कश्चिद् भिक्षामपि ददाति, तदाऽल्पसागारिक आगतो भणति- भगवन्तः!
Page #361
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 339 // तुब्भे अन्नत्थवि पुज्जिज्जह, अहं कहिं जामि?, ताहे अचियत्तोग्गहोत्तिकाउं सामी निग्गओ। ततो वच्चमाणस्स अंतरा दो छ 0.3 उपोद्धातवाचालाओ- दाहिणा उत्तरा य, तासिं दोण्हवि अंतरा दो नईओ-सुवण्णवालुगा रुप्पवालुगा य, ताहे सामी दक्खिण्ण नियुक्तिः, 0.3.2 वाचालाओ सन्निवेसाओ उत्तरवाचालं वच्चइ, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्थं विलग्गं, सामी गतो, द्वितीयद्वारम्, वीरजिनादिपुणोऽवि अवलोइअं, किं निमित्तं?, केई भणंति- ममत्तीए, अवरे- किं थंडिल्ले पडिअं अथंडिल्लेत्ति, केई-सहसागारेणं, वक्तव्यताः। केई - वरं सिस्साणं वत्थपत्तं सुलभं भविस्सइ?, तं च तेण धिज्जाइएण गहिअं, तुण्णागस्स उवणीअं, सयसहस्समोल्लं जायं, नियुक्ति: 466 एक्वेक्कस्स पण्णासंसहस्साणि जायाणि / अमुमेवार्थमभिधित्सुराह अङ्गुलीच्छेद श्वौर्यादि, नि०- तइअमवच्चं भज्जा कहिही नाहं तओ पिउवयंसो। दाहिणवायालसुवण्णवालुगाकंटए वत्थं // 466 // कण्टके पदानि- तृतीयमवाच्य भार्या कथयिष्यति। ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रम्, क्रियाऽध्याहारतो- वस्त्रंच। sक्षरगमनिका स्वबुद्ध्या कार्येति। ताहे सामी वच्चइ उत्तरवाचालं, तत्थ अंतरा कणगखलं नाम आसमपयं, तत्थ दो पंथाउज्जुगो वंको य, जो सो उज्जुओ सो कणगखलंमज्झेण वच्चइ, वंको परिहरंतो, सामी उज्जुगेण पहाविओ, तत्थ गोवालेहि - यूयमन्यत्रापि पूज्यिष्यध्वम्, अहं क्व यामि?, तदा अप्रीतिकावग्रह इतिकृत्वा स्वामी निर्गतः। ततो व्रजतः अन्तरा द्वे वाचाले- दक्षिणा उत्तरा च, तयोर्द्वयोरपि अन्तरा द्वे नद्यौ- सुवर्णवालुका रूप्यवालुका च, तदा स्वामी दक्षिणवाचालात् सन्निवेशात् उत्तरवाचालं व्रजति, तत्र सुवर्णवालुकाया नद्याः पुलिने कण्टिकायां तद्वस्त्र विलग्नम्, स्वामी गतः, पुनरप्यवलोकितम्, किं निमित्तं?, केचिद् भणन्ति-ममत्वेन, अपरे-किं स्थण्डिले पतितमस्थण्डिले इति, केचित्-सहसाकारेण, केचित्-परं शिष्याणां वस्त्रपात्रं सुलभं भविष्यति?, तच तेन धिम्जातीयेन गृहीतम्, तुन्नाकस्य उपनीतम्, शतसहस्रमूल्यं जातम्, एकैकस्य पञ्चाशत् सहस्राणि जातानि। 0 तदा स्वामी व्रजति उत्तरवाचालम्, तत्रान्तरा कनकखलनामाश्रमपदं तत्र द्वौ पन्थानौ- ऋजुर्वक्रश्च, योऽसौ ऋजुः स कनकखलमध्येन व्रजति, वक्रः परिहरन्, स्वामी ऋजुना प्रधावितः, तत्र गोपालै-- 1334
Page #362
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ वारिओ, एत्थ दिट्ठिविसोसप्पो, मा एएण वच्चह, सामी जाणति-जहेसो भविओसंबुज्झिहिति, तओगतोजक्खघरमंडवियाए पडिमं ठिओ। सो पुण को पुवभवे आसी?, खमगो, पारणए गओ वासिगभत्तस्स, तेण मंडुक्कलिया विराहिया, खुड्डएण परिचोइओ, ताहे सो भणति- किं इमाओऽवि मए मारिआओ लोयमारिआओ दरिसेइ, ताहे खुड्डएण नायं-वियाले आलोहिइत्ति, सो आवस्सए आलोएत्ता उवविट्ठो, खुड्डओ चिंतेइ- नूणं से विस्सरियं, ताहे सारि, रुट्ठो आहणामित्ति उद्धाइओ खुड्डगस्स, तत्थ थंभे आवडिओ मओ विराहियसामण्णो जोइसिएसु उववण्णो, ततो चुओ कणगखले पंचण्हं तावससयाणं कुलवइस्स तावसीए उदरे आयाओ, ताहे दारगो जाओ, तत्थ से कोसिओत्ति नामं कयं, सो य अतीव तेण सभावेण चंडकोधो, तत्थ अन्नेऽवि अत्थि कोसिया, तस्स चंडकोसिओत्ति नामं कयं, सो कुलवती मओ, ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण ताणि फलाणि न देइ, ते अलभंता गया दिसोदिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुंधाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतूणं विरहिए पडिनिवेसेण भग्गो रितः, अत्र दृष्टिविषः सर्पः, मैतेन व्राजीः, स्वामी जानाति- जानाति यथैष भव्यः संभोत्स्यत इति, ततो गतो यक्षगृहमण्डपिकायां प्रतिमा स्थितः। स पुनः कःपूर्वभवे आसीत्?, क्षपकः, पारणके गतः पर्युषितभक्ताय, तेन मण्डूकी विराद्धा, क्षुल्लकेन परिचोदितः, तदा स भणति- किमिमा अपि मया मारिताः लोकमारिता दर्शयति, तदा क्षुल्लकेन ज्ञातं- विकाले आलोचयिष्यतीति , स आवश्यके आलोचयित्वा उपविष्टः, क्षुल्लकश्चिन्तयति- नूनमस्य विस्मृतम्, ततः स्मारितम्, रुष्ट आहन्मीत्युद्धावितः क्षुल्लकाय,तत्र स्तम्भे आस्फलितो मृतो विराधितश्रामण्यः ज्योतिष्केषु उत्पन्नः, ततश्च्युतः कनकखले पञ्चानां तापसशतानां कुलपतेः तापस्या &उदरे आयातः, तदा दारको जातः, तत्र तस्य कौशिक इति नाम कृतम्, स चातीव तेन स्वभावेन चण्डक्रोधः, तत्र अन्येऽपि सन्ति कौशिकाः, तस्य चण्डकौशिक इति नाम कृतम्, स कुलपतिर्मृतः, ततश्च स कुलपतिर्जातः, स तत्र वनखण्डे मूर्छितः, तेभ्यः तापसेभ्यः तानि फलानि न ददाति, तेऽलभमाना गता दिशि दिशि, योऽपि तत्र गोपालादिक आयाति तमपि हत्वा धाटयति, तस्यादूरे श्वेतम्बीका नाम नगरी, ततो राजपुत्रैरागत्य विरहिते प्रतिनिवेशेन भग्नो - 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 466 अङ्गुलीच्छेदशौर्यादि, कण्टके वस्त्रंच। // 340 //
Page #363
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 341 // विणासिओ य, तस्स गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डत्ता परसुहत्थो गओ रोसेण धमधमंतो, कुमारेहिं / 0.3 उपोद्घातदिट्ठो एंतओ, तं दटूण पलाया, सोऽवि कुहाडहत्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो कुहाडो अभिमुहो ठिओ, तत्थ / नियुक्तिः, | 0.3.2 से सिरंदो भाए कयं, तत्थ मओ तंमि चेव वणसंडे दिट्ठीविसो सप्पो जाओ, तेण रोसेण लोभेण यतंरक्खइ वणसंडं,तओ द्वितीयद्वारम्, ते तावसा सव्वे दड्डा, जे अदड्डगा ते नट्ठा, सो तिसंझं वणसंडं परियंचिऊणं जं सउणगमवि पासइ तं डहइ, ताहे सामी तेण वीरजिनादि | वक्तव्यताः। दिट्ठो, ततो आसुरुत्तो, ममं न याणसि?, सूरं णिज्झाइत्ता पच्छा सामिं पलोएइ, सो न डज्झइ जहा अण्णे, एवं दो तिण्णि नियुक्ति: 466 वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमइ-मा मे उवरिं पडिहित्ति, तहवि न मरइ, एवं तिण्णि वारे, ताहे पलोएंतो अच्छति | अङ्गुलीच्छेद शौर्यादि, अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कंतिसोम्मयाए, ताहे | कण्टके सामिणा भणिअं- उवसम भो चंडकोसिया!, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पण्णं, ताहे तिक्खुत्तो वस्त्रंच। आयाहिणपयाहिणं करेत्ता भत्तं पच्चक्खाइ मणसा, तित्थगरोजाणइ, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुट्ठो संतो लोगं - विनाशितश्च, तस्मै गोपालकैः कथितम्, स कण्टकेभ्यो गतः, तांस्त्यक्त्वा परशुहस्तो गतो रोषेण धमधमायमानः, कुमारेदृष्टः आगच्छन् तं दृष्ट्वा पलायिताः, सोऽपि कुठारहस्तः प्रधाव्य गर्ते आपत्य पतितः, स कुठारः अभिमुखः स्थितः,तत्र तस्य शिरो द्विभागीकृतम्, तत्र मृतस्तस्मिन्नेव वनखण्डे दृष्टिविषः सर्पो जातः, तेन रोषेण लोभेन च तं रक्षति वनखण्डम्, ततस्ते तापसाः सर्वे दग्धाः, ये अदग्धास्ते नष्टाः, स त्रिसन्ध्यं वनखण्डं परीत्य यं कश्चन शकुनमपि पश्यति तं दहति, तदा स्वामी तेन दृष्टः, ततः क्रुद्धः, मां न जानासि?, सूर्यं निध्याय पश्चात्स्वामिनं प्रलोकयति, स न दह्यते यथाऽन्ये, एवं द्वौ त्रीन वारान्, तदा गत्वा दशति, दृष्टाऽपक्रामति- मा 8 ममोपरि पप्तत् इति तथापि न म्रियते, एवं त्रीन् वारान्, तदा प्रलोकमानस्तिष्ठति अमर्षेण, तस्य भगवतो रूपं प्रेक्षमाणस्य ते विषभृते अक्षिणी विध्याते स्वामिनः // 341 // कान्तिसौम्येन, तदा स्वामिना भणितं- उपशाम्य भोः चण्डकौशिक!, तदा तस्य ईहापोहमार्गणगवेषणां कुर्वतः जातिस्मरणं समुत्पन्नम्, तदा त्रिकृत्वः आदक्षिणप्रदक्षिणं कृत्वा भक्तं प्रत्याख्याति मनसा, तीर्थकरो जानाति, तदा स बिले तुण्डं स्थापयित्वा स्थितः, माऽहं रुष्टः सन् लोकं -
Page #364
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्ति| भाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 342 // मारेह, सामी तस्स अणुकंपाए अच्छइ, सामिंदट्ठण गोवालवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स 0.3 उपोद्घातपाहाणे खिवंति, न चलतित्ति अल्लीणो कठेहिं घट्टिओ, तहवि न फंदतित्ति तेहिं लोगस्स सिटुं, तो लोगो आगंतूण सामि नियुक्तिः, 0.3.2 वंदित्ता तंपिय सप्पं महेइ, अण्णाओय घयविक्किणियाओतं सप्पं मक्खेंति, फरुसिंति, सो पिवीलियाहिं गहिओ, तं वेयणं द्वितीयद्वारम्, अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवण्णो। अमुमेवार्थमुपसंहरन्नाह वीरजिनादि वक्तव्यताः। नि०- उत्तरवाचालंतरवणसंडे चंडकोसिओ सप्यो।न डहे चिंता सरणंजोइस कोवाऽहि जाओऽहं॥ 467 // नियुक्तिः उत्तरवाचालान्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति, अक्षर- | 467-468 चण्डगमनिका स्वबुद्ध्या कार्येति // 467 / / अनुक्तार्थं प्रतिपादयन्नाह कौशिकः, नि०- उत्तरवायाला नागसेणखीरेण भोयणं दिव्वा / सेयवियाय पएसी पंचरहे निजरायाणो॥४६८॥ कम्बलशम्बल उत्तरवाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्ब्यां प्रदेशी पञ्चरथैः नैयका राजानः- नैयका गोत्रतः, प्रदेशे निजा प्रसंगः। इत्यपरे / शेषो भावार्थः कथानकादवसेयः तच्चेदं-तओ सामी उत्तरवाचालं गओ, तत्थ पक्खक्खमणपारणते अतिगओ, तत्थ नागसेणेण गिहवइणा खीरभोयणेण पडिलाभिओ, पंच दिवाणि पाउब्भूयाणि, ततो सेयबियंगओ, तत्थ पदेसी राया। - मीमरम्, स्वामी तस्यानुकम्पया तिष्ठति, स्वामिनं दृष्ट्वा गोपालवत्सपाला आगच्छन्ति, वृक्षरावार्यात्मानं तस्य सर्पस्य (उपरि) पाषाणान् क्षिपन्ति, न चलतीति 8 ईषल्लीनः काष्ठैर्घट्टितः, तथाऽपि न स्पन्दत इति तैर्लोकाय शिष्टम्, ततो लोक आगत्य स्वामिनं वन्दित्वा तमपि च सर्प महति, अन्याश्च घृतविक्रायिकास्तं सर्प म्रक्षयन्ति // 342 // स्पृशन्ति, स पिपीलिकाभिर्गृहीतः, तां वेदनामध्यास्य अर्धमासेन मृतः सहस्रारे उत्पन्नः। 0 ततः स्वाम्युत्तरवाचालं गतः, तत्र पक्षक्षपणपारणकेऽतिगतः, तत्र नागसेनेन गृहपतिना क्षीरभोजनेन प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेतम्बीं गतः, तत्र प्रदेशी राजा,
Page #365
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 343 // समणोवासओ भगवओमहिमं करेइ, तओ भगवं सुरभिपुरं वच्चइ, तत्थंतराए णेज्जगा रायाणो पंचहिं रथेहिं एन्ति पएसिरण्णो 0.3 उपोद्घातपासे, तेहिं तत्थ सामी वंदिओ पूइओ य, ततो सामी सुरभिपुरंगओ, तत्थ गंगा उत्तरियव्वा, तत्थ सिद्धजत्तो नाम नाविओ, नियुक्तिः, 0.3.2 खेमल्लो नाम सउणजाणओ, तत्थ यणावाए लोगो विलग्गइ, कोसिएण महासउणेण वासियं, कोसिओ नाम उलूको, ततो द्वितीयद्वारम्, खेमिलेण भणियं- जारिसं सउणेण भणियं तारिसं अम्हेहिं मारणंतियं पावियव्वं, किं पुण? इमस्स महरिसिस्स पभावेण वीरजिनादि वक्तव्यताः। मुच्चिहामो, सा य णावा पहाविया, सुदाढेण य णागकुमारराइणा दिट्ठो भयवं णावाए ठिओ, तस्स कोवो जाओ, सो य नियुक्तिः किर जो सो सीहो वासुदेवत्तणे मारिओ सो संसारं भमिऊण सुदाढो नागो जाओ, सो संवट्टगवायं विउव्वेत्ता णावं ओबोले 467-468 चण्ड। इच्छइ। इओ य कंबलसंबलाणं आसणं चलियं, का पुण कंबलसंबलाण उप्पत्ती?- महुराए नगरीए जिणदासो वाणियओ कौशिकः, सड्डो, सोमदासी साविया, दोऽवि अभिगयाणि परिमाणकडाणि, तेहिं चउप्पयस्स पच्चक्खायं, ततो दिवसदेवसिअंगोरसं कम्बलशम्बल प्रसंगः। गिण्हंति, तत्थ य आभीरी गोरसं गहाय आगया, सा ताए सावियाए भण्णइ- मा तुमं अण्णत्थ भमाहि, जत्ति आणेसि 8 श्रमणोपासको भगवतो महिमानं करोति, ततो भगवान् सुरभिपुरं व्रजति, तत्रान्तरा नैयका राजानः पञ्चभी रथैरायान्ति प्रदेशिराज्ञः पार्थे, तैस्तत्र स्वामी वन्दितः 8 पूजितश्च, ततः स्वामी सुरभिपुरं गतः, तत्र गङ्गा उत्तरीतव्या, तत्र सिद्धयात्रो नाम नाविकः, क्षेमिलो नाम शकुनज्ञाता, तत्र च नावि लोको विलगति, कौशिकेन महाशकुनेन वासितम्, कौशिको नाम उलूकः, ततः क्षेमिलेन भणितं- यादृशं शकुनेन भणितं तादृशमस्मादृशैर्मारणान्तिकं प्राप्तव्यम्, किं पुनः ! अस्य महर्षेः प्रभावेण: मोक्ष्यामहे, सा च नौः प्रधाविता, सुदंष्ट्रेण च नागकुमारराजेन दृष्टो भगवान् नावि स्थितः, तस्य कोपो जातः, स च किल यः स सिंहः वासुदेवत्वे मारितः स संसारं भ्रान्त्वा सुदंष्ट्रो नागो जातः, स संवर्तकवातं विकुळ नावमुद्रूडयितुं इच्छति। इतश्च कम्बलशम्बलयोरासनं चलितम्, का पुनः कम्बलशम्बलयोरुत्पत्तिः?- मथुरायां नगर्यां जिनदासो वणिग् श्राद्धः, सोमदासी श्राविका, द्वे अपि अभिगतौ (जीवादिज्ञातारौ) कृतपरिमाणी, ताभ्यां चतुष्पदं प्रत्याख्यातम्, ततो दिवसदैवसिकं गोरसं. गृहीतः, तत्र चाभीरी गोरसं गृहीत्वा आगता, सा तया श्राविकया भण्यते- मा त्वमन्यत्र भ्रमीः, यावदानयसि, // 343 //
Page #366
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 344 // तत्तिअंगेण्हामि, एवं तासिं संगयं जायं, इमावि गंधपुडियाइ देइ, इमावि कूड़गादि दुद्धं दहियं वा देइ, एवं तासिं दढं सोहियं 0.3 उपोद्धातजायं। अण्णया तासिं गोवाणं विवाहो जाओ, ताहे ताणि निमंति, ताणि भणन्ति- अम्हे वाउलाणि ण तरामो गंतुं, जं नियुक्तिः, 0.3.2 तत्थ उवउज्जति भोयणे कडुगभंडादी वत्थाणि आभरणाणि धूवपुप्फगंधमल्लादि वधूवरस्स तं तेहिं दिण्णं, तेहिं अतीव द्वितीयद्वारम्, सोभावियं,(५०००) लोगेण य सलाहियाणि, तेहिं तुढेहिं दो तिवरिसा गोणपोतलया हट्ठसरीरा उवट्ठिया कंबलसंबलत्ति वीरजिनादि वक्तव्यताः। नामेणं, ताणि नेच्छंति, बला बंधिउंगयाणि, ताहे तेण सावएण चिंतियं- जइ मुच्चिहिंति ताहे लोगो वाहेहित्ति, ता एत्थ चेवल नियुक्तिः अच्छंतु, फासुगचारी किणिऊणं दिजइ, एवं पोसिजंति, सोऽविसावओ अट्ठमीचउद्दसीसु उववासं करेइ पोत्थयं च वाएइ, 467-468 चण्डुतेऽवि तं सोऊण भद्दया जाया सण्णिणो य, जद्दिवसं सावगो न जेमेइ तद्दिवसं तेऽवि न जेमंति, तस्स सावगस्स भावो कौशिकः, जाओ-जहा इमे भविया उवसंता, अब्भहिओ य नेहो जाओ, तेरुवस्सिणो, तस्स य सावगस्स मित्तो, तत्थ भंडीरमणजत्ता, कम्बलशम्बल प्रसंगः। तारिसा नत्थि अण्णस्स बइल्ला, ताहे तेण ते भंडीए जोएत्ता णीआ अणापुच्छाए, तत्थ अण्णेण अण्णेणवि समं धावं तावद्गृह्णामि, एवं तयोः संगतं जातम्, इयमपि गन्धपुटिकादि ददाति, इयमपि कूचिकादि दुग्धं दधि वा ददाति, एवं तयोदृढं सौहृदं जातम् / अन्यदा तेषां गोपानां विवाहो जातः, तदा तौ निमन्त्रयतः, तौ भणतः- आवां व्याकुलौ न शक्नुव आगन्तुम्, यत्तत्रोपयुज्यते भोजने कटाहभाण्डादि वस्त्राण्याभरणानि धूपपुष्पगन्धमाल्यादि वधूवरयोः तत्तैर्दत्तम्, तैरतीव शोभितम्, लोकेन च श्लाघितौ, ताभ्यां तुष्टाभ्यां द्वौ त्रिवर्षों गोपोतो हृष्टशरीरौ उपस्थापितौ कम्बलशम्बलाविति नाम्ना, तौ नेच्छतः,8 बलाद्बद्धा गतौ, तदा तेन श्रावकेण चिन्तितं- यदि मुच्येते तदा लोको वाहयिष्यति इति, तद् अत्रैव तिष्ठताम्, प्रासुकचारिः क्रीत्वा दीयते, एवं पोष्येते, सोऽपि श्रावकोऽष्टमीचतुर्दश्योरुपवासं करोति पुस्तकं च वाचयति, तावपि तत् श्रुत्वा भद्रकौ जातौ संज्ञिनौ च, यदिवसे श्रावको न जेमति तदिवसे तावपि न जेमतः, तस्य 8 // 344 / / श्रावकस्य भावो जातः- यथेमौ भव्यावुपशान्तौ, अभ्यधिकश्च स्नेहो जातः, तौ रूपवन्तौ, तस्य च श्रावकस्य मित्रम्, तत्र भण्डीरमणयात्रा, तादृशौ न स्तोऽन्यस्य बलीवी, तदा तेन भण्ड्यां योजयित्वा नीती अनापृच्छ्या , तत्रान्येनान्येनापि समं धावनं,
Page #367
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 345 // कारिया, ताहे ते छिन्ना, तेण ते आणेउं बद्धा, न चरंति न य पाणियं पिबंति, जाहे सवहा नेच्छंति ताहे सोसावओ तेसिं भत्तं 0.3 उपोद्घातपच्चक्खाइ, नमुक्कारं च देइ, ते कालगया णागकुमारेसु उववण्णा, ओहिं पउंजंति, जाव पेच्छंति तित्थगरस्स उवसग्गं नियुक्ति:, 0.3.2 कीरमाणं, ताहे तेहिं चिंतियं- अलाहि ता अण्णेणं, सामि मोएमो, आगया, एगेण णावा गहिया, एगो सुदाढेण समं द्वितीयद्वारम्, जुज्झइ, सो महिड्डिगो, तस्स पुण चवणकालो, इमे य अहुणोववण्णया, सो तेहिं पराइओ ताहे ते नागकुमारा तित्थगरस्स वीरजिनादि वक्तव्यताः। महिमं करेंति सत्तं रूवं च गायंति, एवं लोगोऽवि, ततो सामी उत्तिण्णो,तत्थ देवेहिं सुरहिगंधोदयवासं पुप्फवासं च वुटुं, नियुक्तिः तेऽविपडिगया। अमुमेवार्थमुपसंहरन्नाह 469-471 चण्डनि०-सुरहिपुर सिद्धजत्तो गंगा कोसिअविऊयखेमिलओ।नागसुदाढे सीहे कंबलसबला य जिणमहिमा॥४६९॥ कौशिकः, नि०- महुराए जिणदासो आहीर विवाह गोण उववासे। भंडीर मित्त अवच्चे भत्ते णागोहि आगमणं // 470 // कम्बलशम्बल नि०- वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं / मिच्छादिट्ठि परद्धं कंबलसबला समुत्तारे॥ 471 // प्रसंगः। पदानि- सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः, नागः सुदंष्ट्रः सिंहः कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः कारितौ, तदा तौ छिन्नौ, तेन तावानीय बद्धौ, न चरतो न च पानीयं पिबतः, यदा सर्वथा नेच्छतस्तदा स श्रावकस्तौ भक्तं प्रत्याख्यापयति, नमस्कारं च ददाति, तौल कालगतौ नागकुमारेषूत्पन्नौ, अवधिं प्रायुक्तायावत्पश्यतः तीर्थकरस्योपसर्ग क्रियमाणम्, तदा ताभ्यां चिन्तितं- अलं तावदन्येन, स्वामिनं मोचयावः, आगतौ, एकेन नौटुंहीता, एकः सुदंष्ट्रेन समं युध्यते, स महर्द्धिकः, तस्य पुनश्च्यवनकालः, इमौ चाधुनोत्पन्नौ, स ताभ्यां पराजितः, तदा तौ नागकुमारौ तीर्थकरस्य महिमानं कुरुतः सत्त्वं रूपं च गायतः, एवं लोकोऽपि, ततः स्वाम्युत्तीर्णः, तत्र देवैः सुरभिगन्धोदकवर्षा पुष्पवर्षा च वृष्टा, तावपि प्रतिगतौ। // 345 //
Page #368
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 346 // द्वितीयद्वारम्, वक्तव्यता:। नावमारूढस्य कृतवान् उपसर्ग मिथ्यादृष्टिः परद्धं विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ / अक्षरगमनिका स्वबुद्ध्या / 0.3 उपोद्घातकार्या / ततो भगवं दगतीराए इरियावहियं पडिक्कमइ, पत्थिओ ततो, णदीपुलिणे भगवओ पादेसु लक्खणाणि दीसंति नियुक्तिः, महुसित्थचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ- एस चक्कवट्टी गतो एगागी, वच्चामि गं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्तणे, सामीऽवि थूणागस्स सण्णिवेसस्स बाहिं पडिमं ठिओ, वीरजिनादितत्थ सो सामिं पिच्छिऊण चिंतेइ- अहो मए पलालं अहिन्जि, एएहि लक्खणेहिं जुत्तं, एएण समणेण न होउं / इओ यह नियुक्तिः सक्को देवराया ओहिणा पलोएइ- कहिं अज्ज सामी?, ताहे सामिं पेच्छइ, तं च पूसं, आगओ सामिं वन्दित्ता भणति-भो। 469-471 चण्डपूस! तुम लक्खणं न याणसि, एसो अपरिमिअलक्खणो, ताहे वण्णेइ लक्खणं अभितरगं- गोखीरगोरंरुहिरंपसत्थं, सत्थं। कौशिकः, न होइ अलिअं, एस धम्मवरचाउरंतचक्कवट्टी देविंदनरिंदपूइओ भवियजणकुमुयाणंदकारओ भविस्सइ, ततो सामी रायगिह प्रसंगः। गओ, तत्थ णालंदाए बाहिरियाएतंतुवागसालाए एगदेसंमि अहापडिरूवं उग्गहं अणुण्णवेत्ता पढमं मासक्खमणं उवसंपज्जित्ता ततो भगवान् दकतीरे ईर्यापथिकी प्रतिक्राम्यति, प्रस्थितस्ततः, नदीपुलिने भगवतः पादयोर्लक्षणानि दृश्यन्ते मधुसिक्थकर्दमे, तत्र पुष्पो नाम सामुद्रिकः, स तानि दृष्टा चिन्तयति- एष चक्रवर्ती गत एकाकी, व्रजामि तं व्याकरोमि, ततः ममास्माद्भोगा भविष्यन्ति, सेवे तं कुमारत्वे, स्वाम्यपि स्थूणाकस्य सन्निवेशस्य बहिर्भागे प्रतिमां स्थितः, तत्र स स्वामिनं प्रेक्ष्य चिन्तयति- अहो मया पलालमधीतम्, एतैर्लक्षणैर्युक्तः, एतेन श्रमणेन न भाव्यम्। इतश्च शक्रो देवराजोऽवधिना प्रलोकयति- क्वाद्य स्वामी?, तदा स्वामिनं प्रेक्षते, तं च पुष्पम्, आगतः स्वामिनं वन्दित्वा भणति- भोः पुष्प! त्वं लक्षणं न जानासि, एषोऽपरिमितलक्षणः, तदा वर्णयति लक्षणमभ्यन्तरं - गोक्षीरगौरं रुधिरं प्रशस्तम्, शास्त्रं न भवति अलीकम्, एष धर्मवरचातुरन्तचक्रवर्ती देवेन्द्रनरेन्द्रपूजितः भव्यजनकुमुदानन्दकारकः भविष्यति, ततः स्वामी राजगृहं गतः, तत्र नालन्दाख्यशाखापुरे तन्तुबायशालायां एकदेशे यथाप्रतिरूपमवग्रहमनुज्ञाप्य प्रथमं मासक्षपणमुपसंपद्य - कम्बलशम्बल // 346 //
Page #369
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 347 // णं विहरइ। तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुठ्विणी सरवणे नाम सण्णिवेसे गोबहुलस्स। 0.3 उपोद्घातमाहणस्स गोसालाए पसूआ, गोण्णं नामं कयं गोसालोत्ति, संवडिओ, मंखसिप्पं अहिन्जिओ, चित्तफलयं करेइ, एक्कल्लओ नियुक्तिः, 0.3.2 विहरंतओरायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासंउवागओ।भगवंमासखमणपारणए अन्भिंतरि- द्वितीयद्वारम्, याए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिव्वाणि पाउब्भूयाणि, गोसालो सुणेत्ता आगओ, पंच वीरजिनादि वक्तव्यताः। दिवाणि पासिऊण भणति- भगवं! तुज्झं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, बितिअमासखमणं ठिओ, बितिए / नियुक्तिः आणंदस्स घरे खज्जगविहीए ततिए सुणंदस्स घरे सव्वकामगुणिएणं, ततो चउत्थं मासखमणं उवसंपज्जित्ता णं विहरइ।। 472-473 सामुद्रिक: अभिहितार्थोपसंग्रहायेदमाह पुष्यो , नि०-थूणाएँ बहिं पूसो लक्खणमब्भंतरं च देविंदो। रायगिहि तंतुसाला मासक्खमणं च गोसालो॥४७२॥ प्रसंगः। नि०- मंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो। विजयाणंदसुणंदे भोअण खजे अकामगुणे // 473 // पदानि- स्थूणायां बहिः पुष्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुवायकशाला मासक्षपणं च गोशालः मङ्खली मङ्खः विहरति / तस्मिन् काले तस्मिन् समये मङ्गलि म मङ्गः, तस्य भद्रा भार्या गुर्विणी शरवणे नाम सन्निवेशे गोबहुलस्य ब्राह्मणस्य गोशालायां प्रसूता, गौणं नाम कृतं गोशाल इति, संवर्धितः, मङ्खशिल्पमध्यापितः, चित्रफलकं करोति, एकाकी विहरन् राजगृहे तन्तुवायशालायां स्थितः, यत्र स्वामी स्थितः, तत्र वर्षावासमुपागतःभगवान् मासक्षपणपारणके अभ्यन्तरिकायां विजयस्य गृहे विपुलेन भोजनविधिना प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, गोशालः श्रुत्वाऽऽगतः, पञ्च दिव्यानि दृष्ट्वा // 347 // भणति- भगवन्! तवाहं शिष्य इति, स्वामी तूष्णीको निर्गतः, द्वितीयमासक्षपणं स्थितः, द्वितीयस्मिन् आनन्दस्य गृहे खाद्यकविधिना तृतीये सुनन्दस्य गृहे सर्वकामगुणितेन, ततश्चतुर्थं मासक्षपणमुपसंपद्य विहरति / गोशालक
Page #370
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 348 // सुभद्राशरवणं गोबहुल एव गोशालो विजय आनन्दः सुनन्दः भोजनंखाद्यानिच कामगुणम् / शरवणं- गोशालोत्पत्तिस्थानम्। 0.3 उपोद्घातशेषाऽक्षरगमनिका स्वधिया कार्या। गोसालो कत्तियदिवसपुण्णिमाए पुच्छइ-किमहं अज्ज भत्तं लभिस्सामि?, सिद्धत्थेण नियुक्तिः, 0.3.2 भणियं- कोद्दवकूरं अंबिलेण कूडरूवगं च दक्खिणं, सो णयरिं सवादरेण पहिंडिओ, जहा भंडीसुणए, न कहिंचिविल द्वितीयद्वारम्, संभाइयं, ताहे अवरण्हे एक्केणं कम्मकरेण अंबिलेण कूरो दिण्णो, ताहे जिमिओ, एगोरूवगो दिण्णो, रूवगो परिक्खाविओ वीरजिनादि | वक्तव्यताः। जाव कूडओ, ताहेभणति-जेण जहा भवियव्वंणतंभवति अण्णहा, लजिओ आगतो। तओभगवंचउत्थमासखमणपारणए नालिंदाओ निग्गओ, कोल्लाकसन्निवेसंगओ, तत्थ बहुलो माहणो माहणे भोयावेति घयमहुसंजुत्तेणं परमण्णेणं, ताहे तेण 472-473 सामुद्रिकः सामी पडिलाभिओ, तत्थ पंच दिव्वाणि / गोसालोऽवि तंतुवागसालाए सामिं अपिच्छमाणो रायगिहं सब्भंतरबाहिरि पुष्यो, गवेसति, जाहे न पेच्छइ ताहे नियगोवगरणं धीयाराणं दाउंसउत्तरोटुं मुंडं काउंगतो कोल्लागं, तत्थ भगवतो मिलिओ, तओ गोशालक प्रसंगः। भगवं गोसालेण समं सुवण्णखलगं वच्चइ, एत्थंतरा गोवा गावीहिंतो खीरंगहाय महल्लिए थालीए णवएहिं तंदुलेहिं पायसं 0 गोशालः कार्तिकपूर्णिमादिवसे पृच्छति- किमहमद्य भक्तं लप्स्ये?, सिद्धार्थेन भणित- कोद्रवतन्दुलान् अम्लेन कूटरूप्यं च दक्षिणायाम्, स नगर्यां सर्वादरेण प्रहिण्डितः, यथा गन्त्रीश्वा, न कस्मिंश्चिदपि संभाजितः। तदाऽपराह्ने एकेन कर्मकरेण अम्लेन तन्दुला दत्ताः, तदा जिमितः, एको रूप्यको दत्तः, रूप्यकः परीक्षितः यावत् कूटः, तदा भणति-येन यथा भवितव्यं न तद्भवत्यन्यथा, लज्जित आगतः। ततो भगवान् चतुर्थमासक्षपणपारणके नालन्दाया निर्गतः, कोल्लाकसन्निवेशं गतः, तत्र बहुलो ब्राह्मणो ब्राह्मणान् भोजयति घृतमधुसंयुक्तेन परमान्नेन, तदा तेन स्वामी प्रतिलम्भितः, तत्र पञ्च दिव्यानि / गोशालोऽपि तन्तुवायशालायां स्वामिनमप्रेक्षमाणः राजगृहं साभ्यन्तरबाह्यं गवेषयति, यदा न प्रेक्षते तदा निजकोपकरणं धिक्कारेभ्यो दत्त्वा सोत्तरौष्ठं मुण्डनं कृत्वा गतः कोल्लाकम्, तत्र भगवता मिलितः, ततो भगवान् गोशालेन समं सुवर्णखलं व्रजति, तत्रान्तरा गोपा गोभ्यः क्षीरं गृहीत्वा महत्यां स्थाल्यां नवैस्तन्दुलैः पायसमु-- // 34
Page #371
--------------------------------------------------------------------------
________________ 0.3 उपोद्घातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 349 // उवक्खडेंति, ततो गोसालो भणति- एह भगवं! एत्थ भुंजामो, सिद्धत्थो भणति- एस निम्माणं चेवन वच्चइ, एस भन्जिहिति उल्लहिज्जंती, ताहे सो असद्दहतो ते गोवे भणति- एस देवज्जगो तीताणागतजाणओ भणति- एस थाली भन्जिहिति, तो पयत्तेण सारक्खह, ताहे पयत्तं करेंति-वंसविदलेहिं सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुल्लं आसाइयं सो तत्थ पजिमिओ, तेण नलद्धं, ताहेसुद्रुतरं नियतिं गेण्हइ। अमुमेवार्थ कथानकोक्तमुपसंजिहीर्षुराह नि०- कुल्लाग बहुल पायस दिव्वा गोसाल दट्ठ पव्वज्जा / बाहिं सुवण्णखलए पायसथाली नियइगहणं // 474 // पदानि- कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेर्ग्रहणं च। पदार्थ उक्त एव। नि०- बंभणगामे नंदोवनंद उवणंद तेय पञ्चद्धे / चंपा दुमासखमणे वासावासं मुणी खमइ / / 475 // पदानि- ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावासं मुनिः क्षपयतीति / अस्याः पदार्थः कथानकादवसेयः, तच्चेदं- ततो सामी बंभणगामं गतो, तत्थ नंदो उवणंदो य भायरो, गामस्स दो पाडगा, एक्को नन्दस्स पस्कुर्वन्ति, ततो गोशालो भणति- याव भगवन्! अत्र भुञ्जावः, सिद्धार्थो भणति- एषा निर्माणमेव न ब्रजिष्यति, एषा भतयति, उल्लिख्यमाना, तदा सोऽश्रद्दधानः तान् गोपान् भणति- एष देवार्यकः तीतानागतज्ञायकः भणति- एषा स्थाली भञ्जयति, ततः प्रयत्नेन संरक्षत, तदा प्रयत्नं कुर्वन्ति, वंशविदलैः सा बद्धा स्थाली, तैरतीव बहवस्तन्दुलाः क्षिप्ताः, सा स्फुटिता, पश्चात् गोपालानां येन यत्कपालमासादितं स तत्र प्रजिमितः, तेन न लब्धम्, तदा सुष्ठुतरं नियतिं गृह्णाति। 0०खल पायसथाली नियइएँ गहणं च. प्र.1 0 ततः स्वामी ब्राह्मणग्रामं गतः, तत्र नन्द उपनन्दश्च भ्रातरौ, ग्रामस्य द्वौ पाटको, एको नन्दस्य . द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 474-475 सामुद्रिक: पूष्यो,गोशाल:, विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नन्दोपनन्दी, दाहः चम्पाया चतमासः, विविधोपसगादिः देवानामागमनादिः। नितिग्रहा // 342
Page #372
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ ||350 // बितिओ उवणंदस्स, ततो सामी नंदस्स पाडगं पविट्ठो नंदघरं च, तत्थ दोसीणेणं पडिलाभिओ नंदेण गोसालो उवनंदस्स, तेण उवणंदेण संदिटुं- देहि भिक्खं, तत्थ न ताव वेला, ताहे सीअलकूरो णीणिओ, सो तं णेच्छइ, पच्छा सा तेणवि भण्णति- दासी! एयस्स उवरि छुभसुत्ति, तीए छूढो, अपत्तिएण भणति- जड़ मज्झ धम्मायरिअस्स अस्थि तवो तेए वा एयस्स घरंडज्झउ, तत्थ अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेण तं दर्द घरं / ततो सामी चंपंगओ, तत्थ वासावासं ठाइ, तत्थ दोमासिएण खमणेणखमइ, विचित्तं च तवोकम्मं, ठाणादीए पडिमंठाइ, ठाणुक्कडुगो एवमादीणि करेइ, एस ततिओवासारत्तो। नि०-कालाएँ सुण्णगारे सीहो विजुमई गोट्ठिदासीय।खंदो दन्तिलियाए पत्तालग सुण्णगारंमि // 476 // पदानि- कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दुन्तिलिकया पात्रालके शून्यागारे। अक्षरगमनिका क्रियाऽध्याहारतः स्वधिया कार्या / पदार्थः कथानकादवसेयः, तच्चेदं- ततो चरिमंदोमासियपारणयं बाहिं पारेत्ता कालायं नाम सण्णिवेसंगओ गोसालेण समं , तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ, तत्थ सीहो नाम द्वितीय उपनन्दस्य, ततः स्वामी नन्दस्य पाटकं प्रविष्टः नन्दगृहं च, तत्र पर्युषितान्नेन प्रतिलम्भितः नन्देन, गोशाल उपनन्दस्य, तेनोपनन्देन संदिष्ट- देहि भिक्षाम्, तत्र न तावद्वेला, तदा शीतलकूरो नीतः, स तं नेच्छति, पश्चात् सा तेनापि भण्यते- दासि ! एतस्योपरि क्षिपेति, तया क्षिप्तः, अप्रीत्या भणति- यदि मम धर्माचार्यस्य अस्ति तपस्तेजो वा एतस्य गृहं दह्यताम्, तत्र यथासन्निहितैर्वानमन्तरैः मा भगवान् अलीको भवत्विति तैस्तद् दग्धं गृहम् / ततः स्वामी चम्पां गतः, तत्र वर्षावासं तिष्ठति, तत्र द्विमासक्षपणेन तपस्यति, विचित्रं च तपःकर्म, स्थानादिना प्रतिमां (कायोत्सर्ग) करोति, स्थानमुत्कटुकः एवमादीनि करोति, एष तृतीयो वर्षारात्रः। 0 ततश्चरम द्विमासिकपारणकं बहिष्कृत्वा कालाकं नाम सन्निवेशं गतः गोशालेन समम्, तत्र भगवान् शून्यगृहे प्रतिमां स्थितः, गोशालोऽपि तस्य द्वारपथे स्थितः, तत्र सिंहो नाम 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 476 सामुद्रिक: पुष्या,गोशालः विजयानन्दसुनन्दे: पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहः, नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 350 //
Page #373
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 351 // जिनादि गामउडपुत्तो विजुमईए गोट्ठीदासीए समंतं चेव सुण्णघरं पविट्ठो, तत्थ तेण भण्णइ-जइ इत्थ समणो वा माहणो वा पहिको वा कोई ठिओ सो साहउ जा अन्नत्थ वच्चामो, सामी तुण्हिक्कओ अच्छइ, गोसालोऽवि तुण्हिक्कओ, ताणि अच्छित्ता णिग्गयाणि, गोसालेण सा महिला छिक्का, सा भणति- एस एत्थ कोइ, तेण अभिगंतूण पिट्टिओ, एस धुत्तो अणायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामि भणइ- अहं एक्किल्लओ पिट्टिजामि, तुब्भेण वारेह, सिद्धत्थो भणइ-कीस सीलं न रक्खसि?, किं अम्हेऽवि आहण्णामो?, कीस वा अंतोन अच्छसि, तादारे ठिओ। ततो निग्गंतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेण भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए लज्जंतो तमेव सुण्णघरंगओ, तेऽवि तहेव पुच्छंति, तहेव तुण्हिक्का अच्छंति, जाहे ताणि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिंसइ-अम्हे हम्मामो, तुन्भेन वारेह, किं अम्हे तुम्हे ओलग्गामो?, ताहे सिद्धत्थो भणति- तुम अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि? ग्रामकूटपुत्रः विद्युन्मत्या गोष्ठीदास्या समं तदेव शून्यगृहं प्रविष्टः, तत्र तेन भण्यते- यद्यत्र श्रमणो वा ब्राह्मणो वा पथिको वा कश्चित् स्थितः स साधयतु यतः अन्यत्र व्रजावः, स्वामी तूष्णीकस्तिष्ठति, गोशालोऽपि तूष्णीकः, तौ स्थित्वा निर्गतौ, गोशालेन सा महेला स्पृष्टा, सा भणति- एषोऽत्र कश्चित् , तेनाभिगम्य पिट्टितः, एष धूर्तः अनाचारं कुर्वन्तौ पश्यन् तिष्ठति, तदा स्वामिनं भणति- अहमेकाकी पिट्टये, यूयं न वारयत, सिद्धार्थो भणति- कुतः शीलं न रक्षसि?, किं वयमपि आहन्यामहे?, कुतो वाऽन्तः न तिष्ठसि?, ततो द्वारे स्थितः / ततो निर्गत्य स्वामी पात्रालके गतः, तत्रापि तथैव शून्यगृहे स्थितः गोशालस्तेन भयेनान्तः स्थितः, तत्र स्कन्दको नाम ग्रामकूटपुत्रः आत्मीयया दास्या दन्तिलिकया समं महिलायाः लज्जमानः तदेव शून्यगृहं गतः, तावपि तथैव पृच्छतः, तथैव तूष्णीकौ तिष्ठतः, यदा तौ निर्गच्छतः तदा & गोशालेन हसितम्, तदा पुनरपि पिट्टितः, तदा स्वामिनं जुगुप्सते- अहं हन्ये, यूयं न वारयत, किं युष्मान् वयमवलगामः तदा सिद्धार्थो भणति- त्वमात्मदोषेण हन्यसे, कुतस्तुण्डं न रक्षसि?। वक्तव्यताः। नियुक्तिः 476 सामुद्रिक: पुष्यो,गोशाल: विजयानन्द| सनन्दे: पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले सुवातिराहा नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधपिसगादिः देवानामागमनादिः / // 351 //
Page #374
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3.2 द्वितीयद्वारम् , वृत्तियुतम् भाग-१ // 352 // वक्तव्यताः। नियुक्ति: 477 सामुद्रिक: पुष्यो,गोशाल: विजयानन्द __ नि०- मुणिचंद कुमाराए कूवणय चंपरमणिजउजाणे / चोराय चारि अगडे सोमजयंती उवसमेइ // 477 / / 0.3 उपोद्धात नियुक्तिः, पदानि- मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती उपशामयतः। पदार्थः कथानकादवसेयः, तच्चेदं- ततो भगवं कुमारायं नाम सण्णिवेसंगओ, तत्थ चम्परमणिज्जे उज्जाणे भगवं पडिमं ठिओ। वीरजिनादिइओय पासावच्चिज्जो मुणिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए ठिओ, सो य जिणकप्पपडिमं करेइ सीसंगच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावेति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य। तुलहा पंचहा वुत्ता, जिणकप्पं पडिवज्जओ॥१॥ एआओ भावणाओ, ते पुण सत्तभावणाए भावेंति, सा पुण पढमा छ पारणानि, उवस्सयंमि, बितिया बाहिं ततिय चउक्कमि / सुण्णघरंमि चउत्थी, तह पचंमिआ मसाणंमि॥१॥सो बितियाए भावेइ / गोसालो कोल्लाके सामि भणइ- एस देसकालो हिंडामो, सिद्धत्थो भणइ- अज्ज अम्ह अन्तरं, पच्छा सो हिंडतो ते पासावच्चिज्जे पासति, सुवर्णखले भणति य- के तुब्भे?, ते भणंति- अम्हे समणा निग्गंथा, सो भणति- अहो निग्गंथा, इमो भे एत्तिओ गंथो, कहिं तुब्भे निग्गंथा?, सो अप्पणो आयरियं वण्णेइ- एरिसो महप्पा, तुब्भे एत्थ के?, ताहे तेहिं भण्णइ- जारिसो तुमं तारिसो ततो भगवान् कुमाराकं नाम सन्निवेशं गतः, तत्र चम्परमणीये उद्याने प्रतिमा भगवान् स्थितः / इतश्च पापित्यः मुनिचन्द्रो नाम स्थविरः बहुश्रुतः बहुशिष्यपरिवारः तस्मिन् सन्निवेशे कूपनयस्य कुम्भकारस्य शालायां स्थितः, स च जिनकल्पप्रतिमां करोति शिष्यं गच्छे स्थापयित्वा / ते च सत्त्वभावनयाऽऽत्मानं भावयन्ति- तपसा सत्त्वेन सूत्रेणैकत्वेन बलेन च। तुलना पञ्चधोक्ता जिनकल्पं प्रतिपित्सोः॥१॥ एताः भावनाः, ते पुनः सत्त्वभावनया भावयन्ति, सा पुनः- प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के। शून्यगृहे चतुर्थी तथा पञ्चमी श्मशाने / / 1 // स द्वितीयया भावयति / गोशालः स्वामिनं भणति- एष देशकालः हिण्डावहे. सिद्धार्थो भणतिअद्यास्माकमन्तरं (उपवासः), पश्चात्स हिण्डमानः तान् पाश्वार्पत्यान् पश्यति, भणति च-के यूयं?, ते भणन्ति-वयं श्रमणा निर्ग्रन्थाः, स भणति- अहो निर्ग्रन्थाः, अयं भवतामियान् ग्रन्थः, क्व यूयं निर्ग्रन्थाः?, स आत्मन आचार्यं वर्णयति- ईदृशो महात्मा, यूयमत्र के?, तदा तैर्भण्यते- यादृशस्त्वं तादृशो 2 गोशालप्रव्रज्या, नियतिग्रहः, नन्दोपनन्दौ, दाहः,चम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 352 //
Page #375
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 353 // धम्मायरिओऽविते सयंगहीयलिंगो, ताहे सोरुट्ठो-अम्ह धम्मायरियंसवहत्ति जइमम धम्मायरियस्स अत्थि तवोताहे तुब्भं 0.3 उपोद्धात नियुक्तिः, पडिस्सओ डज्झउ, ते भणंति- तुम्हाणं भणिएण अम्हे न डज्झामो, ताहे सो गतो साहइ सामिस्स- अज्ज मए सारंभा 0.3.2 द्वितीयद्वारम्, सपरिग्गहा समणा दिट्ठा, तं सव्वं साहइ, ताहे सिद्धत्थेण भणियं-ते पासावच्चिज्जा साहवो, न ते डझंति, ताहे रत्ती जाया, वीरजिनादि वक्तव्यताः। ते मुणिचंदा आयरिया बाहिं उवस्सगस्स पडिमं ठिआ, सो कूवणओ तद्दिवसं सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, नियुक्ति: 477 सामुद्रिकः जाव पासेइ ते मुणिचंदे आयरिए, सो चिंतेइ- एस चोरोत्ति, तेण ते गलए गहीया, ते निरुस्सासा कया, न य झाणाओ पुष्यो,गोशालः, विजयानन्दकंपिआ, ओहिणाणं उप्पण्णं आउंच णिट्ठिअं, देवलोअंगया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे सुनन्दैः पारणानि, गोसालो बाहिं ठिओ पेच्छइ, देवे उव्वटुंते निव्वयंते अ, सो जाणइ-एस डज्झइ सो तेसिं उवस्सगो, साहेइ सामिस्स, एस कोल्लाके गोशालतेसिं पडिणीयाणं उवस्सओ डज्झइ, सिद्धत्थो भणइ-न तेसिं उवस्सओ डज्झइ, तेसिं आयरियाणं ओहिणाणं उप्पण्णं, प्रव्रज्या , आउयं च णिट्ठियं, देवलोगं गया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो बाहिं ठिओ नितिग्रहा। नन्दोपनन्दौ, धर्माचार्योऽपि तव स्वयंगृहीतलिङ्गः, तदा स रुष्टः- मम धर्माचार्य शपथ इति यदि मम धर्माचार्यस्यास्ति तपः तदा युष्माकं प्रतिश्रयो दह्यताम्, ते भणन्ति - युष्माकं दाहः, चम्पायां चतुर्मासः, भणितेन वयं न दह्यामहे, तदा स गतः कथयति स्वामिने, अद्य मया सारम्भाः सपरिग्रहा श्रमणा दृष्टाः तत् सर्वं कथयति, तदा सिद्धार्थेन भणितं- ते पापित्याः साधवो, विविधोपसन ते दह्यन्ते, तदा रात्रिर्जाता, ते मुनिचन्द्राचार्या बहिरुपाश्रयस्य प्रतिमां स्थिताः, स कूपनतो भक्ते तद्दिवसे श्रेणी पीत्वा विकाले आयाति मत्तः, यावत्पश्यति तान् देवानामामुनिचन्द्रान् आचार्यान, स चिन्तयति- एष चौर इति, तेन ते ग्रीवायां गृहीताः, ते निरुच्छ्रासाः कृताः, न च ध्यानात्कम्पिताः, अवधिज्ञानं उत्पन्नं आयश्च निष्ठितम.8 गमनादिः। देवलोकं गताः, तत्र यथासन्निहितैर्व्यन्तरैर्देवैर्महिमा कृतः, तदा गोशालो बहिःस्थितः पश्यति- देवानवपतत उत्पततश्च, स जानाति- एष दह्यते स तेषामुपाश्रयः, // 353 // कथयति स्वामिने- एष तेषां प्रत्यनीकानामुपाश्रयो दह्यते, सिद्धार्थो भणति- न तेषामुपाश्रयो दह्यते, तेषामाचार्याणामवधिज्ञानमुत्पन्नम्, आयुश्च निष्ठितम्, देवलोकं गताः, तत्र यथासन्निहितैय॑न्तरैर्देवैर्महिमा कृतः, तदा गोशालो बहिःस्थितः सुवर्णखले गादिः
Page #376
--------------------------------------------------------------------------
________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 354 // द्वितीयद्वारम् , वीरजिनादि पिच्छइ, ताहे गओ तं पदेसं, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुप्फवासंच दट्ठण अब्भहियं हरिसो जाओ,ते साहुणो उट्ठवेइ- अरे तुब्भे न याणह, एरिसगा चेव बोडिया हिंडह, उठेह, आयरियं कालगयंपिन याणह?, सुवह रत्तिं सव्वं, ताहे ते जाणंति-सच्चिल्लओ पिसाओ, रत्तिपि हिंडइ, ताहे तेऽवि तस्स सद्देण उडिआ, गया आयरियस्स सगासं, जाव पेच्छंति-कालगयं, ताहे ते अद्धिति करेइ- अम्हेहिं ण णाया आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ। ततो भगवं चोरागंसन्निवेसंगओ, तत्थ चारियत्तिकाऊण उड्डुबालगा अगडे पक्खिविजंति, पुणो य उत्तारिजंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावच्चिजाओ जाहे न तरंति संजमं काउं ताहे परिव्वाइयत्तं करेंति, ताहिं सुयं- एरिसा केऽवि दो जणा उड्डुबालएहिं पक्खिविजंति, ताओ पुण जाणंति- जहा चरिमतित्थगरो पव्वइओ, ताहे गयाओ, जाव पेच्छंति,ताहिं मोइओ,ते उज्झंसिआ अहो विणस्सिउकामेति, तेहिं भएण खमाविया महिया य। प्रेक्षते, तदा गतस्तं प्रदेशम, यावद्देवा महिमानं कृत्वा प्रतिगताः, तदा तस्य तां गन्धोदकवर्षां पुष्पवर्षां च दृष्टाऽभ्यधिको हर्षो जातः, तान् साधूनुत्थापयति - अरे यूयं न जानीथ, ईदृशा एव मुण्डका हिण्डध्वे, उत्तिष्ठत, आचार्य कालगतमपि न जानीथ, स्वपिथ रात्रिं सर्वाम्, तदा ते जानन्ति- सत्यः पिशाचः, रात्रावपि हिण्डते, तदा तेऽपि तस्य शब्देन उत्थिताः, गता आचार्यस्य सकाशम्, यावत्प्रेक्षन्ते कालगतम्, तदा तेऽधृतिं कुर्वन्ति- अस्माभिर्न ज्ञाता आचार्याः कालं कुर्वन्तः, सोऽपि तिरस्कृत्य गतः। ततो भगवान् चोराकं सन्निवेशं गतः, तत्र चारिकावितिकृत्वा कोट्टपालकैः अगडे प्रक्षिप्येते, पुनश्चोत्तार्येते, तत्र प्रथमो गोशालो न स्वामी, तावत्तत्र | सोमाजयन्तीनाम्न्यौ द्वे उत्पलस्य भगिन्यौ पार्थापत्ये यदा न तरतः (शक्नुतः) संयमं कर्तुं तदा परिव्राजिकात्वं कुरुतः, ताभिः श्रुतं- ईटशी कौचिदपि द्वौ जनौ आरक्षकैः प्रक्षिप्येते, ते पुनर्जानीतः- यथा चरमतीर्थकरः प्रव्रजितः, तदा गते, यावत्पश्यतः ताभ्यां मोचितः, ते तिरस्कृताः अहो विनंष्टुकामा इति, तैर्भयेन क्षामितः महितश्च / वक्तव्यताः। नियुक्ति: 477 सामुद्रिकः पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, नितिग्रह नन्दोपनन्दी, दाहः चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 354 // सुवर्णखले
Page #377
--------------------------------------------------------------------------
________________ नियुक्तिः, 0.3.2 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 355 // नियुक्ति:४७८ | विजयानन्द पारणानि, नि०- पिट्ठीचंपा वासंतत्थ चउम्मासिएणखमणेणं / कयंगल देउलवरिसे दरिद्दथेरा य गोसालो॥ 478 // 2.3 उपोद्धातततो भगवं पिट्ठीचंपंगओ, तत्थ चउत्थं वासारत्तं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचित्तं पडिमादीहिं करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स मझे वीरजिनादिदेवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसिअंसीयं पडति,ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्थ वक्तव्यताः। | सामुद्रिकः गोसालो भणति- एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सव्वाणि य एगट्ठाणि गायंति वायंति य, ताहे सो पुष्यो,गोशाल:तेहिं णिच्छूढो, सो तहिं माहमासे तेण सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अणुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि सुनन्दैः भणति, पुणोऽविणीणिओ, एवं तिण्णि वारा णिच्छूढो अतिणिओ य, ततो भणइ- जइ अम्हे फुडं भणामोतो णिच्छुभामो, तत्थऽण्णेहि भण्णइ- एस देवज्जयस्स कोऽवि पट्ठिआवाहो छत्तधारो वा आसी तो तुण्हिक्काणि अच्छह, सव्वाउज्जाणि यह सुवर्णखले खडखडावेह जहा से सद्दो न सुव्वति,0 पृष्ठचम्पा वर्षारात्रः तत्र चातुर्मासिकेन क्षपणेन / कृताङ्गलायां देवकुलं वर्षा दरिद्रस्थविराश्च गोशालः॥ 478 // 0 मुणी चाउम्मासिखमणेणं। 0 ततो दाहः, चम्पायां चतुर्मासः, भगवान् पृष्ठचम्पां गतः, तत्र चतुर्थं वर्षारात्रं करोति, तत्र स चतुर्मासक्षपणं कुर्वन् विचित्रं कायोत्सर्गादिभिः करोति, ततो बहिः पारयित्वा कृताङ्गलां गतः, तत्र 8 गादिः दरिद्रस्थविरा नाम पाषण्डस्थाः समहेलाः सारम्भाः सपरिग्रहाः, तेषां वाटकस्य मध्ये देवकुलम्, तत्र स्वामी प्रतिमां स्थितः, तद्दिवसे च स्वल्पबिन्दु शीतं पतति, तेषा च तद्दिवसे जागरणम्, ते समहिला गायन्ति, तत्र गोशालो भणति- ईदृशोऽपि नाम पाषण्डो भण्यते सारम्भः समहिलच, सर्वे चैकत्र गायन्ति वादयन्ति च, तदा स तैर्निक्षिप्तः, स तत्र माघमासे तेन शीतेन सतुषारेण तिष्ठति संकुचितः, तैरनुकम्पयद्भिः पुनरप्यानीतः, पुनरपि भणति- पुनरपि नीतः, एवं त्रीन् वारान् बहिर्निक्षिप्तः आनीतश्च, ततो भणति- यदि वयं स्फुटं भणामः तदा निष्काश्यामहे, तत्रान्यैर्भण्यते- एष देवार्यस्य कोऽपि पीठमर्दवाहकश्छत्रधरो वा भविष्यति ततः तूष्णीकास्तिष्ठत, सर्वातोद्यानि वादयत यथा तस्य शब्दो न श्रूयते। कोल्लाके गोशालप्रव्रज्या, नियतिग्रहः, नन्दोपनन्दौ. विविधोपस देवानामागमनादिः। // 355 //
Page #378
--------------------------------------------------------------------------
________________ वृत्तियुतम् श्रीआवश्यक नि०- सावत्थी सिरिभद्दा निंदूपिउदत्त पयस सिवदत्ते / दारगणी नखवालो हलिद्द पडिमाऽगणी पहिआ॥४७९॥ नियुक्ति ततो सामी सावत्थिं गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुब्भे अतीह?, सिद्धत्थो भणतिभाष्यश्रीहारिक अज्ज अम्हं अंतरं, सो भणति- अज्ज अहं किं लभिहामि आहारं?, ताहे सिद्धत्थो भणइ- तुमे अज्ज माणुसमंसं खाइअवंति, सो भणति-तं अज्ज जेमेमि जत्थ मंससंभवो नत्थि, किमंग पुण माणुसमंसं?, सो पहिंडिओ। तत्थ य सावत्थीए नयरीए भाग-१ // 356 // पिउदत्तो णाम गाहावई, तस्स सिरिभद्दा नाम भारिआ, सा य णिंदू, जिंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्ति पुच्छइ-किहवि मम पुत्तभंडं जीविज्जा?, सो भणति- जो सुतवस्सी तस्स तं गन्भं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अण्णओ हुत्तं दारं करेज्जासि, मा सो जाणित्ता डहिहित्ति, एवं ते थिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडंतोतं घरं पविट्ठो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चिंतिअं- एत्थ मंसंकओ भविस्सइत्ति? ताहे तुट्टेण भुत्तं, गंतुं भणति- चिरं ते णेमित्तियत्तणं करेंतस्स अखंसि णवरि फिडिओ, सिद्धत्थो भणइ-न विसंवयति, जइ न & ®श्रावस्ती श्रीभद्रा निन्दुः पितृदत्तः पायसं शिवदत्तः। द्वारमग्निः नखा वाला हरिद्रः प्रतिमा अग्निः पथिकाः॥ 479 // 0 ततः स्वामी श्रावस्तीं गतः,तत्र स्वामी बहिः प्रतिमां स्थितः, तत्र गोशालः पृच्छति- यूयं चलत?, सिद्धार्थो भणति- अद्यास्माकमभक्तार्थः, स भणति- अद्याहं किं लपये आहारं?. तदा सिद्धार्थो भणतित्वयाऽद्य मनुष्यमांसं खादितव्यमिति, स भणति- तद् अद्य जेमामि यत्र मांससंभवो नास्ति, किमङ्ग पुनर्मनुष्यमांसं?, स प्रहिण्डितः। तत्र च श्रावस्त्यां नगर्यां पितृदत्तो नाम गाथापतिः, तस्य श्रीभद्रा भार्या नाम, सा च निन्दुः, निन्दुर्नाम म्रियमाणप्रजनिका, सा शिवदत्तं नैमित्तिकं पृच्छति-कथमपि मम पुत्रभाण्डं जीवेत्?, स भणति- यः 8सुतपस्वी तस्मै तं गर्भ सुशोधितं रन्धयित्वा पायसं कृत्वा तदा देहि, तस्य च गृहस्यान्यतो भतं द्वारं कर्याः. मा स ज्ञात्वा धाक्षीत इति. एवं तव स्थिरा प्रजा भविष्यति, तया तथा कृतम्, गोशालश्च हिण्डमानः तद्गृहं प्रविष्टः, तस्मै तत्पायसं मधुघृतसंयुक्तं दत्तम्, तेन चिन्तितं- अत्र मांसं कुतो भविष्यति इति, तदा तुष्टेन भुक्तम्, गत्वा | भणति- चिरं तव नैमित्तिकत्वं कुर्वतोऽद्यासि परं स्फिटितः, सिद्धार्थो भणति- न विसंवदति, यदि न. 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 479 सामुद्रिकः पुष्यो,गोशाल:, विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नन्दोपनन्दौ, दाहः चम्पायां चतुमासः, विविधोपसगर्गादिः देवानामागमनादिः। नियतिग्रहा // 356 //
Page #379
--------------------------------------------------------------------------
________________ वियक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 357 // वक्तव्यताः। सामुद्रिक: पुष्यो,गोशाल: वजयानन्दसुनन्दैः पारणानि. कल्लिाक गोशाल पत्तियसि वमाहि, वमियं दिट्ठा नक्खा विकूइए अवयवा य, ताहे रुट्ठो तं घरं मग्गइ, तेहिवि तं बारं ओहाडियं, तं तेण न 0.3 उपोद्धातजाणति, आहाडिओ करेइ, जाहे न लभइ ताहे भणति- जइ मम धम्मायरियस्स तवतेओ अत्थि तओ डज्झउ, ताहे सवाल द्वितीयद्वारम्, दड्डा बाहिरिआ। ताहे सामी हलिङ्गो नाम गामो तं गओ, तत्थ महप्पमाणो हलिदुगरुक्खो, तत्थ सावत्थीओ णगरीओ वीरजिनादिनिग्गच्छंतो पविसंतो य तत्थ वसइ जणवओ सत्थनिवेसो, सामी तत्थ पडिमं ठिओ, तेहिं सत्थेहिं रत्तिं सीयकालए अग्गी नियुक्ति: 480 जालिओ, ते वड्डे पभाए उतॄत्ता गया, सो अग्गी तेहिं न विज्झाविओ, सो डहंतो सामिस्स पासंगओ, सो सामी परितावेइ, गोसालो भणति- भगवं! नासह, एस अग्गी एइ, सामिस्स पाया दड्डा, गोसालो नट्ठो नि०- तत्तो यणंगलाए डिंभ मुणी अच्छिकवणं चेव। आवत्ते मुहतासे मुणिओत्ति अबाहि बलदेवो // 480 // ततो सामी नंगला नाम गामो, तत्थ गतो,सामी वासुदेवघरे पडिमं ठिओ, तत्थ गोसालोऽवि ठिओ, तत्थ य चेडरूवाणि सुवर्णखले खेलंति, सोऽवि कंदप्पिओ ताणि चेडरूवाणि अच्छीणि कड्डिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि य नियतिग्रहा नन्दोपनन्दौ, - प्रत्येषि वम, वान्तं दृष्टा नखा विकिरता अवयवाश्च, तदा रुष्टस्तद्गृहं मार्गयति, ताभ्यां अपि तद्द्वारं स्फेटितम्, तत्तेन न जानाति, आधाटीः करोति, यदा न लभते तदा भणति- यदि मम धर्माचार्यस्य तपस्तेजोऽस्ति तदा दह्यताम्, तदा सर्वा दग्धा बाहिरिका / तदा स्वामी हरिद्राको नाम ग्रामः तं गतः, तत्र महत्प्रमाणो हरिद्रको वृक्षः, तत्र श्रावस्तीतो नगर्या निर्गच्छन् प्रविशंश्च तत्र वसति जानपदः सार्थनिवेशः, स्वामी तत्र प्रतिमां स्थितः, तैः सार्थिकै रात्रौ शीतकालेऽग्निर्जालितः, ते बृहति प्रभाते उत्थायल गताः, सोऽग्निस्तैर्न विध्यातः, स दहन् स्वामिनः पार्श्व गतः, स स्वामिनं परितापयति, गोशालो भणति- भगवन्तः! नश्यत एषोऽग्निरायाति, स्वामिनः पादौ दग्धौ, गोशालो नष्टः। ॐ ततश्च नङ्गलायां डिम्भाः मुनिः अक्षिकर्षणं (विकृतिः) चैव। आवर्ते मुखत्रासः मुणितः (पिशाचः) इति च बहिर्बलदेवः / / 480 / / ॐ ततःल स्वामी नङ्गला नाम ग्रामस्तत्र गतः, स्वामी वासुदेवगृहे प्रतिमा स्थितः, तत्र गोशालोऽपि स्थितः, तत्र च चेटरूपाणि क्रीडन्ति, सोऽपि कान्दर्पिकः तानि चेटरूपाणि अक्षिणी कर्षयित्वा (विकृत्य) भापयति, तदा तानि धावन्ति पतन्ति जानूनि च प्रव्रज्या, दाहः,चम्पाया चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 357 //
Page #380
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 358 // वीरजिनादिवक्तव्यताः। सामुद्रिक: विजयानन्दसुनन्दैः फोडिनंति, अप्पेगइयाणं खुंखुणगा भजंति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिट्टति, पच्छा भणंति- देवजगस्स एसोडा नियुक्तिः, दासो नूणं न ठाति ठाणे, अण्णे वारेंति-अलाहि, देवज्जयस्स खमियव्वं / पच्छा सो भणति - अहं हम्मामि, तुन्भे न वारेह, द्वितीयद्वारम्, सिद्धत्थो भणति-न ठासि तुम एक्कलो अवस्स पिट्टिजसि, ततो सामी आवत्ता नाम गामो तत्थ गतो, तत्थवि सामी पडिम ठिओ बलदेवघरे, तत्थ मुहमक्कडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि रूवंताणि अम्मापिऊणं साहति, तेहि नियुक्ति: 481 लगंतूण घेच्चिओ, मुणिओत्तिकाउं मुक्को, मुणिओ-पिसाओ, भणंति य-किं एएण हएणं?, एयं से सामि हणामो जो एयं न पूष्यो,गोशाल: वारेइ, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उद्विआ, तत्तो ताणि य पायपडियाणि सामिं खामेंति पारणानि, नि०-चोरा मंडव भोज्जं गोसालो वहण तेय झामणया। मेहो य कालहत्थी कलंबुयाए उ उवसग्गा // 481 // ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोटिअभत्तं रज्झइ पच्चति य, तत्थ य भगवं पडिमं ठिओ, गोसालो भणति-अज्ज एत्थ चरियव्वं, सिद्धत्थो भणइ-अज्ज अम्हे अच्छामो, सोऽवि तत्थ णिउडुक्कुडियाए पलोएइ-किं देसकालो - स्फुटन्ति, घुघुरका(गुखफा) अप्येककानां भज्यन्ते, पश्चात् तेषां मातापितरौ आगत्य तं पिट्टतः, पश्चात् भणतः- देवार्यस्य एष दासो नूनं न तिष्ठति स्थाने, अन्ये वारयन्ति, अलम, देवार्यस्य क्षमितव्यम् / पश्चात्स भणति- अहं हन्ये यूयं न वारयत. सिद्धार्थो भणति-न तिष्ठसि त्वमेकाकी अवश्यं पिट्टिष्यसे, ततः स्वामी आवर्ता नाम ग्रामस्तत्र गतः, तत्रापि स्वामि प्रतिमां स्थितः बलदेवगृहे, तत्र मुखमर्कटिकाभिर्भापयति, पिठ्यतेऽपि , ततस्तानि चेटरूपाणि रुदन्ति अम्बापित्रोः कथयन्ति, ताभ्यां गत्वा पिट्टितः, मुणित इतिकृत्वा मुक्तः, मुणितः-पिशाचः, भणतश्च- किमेतेन हतेन? एनमस्य स्वामिनं हन्वः य एनं न वारयति, ततः सा बलदेवप्रतिमा हलं बाहुनाऽभिक्षिप्योत्थिता, ततः ते पादपतिताः स्वामिनं क्षमयन्ति। चोराकः मण्डपः भोज्यं गोशालो हननं तेजः दाहः / मेघश्च कालहस्ती कलम्बुकायां तूपसर्गाः // B481 / / 0 ततः स्वामी चोराकं नाम सन्निवेशं गतः, तत्र गोष्ठिकभक्तं राध्यते पच्यते च, तत्र च भगवान् प्रतिमां स्थितः, गोशालो भणति- अद्यात्र चरितव्यम्, सिद्धार्थों भणति- अद्य वयं तिष्ठामः, सोऽपि तत्र निकृत्युत्कटतया प्रलोकयति- किं देशकालो, कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नियतिग्रह:, नन्दोपनन्दी, दाहः चम्पायां चतुमासः, विविधोपसगादिः देवानामागमनादिः। // 358 //
Page #381
--------------------------------------------------------------------------
________________ 0.3.2 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 359 // वक्तव्यताः। पुष्यो,गोशाल: विजयानन्दसुनन्दे: पारणानि, कोल्लाके गोशाल न वत्ति, तत्थ य चोरभयं, ताहे ते जाणंति- एस पुणो पुणो पलोएइ, मण्णे- एस चारिओ होज्जत्ति, ताहे सो घेत्तूण निसटुंड 0.3 उपोद्घात नियुक्तिः, हम्मइ, सामी पच्छण्णे अच्छइ, ताहे गोसालो भणति- मम धम्मायरियस्स जइ तवो अस्थि तो एस मंडवो डज्झउ, डहो। ततो सामी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पच्चंतिआदोभायरो- मेहो कालहत्थीय,सोकालहत्थी चोरेहिं समं वीरजिनादिउद्धाइओ, इमे य पुव्वे अग्गे पेच्छइ, ते भणंति-के तुब्भे?, सामी तुसिणीओ अच्छइ, ते तत्थ हम्मंति, न य साहंति, तेण ते नियुक्ति: 482 सामुद्रिकः धेऊण महल्लस्स भाउअस्स पेसिआ,तेण जं भगवं दिट्ठो तं उद्वित्ता पूइओ खामिओ य, तेण कुंडग्गामे सामी दिट्ठपुव्वो नि०-लाढेसुय उवसग्गा घोरा पुण्णाकलसा य दो तेणा। वजहया सक्केणं भद्दिअवासासु चउमासं॥४८२॥ ततोसामी चिंतेइ-बहुं कम्मं निजरेयव्वं, लाढाविसयं वच्चामि, ते अणारिया,तत्थ निजरेमि, तत्थ भगवं अच्छारियादिटुंत हियए करेइ / ततो पविट्ठो लाढाविसयं कम्मनिज्जरातुरिओ, तत्थ हीलणनिंदणाहिं बहुं कम्मं निजरेइ, पच्छा ततो णीइ। | प्रव्रज्या ,. सुवर्णखले तत्थ पुण्णकलसोनाम अणारियग्गामो, तत्थंतरा दो तेणा लाढाविसयं पविसिउकामा, अवसउणो एयस्स वहाए भवउत्तिकट्ट नन्दोपनन्दी, न वेति, तत्र च चौरभयम्, तदा ते जानन्ति- एष पुनः पुनः प्रलोकयति, मन्ये एष चौरो भवेत् इति, तदा स गृहीत्वाऽत्यन्तं हन्यते, स्वामी प्रच्छन्ने तिष्ठति, तदा गोशालो भणति- मम धर्माचार्यस्य यदि तपोऽस्ति तदैष मण्डपो दह्यताम्, दग्धः। ततः स्वामी कलम्बुका नाम संनिवेशः तत्र गतः, तत्र प्रत्यन्तिकौ द्वौ भ्रातरौ- मेघः 8 कालहस्ती च, स कालहस्ती चौरैः सममुद्धावितः, इमी चाग्रतः पूर्व प्रेक्षते, ते भणन्ति- कौ युवां?, स्वामी तूष्णीकस्तिष्ठति, तौ तत्र हन्येते, न च कथयतः, तेन तौ8 बध्वा महते भ्रात्रे प्रेषितौ, तेन च यद् भगवान् दृष्टः तदुत्थाय पूजितः क्षमितश्च, तेन कुण्डग्रामे स्वामी दृष्टपूर्वः। Oलाढेषु च उपसर्गाः घोराः पूर्णकलशश्च द्वौ स्तेनौ। वज्रहतौ शक्रेण भद्रिका वर्षायां चतुर्मासी॥ 482 // 0 ततः स्वामी चिन्तयति- बह कर्म निर्जरयितव्यम्, लाढाविषयं व्रजामि, तेऽनार्याः, तत्र निर्जरयामि,तत्र | भगवान् लावकदृष्टान्तं हृदये करोति / ततः प्रविष्टो लाढाविषयं कर्मनिर्जरात्वरितः, तत्र हीलननिन्दनाभिर्बहु कर्म निर्जरयति, ततः पश्चात् निर्गच्छति / तत्र पूर्णकलशो नामानार्यग्रामः, तत्रान्तरा द्वौ स्तेनौ लाढाविषयं प्रवेष्टुकामौ, अपशकुन एतस्य वधाय भवत्वितिकृत्वा-- नियतिग्रहा दाहः चम्पायां चतुर्मासः. विविधोपसगादिः देवानामागमनादिः। // 372
Page #382
--------------------------------------------------------------------------
________________ ०.३उपोद्धातनियुक्तिः, 1.3.2 तीय श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 360 // वक्तव्यताः। | विजयानन्द सुनन्दैः असिं कड्डिऊण सीसं छिंदामत्ति पहाविआ, सक्केण ओहिणा आभोइत्ता दोऽवि वज्जेण हया। एवं विहरंता भहिलनयरिं पत्ता, तत्थ पंचमो वासारत्तो, तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकम्मं ठाणादीहिं। नि०- कयलिसमागम भोयण मंखलि दहिकूर भगवओपडिमा।जंबूसंडे गोट्ठीय भोयणं भगवओपडिमा॥४८३॥ ततो बाहिं पारेत्ता विहरंतो गओ, कयलिसमागमो नाम गामो, तत्थ सरयकाले अच्छारियभत्ताणि दहिकूरेण निसटुंब नियुक्तिः | 483-484 दिजंति, तत्थ गोसालो भणति- वच्चामो, सिद्धत्थो भणति- अम्ह अंतरं, सो तहिं गओ, भुंजइ दहिकूरं सो, बहिफोडो न सामुद्रिक: पूष्यो,गोशाल: चेव धाइ, तेहिं भणियं-वहुं भायणं करंबेह, करंबियं, पच्छा न नित्थरइ, ताहे से उवरि छूढं, ताहे उक्किलंतो गच्छइ / ततो भगवं जंबूसंडं नाम गामंगओ, तत्थवि अच्छारियाभत्तं तहेव नवरं तत्थ खीरकूरे, तेहिवि तहेव धरिसिओ जिमिओ अ पारणानि, नि०- तंबाए नंदिसेणो पडिमा आरक्खि वहण भय डहणं / कूविय चारिय मोक्खे विजय पगब्भा य पत्तेअं॥ 484 // ततो भगवं तंबायं णाम गामं एइ, तत्थ नंदिसेणा नाम थेरा बहुस्सुआ बहुपरिवारा पासावच्चिजा, तेऽवि जिणकप्पस्स ऽसिं कृष्वा शीर्ष छिन्द्व इति प्रधावितौ, शक्रेणावधिनाभोग्य द्वावपि वज्रेण हतौ। एवं विहरन्तौ भद्रिकानगरी प्राप्तौ, तत्र पञ्चमो वर्षारात्रः, तत्र चतुर्मासक्षपणेन तिष्ठति, विचित्रं च तपःकर्म स्थानादिभिः। 0 कदलीसमागमः भोजनं मङ्घलिर्दधिकरः भगवतः प्रतिमा / जम्बूषण्डः गोष्ठी च (गोष्ठीकः) भोजनं भगवतः प्रतिमा / / 483 / / 0 ततो बहिः पारयित्वा विहरन् गतः, कदलीसमागमो नाम ग्रामः, तत्र शरत्काले लावकभक्तं दधिकूरेणात्यन्तं दीयते, तत्र गोशालो भणति-व्रजावः,8 सिद्धार्थो भणति-अस्माकमभक्तार्थः, स तत्र गतः, भुङ्क्ते दधिकूरम्, सोपधिस्फोटः न चैव ध्रायते, तैर्भणितं बृहद्भाजनं करम्बय, करम्बितम्, पश्चान्न निस्तरति, तदा तस्योपरि क्षिप्तं तदोत्कलन् गच्छति / ततो भगवान् जम्बूषण्डं नाम ग्रामं गतः, तत्रापि लावकभक्तं तथैव नवरं तत्र क्षीरकूरौ, तैरपि तथैव धर्षितो जेमितश्च (r) ताम्रायां // 360 // नन्दिषेणः प्रतिमा आरक्षकः हननं भयं दहनम्। कूपिका चारिकः मोक्षः विजया प्रगल्भा च प्रत्येकम्।। 484 / / 0 ततो भगवान् तम्बाकं नाम ग्राममागात, तत्र नन्दिषेणा नाम स्थविरा बहुश्रुता बहुपरिवाराः पापित्याः, तेऽपि जिनकल्पस्य - कोल्लाके गोशालप्रव्रज्या, सूवर्णखले नियतिग्रहा नन्दोपनन्दी, दाहा.चम्पाया चतुर्मासः विविधोपसगादिः दवानामागमनादिः।
Page #383
--------------------------------------------------------------------------
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 361 // परिकम्मं करेंति, इमोऽवि बाहिं पडिमं ठिओ, गोसालो अतिगओ, तहेव पुच्छइ, खिंसति य, ते आयरिआ तद्दिवसं चउक्के ०.३उपोद्धात नियुक्तिः, पडिमं ठायंति, पच्छा तहिं आरक्खियपुत्तेण चोरोत्तिकाउं भल्लएण आहओ, ओहिणाणं, सेसं जहा मुणिचंदस्स, जाव द्वितीयद्वारम्, गोसालो बोहेत्ता आगतो। ततो सामी कूपिअंनाम सण्णिवेसंगओ, तत्थ तेहिं चारियत्तिकाउंघिप्पंति बझंति पिट्टिजंति वीरजिनादि वक्तव्यताः। य। तत्थ लोगसमुल्लावो- अहो देवजओ रूवेण जोव्वणेण य अप्पतिमो चारिउत्तिकाउंगहिओ। तत्थ विजया पगब्भा या नियुक्ति: 484 सामुद्रिकः दोण्णि पासंतेवासिणीओ परिव्वाइयाओ लोयस्स मूले सोऊण-तित्थकरो पव्वइओ, वच्चामो ता पलोएमो, को जाणति? पुष्यो,गोशाल: विजयानन्दहोज्जा, ताहे ताहिं मोइओ- दुरप्पा! ण याणह चरमतित्थकरं सिद्धत्थरायपुत्तं, अन्ज भे सक्को उवालभहिइ, ताहे मुक्को सुनन्दः पारणानि, खामिओ य / पत्तेयं ति पिहिपीहीभूता सामी गोसालो य, कहं पुण?, तेसिं वच्चंताणं दो पंथा, ताहे गोसालो भणति- अहं | कोल्लाके | गोशालतुब्भेहिं समं न वच्चामि, तुब्भे ममं हम्ममाणं न वारेह, अविय- तुब्भेहिं समं बहवसग्गं, अण्णं च- अहं चेव पढम हम्मामि, सुवर्णखले तओ एक्कल्लओ विहरामि, सिद्धत्थो भणति- तुमं जाणसि / ताहे सामी वेसालीमुहो पयाओ, इमो य भगवओ फिडिओ | नन्दोपनन्दौ, परिकर्म कुर्वन्ति, अयमपि बहिः प्रतिमया स्थितः, गोशालोऽतिगतः, तथैव पृच्छति, खिसति च, ते आचार्यास्तद्दिवसे चतुष्के प्रतिमया अस्थुः, पश्चात्तत्रारक्षकपुत्रेण | दाहः चम्पाया चौर इतिकृत्वा भल्लेनाहतः, अवधिज्ञानम्, शेषं यथा मुनिचन्द्रस्य, यावरगोशालो बोधयित्वाऽऽगतः / ततः स्वामी कूपिकासन्निवेशं गतः, तत्र तैश्चारिकावितिकृत्वा गृह्येते बध्येते पिठ्येते च / तत्र लोकसमुल्लाप:- अहो देवार्यः रूपेण यौवनेन चाप्रतिमश्चारिक इतिकृत्वा गृहीतः। तत्र विजया प्रगल्भा च द्वे पार्वान्तेवासिन्यौ परिवाजिके. लोकस्य पार्श्वे श्रुत्वा- तीर्थकरः प्रव्रजितः, व्रजावस्तावत् प्रलोकयावः, को जानाति? भवेत् (सः), तदा ताभ्यां मोचितः- दुरात्मन्! न जानीषे (दुरात्मानः! न जानीध्वं) चरमतीर्थकर सिद्धार्थराजपुत्रम्, अद्य भवद्भ्यः शक्र उपालप्स्यति, तदा मुक्तः क्षमितश्च / प्रत्येक मिति पृथक् पृथग्भूतौ स्वामी गोशालश्च, कथं पुनः?, तयोर्बजतोः द्वौ पन्थानौ, तदा गोशालो भणति- अहं भवद्भिः समं न व्रजामि, यूयं मां हन्यमानं न वारयत, अपिच- भवद्भिः समं बहूपसर्गम्, अन्यच अहमेव प्रथमं हन्ये, तत एकाकी विहरामि, सिद्धार्थो भणति- त्वं जानीषे। तदा स्वामी विशालामुखः प्रस्थितः (प्रयातः), अयं च भगवतः स्फिटितो-- प्रव्रज्या, नियतिग्रहा चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 361 //
Page #384
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 362 // वीरजिनादि सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, अण्णओ पट्टिओ, अंतरा य छिण्णद्धाणं, तत्थ चोरो रुक्खविलग्गो ओलोएति, तेण दिट्ठो, भणति- एक्को नग्गओ समणओ 0.3 उपोद्घात नियुक्तिः, एइ, ते य भणंति- एसो न य बीहेइ नत्थि हरियव्वंति, अज्ज से नत्थि फेडओ, जं अम्हे परिभवति 0.3.2 द्वितीयद्वारम्, नि०- तेणेहि पहे गहिओ गोसालो माउलोत्ति वाहणया। भगवं वेसालीए कम्मार घणेण देविंदो॥ 485 // वक्तव्यताः। आगओपंचहिवि सएहिंवाहिओमाउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएड् सामि, तस्स नियुक्तिः 485-486 निस्साए मोयणंभवइ, ताहे सामिमग्गिउमारद्धो। सामीविवेसालिंगओ,तत्थ कम्मकरसालाए अणुण्णवेत्ता पडिमं ठिओ, सासाहारणा,जेसाहीणा तत्थ ते अणुण्णविआ। अण्णदा तत्थेगो कम्मकरो छम्मासपडिलग्गओ आढत्तोसोहणतिहिकरणे, आउहाणि गहाय आगओ, सामिं च पासइ, अमंगलंति सामिं आहणामित्ति पहाविओ घणं उग्गिरिऊणं, सक्केण य ओही. कोल्लाके पउत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरिंसो घणो साहिओ, तह चेव मओ, सक्कोऽवि वंदित्ता गओ सुवर्णखले नि०- गामाग बिहेलग जक्ख तावसी उवसमावसाण थुई। छटेण सालिसीसे विसुज्झमाणस्स लोगोही // 486 // नन्दोपनन्दी, ऽन्यतः प्रस्थितः, अन्तरा च छिन्नाध्वा, तत्र चौरो वृक्षविलग्नोऽवलोकयति, तेन दृष्टो, भणति- एको नग्नः श्रमणक एति. ते च भणन्ति- एष नैव बिभेति नास्ति हर्त्तव्यमिति, अद्य तस्य नास्ति स्फेटकः, यदस्मान् परिभवति। 0 स्तेनैः पथि गृहीतो गोशालो मातुल इतिकृत्वा वाहनम्। भगवान् विशालायां कर्मकारः घनेन8 गर्गादिः देवेन्द्रः॥ 485 // आगतः पञ्चभिरपि शतैर्वाहितः मातुल इतिकृत्वा, पश्चाच्चिन्तयति- वरं स्वामिना समम्, अपिच-कोऽपि मोचयति स्वामिनम्, तस्य निश्रया मोचनं भवति, तदा स्वामिनं मार्गयितुमारब्ध : / स्वाम्यपि विशालां गतः, तत्र कर्मकरशालायां अनुज्ञाप्य प्रतिमां स्थितः, सा साधारणा, ये स्वाधीनास्तत्र तेऽनुज्ञापिताः। अन्यदा तत्रैकः कर्मकरः षण्मासान् प्रतिलग्नः (भग्नः) आरब्धः शोभनतिथिकरणे, आयुधानि गृहीत्वाऽऽगतः, स्वामिनं पश्यति च, अमङ्गलमिति स्वामिनमाहन्मीति प्रधावितो घनमुद्रीर्य, शक्रेण चावधिः प्रयुक्तः, यावत्पश्यति, तथैव निमेषान्तरेणागतः, तस्यैवोपरि स घनः साधितः, तथैव मृतः, शक्रोऽपि वन्दित्वा गतः। O8 ग्रामाकः बिभेलकः यक्षः तापसी उपशमावसाने स्तुतिः। षष्ठेन शालिशीर्षे विशुध्यमानस्य लोकावधिः।। 486 // गोशाल प्रव्रज्या, निवृतिग्रहा दाहः चम्पायां चतुर्मासः, विविधोपस देवानामागमनादिः।
Page #385
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3.2 द्वितीयद्वारम्, वृत्तियुतम् भाग-१ // 363 // सामुद्रिका पुष्यो,गोशालः, सुनन्दैः पारणानि, कोल्लाके गोशाल ततो सामी गामायं नाम सण्णिवेसंगओ, तत्थुजाणे बिहेलए बिभेलयजक्खो नाम, सो भगवओ पडिमं ठियस्स महिम 0.3 उपोद्धात नियुक्तिः, करेइ / ततो भगवं सालिसीसयं नाम गामो तहिं गतो, तत्थुजाणे पडिमं ठिओ माहमासो य वट्टइ, तत्थ कडपूयणा नाम वाणमंतरी सामिं दट्ठण तेयं असहमाणी पच्छा तावसीरूवं विउव्वित्ता वक्कलनियत्था जडाभारेण य सव्वं सरीरं पाणिएण वीरजिनादि वक्तव्यताः। ओलेत्ता देहमि उवरिंसामिस्स ठाउंधुणति वातं च विउव्वइ, जइ अन्नो होतो तो फुट्टो होन्तो, तं तिव्वं वेअणं अहियासिंतस्स। नियुक्तिः 487 भगवओ ओही विअसिउव्व लोगं पासिउमारद्धो, सेसं कालं गब्भाओ आढवेत्ता जाव सालिसीसं ताव एक्कारस अंगा विजयानन्दसुरलोयप्पमाणमेत्तो य ओही, जावतियं देवलोएसु पेच्छिताइओ। साऽवि वंतरी पराजिआ, पच्छा सा उवसंता पूअं करेइ नि०- पुणरवि भद्दिअनगरे तवं विचित्तं च छट्ठवासंमि / मगहाए निरुवसगं मुणि उउबलुमि विहरित्था॥४८७॥ ततो भगवं भद्दियं नाम नगरिं गतो, तत्थ छटुं वासं उवागओ, तत्थ वरिसारत्ते गोसालेण समं समागमो, छठे मासे सुवर्णखले गोसालो मिलिओ भगवओ। तत्थ चउमासखमणं विचित्ते य अभिग्गहे कुणइ भगवं ठाणादीहिं, बाहिं पारेत्ता ततो पच्छा Oततः स्वामी ग्रामाकं नाम सन्निवेशं गतः, तत्रोद्याने बिभेलके बिभेलक यक्षो नाम, स भगवतः प्रतिमां स्थितस्य महिमानं करोति। ततो भगवान् शालिशीर्षो नाम ग्रामस्तत्र गतः, तत्रोद्याने प्रतिमां स्थितो माघमासश्च वर्त्तते, तत्र कटपूतना नाम व्यन्तरी स्वामिनं दृष्ट्वा तेजोऽसहमाना पश्चात्तापसीरूपं विकुळ वल्कलवस्त्रा जटाभारेण8 विविधोपस गर्गादिः च सर्वं शरीरं पानीयेनायित्वा देहस्य उपरि स्वामिनः स्थित्वा धूनाति वातं च विकुर्वति, यद्यन्योऽभविष्यत्तदा स्फुटितोऽभविष्यत्, तां तीव्रां वेदनामध्यासयतो देवानामा गमनादिः। भगवतोऽवधिर्विकशित इव लोकं द्रष्टुमारब्धः, शेषे काले गर्भादारभ्य यावच्छालिशीर्षं तावदेकादशाङ्गानि सुरलोकप्रमाणमात्रश्चावधिः, यावत् देवलोकेऽदर्शत्। साऽपि व्यन्तरी पराजिता पश्चात्सोपशान्ता पूजां करोति / 0 पुनरपि भद्रिकानगर्यां तपो विचित्रं च षष्ठवर्षायाम् / मगधेषु निरुपसर्ग मुनिः ऋतुबद्धे व्यहार्षीत् / / 487 / / ®ततो भगवान् भद्रिकां नाम नगरी गतः, तत्र षष्ठी वर्षामुपागतः / तत्र वर्षाराने गोशालेन समं समागमः, षष्ठे मासे गोशालो मीलितः भगवता। तत्र चतुर्मासक्षपणं विचित्रांश्चाभिग्रहान् करोति भगवान् स्थानादिभिः, बहिः पारयित्वा ततः पश्चात् - प्रव्रज्या, नितिग्रह नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, // 363 //
Page #386
--------------------------------------------------------------------------
________________ द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 364 // वक्तव्यताः। मगहा विसए विहरइ निरुवसग्गं अट्ठ उडुबद्धिए मासे, विहरिऊणं 0.3 उपोद्घात नियुक्तिः, नि०- आलभिआए वासं कुंडागे तह देउले पराहुत्तो। मद्दण देउलसारिअ मुहमूले दोसुवि मुणित्ति / / 488 // 0.3.2 आलंभिअंनयरिं एइ, तत्थ सत्तमं वासं उवागओ, चउमासखमणेणं तवो, बाहिं पारेत्ता कुंडागं नाम सन्निवसंतत्थ एति / वीरजिनादितत्थ वासुदेवघरे सामी पडिमंठिओकोणे,गोसालोऽविवासुदेवपडिमाए अहिट्ठाणंमुहे काऊण ठिओ, सोय से पडिचारगोल नियुक्तिः | 488-489 आगओ, तं पेच्छइ तहाठियं, ताहे सो चिंतेइ-मा भणिहिइ रागदोसिओ धम्मिओ, गामे जाइत्तु कहेइ, एह पेच्छह भणिहिह सामुद्रिक: पुष्यो,गोशाल:, ®राइतओ त्ति, ते आगया दिट्ठो पिट्टिओ य, पच्छा बंधिज्जइ, अन्ने भणंति- एस पिसाओ, ताहे मुक्तो।तओ निग्गया समाणा विजयानन्द सुनन्दः मद्दणा नाम गामो, तत्थ बलदेवस्स घरे सामी अन्तोकोणे पडिमं ठिओ, गोसालो मुहे तस्स सागारिअंदाउंठिओ, तत्थवि तहेव हओ, मुणिओत्ति काऊण मुक्को। मुणिओ नाम पिसाओ।नि०-बहसालगसालवणे कडपअण पडिम विग्घणोवसमे।लोहग्गलंमिचारिय जिअसत्त उप्पले मोक्खो॥४८९॥ नियतिग्रहः, नन्दोपनन्दौ, मगधविषये विहरति निरुपसर्गमष्ट ऋतुबद्धिकान् (द्धान्) मासान्, विहृत्य-0आलभिकायां वर्षां कुण्डागे तथा देवकुले परामखः / मर्दनं देवकुलसारकः मुखमूले ल | दाहः, चम्पायां चतुर्मासः, द्वयोरपि मुनिरिति / / ४८८॥Oआलम्भिकां नगरीमेति, तत्र सप्तमं वर्षारात्रमुपागतः, चतुर्मासक्षपणेन तपः, बहिः पारयित्वा कुण्डाकनामा सन्निवेशःतत्रैति / तत्र | गादिः वासुदेवगृहे स्वामी कोणे प्रतिमां स्थितः, गोशालोऽपि वासुदेवप्रतिमाया मुखे अधिष्ठानं कृत्वा स्थितः, स च तस्याः प्रतिचारक आगतः, तं प्रेक्षते तथास्थितम्, तदा स चिन्तयति- मा भाणिषुः रागद्वेषवान् धार्मिकः, ग्रामे गत्वा कथयति- एत प्रेक्षध्वं भणिष्यथ रागवान् इति, ते आगता दृष्टः पिडितश्च, पश्चात् बध्यते, अन्ये भणन्ति-8 एष पिशाचः तदा मुक्तः / ततो निर्गतौ सन्तौ मर्दना नाम ग्रामः, तत्र बलदेवस्य गृहे स्वामी अन्तःकोण प्रतिमा स्थितः, गोशालो मुखे तस्य सागारिक (मेहन) दत्त्वा // 364 // स्थितः, तत्रापि तथैव हतः, मुणित इति कृत्वा मुक्तः / मुणितो नाम पिशाचः। 0 बहुशालकशालवने कटपूतना (बत् ) प्रतिमा विघ्नकरणमुपशमः / लोहार्गले |चारिकः जितशत्रुः उत्पलः मोक्षः॥ 489 / / पारणानि, कोल्लाके गोशालप्रव्रज्या ,. सुवर्णखले विविधोपस देवानामागमनादिः।
Page #387
--------------------------------------------------------------------------
________________ 2. उपोद्घात श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 365 // ततो सामी बहुसालगनाम गामो तत्थ गओ, तत्थ सालवणं नाम उज्जाणं, तत्थ सालज्जा वाणमंतरी, सा भगवओ पूल करेइ, अण्णे भणंति- जहा सा कडपूअणा वाणमंतरी भगवओ पडिमागयस्स उवसग्गं करेइ, ताहे उवसंता महिमं करेइ। 0.3.2 द्वितीयद्वारम्, ततो णिग्गया गया लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो य अण्णेण राइणा समं विरुद्धो, तस्स चारपुरिसेहि वीरजिनादि वक्तव्यताः। गहिआ, पुच्छिज्जंता न साहंति, तत्थ चारियत्ति काऊण रण्णो अत्थाणीवरगयस्स उवट्ठविआ, तत्थ य उप्पलो अट्ठिअगामाओ नियुक्ति: 490 सो पुव्वमेव अतिगतो, सो य ते आणिज्जंते दट्ठण उट्ठिओ, तिक्खुत्तो वंदइ, पच्छा सो भणइ- ण एस चारिओ, एस सिद्धत्थरायपुत्तो धम्मवरचक्कवट्टी एस भगवं, लक्खणाणि य से पेच्छह, तत्थ सक्कारिऊण मुक्को। नि०-तत्तोय पुरिमताले वग्गुर ईसाण अच्चए पडिमा। मल्लीजिणायण पडिमा उण्णाए वंसि बहुगोट्ठी // 490 // ततो सामी पुरिमतालं एइ, तत्थ वग्गुरो नाम सेट्ठी, तस्स भद्दा भारिआ, वंझा अवियाउरी जाणुकोप्परमाया, बहूणि देवस्स उवादिगाणि काउंपरिसंता / अण्णया सगडमुहे उज्जाणे उज्जेणियाए गया, तत्थ पासंति जुण्णं देवउलं सडियपडियं, नितिग्रह Oततः स्वामी बहुशालकनामा ग्रामः तत्र गतः, तत्र शालवनं नामोद्यानम्, तत्र सल्लजा (शालार्या) व्यन्तरी, सा भगवतः पूजां करोति, अन्ये भणन्ति- यथा सा 8 कटपूतना व्यन्तरी भगवतः प्रतिमागतस्योपसर्ग करोति, तदोपशान्ता महिमानं करोति। ततो निर्गतौ गतौ लोहार्गलां राजधानीम्, तत्र जितशत्रू राजा, स चान्येन राज्ञा समं विरुद्धः, तस्य चारपुरुषैर्गृहीतौ पृच्छ्यमानौ न कथयतः, तत्र चारिकावितिकृत्वा राज्ञे आस्थानिकावरगतायोपस्थापितौ, तत्र चोत्पलोऽस्थिकग्रामात्स पूर्वमेवातिगतः,स च तावानीयमानौ दृष्ट्वोत्थितः, त्रिकृत्वः वन्दते, पश्चात्स भणति- एष न चारिकः, एष सिद्धार्थराजपुत्रः धर्मवरचक्रवर्ती एष भगवान्, लक्षणानि चास्य प्रेक्षध्वम्, तत्र सत्कारयित्वा मुक्तः। ततश्च पुरिमताले वगुरः ईशानः अर्चति प्रतिमाम्। मल्लीजिनायतनं प्रतिमा उण्णाके वंशी बहुगोष्ठी / / 490 / / 0 ततः स्वामी पुरिमतालमेति, तत्र वगुरो नाम श्रेष्ठी, तस्य भद्रा भार्या, वन्ध्या अप्रसविनी जानुकूपरमाता, बहूनि देवस्योपयाचितानि कृत्वा परिश्रान्ता। अन्यदा शकटमुखे उद्याने उद्यानिकायै गतौ, तत्र पश्यतः जीर्णं देवकुलं शटितपतितम्, - सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले M नन्दोपनन्दौ, दाहः, चम्पायां चतमास:. विविधपिस गादि दवानामागमनादिः। // 365 //
Page #388
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात नियुक्ति:, द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 366 // वक्तव्यता:। तत्थ मल्लिसामिणो पडिमा, तं णमंसंति, जइ अम्ह दारओ दारिआ वा जायति तो एवं चेवं देउलं करेस्सामो, एयभत्ताणि य होहामो, एवं नमंसित्ता गयाणि / तत्थ अहासन्निहिआए वाणमंतरीए देवयाए पाडिहेरं कयं, आहूओगब्भो, ज, चेव आहूओ तंचेव देवउलं काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पव्वतियगे य अल्लियंति, एवं सोसावओ जाओ। इओ य सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठिओ, वग्गुरो यहाओ उल्लपडसाडओ सपरिजणो महया इड्डीए विविहकुसुमहत्थगओ तं आययणं अच्चओ जाइ। ईसाणो य देविंदो पुव्वागयओ सामिं वंदित्ता पज्जुवासति, वग्गुरं च वीतीवंतं पासइ, भणति य- भो वग्गुरा! तुमं पच्चक्खतित्थगरस्स महिमं न करेसि तो पडिमं अच्चओ जासि, एस महावीरो वद्धमाणोत्ति, तो आगओ मिच्छादुक्कडं काउंखामेति महिमं च करेइ / ततो सामी उण्णागं वच्चइ, एत्थंतरा वधूवरं सपडिहुत्तं एइ, ताणि पुण दोण्णिवि विरुवाणि दंतिलगाणि य, तत्थ गोसालो भणति- अहो इमो सुसंजोगो- तत्तिल्लो विहिराया, जाणति दूरेवि जो जहिं वसइ / जं जस्स होइ सरिसं, तं तस्स बिइज्जयं देइ॥१॥जाहे न ठाइ ताहे तेहिं पिट्टिओ, पिट्टित्ता वंसीकुडंगे तत्र मल्लीस्वामिनः प्रतिमा, तां नमस्यतः, यद्यावयोर्दारको दारिका वा जायते तदैवमेवं देवकुलं करिष्यावः, एतद्भक्तौ च भविष्यावः, एवं नमस्थित्वा गतौ। तत्र यथासन्निहितया व्यन्तर्या देवतया प्रातिहार्यं कृतं उत्पन्नो गर्भः, यदैवाहूतस्तदैव देवकुलं कर्तुमारब्धौ, अतीव त्रिसन्ध्यं पूजां कुरुतः, पर्वत्रिके चाश्रयतः, एवं स श्रावको जातः / इतश्च स्वामी विहरन् शकटमुखस्योद्यानस्य नगरस्य च मध्ये प्रतिमां स्थितः, वग्गुरश्च स्नात आर्द्रपटशाटकः सपरिजनः महत्या विविधकुसुमहस्तकः (हस्तगतविविधकुसुमः) तदायतनमर्चको याति। ईशानश्च देवेन्द्रः पूर्वागतः स्वामिनं वन्दित्वा पर्युपास्ते, वग्गुरं च व्यतिव्रजन्तं पश्यति, भणति च- भो वणुर! त्वं प्रत्यक्षतीर्थकरस्य महिमानं न करोषि ततः प्रतिमामर्चितुं यासि, एष महावीरो वर्धमान इति, तत आगतो मिथ्यादुष्कृतं कृत्वा क्षमयति महिमानं च करोति / ततः स्वामी उर्णाकं व्रजति, अत्रान्तरा वधूवरौ सप्रतिपक्षं (संमुखं) आयातः, तौ पुनवपि विरूपौ दन्तुरौ च, तत्र गोशालो भणति- अहो अयं सुसंयोगः! दक्षो विधिराजः जानाति दूरेऽपि यो यत्र वसति / यद्यस्य भवति योग्य, तत्तस्य द्वितीयं ददाति // 1 // यदा न तिष्ठति तदा ताभ्यां पिट्टितः, पिट्टयित्वा वंशीकुडङ्गे वीरजिनादिनियुक्ति: 490 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहा नन्दोपनन्दी, दाहः, चम्पायां चतुर्मास, विविधोपसर्गादिः देवानामागमनादिः। // 366 //
Page #389
--------------------------------------------------------------------------
________________ 29.3 उपोद्धात नियुक्तिः, द्वितीयद्वारम , श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 367 // छूढो, तत्थ पडिओ अत्ताणओ अच्छइ, वाहरइ सामि, ताहे सिद्धत्थो भणति-सयंकयं ते, ताहे सामी अदूरे गंतुं पडिच्छइ, पच्छा ते भणंति- नूणं एस एयस्स देवजगस्स पीढियावाहगोवा छत्तधरो वा आसि तेण अवढिओ,ताणं मुयह, ततो मुक्को। अण्णे भणंति- पहिएहिं उत्तारिओ सामिं अच्छंतं दह्ण। नि०- गोभूमि वजलाढे गोवक्कोवे यवंसि जिणुवसमे / रायगिहऽट्टमवासा वज्जभूमी बहुवसग्गा // 491 // ततो सामी गोभूमि वच्चइ / एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइअरे वज्जलाढा! एस पंथो कहिं वच्चइ? / वज्जलाढा नाम मेच्छा / ताहे ते गोवा भणंति-कीस अक्कोससि?, ताहे सो भणइअसूयपुत्ता खउरपुत्ता! सुट्ट अक्कोसामि, ताहे तेहिं मिलित्ता पिट्टित्ता बंधित्ता वंसीए छूढो, तत्थ अण्णेहिं पुणो मोइओ जिणुवसमेणं / ततो रायगिहं गया, तत्थ अट्ठमं वासारतं, तत्थ चाउम्मासखवणं विचित्ते अभिग्गहे बाहिं पारेत्ता सरए दिद्रुतं करेति समतीए, जहा- एगस्स कुटुंबियस्स बहुसाली जाओ, ताहे सो पंथिए भणति- तुब्भं हियइच्छिअं भत्तं देमि मम - क्षिप्तः, तत्र पतितोऽत्राणस्तिष्ठति, व्याहरति स्वामिनम्, तदा सिद्धार्थो भणति- स्वयंकृतं त्वया, तदा स्वामी अदूरं गत्वा प्रतीच्छति, पश्चात्ते भणन्ति- नूनमेष एतस्य देवार्यस्य पीठिकावाहको वा छत्रधरो वाऽऽसीत् तेनावस्थितः, तत् एनं मुञ्चत, ततो मुक्तः। अन्ये भणन्ति- पथिकैरुत्तारितः स्वामिनं तिष्ठन्तं दृष्ट्वा / / 0गोभूमिः वज्रलाढा गोपकोपश्च वंशी जिनोपशमः / राजगृहेऽष्टमवर्षारात्रः वज्रभूमिः बहूपसर्गाः / / 491 / / ततः स्वामी गोभूमिं व्रजति / अत्रान्तराऽटवी घना, सदा गावश्चरन्ति तेन गोभूमिः, तत्र गोशालो गोपालकान् भणति- अरे वज्रलाढाः! एष पन्थाः क्व व्रजति? वज्रलाढा नाम म्लेच्छाः / तदा ते गोपा भणन्ति- कुत आक्रोशसि?, तदा स भणति- असूयपुत्राः क्षौरपुत्राः! सुष्टु आक्रोशामि, तदा तैर्मिलित्वा पिट्टयित्वा बद्धा वंश्यां क्षिप्तः, तत्रान्यैः पुनः मोचितो जिनोपशमेन / ततो राजगृहं गतौ, तत्राष्टमं | वर्षारात्रं तत्र चातुर्मासक्षपणं विचित्रा अभिग्रहाः बहिः पारयित्वा शरदि दृष्टान्तं करोति स्वमत्या यथा- एकस्य कौटुम्बिकस्य बहुशालिर्जातः, तदा स पथिकान् भणति- युष्मभ्यं हृदयेष्टं भक्तं ददामि मम 25 उत्ताणओ (तत्परः)। 2 असुयपुत्ता पमुयपुत्ता। असुदपियपुत्ता (अमुत्पुत्राः प्रामुत्पुत्राः / अश्रुतपितृपुत्राः / ) वक्तव्यता:। नियुक्ति:४९१ सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रह, नन्दोपनन्दौ, दाहः, चम्पाया चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 367 //
Page #390
--------------------------------------------------------------------------
________________ 2.3 उपोद्घात नियुक्तिः, द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 368 // वक्तव्यताः। सामुद्रिक: पुष्यो,गोशाल: विजयानन्द लूणह, एवं सो उवाएण लूणावेइ, एवं चेव ममवि बहुं कम्मं अच्छइ, एतं अच्छारिएहिं निजरावेयव्वं / तेण अणारियदेसेसु लाढावजभूमी सुद्धभूमी तत्थ विहरिओ, सो अणारिओ हीलइ निंदइ, जहा बंभचेरेसु- छुछु करेंति आहंसु समणं कुक्कुरा डसंतु 0.3.2 त्ति एवमादि, तत्थ नवमो वासारत्तो कओ, सो य अलेभडो आसी, वसतीवि न लब्भइ, तत्थ छम्मासे अणिच्चजागरियं ] वीरजिनादिविहरति / एस नवमो वासारत्तो। नियुक्ति: 492 नि०- अनिअयवासं सिद्धत्थपुरं तिलत्थंब पुच्छ निप्फत्ती। उप्पाडेइ अणज्जो गोसालो वास बहुलाए // 492 // ततो निग्गया पढमसरए सिद्धत्थपुरं गया। तओ सिद्धत्थपुराओ कुम्मगाम संपट्ठिआ, तत्थंतरा तिलत्थंबओ, तं दट्ठण गोसालो भणइ- भगवं! एस तिलत्थंबओ किं निप्फजिहिति नवत्ति?, सामी भणति-निप्फजिहिति, एए य सत्त तिलपुप्फजीवा उद्दाइत्ता एगाए तिलसेंगलियाए वच्चायाहिंति ततो गोसालेण असद्दहतेण ओसरिऊण सलेटुंगो उप्पाडिओ एगते सुवर्णखले पडिओ, अहासन्निहिएहि य वाणमंतरेहिमा भगवं मिच्छावादी भवउ, वासं वासितं, आसत्थो, बहुलिआ य गावी आगया, नितिग्रह, लुनीत, एवं स उपायेन लावयति, एवमेव ममापि बहु कर्म तिष्ठति, एतत् लावकैर्निर्जरणीयं / तेनानार्यदेशेषु लाढावज्रभूमिः शुद्धभूमिस्तत्र विहृतः सोऽनार्यो हीलति निन्दति, यथा ब्रह्मचर्ये- छुछुकुर्वन्ति अब्रुवन् श्रमणं कुक्कुरा! दशन्तु इति एवमादि। तत्र नवमो वर्षारात्रः कृतः, स चास्थिर आसीत्, वसतिरपि न लभ्यते, तत्र षण्मासान् अनित्यजागरिक विहरति / एष नवमो वर्षारात्रः। ॐ अनियतवासः सिद्धार्थपुरं तिलस्तम्बः पृच्छा निष्पत्तिः। उत्पाटयत्यनार्यो गोशालो वर्षा बहुलायाः।। 492 / / 08 ततो निर्गतौ प्रथमशरदि सिद्धार्थपुरं गतौ, ततः सिद्धार्थपुरात् कूर्मग्राम संप्रस्थितौः, तत्रान्तरा तिलस्तम्बः, तं दृष्ट्वा गोशालो भणति- भगवन्! एष तिलस्तम्बः किंठ निष्पत्स्यते न वेति, स्वामी भणति- निष्पत्स्यते, एते च सप्त तिलपुष्पजीवा उपद्रुत्य एकस्यां तिलशिम्बायां प्रत्यायास्यन्ति, ततो गोशालेनाश्रद्दधताऽपसृत्य समूल उत्पाटित एकान्ते पतितः, यथासन्निहितैय॑न्तरैश्च मा भगवान् मृषावादी भूः, वर्षा वर्षिता, आश्वस्तः, बहुलिका च गौरागता, 2 पारणानि, कोल्लाके गोशालप्रव्रज्या, नन्दापनन्दो, दाहः, चम्पायां चतुर्मासः, विविधोपस दिः देवानामागमनादिः। // 368 //
Page #391
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात नियुक्तिः, 0.3.2 तीयद्वारम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 369 // वीरजिनादिवक्तव्यताः। नियुक्तिः 493 सामुद्रिकः पुष्यो,गोशाल:. विजयानन्द सुनन्दः पारणानि, ताए खुरेण निक्खित्तो पइडिओ, पुप्फा य पच्चाजाया नि०- मगहा गोब्बरगामो गोसंखी वेसियाण पाणामा। कुम्मग्गामायावण गोसाले गोवण पउडे॥ 493 // ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेति, तस्स का उप्पत्ती?, चंपाए नयरीए रायगिहस्स य अंतरा गोब्बरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भजा अवियाउरी। इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया। एकाऽचिरपसूइया पतिमि मारिते * चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेण गोसंखिणा गोरूवाणं गएण दिट्ठो गहिओ य अप्पणियाए महिलियाए दिण्णो, तत्थ पगासियं- जहा मम महिला गूढगब्भा आसी, तत्थ य छगलयं मारेत्ता लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सव्वं जंतस्स इतिकत्तव्वं तं कीरइ, सोऽवि ताव संवड्डइ, सावि से माया चंपाए विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति,ताहे जोगणियाणं उवयारोतं सिक्खाविया,सातत्थ नामनिग्गया गणिया जाया।सोयगोसंखियस्स तस्याः खुरेण निक्षिप्तः प्रतिष्ठितः, पुष्पाणि च प्रत्याजातानि। 0 मगधो गोबरग्राम:गोशङ्खी वैशिकानां प्राणामिकी / कूर्मग्राम आतापना गोशालः गोवनं प्रविष्टः॥ 493 // 7 तदा कूर्मग्रामं संप्राप्तौ, तस्मादहिः वैश्यायनो बालतपस्वी आतपति, तस्य कोत्पत्तिः?, चम्पाया नगर्या राजगृहस्य चान्तराले गोबरग्रामः, तत्र गोशङ्खी नाम कौटुम्बिकः, यस्तेषामधिपतिराभीराणाम्, तस्य बन्धुमति म भार्याऽप्रसविनी / इतश्च तस्यादूरसामन्ते ग्रामश्चौरैर्हतः, तं हत्वा बन्दीग्राहं च कृत्वा प्रधाविताः। एकाऽचिरप्रसूता पत्यौ मारिते दारकेण समं गृहीता, सा तं दारकं त्याजिता, स दारकस्तेन गोशङ्खिना गोरूपेभ्यो गतेन दृष्टो गृहीतश्चात्मीयायै महेलायै दत्तः, तत्र प्रकाशितं यथामम महेला गूढगर्भाऽऽसीत्, तत्र च छगलकं मारयित्वा रुधिरगन्धं कृत्वा प्रसूतिनेपथ्या स्थिता, सर्वं यत्तस्येतिकर्त्तव्यं तत्करोति, सोऽपि तावत् संवर्धते, साऽपि तस्य माता चम्पायां विक्रीता, वेश्यास्थविरया गृहीतैषा मम दुहितेति, तदा यो गणिकानामुपचारस्तं शिक्षिता, सा तत्र निर्गतनामा गणिका जाता। स च गोशङ्खिनः कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नियतिग्रह नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 369 //
Page #392
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 370 // पारणानि, कोल्लाके गोशाल पुत्तो तरुणो जाओ, घियसगडेणं चंपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजणं जहिच्छिअं अभिरमंतं, तस्सवि इच्छा 0.3 उपोद्धात नियुक्तिः, जाया- अहमवि ताव रमामि, सो तत्थ गतो वेसावाडयं, तत्थ सा चेव माया अभिरुइया, मोल्लं देइ विआले ण्हायविलित्तो। 0.3.2 द्वितीयद्वारम्, वच्चइ / तत्थ वच्चंतस्स अंतरापादो अमेझेण लित्तो, सोन याणइ केणावि लित्तो। एत्थंतरा तस्स कुलदेवयामा अकिच्चमायरउ वीरजिनादि वक्तव्यता:। बोहेमित्ति तत्थ गोट्ठए गाविंसवच्छियं विउव्विऊण ठिया, ताहे सोतं पायं तस्स उवरि फुसति, ताहे सो वच्छओ भणइ-किं नियुक्तिः 493 सामुद्रिक: अम्मो! एस ममं उवरि अमेज्झलित्तयं पादंफुसइ?, ताहे सा गावी माणुसियाए वायाए भणइ- किं तुमं पुत्ता! अद्धितिं करेसि?, पूष्यो,गोशाल: विजयानन्दएसो अज्ज मायाए समं संवासं गच्छइ, तं एस एरिसं अकिच्चं ववसइ अन्नपि किं न काहितित्ति / ताहे तं सोऊणं तस्स चिंता सुनन्दैः समुप्पण्णा- गतो पुच्छिहामि, ताहे पविट्ठो पुच्छइ- का तुज्झ उप्पत्ती?, ताहे सा भणति- किं तव उप्पत्तीए?, महिलाभावं दाएइ सा, ताहे सो भणति अन्नपि एत्तिअंमोल्लं देमि, साह सब्भावं ति सवहसावियाए सव्वं सिटुंति, ताहे सो निग्गओ सग्गाम प्रव्रज्या, गओ, अम्मापियरो य पुच्छइ, ताणि न साहेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो तं मायरं मोयावेत्ता 8- पुत्रस्तरुणो जातो, घृतशकटेन चम्पां गतः सवयस्यः, स तत्र प्रेक्षते नागरजनं यादृच्छिकमभिरममाणम्, तस्यापीच्छा जाता- अहमपि तावद् रमे, स तत्र गतो चतुर्मासः, वेश्यापाटके, तत्र सैव माताभिरुचिता, मूल्यं ददाति विकाले स्नातविलिप्तो व्रजति। तत्र व्रजतः अन्तरा पादोऽमेध्येन लिप्तः, स न जानाति केनापि लिप्तः / अत्रान्तरे गादिः तस्य कुलदेवता मा अकृत्यमाचारीत् बोधयामीति तत्र गोष्ठे गां सवत्सां विकुळ स्थिता, तदा स तं पादं तस्योपरि स्पृशति, तदा स वत्सो भणति- किमम्ब! एष ममोपरि अमेध्यलिप्तं पादं स्पृशति?, तदा सा गौर्मानुष्या वाचा भणति- किं त्वं पुत्राधृतिं करोषि!, एषोऽद्य मात्रा समं संवासं गच्छति, तदेष ईदृशमकृत्यं व्यवस्यति अन्यदपि किं न करिष्यतीति? / तदा तत् श्रुत्वा तस्य चिन्ता समुत्पन्ना 'गतः प्रक्ष्यामि तदा प्रविष्टः पृच्छति- का तवोत्पत्तिः?, तदा सा भणति किं तवोत्पत्त्या?, महिलाभावं दर्शयति सा, तदा स भणति- अन्यदपि एतावन्मूल्यं ददामि कथय सद्भावमिति शपथशपितया सर्वं शिष्टमिति, तदा स निर्गतः स्वग्रामं गतः, मातापितरौ च पृच्छति, तौ न कथयतः, तदा तावदनशितः स्थितो यावत्कथितम्, तदा स तां मातरं - सुवर्णखले नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पाया विविधोपस देवानामागमनादिः। // 370 //
Page #393
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 371 // वक्तव्यताः। पुष्यो,गोशाल: विजयानन्द कोल्लाके वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति पाणामाए पवजाए पवइओ, एस उप्पत्ती। विहरतो यतं कालं कुम्मग्गामे 0.3 उपोद्वात नियुक्तिः, आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइच्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चेव सीसे छुभइ, तं 0.3.2 द्वितीयद्वारम्, गोसालो दट्ठण ओसरित्ता तत्थ गओ भणइ- किं भवं मुणी मुणिओ उयाहु जूआसेज्जातरो?, कोऽर्थः? मन् ज्ञाने ज्ञात्वा वीरजिनादिप्रव्रजितो नेति, अथवा किं इत्थी पुरिसे वा?, एक्कसिं दो तिण्णि वारे, ताहे वेसिआयणो रुट्ठो तेयं निसिरइ, ताहे तस्स नियुक्ति: 493 सामुद्रिकः अणुकंपणट्ठाए वेसियायणस्स य उसिणतेयपडिसाहरणट्ठाए एत्थंतरा सीयलिया तेयलेस्सा निस्सारिया, साजंबूदीवं भगवओ। सीयलिया तेयलेसा अभिंतरओ वेढेति, इतरा तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धिं सुनन्दैः पारणानि, पासित्ता भणति-से गयमेवं भगवं! से गयमेवं भयवं?, कोऽर्थः?- न याणामि जहा तुब्भं सीसो, खमह, गोसालो पुच्छइ-8 गोशालसामी! किं एस जूआसेज्जातरो भणति?, सामिणा कहियं, ताहे भीओ पुच्छइ- किह संखित्तविउलतेयलेस्सो भवति?, प्रव्रज्या, सुवर्णखले भगवं भणति-जेणं गोसाला! छटुंछट्टेण अणिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिडियाए एगेण नियतिग्रह नन्दोपनन्दी, मोचयित्वा वेश्यायाः पश्चाद्वैराग्यं गतः, एतदवस्था विषया इति प्राणामिक्या प्रव्रज्यया प्रव्रजितः, एषोत्पत्तिः। विहरंश्च तत्काले कूर्मग्रामे आतापयति, तस्य च दाहः, चम्पायां चतुर्मासः, जटायाः षट्पदिका आदित्यकिरणतापिताः पतन्ति, जीवहिताय पतिता एव शीर्षे क्षिपति, तद्गोशालो दृष्ट्वाऽपसृत्य तत्र गतो भणति- किं भवान् मुनिर्मुणित आहोश्वित् : विविधोपस गर्गादिः यूकाशय्यातरः?, अथवा किं स्त्री पुरुषो वा?, एकशः द्वौ त्रीन्वारान् , तदा वैश्यायनो रुष्टस्तेजो निसृजति, तदा तस्यानुकम्पनार्थाय वैश्यायनस्य चोष्णतेजः- प्रतिसंहरणार्थं 8 अत्रान्तरे शीतला तेजोलेश्या निस्सारिता, सा जम्बूद्वीपं भगवतः शीतला तेजोलेश्याऽभ्यन्तरतो वेष्टयति, इतरा तां पर्यञ्चति, सा तत्रैव शीतलया विध्यापिता, तदा स स्वामिन ऋद्धिं दृष्ट्वा भणति-असौ गत एवं भगवन्! असौ गत एवं भगवन्!, न जानामि यथा तव शिष्यः, क्षमस्व, गोशालः पृच्छति-स्वामिन्! किमेष यूकाशय्यातरो // 371 // भणति?, स्वामिना कथितम्, तदा भीतः पृच्छति- कथं संक्षिप्तविपुलतेजोलेश्यो भवति?, भगवान भणति- यो गोशाल! षष्ठषष्ठेन अनिक्षिप्तेन तपःकर्मणाऽऽतापयति, पारणके सनखया कुल्माषपिण्डिकया एकेन - देवानामागमनादिः।
Page #394
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 372 // य वियडासणेण जावेइ जाव छम्मासा, सेणं संखित्तविउलतेयलेस्सो भवति / अण्णया सामी कुम्मगामाओ सिद्धत्थपुर 0.3 उपोद्घात नियुक्तिः, पत्थिओ, पुणरवि तिलथंबगस्स अदूरसामंतेण वीतीवयइ, पुच्छइ सामिं जहा- न निष्फण्णो, कहियं जहा निष्फण्णो, तं 0.3.2 द्वितीयद्वारम्, एवं वणस्सईणं पउट्ट परिहारो, (पउट्टपरिहारो नाम परावर्त्य परावर्त्य तस्मिन्नेव सरीरके उववजंति) तं असद्दहमाणो गंतूण वीरजिनादि वक्तव्यताः। तिलसेंगलियं हत्थेण फोडिता ते तिले गणेमाणो भणति- एवं सव्वजीवाविपउड़े परियटुंति, णियइवादंधणियमवलंबेत्तातं नियुक्तिः 494 सामुद्रिक: करेइजं उवदिटुंसामिणा जहा संखित्तविउलतेयलेस्सो भवति, ताहे सोसामिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए पुष्यो,गोशाल: विजयानन्दठिओ तेयनिसग्गं आयावेइ, छहिं मासेहिं जाओ, कूवतडे दासीओ विण्णासिओ, पच्छा छदिसाअरा आगया, तेहिं सुनन्दैः पारणानि, निमित्तउल्लोगो कहिओ, एवं सो अजिणो जिणप्पलावी विहरइ, एसा से विभूती संजाया। कोल्लाके गोशालनि०- वेसालीए पडिमं डिंभमुणिउत्ति तत्थ गणराया। पूएइ संखनामो चित्तो नावाए भगिणिसुओ॥ 494 // प्रव्रज्या, सुवर्णखले भगवंपि वेसालिं नगरि पत्तो, तत्थ पडिमं ठिओ, डिंभेहिं मुणिउत्ति काऊण खलयारिओ, तत्थ संखो नाम गणराया, नियतिग्रह, नन्दोपनन्दौ, च प्रासुकजलचुलुकेन यापयति यावत्षण्मासाः, स संक्षिप्तविपुलतेजोलेश्यो भवति / अन्यदा स्वामी कूर्मग्रामात्सिद्धार्थपुरं प्रस्थितः, पुनरपि तिलस्तम्बस्यादूरसामन्तेन दाहः,चम्पायां चतुर्मासः, व्यतिव्रजति, पृच्छति स्वामिनं यथा न निष्पन्नः, कथितं यथा निष्पन्नः, तदेवं वनस्पतिजीवानां परावर्त्य परिहारः,- शरीरके उत्पद्यन्ते, तदश्रद्दधानो गत्वा तिलशम्बां विविधोपस गादिः विदार्य हस्तेन तांस्तिलान् गणयन् भणति- एवं सर्वे जीवा अपि परावर्त्य परिवर्त्तन्ते, नियतिवादं बाढमवलम्ब्य तत्करोति यदुपदिष्टं स्वामिना यथा संक्षिप्तविपुलतेजोलेश्यो देवानामा गमनादिः। भवति, तदा स स्वामिनः पार्धात्स्फिटितः श्रावस्त्यां कुम्भकारशालायां स्थितस्तेजोनिसर्गमातापयति, षड्भिर्मासैर्जातः, कूपतटे दास्यां विन्यासितः, पश्चात् षड्: // 372 // दिशाचरा आगतास्तैर्निमित्तावलोकः कथितः, एवं सोऽजिनो जिनप्रलापी विहरति, एषा तस्य विभूतिः संजाता। 9 तस्स घडो लेढुएण आहओ भग्गो, सा रुसिआ8 अक्कोसइ, तओ मुक्का तेउलेसा, सा दवा, जाओ तस्स पच्चओ, जहा सिद्धा मे तेउलेसा इति। 0 वेसालीए पूअं संखो गणराय पिउवयंसो उ। गंडइया तर रणं चित्तो नावाए भगिणिसुओ इति प्र० / ॐ भगवानपि वैशाली नगरी प्राप्तः, तत्र प्रतिमां स्थितः, डिम्भैः पिशाच इतिकृत्वा स्खलीकृतः, तत्र शङ्खो नाम गणराजः, -
Page #395
--------------------------------------------------------------------------
________________ 2. उपोद्घातनियक्तिः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 373 // सिद्धत्थस्सरण्णो मित्तो, सोतं पूएति। पच्छा वाणियग्गामं पहाविओ, तत्थंतरा गंडइया नदी, तं सामी णावाए उत्तिण्णो, ते णाविआ सामि भणंति- देहि मोल्लं , एवं वाहंति, तत्थ संखरण्णो भाइणिज्जो चित्तो नाम दूएक्काए गएल्लओ, णावाकडएण एइ, ताहे तेण मोइओ महिओय। नि०- वाणियगामायावण आनंदो ओहि परीसह सहिति ।सावत्थीए वासं चित्ततवो साणुलट्ठि बहिं // 495 // तत्तो वाणियग्गामंगओ, तस्स बाहिं पडिमं ठिओ। तत्थ आणंदो नाम सावओ, छटुंछट्टेण आयावेइ, तस्स ओहिनाणं समुप्पण्णं, जाव पेच्छइ तित्थंकर, वंदति भणति य- अहो सामिणा परीसहा अहियासेजंति, एच्चिरेण कालेण तुझं केवलनाणं उप्पजिहिति पूएति य / ततो सामी सावत्थिं गओ, तत्थ दसमं वासारत्तं, विचित्तं च तवोकम्मं ठाणादिहिं / ततो साणुलट्ठियं नाम गामंगओ। नि०- पडिमा भद्द महाभद्द सव्वओभद्द पढमिआचउरो। अट्ठयवीसाणंदे बहुलिय तह उज्झिए दिव्वा // 496 // तत्थ भई पडिमं ठाइ, केरिसा भद्दा? पुव्वाहुत्तो दिवसं अच्छइ, पच्छा रत्तिं दाहिणहुत्तो, अवरेण दिवसं, उत्तरेण रत्तिं, सिद्धार्थस्य राज्ञो मित्रम्, स तं पूजयति / पश्चाद्वाणिजग्राम प्रधावितः, तत्रान्तरा गण्डिका नदी, तां स्वामी नावोत्तीर्णः, ते नाविकाः स्वामिन भणन्ति- देहि मूल्यम्, एवं व्यथयन्ति, तत्र शङ्खराज्ञो भागिनेयः चित्रो नाम दूतकार्ये गतवानभूत, नावाकटकेनैति, तदा तेन मोचितः महितश्च। 0 ततो वाणिज्यग्रामं गतः, तस्मात् बहिः प्रतिमां स्थितः। तत्रानन्दो नाम श्रावकः, षष्ठषष्ठेनातापयति, तस्यावधिज्ञानं समुत्पन्नम्, यावत्पश्यति तीर्थङ्करम्, वन्दते भणति च- अहो स्वामिना परीषहा अध्यास्यन्ते, इयचिरेण कालेन तव केवलज्ञानमुत्पत्स्यते पूजयति च। ततः स्वामी श्रावस्तीं गतः, तत्र दशम वर्षारात्रम्, विचित्रं च तपःकर्म स्थानादिभिः / ततः सानुलष्ठं नाम ग्राम गतः। ॐ तत्र भद्रप्रतिमां करोति, कीदृशी भद्रा?, पूर्वमुखो दिवसं तिष्ठति, पश्चाद्रात्रौ दक्षिणमुखः, अपरेण दिवसमुत्तरेण रात्रौ, . द्वितीयद्वारम् वीराजनादिवक्तव्यताः। नियुक्तिः 495-496 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहः, नन्दोपनन्दी, दाहः चम्पायां चतुर्मासः, विविधोपस गादिः देवानामा|गमनादिः। 8 // 373 //
Page #396
--------------------------------------------------------------------------
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 374 / / पुष्यो,गोशाल: सुनन्दैः गोशाल एवं छट्ठभत्तेण निट्ठिआ, पच्छा न चेव पारेइ, अपारिओ चेव महाभदं पडिमं ठाइ, सा पुण पुव्वाए दिसाए अहोरत्तं, एवं 2.3 उपोद्धातचउसुवि दिसासु चत्तारि अहोरत्ताणि, एवं सा दसमेणं निट्ठाइ, ताहे अपारिओ चेव सव्वओभदं पडिमं ठाइ, सा पुण 0.3.2 द्वितीयद्वारम्, सव्वतोभद्दा इंदाए अहोरत्तं एवं अग्गेईए जामाए नेरईए वारुणीए वायव्वाए सोम्माए ईसाणीए, विमलाए जाई उड्डलोइयाई वीरजिनादि वक्तव्यताः। दव्वाणि ताणि निज्झायति, तमाए हेट्ठिलाई, एवमेवेसा दसहिंवि दिसाहिं बावीसइमेणं समप्पड़। नियुक्तिः 496 सामुद्रिकः पढमिआ चउरो त्ति पुव्वए दिसाए चत्तारि जामा, दाहिणाएवि 4 अवराएवि 4 उत्तराएवि 4 / बितीयाए अट्ठ, पुव्वाए विजयानन्दबेचउरो जामाणं एवं दाहिणाए उत्तराएवि अट्ठ, एए अट्ठ। ततीयाए वीसं, पुव्वाए दिसाए बेचउक्कं जामाणं जाव अहो पारणानि, बेचउक्का, एए वीसं। पच्छा तासुसमत्तासु आणंदस्स गाहावइस्स घरे बहुलियाए दासीए महाणसिणीए भायणाणिखणीकरेंतीए कोल्लाके दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भण्णति- किं भगवं! अट्ठो?, सामिणा पाणी पसारिओ, ताए परमाए सद्धाए। प्रव्रज्या, सुवर्णखले दिण्णं, पंच दिव्वाणि पाउन्भूआणि / नन्दोपनन्दी, दाहः, चम्पायां एवं षष्ठभक्तेन निष्ठिता, पश्चात् नैव पारयति, अपारित एव महाभद्रप्रतिमां करोति, सा पुनः पूर्वस्यां दिश्यहोरात्रमेवं चतसृष्वपि दिक्षु चत्वार्यहोरात्राणि, एवं सा विविधोपस8 दशमेन निस्तिष्ठति, तदाऽपारित एव सर्वतोभद्रां प्रतिमां करोति, सा पुनः सर्वतोभद्रा ऐन्यामहोरात्रमेवमाग्नेय्यां याम्यां नैऋत्यां वारुण्यां वायव्यां सोमायामैशान्यां गर्गादिः विमलायां यानि ऊर्ध्वलौकिकानि द्रव्याणि तानि निध्यायति, तमायामधस्तनानि, एवमेषा दशभिरपि दिग्भिाविंशतितमेन समाप्यते। प्रथमा चत्वार इति पूर्वस्यां दिशि. देवानामा गमनादिः। चत्वारो यामा, दक्षिणस्यामपि 4 अपरस्यामपि 4 उत्तरस्यामपि 4 / द्वितीयायामष्ट पूर्वस्यां द्विचत्वारो यामा एवं दक्षिणस्यामुत्तरस्यामप्यष्ट एतेऽष्टा / तृतीयस्यां विंशतिः, // 374 // पूर्वस्यां दिशि द्विचतुष्कं यामानां यावदधो द्विचतुष्कमेते विंशतिः। पश्चात्तासु समाप्तासु आनन्दस्य गाथापतेगुहे बहुलिकायां दास्यां महानसिन्यां भाजनानि प्रक्षालयन्त्यां पर्युषितं त्यक्तुकामायां स्वामी प्रविष्टः, तया भण्यते- किं भगवन्! अर्थः?, स्वामिना पाणिः प्रसारितः, तया परमया श्रद्धया दत्तम्, पञ्च दिव्यानि प्रादुर्भूतानि। नितिग्रह चतुर्मासः,
Page #397
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 375 // नि०- दढभूमीए बहिआ पेढालं नाम होइ उज्जाणं / पोलास चेइयंमी ठिएगराईमहापडिमं // 497 / / ततो सामी दढभूमिं गओ, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेइअं, तत्थ अट्ठमेणं भत्तेणं एगराइयं पडिम ठिओ, एगपोग्गलनिरुद्धदिट्ठी अणमिसनयणो, तत्थवि जे अचित्ता पोग्गला तेसु दिद्धिं निवेसेइ, सचित्तेहिं दिहिँ अप्पाइज्जइ, जहासंभवं सेसाणिवि भासियव्वाणि, ईसिंपन्भारगओ-ईसिं ओणयकाओ नि०-सक्को अदेवराया सभागओभणइ हरिसिओवयणं / तिण्णिवि लोग समत्था जिणवीरमणं न चालेउं॥ 498 // इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोक्कार काऊण भणति- अहो भगवं तेलोक्कं अभिभूअ ठिओ, न सक्का केणइ देवेण वा दाणवेण वा चालेउं नि०-सोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं / सामाणिअसंगमओ बेइ सुरिंदं पडिनिविट्ठो॥४९९ / / नि०- तेल्लोक्कं असमत्थंति पेहए तस्स चालणं काउं। अजेव पासह इमं ममवसगं भट्ठजोगतवं // 500 // नि०- अह आगओ तुरंतो देवो सक्कस्स सोअमरिसेणं / कासी य हउवसग्गं मिच्छद्दिट्ठी पडिनिविट्ठो॥५०१ / / इओयसंगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सोभणति-देवराया अहोरागेण उल्लवेइ, 0 बाहिं पेढालुजाणमागओ भयवं प्र०10 ततः स्वामी दृढभूमिं गतः, तस्या बहिः पेढालं नामोद्यानम्, तत्र पोलासं चैत्यम्, तत्राष्टमेन भक्तेनैकरात्रिकी प्रतिमा स्थितः, एकपुद्गलनिरुद्धदृष्टिरनिमेषनयनः, तत्रापि येऽचित्ताः पुद्गलास्तेषु दृष्टिं निवेशयति, सचित्तेभ्यो दृष्टिं निवर्त्तयति, यथासंभवं शेषाण्यपि भाषितव्यानि, ईषत्प्राग्भारगत ईषदवनतकायः। 0चलेयं जे प्र०। 0 इतश्व शक्रो देवराजः भगवन्तमवधिनाऽऽभोग्य सभायां सुधर्मायामास्थानीवरगतो हष्टः स्वामिनं नमस्कृत्य (स्वामिने नमस्कार कृत्वा) भणति- अहो भगवान् त्रैलोक्यमभिभूय स्थितः, न शक्यः केनचिद्देवेन वा दानवेन वा चालयितुम् / 9 इतश्च संगमको नाम सौधर्मकल्पवासी देवः शक्रसामानिकोऽभवसिद्धिकः, स भणति- देवराजः अहो रागेण उल्लपति, . 0.3 उपोद्घात| नियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 497-501 सामुद्रिक: पूष्यो,गोशाल:, विजयानन्दसुनन्दैः। पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नितिग्रहा नन्दोपनन्दी, दाहः,चम्पायां चतुर्मासः, गादिः देवानामागमनादिः। // 375 //
Page #398
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 376 // को माणुसो देवेण न चालिज्जइ?, अहं चालेमि, ताहे सक्को तं न वारेइ,मा जाणिहिइ- परनिस्साए भगवं तवोकम्मं करेड़, एवं सो आगओ नि०- धूली पिवीलिआओ उइंसा चेव तहय उण्होला। विंछुय नउला सप्पा य मूसगा चेव अट्ठमगा // 502 // नि०- हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य / थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा // 503 // नि०-खरवाय कलंकलिया कालचक्कं तहेव यापाभाइय उवसग्गे वीसइमो होइ अणुलोमो॥५०४॥ नि०-सामाणिअदेवहिं देवो दावेइ सो विमाणगओ। भणइ य वरेह महरिसि! निष्फत्तीसग्गमोक्खाणं // 505 // नि०- उवहयमइविण्णाणोताहे वीरं बहुप्पसाहेउं / ओहीए निज्झाइझायइ छज्जीवहियमेव // 506 // ताहे सामिस्स उवरिं धूलिवरिसं वरिसड़, जाहे अच्छीणि कण्णा य सवसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेण सामी तिलतुसतिभागमित्तंपि झाणाओ न चलइ, ताहे संतोतं तो साहरित्ता ताहे कीडिआओ विउव्वइ वज्जतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अण्णातो सोत्तेहिं अन्तोसरीरगं अणुपविसित्ता अण्णेणं सोएणं अतिति अण्णेण णिति, BE को मनुष्यो देवेन न चाल्यते?, अहं चालयामि, तदा शक्रस्तं न वारयति, मा ज्ञासीत् परनिश्रया भगवान् तपःकर्म करोति, एवं स आगतः। 0 बहु सहावेउं प्र० तदा स्वामिन उपरि धूलिवर्षां वर्षयति, ययाऽक्षिणी की च सर्वश्रोतांसि पूरितानि, निरुच्छासो जातः, तेन स्वामी तिलतुषत्रिभागमात्रमपि ध्यानान्न चलति, तदा श्रान्तस्तां ततः संहत्य तदा कीटिका विकुर्वति वज्रतुण्डिकाः, ताः समन्ततो विलग्नाः खादन्ति, अन्यस्मात् श्रोतसोऽन्तःशरीरमनुप्रविश्यान्येन श्रोतसाऽतियान्ति (अन्येन निर्यान्ति) जाव प्र०+ चालिओ प्र०। 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 501-506 सामुद्रिक: पुष्यो,गोशाल: वजयानन्दसुनन्दैः पारणानि, कल्लिाक गोशालप्रवज्या . वर्णखल नियतिग्रह नन्दापनन्दा. दाहःचम्पाया चतुमासः, विविधोपसगादिः गमनादिः। // 376 //
Page #399
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 377 // वीरजिना वक्तव्यताः। सामुद्रिकः पुष्यो,गोशाल: विजयानन्द सुनन्दः चालिणी जारिसो कओ, तहवि भगवं न चालिओ, ताहे उसे वज्जतुंडे विउव्वइ, ते तं उद्दसा वज्जतुंडा खाइंति, जे एगेण 0.3 उपोद्घातपहारेण लोहियं नीणिति, जाहे तहवि न सक्का ताहे उण्होला विउव्वति, उण्होला तेल्लपाइआओ, ताओ तिक्खेहिं तुंडेहि द्वितीयद्वारम्, अतीव डसंति, जहा जहा उवसग्गं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भावेइ, जाहे तेहिं न सक्किओ ताहे विच्छुए विउव्वति, ताहे खायंति, जाहे न सक्का ताहे नउले विउव्वइ, ते तिक्खाहिं दाढाहिं डसंति, खंडखंडाइंच अवणेति, पच्छा। नियुक्ति: 506 सप्पे विसरोसपुण्णे उग्गविसे डाहजरकारए, तेहिविन सक्का, मूसए विउव्वइ, ते खंडाणि अवणेत्ता तत्थेव वोसिरंति मुत्तपुरीसं, ततो अतुला वेयणा भवति, जाहे न सक्का ताहे हत्थिरूवं विउव्वति, तेण हत्थिरूवेण सुंडाए गहाय सत्तट्ठताले आगासं उक्खिवित्ता पच्छा दंतमुसलेहिं पडिच्छति, पुणो भूमीए विधति, चलणतलेहिं मलइ, जाहे न सको ताहे हत्थिणियारूवं विउव्वति, सा हत्थिणिया सुंडाएहि दंतेहिं विंधइ फालेइ य पच्छा काइएण सिंचइ, ताहे चलणेहिं मलेइ जाहे न सक्का ताहे पिसायरूवं विउव्वति, जहा कामदेवे, तेण उवसग्गं करेई,जाहे न सक्का ताहे वग्घरूवं विउव्वति,सो दाढेहिं नखेहि य नितिग्रहः, चालनीसदृशः कृतः, तथापि भगवान्न चलति (चलितः), तदा उद्देशान् वज्रतुण्डान् विकुर्वति, ते तमुद्देशा वज्रतुण्डाः खादन्ति, ये एकेन प्रहारेण रुधिरं निष्काशयन्ति, यदा तथापि न शक्तस्तदा घृतेलिका विकुर्वति, उण्होला इति तैलपायिन्यः, तास्तीक्ष्णैस्तुण्डैरतीव दशन्ति, यथा यथोपसर्ग करोति तथा तथा स्वाम्यतीव ध्यानेनात्मानं भावयति, यदा तैर्न शकितस्ततो वृश्चिकान् विकुर्वति, तदा खादन्ति, यदा न शक्तस्तदा नकुलान् विकुर्वति, ते तीक्ष्णाभिर्दष्ट्राभिर्दशन्ति, खण्डखण्डानि च अपनयन्ति, पश्चात् सर्पान् विषरोषपूर्णान् उग्रविषान् दाहज्वरकारकान् , तैरपि न शक्तो मूषकान् विकुर्वति, ते खण्डान्यपनीय तत्रैव व्युत्सृजन्ति मूत्रपुरीषम्, ततोऽतुला वेदना भवति, यदा न शकितस्तदा हस्तिरूपं विकुर्वति, तेन हस्तिरूपेण शुण्डया गृहीत्वा सप्ताष्टतालानाकाशे उत्क्षिप्य पश्चाद्दन्तमुशलाभ्यां प्रतीच्छति, पुनर्भूम्यां विध्यति, चरणतलैर्मर्द-8 यति, यदा न शक्तस्तदा हस्तिनीरूपं विकुर्वति, सा हस्तिनी शुण्डाभिर्दन्तैर्विध्यति विदारयति च पश्चात्कायिकेन सिञ्चति, तदा चरणैर्मर्दयति, यदा न शक्तस्तदा पिशाचरूपं विकुर्वति, यदा कामदेवे, तेनोपसर्ग करोति यदा न शक्तस्तदा व्याघ्ररूपं विकुर्वति, स दंष्ट्राभिर्नखैश्च 2 उबंधति। + कामदेवो तवो उवसम्गं प्र०। पारणानि, कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नन्दोपनन्दी, दाहः, चम्पायां चतमामः विविधोपसगादिः देवानामागमनादिः। // 377 //
Page #400
--------------------------------------------------------------------------
________________ वियक्तिः, भाग-१ श्रीआवश्यक फालेइ, खारकाइएण सिंचति, जाहे न सक्का ताहे सिद्धत्थरायरूपं विउच्वंति, सो कट्ठाणि कलुणाणि विलवइ- एहि पुत्त! मा 0.3 उपोद्घातनियुक्ति मा उज्झाहि, एवमादि विभासा, ततो तिसलाए विभासा, ततो सूर्य, किह?, सो ततो खंधावारं विउच्चति, सो परिपेरंतेसु भाष्यश्रीहारि० आवासिओ, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पायाण मज्झे अग्गिं जालेत्ता पायाण उवरि उक्खलियं काउं पयइओ, वृत्तियुतम् वक्तव्यता:। जाहे एएणवि न सक्का ततो पक्कणं विउव्वति, सो ताणि पंजराणि बाहुसु गलए कण्णेसु य ओलएइ, ते सउणगा तं तुंडेहिं| नियुक्ति: 506 सामुद्रिक: // 378 // खायंति विंधंति सण्णं काइयं च वोसिरंति, ताहे खरवायं विउव्वइ, जेण सक्का मंदरंपि चालेउं, न पुण सामी विचलइ, तेण पूष्यो,गोशालः, विजयानन्दउप्पाडेत्ता उप्पाडेत्ता पाडेइ, पच्छा कलंकलियवायं विउव्वइ, जेण जहा चक्काइट्ठगो तहा भमाडिज्जइ, नंदिआवत्तो वा, जाहे सुनन्दैः पारणानि, एवंन सक्का ताहे कालचक्कं विउव्वति,तं घेत्तूणं उडुंगगणतलं गओ, एत्ताहे मारेमित्ति मुएइ वजसंनिभंजं मंदरंपिचूरेज्जा, तेण / कोल्लाके गोशालपहारेण भगवंताव णिबुड्डो जाव अग्गनहा हत्थाणं, जाहे न सक्का तेणविताहे चिंतेति-न सक्का एस मारेउं, अणुलोमे करेमि, प्रव्रज्या, सुवर्णखले ताहे पभायं विउव्वइ, लोगो सव्वो चंकमिउं पवत्तो भणति- देवज्जगा! अच्छसि अज्जवि?, भयवंपि नाणेण जाणइ जहान नियतिग्रहा नन्दोपनन्दौ, Be पाटयति, क्षारकायिक्या सिञ्चति, यदा न शक्तस्तदा सिद्धार्थराजरूपं विकुर्वति, स कष्टानि करुणानि विलपति- एहि पुत्र! मा मा उज्झीः एवमादिर्विभाषा, दाहः, चम्पायां चतुर्मासः, ततस्त्रिशलया विभाषा, ततः सूदम्, कथं?, स ततः स्कन्धावारं विकुर्वति, स पर्यन्तेषु परितःआवासितः, तत्र सूदः प्रस्तरानलभमानो द्वयोरपि पदोर्मध्येऽग्निं ज्वलयित्वा विविधोपस गर्गादिः पदोरुपरि पिठरिकां कृत्वा पक्तुमारब्धवान्, यदैतेनापि न शक्तस्ततश्चाण्डालं विकुर्वति, स तानि पञ्जराणि बाह्वोर्गले कर्णयोश्च उपलगयति, ते शकुनास्तं तुण्डैः खादन्ति 8 विध्यन्ति संज्ञां कायिकी च व्युत्सृजन्ति, तदा खरवातं विकुर्वति येन शक्यते मन्दरोऽपि चालयितुम्, न पुनः स्वामी विचलति, तेनोत्पाट्य उत्पाट्य पातयति, पश्चात्कलङ्कलिकावातं विकुर्वति, येन यथा चक्राविद्धः तथा भ्राम्यते नन्द्यावतॊ वा, यदैवं न शक्तस्तदा कालचक्र विकुर्वति, तद्गृहीत्वोर्ध्वं गगनतलं गतोऽधुना,* // 378 // मारयामीति मुञ्चति वज्रसन्निभं यन्मन्दरमपि चूरयेत्, तेन प्रहारेण भगवान् तावत् ब्रूडितो यावदग्रनखा हस्तयोः, यदा न शक्तस्तेनापि तदा चिन्तयति- न शक्य एष: मारयितुम्, अनुलोमान् करोमि, तदा प्रभात् विकुर्वति, लोकः सर्वश्चक्रमितुं प्रवृत्तो भणति- देवार्य! तिष्ठसि? अद्यापि, भगवान् ज्ञानेन जानाति - देवानामागमनादिः।
Page #401
--------------------------------------------------------------------------
________________ निर्यक्तिः, 2.3 उपोद्घात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 379 // पुष्यो,गोशाल: विजयानन्द सुनन्दैः ताव पभाइ जाव सभावओ पभायंति, एस वीसइमो। अन्ने भणन्ति-तुट्ठोमि तुज्झ भगवं! भण किं देमि? सग्गंवा ते सरीरं नेमि मोक्खं वा नेमि, तिण्णिवि लोए तुज्झ पादेहिं पाडेमि?, जाहे न तीरइ ताहे सुट्टयरं पडिनिवेसंगओ, कल्लं काहिति, 0.3.2 द्वितीयद्वारम्, पुणोवि अणुकड्डइ वीरजिनादि वक्तव्यता:। नि०- वालुय पंथे तेणा माउलपारणग तत्थ काणच्छी। तत्तो सुभोम अंजलि सुच्छित्ताए य विडरूवं / / 507 // नियुक्ति: 507 सामुद्रिक: ततो सामी वालुगा नाम गामो तं पहाविओ, एत्थंतरा पंचचोरसए विउव्वति, वालुगं च जत्थ खुप्पड़, पच्छा तेहि माउलोत्ति वाहिओ पव्वयगुरुतरेहिं सागयं च वज्जसरीरा दिति जहिं पव्वयावि फुट्टिज्जा, ताहे वालुयं गओ, तत्थ सामी पारणानि, भिक्खं पहिंडिओ, तत्थावरेतुं भगवतो रूवं काणच्छि अविरइयाओ णडेइ, जाओ तत्थ तरुणीओ ताओ हम्मति, ताहे कोल्लाके गोशालनिग्गतो। भगवं सुभोमं वच्चइ, तत्थवि अतियओ भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलिं करेइ, पच्छा तेहिं प्रव्रज्या, सुवर्णखले पिट्टिजति, ताहे भगवं णीति, पच्छा सुच्छेत्ता नाम गामो तहिं वच्चइ, जाहे अतिगतो सामी भिक्खाए ताहे इमो आवरेत्ता नियतिग्रह नन्दोपनन्दौ, दाहः, चम्पायां - यथा न तावत्प्रभाति यावत्स्वभावतः प्रभातमिति, एष विंशतितमः / अन्ये भणन्ति- तुष्टोऽस्मि तुभ्यं भगवन्! भण किं ददामि? स्वर्ग वा ते शरीरं नयामि मोक्षं वा 8 चतुर्मासः, नयामि, त्रीनपि लोकान् तव पादयोःपातयामि, यदा न शक्नोति तदा सुष्ठुतरं प्रतिनिवेशं गतः, कल्ये करिष्यति, पुनरप्यनुकर्षति। ततः स्वामी वालुका नाम ग्रामस्तं गादिः देवानामाप्रधावितः, अत्रान्तरे पञ्च चौरशतानि विकुर्वति, वालुकां च यत्र मज्ज्यते, पश्चात् तैर्मातुल इति वाहितः पर्वतगुरुतरैः स्वागतं वज्रशरीरा ददति, यत्र पर्वता अपि स्फुटेयुः, तदा वालकां गतः, तत्र स्वामी भिक्षां प्रहिण्डितः, तत्रावृत्य भगवतो रूपं काणाक्षोऽविरतिका बाधते, यास्तत्र तरुण्यस्ता घ्नन्ति, तदा निर्गतः / भगवान् सुभौमं व्रजति, // 379 // तत्रापि अतिगतो भिक्षाचर्याय, तत्राप्यावृत्य महिलाभ्योऽञ्जलिं करोति, पश्चात्तैः पिठ्यते, तदा भगवान् निर्गच्छति, पश्चात् सुक्षेत्रनामा ग्रामस्तत्र व्रजति, यदाऽतिगतः स्वामी भिक्षायै तदाऽयमावृत्य तत्थंतरा प्र०। सरीरेहिं कसाघाई व० प्र०।- एत्थवि प्र० / विविधोपस गमनादिः।
Page #402
--------------------------------------------------------------------------
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 380 // विडरुवं विउव्वइ, तत्थ हसइ य गायइ य अट्टहासे य मुंचति, काणच्छियाओ य जहा विडो तहा करेइ, असिट्ठाणि या 0.3 उपोद्घातभणइ, तत्थवि हम्मइ, ताहे ततोविणीति 0.3.2 द्वितीयद्वारम्, नि०- मलए पिसायरूयं सिवरूवं हत्थिसीसए चेव / ओहसणं पडिमाए मसाण सक्को जवण पुच्छा // 508 // वीरजिनादि वक्तव्यताः। ततो मलयं गतो गामं, तत्थ पिसायरूवं विउव्वति, उम्मत्तयं भगवतो रूवं करेइ, तत्थ अविरइयाओ अवतासेइ गेण्हइ, नियुक्ति: 508 सामुद्रिकः तत्थ चेडरूवेहि छारकयारेहि भरिज्जइ लेड्ड(१) एहिं च हम्मइ, ताणि य बिहावेइ, ततो ताणि छोडियपडियाणि नासंति, पुष्यो,गोशाल: विजयानन्दतत्थ कहिते हम्मति, ततो सामी निग्गतो, हत्थिसीसंगामं गतो, तत्थ भिक्खाए अतिगयस्स भगवओ सिवरुवं विउव्व सुनन्दः पारणानि, सागारियंच से कसाइययं करेइ, जाहे पेच्छइ अविरइयं ताहे उट्ठवेइ, पच्छा हम्मति, भगवं चिंतेति- एस अतीव गाढं उड्डाह कोल्लाके गोशालकरेइ अणेसणं च, तम्हा गामं चेव न पविसामि बाहिं अच्छामि, अण्णे भणंति-पंचालदेवरूवं जहा तहा विउव्वति, तदा प्रव्रज्या, किर उप्पण्णो पंचालो, ततो बाहिं निग्गओ गामस्स, जओ महिलाजूहं तओ कसाइततेण अच्छति, ताहे किर ढोंढसिवा नन्दोपनन्दौ, दाहः, चम्पायां विटरूपं विकुर्वति, तत्र हसति च गायति च अट्टहासांश्च मुञ्चति, काणाक्षिणी च यथा विटस्तथा करोति, अशिष्टानि च भणति, तत्रापि हन्यते, ततोऽपि निर्याति / चतुर्मासः, विविधोपसततो मलयं गतो ग्रामम्, तत्र पिशाचरूपं विकुर्वति, उन्मत्तं भगवतो रूपं करोति, तत्राविरतिका अपत्रासयति गृह्णाति, तत्र चेटरुपैर्भस्मकचवरैर्धियते लेष्टुकैश्च हन्यते गर्गादिः तानि च भापयते, ततस्तानि छोटितं पतितानि नश्यन्ति, तत्र कथिते हन्यते, ततः स्वामी निर्गतो, हस्तिशीर्ष ग्रामं गतः, तत्र भिक्षायै अतिगतस्य भगवतः शिव (भव्य) देवानामा गमनादिः। रूपं विकुर्वति सागारिकं (पुंश्चिह्न) च तस्य कषायितं (स्तब्ध) करोति, यदा प्रेक्षतेऽविरतिका तदोत्थापयति, पश्चाद्धन्यते, भगवान् चिन्तयति- एषोऽतीव गाढमपभ्राजनां 8 // 380 // करोति अनेषणां च, तस्माद्दाममेव न प्रविशामि बहिस्तिष्ठामि, अन्ये भणन्ति- पञ्चालदेवरूपं यथा तथा विकुर्वति, तदा किलोत्पन्नः पञ्चालः, ततो बहिर्निर्गतो ग्रामात्, यतो महिलायूथं ततः काषायितकेन तिष्ठति, तदा किल हेलना, सुवर्णखले नितिग्रह
Page #403
--------------------------------------------------------------------------
________________ त: द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 381 // वीरजिनादिवक्तव्यता:। पुष्यो,गोशाल: विजयानन्द पवत्ता, जम्हा सक्केण पूइओ ताहे ठिआ, ताहे सामी एगंतं अच्छति, ताहे संगमओ उहसेइ-न सक्का तुमं ठाणाओ चाले?, 1.3 उपोद्धातपेच्छामिता गामं अतीहि, ताहे सक्को आगतो पुच्छइ-भगवं! जत्ता भे?जवणिज्जं अव्वाबाहं फासुयविहारं?, वंदित्ता गओ नि०- तोसलिकुसीसरूवं संधिच्छेओइमोत्ति वज्झोय। मोएइ इंदालिउ तत्थ महाभूइलो नामं // 509 // ताहे सामी तोसलिं गतो, बाहिं पडिमं ठिओ,ताहे सो देवो चिंतेइ, एस न पविसइ, एत्ताहे एत्थवि से ठियस्स करेमि नियुक्तिः 501-510 उवसग्गं, ततो खुड्डगरूवं विउव्वित्ता संधिं छिदइ उवकरणेहिं गहिएहिं धाडीए तओ सो गहितो भणति, मा ममं हणह, अहं सामुद्रिकः किं जाणामि?, आयरिएण अहं पेसिओ, कहिं सो?, एस बाहि अमुए उज्जाणे, तत्थ हम्मति, बज्झति य, मारेजउत्ति य सुनन्दैः वज्झो णीणिओ, तत्थ भूइलो नाम इंदजालिओ, तेण सामी कुंडग्गामे दिट्ठओ, ताहे सो मोएइ, साहइ य- जहा एस सिद्धत्थरायपुत्तो, मुक्को खामिओ य, खुड्डओ मग्गिओ, न दिट्ठो, नायं जहा से देवो उवसग्गं करेइ नि०- मोसलिसंधि, सुमागह मोएई रट्टिओ पिउवयंसो। तोसलिय सत्तरज्जूवावत्ति तोसलीमोक्खो॥५१०॥ ततो भगवं मोसलिंगओ, तत्थवि बाहिं पडिमं ठिओ, तत्थवि सो देवो खुड्डगरूवं विउव्वित्ता संधिमग्गं सोहेइ पडिलेहेइ - प्रवृत्ता, यस्मात् शक्रेण पूजितस्तस्मात्स्थिता (निवृत्ता), तदा स्वाम्येकान्ते तिष्ठति, तदा संगमकोऽपहसति- न शक्यस्त्वं स्थानाच्चालयितुं?, प्रेक्षे तावद्गामं याहि, गादिः तदा शक्र आगतः पृच्छति-भगवन्! यात्रा भवतां? यापनीयमव्याबाधं प्रासुकविहारः, वन्दित्वा गतः। 0 तदा स्वामी तोसलिं गतः, बहिः प्रतिमया स्थितः, तदा स. देवश्चिन्तयति- एष न प्रविशति, अधुनाऽत्रापि अस्य स्थितस्य करोम्युपसर्गम्, ततः क्षुल्लकरूपं विकुळ सन्धिं छिनत्ति उपकरणेषु गृहीतेषु धाट्या, ततः स गृहीतो भणति- मा मां वधिष्ट अहं किं जाने?, आचार्येणाहं प्रेषितः, क्व सः?, एष बहिरमुकस्मिन्नुद्याने, तत्र हन्यते बध्यते च, मार्यतामिति च वध्यो निष्काशितः, तत्र भूतिलो नामेन्द्रजालिकः, तेन स्वामी कुण्डग्रामे दृष्टः, तदा स मोचयति, कथयति च- यथैष सिद्धार्थराजपुत्रो, मुक्तः क्षामितश्च, क्षुल्लको मार्गितः, न दृष्टः, ज्ञातं यथा तस्य देव उपसर्ग करोति। ततो भगवान मोसलिं गतः, तत्रापि बहिः प्रतिमया स्थितः, तत्रापि स देवः क्षल्लकरूपं विकुळ सन्धिमार्ग शोधयति प्रतिलिखति. पॉरणानि. कोल्लाके गोशालप्रव्रज्या, नियतिग्रह सुवर्णखले नन्दापनन्दो, दाहः, चम्पायां चतुमासः, विविधोपस देवानामागमनादिः। // 381 //
Page #404
--------------------------------------------------------------------------
________________ 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 382 // य, सामिस्स पासे सवाणि उवगरणाणि विउव्वइ, ताहे सो खुडुओ गहिओ, तुमं कीस एत्थ सोहेसि?, साहइ- मम धम्मायरिओ रत्तिंमा कंटए भंजिहिति सो सुहं रत्तिं खत्तं खणिहिति, सो कहिं?, कहिते गया दिट्ठो सामी, ताणि य परिपेरन्ते पासंति, गहितो आणिओ, तत्थ सुमागहो नाम रट्ठिओ पियमित्तो भगवओ सो मोएइ, ततो सामी तोसलिं गओ, तत्थवि तहेव गहिओ, नवरं- उक्कलंबिज्जिउमाढत्तो, तत्थ से रज्जू छिण्णो, एवं सत्त वारा छिण्णो, ताहे सिटुं तोसलियस्स खत्तियस्स, सो भणति-मुयह एस अचोरो निद्दोसो, तं खुड्डयं मग्गह, मग्गिजंतो न दीसइ, नायं जहा देवोत्ति नि०- सिद्धत्थपुरे तेणेत्ति कोसिओ आसवाणिओ मोक्खो।वयगाम हिंडऽणेसण बिइयदिणे बेइ उवसंतो॥५११॥ ततो सामी सिद्धत्थपुरं गतो, तत्थवि तेण तहा कयं जहा तेणोत्ति गहिओ, तत्थ कोसिओ नाम अस्सवाणियओ, तेण कुंडपुरे सामी दिढिल्लओ, तेण मोयाविओ। ततो सामी वयगामंति गोउलं गओ, तत्थ य तद्दिवसं छणो, सव्वत्थ परमण्णं उवक्खडियं, चिरंच तस्स देवस्स ठियस्स उवसग्गे काउंसामी चिंतेइ-गया छम्मासा, सोगतोत्ति अतिगओजाव असणाओ च, स्वामिनः पार्श्वे सर्वाण्युपकरणानि विकुर्वति, तदा स क्षुल्लको गृहीतः, त्वं कथमत्र शोधयसि?, कथयति- मम धर्माचार्यः रात्रौ मा कण्टका भासिषुः इति स सुखं रात्रौ खात्रं खनिष्यति, स व?, कथिते गता दृष्टः स्वामी, तानि च परितः पर्यन्ते पश्यन्ति, गृहीत आनीतः, तत्र सुमागधो नाम राष्ट्रिकः पितृमित्रं भगवतः स मोचयति, ततः स्वामी तोसलीं गतः, तत्रापि तथैव गृहीतः नवरं उल्लम्बयितुमारब्धः, तत्र तस्य रज्जुश्छिन्ना, एवं सप्त वारांश्छिन्ना, तदा शिष्टं तोसलिकाय क्षत्रियाय, सभणति- मुञ्चतः एषोऽचोरो निर्दोषः, तं क्षुल्लकं मार्गयत,मार्यमाणो न दृश्यते, ज्ञातं यथा देव इति। ततः स्वामी सिद्धार्थपुरं गतः, तत्रापि तेन तथा कृतं यथा स्तेन ॐ इति गृहीतः, तत्र कौशिकनामा अश्ववणिक्, तेन कुण्डपुरे स्वामी दृष्टः, तेन मोचितः। ततः स्वामी व्रजग्राममिति गोकुलं गतः, तत्र च तस्मिन् दिवसे क्षणः, सर्वत्र परमानमुपस्कृतम्, तस्मिन् देवे च चिरमुपसर्गान्कृत्वा स्थिते स्वामी चिन्तयति- गताः षण्मासाः स गत इति अतिगतो यावदनेषणाः अतत्थवि प्र०। वीरजिनादिवक्तव्यताः। नियुक्ति: 511 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसनन्दः, पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। नियतिग्रह // 382 //
Page #405
--------------------------------------------------------------------------
________________ ०.३उपोद्धातनियुक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 383 // द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः | 512-513 | सामुद्रिक: पुष्यो,गोशाल: विजयानन्द सुनन्दै पारणानि, | कोल्लाके गोशाल करेति, ततो सामी उवउत्तो पासति, ताहे अद्धहिंडिए नियत्तो, बाहिं पडिमं ठिओ, सो य सामि ओहिणा आभोएति- किं भग्गपरिणामो न वत्ति?, ताहे सामी तहेव सुद्धपरिणामो, ताहे दटुं आउट्टो, न तीरइ खोभेउं, जो छहिंमासेहिं न चलिओ एस दीहेणावि कालेणन सक्का चालेउं, ताहे पादेसुपडिओ भणति-सच्चंजंसक्कोभणति, सव्वं खामेइ- भगवं! अहं भग्गपतिण्णो तुम्हे समत्तपतिण्णा नि०- वच्चह हिंडह न करेमि किंचि इच्छा न किंचि वत्तव्वो। तत्थेव वच्छवाली थेरी परमन्नवसुहारा // 512 // नि०- छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं / दट्ठण वयग्गामे वंदिय वीरं पडिनियत्तो॥५१३ / / जाह एत्ताहे अतीह न करेमि उवसग्गं, सामी भणति- भो संगमय! नाहं कस्सइ वत्तव्वो, इच्छाए अतीमि वा णवा, ताहे सामी बितियदिवसे तत्थेव गोउले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ, ततो पंच दिव्वाणि पाउन्भूयाणि, एगे भणंति-जहा तद्दिवसंखीरं न लद्धं ततो बितियदिवसे ऊहारेऊण उवक्खडियं तेण पडिलाभिओ। इओ य सोहम्मे कप्पे सव्वे देवा तद्दिवसं ओव्विग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सक्को तं दखूण परंमुहो ठिओ, भणइ देवे- भो! करोति, ततः स्वाम्युपयुक्त पश्यति, तदाऽर्धहिण्डितो निर्गतः, बहिः प्रतिमया स्थितः, स च स्वामिनमवधिनाऽऽभोगयति- किं भग्नपरिणामो नवेति, तदा स्वामी तथैव शुद्धपरिणामः, तदा दृष्ट्वाऽऽवृत्तः, न शक्यते क्षोभयितुम्, यः षड्भिर्मासैन चलित एष दीर्घेणापि कालेन न शक्यश्चालयितुम्, तदा पादयोः पतितो भणति- सत्यं यच्छको भणति, सर्व क्षमयति- भगवन्तः! अहं भग्नप्रतिज्ञो यूयं समाप्तप्रतिज्ञाः। याताऽधुनाऽटत न करोम्युपसर्गम, स्वामी भणति- भोः संगमक! नाहं केनापि वक्तव्य इच्छयाऽटामि वा नवा, तदा स्वामी द्वितीयदिवसे तत्रैव गोकुले हिण्डमानः, वत्सपालिकया स्थविरया पर्युषितेन पायसेन प्रतिलाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतानि, एके भणन्ति- यथा तद्दिवसा क्षीरेयी न लब्धा ततो द्वितीयदिवसे अवधार्योपस्कृतं तेन प्रतिलाभितः। इतश्च सौधर्मे कल्पे सर्वे देवाः तद्दिवसं (यावत्) उद्विग्नमनसस्तिष्ठन्ति, संगमकश्च सौधर्मं गतः, तत्र शक्रस्तं दृष्ट्वा पराङ्मुखः स्थितो भणति देवान् भोः पडिलाभिओ इति पर्यन्तं न प्र०। प्रव्रज्या , सुवर्णखले नियतिग्रहा नन्दोपनन्दी, दाहः,चम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 383 //
Page #406
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 384 // सुणह एस दुरप्पा, ण एएण अम्हवि चित्तावरक्खा कया अन्नेसिं वा देवाणं, जओ तित्थकरो आसाइओ, न एएण अम्ह कचं, असंभासो निव्विसओ य कीरउ नि०- देवो चु(ठि) ओमहिडीओ वरमंदरचूलियाइ सिहरंमि। परिवारिउ सुरवहूहिं आउंमि सागरे सेसे // 514 // ताहे निच्छूढो सह देवीहिं मंदरचूलियाए जाणएण विमाणेणागम्म ठिओ, सेसा देवा इंदेण वारिता, तस्स सागरोवमठिती सेसा॥ नि०- आलभियाए हरि विजू जिणस्स भत्तिएँ वंदओ एइ। भगवं पियपुच्छा जिय उवसग्गत्ति थेवमवसेसं // 515 // नि०- हरिसह सेयवियाए सावत्थी खंद पडिम सक्को य / ओयरिउंपडिमाए लोगो आउट्टिओ वंदे॥५१६॥ तत्थ सामी आलभियं गओ, तत्थ हरि विजुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणति- भगवं! पियंपुच्छामो, नित्थिण्णा उवसग्गा, बहुंगयं थोवमवसेसं, अचिरेण भे केवलनाणं उप्पन्जिहिति / ततो सेयबियंगओ, तत्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिं गओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिमं लोगो करेइ, सक्को ओहिं पउंजति, जाव पेच्छइ खंदपडिमाए पूर्य कीरमाणं, सामिंणाढायंति, उत्तिण्णो, सा य अलंकिया रहं विलग्गिहितित्ति, ताहे - शृणुत एष दुरात्मा, नैतेनास्माकमपि चित्तावरक्षा कृता अन्येषां वा देवानाम्, यतस्तीर्थकर आशातितः, नैतेनास्माकं कार्यम्, असंभाष्यो निर्विषयश्च क्रियताम्। OR तदा नियूंढः सह देवीभिः मन्दरचूलिकायां यानकेन विमानेनागत्य स्थितः, शेषा देवा इन्द्रेण वारिताः, तस्य सागरोपमस्थितिः शेषा। तत्र स्वामी आलम्भिकां गतः, इतत्र हरिर्विद्युत्कुमारेन्द्र एति, तदा स वन्दित्वा भगवतो महिमानं कृत्वा भणति- भगवन्! प्रियं पृच्छामि निस्तीर्णा उपसर्गाः, बहु गतं स्तोकमवशेषम्, अचिरेण भवतां केवलज्ञानमुत्पत्स्यते। ततः श्वेताम्बीं गतः, तत्र हरिस्सहः प्रियप्रच्छक एति, ततः श्रावस्तीं गतः, बहिः प्रतिमया स्थितः, तत्र स्कन्दप्रतिमाया महिमानं लोकः करोति, शक्रोऽवधिं प्रयुनक्ति, यावत्प्रेक्षते स्कन्दप्रतिमायाः पूजां क्रियमाणाम्, स्वामिनं नाद्रियन्ते, अवतीर्णः, सा च अलङ्कता रथं विलगयिष्यतीति, तदा - 0.3 उपोद्धातनियुक्ति:, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 514-516 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दा पारणानि, कोल्लाके गांशालप्रव्रज्या सवर्णखले नियतिग्रहः, नन्दापनन्दो. | दाहःचम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 384 //
Page #407
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 385 // सक्को तं पडिमं अणुपविसिऊण भगवंतेण पट्ठिओ, लोगो तुट्ठो भणति- देवो सयमेव विलग्गिहिति, जाव सामि गंतूण वंदति, ताहे लोगो आउट्टो, एस देवदेवोति महिमं करेइ जाव अच्छिओ नि०-कोसंबी चंदसूरोयरणं वाणारसीय सक्कोउ। रायगिहे ईसाणो महिला जणओय धरणोय // 517 // ततो सामी कोसंबिं गतो, तत्थ चंदसूरा सविमाणा महिमं करेंति, पियं च पुच्छंति, वाणारसीय सक्को पियं पुच्छइ, रायगिहे ईसाणो पियं पुच्छइ, मिहिलाए जणगो राया पूर्व करेति, धरणो य पियपुच्छओ एइ नि०-वेसालि भूयणंदो चमरुप्पाओय सुंसुमारपुरे। भोगपुरि सिंदकंदग माहिंदोखत्तिओ कुणति // 518 // ततो सामी वेसालिं नगरिं गतो, तत्थेक्कारसमो वासारत्तो, तत्थ भूयाणंदो पियं पुच्छइ नाणं च वागरेइ / ततो सामी सुंसुमारपुरं एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्थ माहिंदो नाम खत्तिओ सामिंदतॄण सिंदिकंदयेण आहणामित्ति पहावितो, सिंदी- खजूरी नि०- वारण सणंकुमारे नंदीगामे पिउसहा वंदे / मंढियगामे गोवो वित्तासणयंच देविंदो॥५१९॥ & शक्रस्तां प्रतिमामनुप्रविश्य भगवन्मार्गेण प्रस्थितः, लोकस्तुष्टो भणति- देवः स्वयमेव विलगिष्यति, यावत्स्वामिनं गत्वा वन्दते, तदा लोक आवृत्तः- एष देवदेव 8 इति महिमानं करोति यावत् स्थितः। ततः स्वामी कौशाम्ब्यां गतः, तत्र सूर्याचन्द्रमसौ सविमानौ महिमानं कुरुतः, प्रियं च पृच्छतः, वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानः प्रियं पृच्छति, मिथिलायां जनको राजा पूजां करोति, धरणश्च प्रियप्रच्छक एति। 0 ततः स्वामी विशाला नगरी गतः, तत्रैकादशो वर्षारात्रः, तत्र भूतानन्दः प्रियं पृच्छति, ज्ञानं च व्यागृणाति / ततः स्वामी सुंसुमारपुरमेति, तत्र चमर उत्पतति, यथा प्रज्ञप्तौ, ततो भोगपुरमेति, तत्र माहेन्द्रो नाम क्षत्रियः स्वामिनं दृष्ट्वा सिन्दीकण्डकेन आहन्मीति प्रधावितः, सिन्दी खर्जूरी। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 517-519 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सवर्णखले नितिग्रहा नन्दोपनन्दो, दाहः, चम्पायां चतुर्मासः, विविधोपसगादिः दवानामागमनादिः। // 385 //
Page #408
--------------------------------------------------------------------------
________________ 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। 520-521 सामुद्रिक: पुष्यो,गोशाल:, विजयानन्दसुनन्दैः नियुक्तिः पारणानि, श्रीआवश्यक एत्थंतरे सणंकुमारो एति, तेण धाडिओ तासिओ य, पियं च पुच्छइ / ततो नंदिगाम गओ, तत्थ णंदी नाम भगवओ नियुक्ति पियमित्तो, सो महेइ, ताहे मेंढियं एइ / तत्थ गोवो जहा कुम्मारगामे तहेव सक्केण तासिओ वालरज्जुएण आहणंतोभाष्यश्रीहारि० नि०-कोसंबिएसयाणीओ अभिग्गहो पोसबहुल पाडिवई। चाउम्मास मिगावई विजयसुगुत्तो यनंदाय // 520 // वृत्तियुतम् नि०- तच्चावाई चंपा दहिवाहण वसुमई विजयनामा। धणवह मूला लोयण संपुल दाणे य पव्वजा / / 521 // भाग-१ // 386 // ततो कोसंबिं गओ, तत्थ सयाणिओ राया, मियावती देवी, तच्चावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, णंदा से भारिया, सा य समणोवासिया, सा य सडित्ति मियावईए वयंसिदा, तत्थेव नगरे धणावहो सेट्ठी, तस्स मूला भारिया, Bएवं ते सकम्मसंपउत्ता अच्छंति / तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हइ चउव्विहं- दव्वओ 4 दव्वओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दासत्तणं पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अट्ठमभत्तिया, एवं कप्पति सेसन कप्पति, एवं घेत्तूण कोसंबीए अच्छति, दिवसे दिवसे भिक्खायरियं च फासेइ, किं निमित्तं?, बावीसं परीसहा भिक्खायरियाए उइजंति, एवं चत्तारि मासे कोसंबीए B Oअत्रान्तरे सनत्कुमार आगच्छति, तेन निर्धाटितः त्रासितश्च, प्रियं पृच्छति / ततो नन्दीग्रामं गतः, तत्र नन्दीनामा भगवतः पितृमित्रम्, स महति / तदा मेण्ढिकामेति, तत्र गोपो यथा कूर्मारग्रामे तथैव शक्रेण त्रासितः वालरज्वाऽऽघ्नन् / 0 ततः कोशाम्ब्यां गतः, तत्र शतानीको राजा, मृगावती देवी, तत्त्ववादी नाम धर्मपाठकः, सुगुप्तोऽमात्यो, नन्दा तस्य भार्या, सा च श्रमणोपासिका, सा च श्राद्धीति मृगावत्या वयस्या, तत्रैव नगरे धनावहः श्रेष्ठी, तस्य मूला भार्या, एवं ते स्वकर्मसंप्रयुक्तास्तिष्ठन्ति / तत्र स्वामी पौष्णकृष्णप्रतिपदि इममेतद्रूपममिग्रहमभिगृह्णाति चतुर्विधं द्रव्यतः 4 / द्रव्यतः कुल्माषाः सूर्पकोणेन, क्षेत्रतः देही विष्कभ्य, कालतो निवृत्तेषु भिक्षाचरेषु, *भावतो यथा राजसुता दासत्वं प्राप्ता निगडबद्धा मुण्डितशिराः रुदन्ती अष्टमभक्तिका, एवं कल्पते शेषं न कल्पते, एवं गृहीत्वा कोशाम्ब्यां तिष्ठति, दिवसे दिवसे भिक्षाचर्यां च स्पृशति, किं निमित्तं? - द्वाविंशतिः परीषहा भिक्षाचर्यायामुदीर्यन्ते, एवं चत्वारो मासाः कोशाम्ब्यां कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नितिग्रह नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसर्गादिः देवानामा[गमनादिः। // 386 //
Page #409
--------------------------------------------------------------------------
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 387 // विजयानन्द सुनन्दै: कोल्लाके हिंडंतस्सत्ति / ताहे नंदाए घरमणुप्पविट्ठो, ताहे सामी णाओ, ताहे परेण आदरेण भिक्खा णीणिया, सामी निग्गओ, सा 0.3 उपोद्घातअधितिं पगया, ताओ दासीओ भणंति- एस देवजओ दिवसे दिवसे एत्थ एइ, ताहे ताए नायं- नूणं भगवओ अभिग्गहो 0.3.2 द्वितीयद्वारम् , कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमच्चो आगओ, ताहे सो भणति-किं अधितिं करेसि?, ताए कहियं, वीरजिनादि वक्तव्यताः। भणति- किं अम्ह अमच्चत्तणेणं?, एवच्चिरं कालं सामी भिक्खं न लहइ, किं च ते विन्नाणेणं?, जड़ एवं अभिग्गहं न नियुक्तिः 520-521 याणसि, तेण सा आसासिया, कल्ले समाणे दिवसे जहा लहइ तहा करेमि / एयाए कहाए वट्टमाणीए विजया नाम पडिहारी सामुद्रिक: पुष्यों,गोशाल:, मिगावतीए भणिया सा केणइ कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहइ, मियावतीवितं सोऊण महया दुक्खेणाभिभूया, सा चेडगधूया अतीव अद्धितिं पगया, राया य आगओ पुच्छइ, तीए भण्णइ-किं तुज्झ रज्जेणं? मते पारणानि, वा?, एवं सामिस्स एवतियं कालं हिंडंतस्स भिक्खाभिग्गहो न नजइ, न च जाणसि एत्थ विहरतं, तेण आसासिया- तहा गोशाल प्रव्रज्या, करेमि जहा कल्ले लभइ, ताहे सुगुत्तं अमच्चं सद्दावेइ, अंबाडेइ य- जहा तुमं आगयं सामिं न याणसि, अज्ज किर चउत्थो / सुवर्णखले नन्दोपनन्दो, हिण्डमानस्येति / तदा नन्दाया गृहमनुप्रविष्टः, तदा स्वामी ज्ञातः, तदा परेणादरेण भिक्षा आनीता, स्वामी निर्गतः, साऽधृति प्रगता, ता दास्यो भणन्ति- एष देवार्यो दाहः, चम्पायां चतुर्मासः, दिवसे दिवसेऽत्रायाति, तदा तया ज्ञातं- नूनं भगवतोऽभिग्रहः कश्चित् , ततो नितरां चैवाधृतिर्जाता, सुगुप्तश्वामात्य आगतः, तदा स भणति- किमधृतिं करोषि?, तया 8 विविधोपसकथितम्, भणति- किमस्माकममात्यत्वेन? इयच्चिर कालं स्वामी मिक्षा न लभते, किं च तव विज्ञानेन?, यद्येनमभिग्रहं न जानासि, तेन साऽऽश्वासिता, कल्ये समाने 8 गर्गादिः (सति) दिवसे यथा लभते तथा करोमि। एतस्यां कथायां वर्तमानायां विजया नाम प्रतिहारिणी मृगावत्या भणिता सा केनचित्कारणेनागता, सा तमुल्लापं श्रुत्वा मृगावती गमनादिः। कथयति, मगावत्यपि तं श्रुत्वा महता दुःखेनाभिभूता, सा चेटकदुहिताऽतीवा धृति प्रगता, राजा चागतः पृच्छति, तया भण्यते- किं तव राज्येन मया वा?. एवं स्वामिन / / 287 / / एतावन्तं कालं हिण्डमानस्य भिक्षाभिग्रहो न ज्ञायते, न च जानास्यत्र विहरन्तम्, तेनाश्वासिता- तथा करिष्यामि यथा कल्ये लभते, तदा सुगुप्तममात्यं शब्दयति Bउपलभते च- यथा त्वमागतं स्वामिनं न जानासि, अद्य किल चतुर्थो - नितिग्रहा देवानामा
Page #410
--------------------------------------------------------------------------
________________ नियुक्तिः, 0.3.2 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 388 // सनन्दैः मासो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण- तुन्भं धम्मसत्थे सवपासंडाण आयारा आगया 2. उपोद्घातते तुमं साह, इमोऽवि भणितो- तुमंपि बुद्धिबलिओ साह, ते भणंति- बहवे अभिग्गहा, ण णज्जंति को अभिप्पाओ?, दव्वजुत्ते खेत्तजुत्ते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पाणेसणओ, ताहे रण्णा सव्वत्थ संदिट्ठाओ लोगे, तेणवि वीरजिनादि वक्तव्यताः। परलोयकंखिणा कयाओ, सामी आगतो, न य तेहिं सव्वेहिं पयारेहिं गेण्हइ, एवं च ताव एयं / इओ य सयाणिओ चंपं नियुक्तिः 520-521 पहाविओ, दधिवाहणं गेण्हामि, नावाकडएणं गतो एगाते रत्तीते, अचिंतिया नगरी वेढिया, तत्थ दहिवाहणो पलाओ, सामुद्रिकः पुष्यो,गोशाल: रण्णा य जग्गहो घोसिओ, एवं जग्गहे घुढे दहिवाहणस्स रण्णो धारिणी देवी, तीसे धूया वसुमती, सा सह धूयाए एगेण विजयानन्दहोडिएण गहिया, राया य निग्गओ, सो होडिओ भणति- एसा मे भज्जा, एयं च दारियं विक्केणिस्सं, (ग्रं 5500) सा तेण पारणानि, कोल्लाके मणोमाणसिएण दुक्खेण एसा मम धूया ण णज्जइ किं पाविहितित्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता गोशालजाया- दुट्ठ मे भणियं-महिला ममं होहित्ति, एतं धूयं से ण भणामि, मा एसावि मरिहित्ति, ता मे मोल्लंपि ण होहित्ति ताहे नन्दोपनन्दौ, - मासो हिण्डमानस्य, तदा तत्त्ववादी शब्दितः, तदा स पृष्टः शतानीकेन- तव धर्मशास्त्रे सर्वपाषण्डानामाचारा आगतास्तान् त्वं कथय, अयमपि भणितः- त्वमपि दाहः चम्पायां बुद्धिबली कथय, तौ भणतः- बहवोऽभिग्रहाः, न ज्ञायते कोऽभिप्रायः, द्रव्ययुक्तः क्षेत्रयुक्तः कालयुक्तो भावयुक्तः सप्त पिण्डैषणाः सप्त पानैषणाः, तदा राज्ञा सर्वत्र चतुर्मासः, विविधोपससंदिष्टा लोके, तेनापि परलोककाक्षिणा कृताः, स्वाम्यागतः, न च तैः सर्वैः प्रकारैर्गृह्णाति, एवं च तावदेतत् / इतश्च शतानीकश्चम्पां प्रधावितः, दधिवाहनं गृह्णामि, गादिः देवानामा* नौकटकेन गत एकया रात्र्या, अचिन्तिता वेष्टिता नगरी, तत्र दधिवाहनो राजा पलायितः, राज्ञा च यद्गहो घोषितः, एवं यद्गहे घुष्टे दधिवाहनस्य राज्ञो धारिणी देवी,* गमनादिः। तस्याः पुत्री वसुमती, सा सह दुहित्रा एकेन नाविकेन गृहीता, राजा च निर्गतः, स नाविको भणति- एषा मे भार्या, एतां च बालिकां विक्रेष्ये, सा तेन मनोमानसिकेन // 388 // दुःखेन एषा मम दुहिता न ज्ञायते किं प्राप्स्यतीति इत्यन्तरैव कालगता, पश्चात्तस्य नाविकस्य चिन्ता जाता दुष्ठ मया भणितं- महिला मम भविष्यतीति, एतां दुहितरं तस्या न भणामि, मा एषापि मृतेति, ततो मे मूल्यमपि न भविष्यतीति, तदा सुवर्णखले प्रवज्या, नियतिग्रहा
Page #411
--------------------------------------------------------------------------
________________ ०.३उपोद्वातनियुक्ति:, 2.32 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 389 // वीरजिनादिवक्तव्यताः। नियुक्तिः 520-521 तेण अणुयत्तंतेण आणिया विवणीए उड्डिया, धणावहेण दिट्ठा, अणलंकियलावण्णा अवस्संरण्णो ईसरस्स वा एसा धूया, मा आवई पावउत्ति, जत्तियं सो भणइ तत्तिएण मोल्लेण गहिया, वरं तेण समं मम तंमि नगरे आगमणं गमणंच होहितित्ति, णीया णिययघरं, कासि तुमंति पुच्छिया, न साहइ, पच्छा तेण धूयत्ति गहिया, एवं सा पहाविया, मूलावि तेण भणियाएस तुज्झ धूया, एवं सा तत्थ जहा नियघरं तहा सुहंसुहेण अच्छति, ताएवि सो सदासपरियणो लोगो सीलेणं विणएण य सव्वो अप्पण्णिज्जओ कओ, ताहे ताणि सव्वाणि भणंति- अहो इमा सीलचंदणत्ति, ताहे से बितियं नाम जायं-चंदणत्ति, एवं वच्चति कालो, ताए य घरणीए अवमाणो जायति, मच्छरिजइय, कोजाणति? कयाति एस एयं पडिवज्जेज्जा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव दीहा रमणिज्जा किण्हा य, सो सेट्ठी मज्झण्हे जणविरहिए आगओ, जाव नत्थी कोइ जो पादे सोहेति, ताहे सा पाणियं गहाय निग्गया, तेण वारिया, सा मड्डाए पधाविया, ताहे धोवंतीए वाला बद्धेल्लया छुट्टा, मा चिक्खिल्ले पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेण धरिया, बद्धा य, मूलाय ओलोयणवरगया पेच्छइ 8 तेनानुवर्त्तयता आनीता विपण्यामूर्वीकृता, धनावहेन दृष्टा, अनलडूतलावण्याऽवश्यं राज्ञ ईश्वरस्य वैषा दुहिता, मा आपदः प्रापदिति, यावत्स भणति तावता मूल्येन गृहीता, वरं तेन समं मम तस्मिन्नगरे आगमनं गमनं च भविष्यतीति, नीता निजगृहम्, कासि त्वमिति पृष्टा, न कथयति, पश्चात्तेन दुहितेति गृहीता, एवं सा स्नपिता, & मूलाऽपि तेन भणिता- एषा तव दुहिता, एवं सा तत्र यथा निजगृहे तथा सुखंसुखेन तिष्ठति, तयापि स सदा सपरिजनो लोकः शीलेन विनयेन च सर्व आत्मीयः कृतः, तदा ते सर्वे मनुष्या भणन्ति- अहो इयं शीलचन्दनेति, तदा तस्या द्वितीय नाम जातं चन्दनेति, एवं व्रजति कालः, तया च गृहिण्या अपमानो जायते, मत्सरायते च, को जानाति? कदाचिदेष एतां प्रतिपद्येत, तदाऽहं गृहस्यास्वामिनी भविष्यामि, तस्याश्च वाला अतीव दीर्घा रमणीयाः कृष्णाश्च,स श्रेष्ठी मध्याह्ने जनविरहिते आगतः,8 यावन्नास्ति कोऽपि यः पादौ शोधयति, तदा सा पानीयं गृहीत्वा निर्गता, तेन वारिता, सा बलात् प्रधाविता, तदा प्रक्षालयन्त्या वाला बद्धाश्छटिताः. मा कर्दमे पप्तन (इति) तस्य हस्ते लीलाकाष्ठं तेन धृताः बद्धाश्च, मूला चावलोकनवरगता प्रेक्षते, - सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सूवर्णखले यापच्छइ. नियतिग्रह, नन्दोपनन्दी, दाहः,चम्पायां चतुर्मासः, विविधापसगादिः देवानामादेवान गमनादिः। // 389 //
Page #412
--------------------------------------------------------------------------
________________ उपोद्घात 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 390 // तीए णायं-विणासियं कजं, जड़ एयं किहवि परिणेइ तो ममं एस नत्थि, जाव तरुणओ वाही ताव तिगिच्छामित्ति सिटुिंमि निग्गए ताए ण्हावियं सद्दावेत्ता बोडाविया, नियलेहिं बद्धा, पिट्टिया य, वारिओ णाए परिजणो-जो साहइ वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोढूणं बाहिरि कुहंडिया, सो कमेण आगओ पुच्छइ- कहिं चंदणा?, न कोइवि साहइ भयेण, सो जाणति- नूणं रमति उवरिं वा, एवं रातिपि पुच्छिया, जाणति- सा सुत्ता नूणं, बितियदिवसेऽवि सा न दिट्ठा, ततिय दिवसे घणं पुच्छइ-साहह मा भे मारेह, ताहे थेरदासी एक्का, सा चिंतेइ-किं मे जीविएण?,सा जीवउ वराई, ताए कहियं- अमुयघरे, तेण उग्घाडिया, छुहाहयं पिच्छित्ता कूरं पमग्गितो, जाव समावत्तीए नत्थि ताहे कुम्मासा दिट्ठा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदावेमि, ताहे सा हत्थिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकएहिं हिययब्भंतरओ रोवति, सामी य अतियओ, ताए चिंतियं- सामिस्स देमि, मम एवं अहम्मफलं, भणति- भगवं! कप्पइ?, सामिणा पाणी पसारिओ, चउव्विहोऽवि पुण्णो अभिग्गहो, पंच दिव्वाणि, ते 8 तया ज्ञातं विनष्ट कार्यम्, यदि एतां कथमपि परिणेष्यति तदा ममैष नास्ति, यावत्तरुणो व्याधिस्तावचिकित्सामि इति श्रेष्ठिनि निर्गते तया नापितं शब्दयित्वा मुण्डिता, निगडैर्बद्धा, पिट्टिता च, वारितोऽनया परिजन:- यः कथयति वणिजः स मम नास्ति, तदा स प्रेरितः (भीतः), तां गृहे क्षिप्त्वा कोष्ठागारो मुद्रितः, स क्रमेणागतः पृच्छति- क्व चन्दना?, न कोऽपि कथयति भयेन, स जानाति नूनं रमते उपरि वा, एवं रात्रावपि पृष्टा, जानाति सा सुप्ता नूनम्, द्वितीयदिवसेऽपि सा न दृष्टा, तृतीये दिवसे घनं पृच्छति- कथयत मा यूयं मारयत, तदा स्थविरदास्येका, सा चिन्तयति- किं मम जीवितेन?, सा जीवतु वराकी, तया कथितं- अमुकस्मिन् गृहे, तेनोद्घाटितम्, क्षुधाहतां प्रेक्ष्य कूरः प्रमार्गितः, यावत्समापत्त्या नास्ति तदा कुल्माषा दृष्टाः, तस्यै तान् सूर्पकोणे दत्त्वा लोहकारगृहं गतो यन्निगडान् छेदयामि, तदा सा हस्तिनी यथा कुलं संस्मर्तुमारब्धा देहली विष्कभ्य, तेषु पुरस्कृतेषु हृदयाभ्यन्तरे रोदिति- स्वामी चातिगतः, तया चिन्तितं स्वामिने ददामि, ममैतदधर्मफलम्, भणतिभगवन्! कल्पते?, स्वामिना पाणिः प्रसारितः, चतुर्विधोऽपि पूर्णोऽभिग्रहः, पञ्च दिव्यानि, ते वाला- कुडुम्बिया प्र० / + परियणं प्र० / नियुक्तिः, द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 520-521 सामुद्रिक पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या ,. सुवर्णखले नन्दोपनन्दौ, दाहः, चम्पायां चूतमासः, विविधोपसगर्गादिः देवानामागमनादिः। // 390 // नितिग्रहा।
Page #413
--------------------------------------------------------------------------
________________ नियुक्तिः, 2. उपोद्घात द्वितीयद्वाम वीरजिनादि श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 391 // नियंक्तिः पूक्तव्यताः। वाला तयवत्था चेव जाया, ताणिऽवि से नियलाणि फुट्टाणि सोवण्णियाणि नेउराणि जायाणि, देवेहि य सव्वालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सव्वओ उग्घुटुं- केण पुण पुण्णमंतेण अज्ज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ- का एसा?, तेण से कहियंजहेसा दहिवाहणरण्णो दुहिया, मियावती भणइ- मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ- मम पिउणो, ताहे सेट्ठिणा गहियं / ताहे सक्केण सयाणिओ भणिओ- एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवडति। छम्मासा तया पंचहिं दिवसेहिं ऊणा जद्दिवसं सामिणा भिक्खा लद्धा / सा मला लोगेणं अंबाडिया हीलिया य। स्तदवस्था एव जाताः, तस्या निगडे अपि ते स्फुटिते सौवर्णे नूपुरे जाते, देवैश्च सर्वालङ्कारा कृता, शक्रो देवराज आगतः, वसुधाराऽर्धत्रयोदशहिरण्यकोटयः पतिताः, कोशाम्ब्यां च सर्वत्रोद्दष्टम्, केन पुनः पुण्यमताऽद्य स्वामी प्रतिलम्भितः?, तदा राजा सान्तःपुरपरिजन आगतः, तदा तत्र संपुलो नाम दधिवाहनस्य कञ्चुकी, स बद्धाऽऽनीतस्तेन सा ज्ञाता, ततः स पदोः पतित्वा प्ररुण्णः, राजा पृच्छति- कैषा?, तेन तस्मै कथितं- यथैषा दधिवाहनस्य राज्ञो दुहिता, मृगावती भणति- मम भगिनीदुहितेति, अमात्योऽपि सपत्नीक आगतः स्वामिनं वन्दते, स्वाम्यपि निर्गतः, तदा राजा तां वसुधारां ग्रहीतुमारब्धः, शक्रेण वारितः, यस्मै एषा ददाति तस्या भवति, सा पृष्टा भणति- मम पितुः, तदा श्रेष्ठिना गृहीतम् / तदा शक्रेण शतानीको भणितः- एषा चरमशरीरा एतां संगोपय यावत्स्वामिनो ज्ञानमुत्पद्यते, एषा (स्वामिनः) प्रथमशिष्या, तदा कन्यान्तःपुरे क्षिप्ता संवर्धते / षण्मासास्तदा पञ्चभिर्दिवसैरूना यद्दिवसे स्वामिना भिक्षा लब्धा / सा मूला लोकेन तिरस्कृता हीलिता च। 520-521 सामुद्रिकः पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सूवर्णखले नितिग्रहा नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादि। // 391 //
Page #414
--------------------------------------------------------------------------
________________ नियक्तिः, 0.32 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 392 // वक्तव्यताः। निर्यक्तिः नि०- तत्तो सुमंगलाए सणंकुमार सुछेत्त एइ माहिंदो। पालग वाइलवणिए अमंगलं अप्पणो असिणा॥५२२॥ 0.3 उपोद्धातसामी ततो निग्गंतूण सुमंगलं नाम गामो तहिंगओ, तत्थ सणंकुमारो एइ, वंदति पुच्छति य / ततो भगवं सुच्छित्तं गओ, द्वितीयद्वारम्, तत्थ माहिंदो पियं पुच्छओ एइ / ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, वीरजिनादिअमंगलन्तिकाऊण असिंगहाय पहाविओ एयस्स फलउत्ति, तत्थ सिद्धत्थेण सहत्थेण सीसं छिण्णं नि०- चंपावासावासंजक्खिदे साइदत्तपुच्छा य / वागरणदुहपएसण पच्चक्खाणे यदुविहे उ॥५२३॥ ततो स्वामी चंपं नगरिंगओ,तत्थ सातिदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पजुवासंति, चत्तारि विमासे पूर्व करेंति रत्तिं रत्तिं, ताहे सो चिंतेइ- किं जाणति एसतो देवा महंति, ताहे विन्नासणानिमित्तं पुच्छइ-को ह्यात्मा?,भगवानाह-योऽहमित्यभिमन्यतेस कीटशः सूक्ष्मोऽसौ, किं त? सूक्ष्मम्, यन्न गृह्णीमः, ननु शब्दगन्धानिलाः, नैते, इन्द्रियग्राह्यास्तेन, ग्रहणमात्मा, ननु ग्राहयिता स। किं भंते! ®सुमंगल सणंकुमार सुछेत्ताए य एइ माहिंदो प्र०। 0 स्वामी ततो निर्गत्य सुमङ्गलं नाम ग्रामस्तत्र गतः, तत्र सनत्कुमार आयाति, वन्दते पृच्छति च। ततो भगवान् सुक्षेत्रं गतः, तत्र माहेन्द्रः प्रियपृच्छक आयाति / ततः स्वामी पालकं नाम ग्रामं गतः, तत्र वातबलो नाम वणिक् यात्रायै प्रधावितः, अमङ्गलमितिकृत्वाऽसिंह गृहीत्वा प्रधावितः एतस्य फलत्विति तत्र सिद्धार्थेन स्वहस्तेन शीर्ष छिन्नम्। ततः स्वामी चम्पां नगरीं गतः, तत्र स्वातिदत्तब्राह्मणस्य अग्निहोत्रशालायां वसतिमुपागतः,8 तत्र चतुर्मासी क्षपयति, तत्र पूर्णभद्रमाणिभद्रौ द्वौ यक्षौ रात्रौ पर्युपासाते, चतुरोऽपि मासान् पूजां कुरुतो रात्रौ रात्रौ, तदा स चिन्तयति- किं जानाति एषकः (यत्) देवी महयतः, तदा विविदिषानिमित्तं पृच्छति। 0 अनुपलब्धः। 7 स्वसंवेदनसिद्धः। 9 इन्द्रियगोचरातीतत्वात्। 0 इन्द्रियाणां सूक्ष्मो न विषयः / इन्द्रियातिक्रान्तार्थादृष्टेः। ॐ यन्न ज्ञायते। चक्षुषा न दृश्यन्ते इति। ®अन्येन्द्रियैरुपलब्धः।®ग्राहक इन्द्रियापरपर्यायः। ॐ इन्द्रियाणां पदार्थग्राहकः। ®किं भदन्त! 523-523 सामुद्रिकः पुष्यो,गोशाल:विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहः, नन्दोपनन्दौ, दाहः चम्पाया चतुर्मासः, विविधोपसर्गादिः देवानामागमनादिः। // 392 //
Page #415
--------------------------------------------------------------------------
________________ गद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 0.2 द्वितीयद्वारम् / वृत्तियुतम् भाग-१ // 393 // पदेसणयं? किं पच्चक्खाणं?, भगवानाह- सादिदत्ता! दुविहं- पदेसणगं- धम्मियं अधम्मियं च / पदेसणं नाम उवएसो। पच्चक्खाणेऽवि दुविहे- मूलगुणपच्चक्खाणे उत्तरगुणपच्चक्खाणे य। एएहि पएहिं तस्स उवगतं / भगवंततो निग्गओ नि०-जंभियगामे नाणस्स उप्पया वागरेइ देविंदो। मिढियगामे चमरो वंदण पियपुच्छणं कुणइ // 524 // भियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ- जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पजिहिति / ततो सामी मिंढियागामंगओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो। नि०- छम्माणि गोव कडसल पवेसणं मज्झिमाएँ पावाए।खरओ विजो सिद्धत्थ पाणियओनीहरावेइ // 525 // ततो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छड्डेऊण गामे पविट्ठो, दोहणाणि काऊण निग्गओ, ते य गोणा अडविं पविट्ठा चरियगव्वस्स कज्जे, ताहे सो आगतो पुच्छति- देवजग! कहिं ते / बइल्ला?, भगवं मोणेण अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा इमेण, जाव दोनिवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति / केइ भणंति- एक्का चेव जाव इयरेण प्रदेशनं? किं प्रत्याख्यानं?, भगवानाह-स्वातिदत्त! द्विविधं प्रदेशनं- धार्मिकमधार्मिकं च / प्रदेशनं नाम उपदेशः / प्रत्याख्यानमपि द्विविध- मूलगुणप्रत्याख्यानमुत्तर-2 गुणप्रत्याख्यानं च / एतैः पदैरुपगतं तस्य (ज्ञानीति)। ततो भगवानिर्गतः। 0 जृम्भिकाग्रामं गतः, तत्र शक्र आगतः, वन्दित्वा नाट्यविधिमुपदर्य व्यागृणोति-8 यथेयद्भिर्दिवसः केवलज्ञानमुत्पत्स्यते। ततः स्वामी मिण्डिकाग्रामं गतः, तत्र चमरो वन्दकः प्रियप्रच्छकश्चायाति, वन्दित्वा पृष्ट्वा च प्रतिगतः। 6 ततो भगवान् षण्माणी नाम ग्रामं गतः, तस्मादहिः प्रतिमया स्थितः, तत्र स्वामिसमीपे गोपो बलीवदौं त्यक्त्वा ग्रामं प्रविष्टः, दोहनानि कृत्वा निर्गतः, तौ च बलीवदौं अटवीं प्रविष्टौ चरणस्य कार्याय, तदा स आगतः पृच्छति- देवार्यक! क्व तौ बलीवदौ?, भगवान् मौनेन तिष्ठति, तदा स परिकुपितः भगवतः कर्णयोः कटशलाके क्षिपति, एकाऽनेन कर्णेन एकाऽनेन, यावढे अपि मीलिते तदा मूले भग्ने, मा कश्चिदुत्खनीरिति / केचिद्भणन्ति एकैव यावदितरेण . वीरजिनादिवक्तव्यताः। | नियुक्तिः 524-525 सामुद्रिकः पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसगांदिः दवानामा|गमनादि।
Page #416
--------------------------------------------------------------------------
________________ द्वितीयद्वारम् , नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 394 // वक्तव्यताः। विजयानन्द सुनन्दैः कण्णेण निग्गता ताहे भग्गा।- कण्णेसु तउंतत्तं गोवस्स कयं तिविट्ठणा रण्णा / कण्णेसु वद्धमाणस्स तेण छूढा कडसलाया 0.3 उपोद्धात नियुक्तिः, // 1 // भगवतो तद्दारवेयणीयं कम्मं उदिण्णं / ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स घरं भगवं 0.3.2 अतीयओ, तस्स य मित्तो खरगो नाम वेजो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति वीरजिनादिथुणति य, वेज्जो तित्थगरं पासिऊण भणति- अहो भगवंसव्वलक्खणसंपुण्णो किं पुण ससल्लो, ततोसोवाणियओसंभंतो नियुक्ति: 525 सामुद्रिकः भणति-पलोएहि कहिंसल्लो?, तेण पलोएतेण दिट्ठो कण्णेसु, तेण वाणियएण भण्णइ-णीणेहि एवं महातवस्सिस्स पुण्णं पुष्यो,गोशालः, होहितित्ति, तववि मज्झवि, भणति-निप्पडिकम्मो भगवं नेच्छति, ताहे पडियरावितो जाव दिट्ठो उजाणे पडिमं ठिओ, ते पारणानि, ओसहाणि गहाय गया, तत्थ भगवं तेल्लदोणीए निवजाविओ मक्खिओ य, पच्छा बहुएहिं मणूसेहिं जंतिओ अर्कतो य, कोल्लाके गोशालपच्छा संडासतेण गहाय कड्डियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु य अंछिज्जंतिसु भगवता आरसियं, ते य सुवर्णखले मणूसे उप्पाडित्ता उडिओ, महाभेरवं उज्जाणं तत्थ जायं, देवकुलंच, पच्छा संरोहणं ओसहं दिन्नं, जेण ताहे चेव पउणो, ताहे नन्दोपनन्दी, कर्णेन निर्गता तदा भग्ना।- कर्णयोः तप्तं त्रपुर्गोपस्य कृतं त्रिपृष्ठेन राज्ञा / कर्णयोर्वर्धमानस्य तेन क्षिप्ते कटशलाकिके॥१॥ भगवतस्तद्दारा वेदनीयं कर्मोदीर्णम्। 8 ततः स्वामी मध्यमां गतः, तत्र सिद्धार्थो नाम वणिक्, तस्य गृहे भगवानतिगतः, तस्य च मित्रं खरको नाम वैद्यः, तौ द्वावपि सिद्धार्थगृहे तिष्ठतः, स्वामी भिक्षायै प्रविष्टः विविधोपस दिः वणिक् वन्दते स्तौति च, वैद्यस्तीर्थकरं दृष्ट्वा भणति- अहो भगवान् सर्वलक्षणसंपूर्णः किं पुनः सशल्यः, ततः स वणिक् संभ्रान्तो भणति- प्रलोकय व शल्यं?, तेन प्रलोकयता दृष्ट कर्णयोः, तेन वणिजा भण्यते-व्यपनय एतत् महातपस्विनः पुण्यं भविष्यतीति, तवापि ममापि, भणति-निष्प्रतिकर्मा भगवान्नेच्छति, तदा प्रतिचारितो यावद्दष्ट उद्याने प्रतिमया स्थितः, तावौषधानि गृहीत्वा गतौ, तत्र भगवान् तैलद्रोण्यां निमज्जितः प्रक्षितश्च, पश्चाद् बहुभिर्मनुष्यैर्यन्त्रित आक्रान्तश्च, पश्चात्संदंशकेन8 गृहीत्वा कर्षिते, तत्र सरुधिरे शलाके आकृष्टे, तयोश्चाकृष्यमाणयोर्भगवताऽऽरसितम्, तांश्च मनुष्यानुत्पाट्योत्थितः, महाभैरवमुद्यानं तत्र जातम्, देवकुलं च,8 पश्चात्सरोहणमौषधं दत्तम्, येन तदैव प्रगुणः, तदा - प्रव्रज्या, नियतिग्रह दाहः, चम्पायां चतुमासः, देवानामागमनादिः। // 394 //
Page #417
--------------------------------------------------------------------------
________________ उपोद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 395 // पुष्यो,गोशाल: विजयानन्द कोल्लाके वंदित्ता खामेत्ता य गया। सव्वेसु किर उवसग्गेसु कयरे दुव्विसहा?, उच्यते, कडपूयणासीयं कालचक्कं एयं चेव सल्लं निक्कड्डिजंतं, अहवा-जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण उवरि कालचक्नं उक्कोसगाण उवरिं सल्लुद्धरणं / एवं गोवेणारद्धा उवसग्गागोवेणचेव निट्ठिता। गोवो अहो सत्तमिं पुढविंगओ।खरतो सिद्धत्थोय देवलोगं तिव्वमवि उदीरयंता सुद्धभावा।गता उपसर्गाः। वक्तव्यताः। नियुक्ति: 526 सामुद्रिकः नि०-जंभिय बहि उजुवालिय तीर वियावत्त सामसालअहे। छडेणुक्कुडुयस्स उ उप्पण्णं केवलंणाणं // 526 // ततो सामीजंभियगामंगओ, तस्स बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावत्तं नाम अव्यक्तमित्यर्थः, भिन्नपडियं सुनन्दैः पारणानि, अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिल्ले कूले सामागस्स गाहावतिस्स कट्ठकरणंसि, कट्ठकरणं नाम छेत्तं, सालपायवस्सल गोशालअहे उक्कुडुगणिसेजाए गोदोहियाए आयावणाते आयावेमाणस्स छठेणं भत्तेणं अपाणएणं वइसाहसुद्धदसमीए हत्थुत्तराहिं सूवर्णखले नक्खत्तेणंजोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पोरुसीए पमाणपत्ताए झाणंतरियाए वट्टमाणस्स एकत्त-28 वियकं वोलीणस्स सुहमकिरियं अणियहि अप्पत्तस्स केवलवरणाणदंसणं समुप्पण्णं / तपसा केवलमुत्पन्नमिति कृत्वा - वन्दित्वा क्षमयित्वा च गतौ। सर्वेषु किलोपसर्गेषु कतरे दुर्विषहाः?, उच्यते, कटपूतनाशीतं कालचक्रमेतदेव शल्यं निकृष्यमाणम्, अथवा जघन्यानामुपरि / गादिः कटपूतनाशीतं मध्यमानामुपरि कालचक्रमुत्कृष्टानामुपरि शल्योद्धरणम् / एवं गोपेनारब्धा उपसर्गा गोपेनैव निष्ठिताः। गोपोऽधः सप्तमी पृथिवीं गतः। खरकः सिद्धार्थश्च देवलोकं गतौ तीव्रामपि (वेदनां) उदीरयन्तौ शुद्धभावौ। ततः स्वामी जृम्भिकाग्रामं गतः, तस्मादहिः वैयावृत्त्यस्य चैत्यस्यादूरसामन्ते, भिन्नपतितमप्रकटम्, ऋजुवालुकाया नद्यास्तीरे औत्तरत्ये कूले श्यामाकस्य गृहपतेः क्षेत्रे (काष्ठकरणं नाम क्षेत्रम्), शालपादपस्याध उत्कटुकया निषद्यया गोदोहिकयाऽऽतापनयाऽऽतापयतः षष्ठेन भक्तेनापानकेन वैशाखशुक्लदशम्यां हस्तोत्तराभिर्नक्षत्रेण योगमुपागते प्राचीनगामिन्यां छायायामभिनिर्वृत्तायां पौरुष्यां प्रमाणप्राप्तायां ध्यानान्तरिकायां वर्तमानस्य 8 एकत्ववितर्क व्यतिक्रान्तस्य सूक्ष्मक्रियमनिवृत्ति अप्राप्तस्य केवलवरज्ञानदर्शनं समुत्पन्नम् / प्रव्रज्या, नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पायां चतुमासः, विविधोपस देवानामागमनादिः। // 395 //
Page #418
--------------------------------------------------------------------------
________________ नियुक्तिः, 1.3 उपोद्घात द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 396 // यद्भगवता तप आसेवितं तदभिधित्सुराह। नि०-जोय तवो अणुचिण्णो वीरवरेणं महाणुभावेणं / छउमत्थकालियाए अहक्कम कित्तइस्सामि // 527 // यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम- येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः॥५२७॥ तच्चेदं नि०- नव किर चाउम्मासे छक्किर दोमासिए उवासीय। बारस य मासियाइंबावत्तरि अद्धमासाई // 528 // नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः॥५२८॥ नि०- एगं किर छम्मासं दो किर तेमासिए उवासीय / अड्डाइजाइ दुवे दो चेव दिवट्टमासाई॥५२९ // एकं किल षण्मासंद्वे किल त्रैमासिके उपोषितवान्, तथा अड्डाइजाइ दुवे त्ति अर्द्धतृतीयमासनिष्पन्नंतप:-क्षपणंवाऽर्धतृतीयम्, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च दिवङ्घमासाई ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्तत एवेति गाथार्थ : // 529 // नि०- भदं च महाभई पडिमंतत्तोय सव्वओभई। दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं // 530 // __ भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, आसामेवानुपूर्व्या दिवसप्रमाणमाहचतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं-सन्ततमेवेति गाथार्थः // 530 // नि०- गोयरमभिग्गहजुयं खमणं छम्मासियंच कासीय। पंचदिवसेहि ऊणं अव्वहिओवच्छनयरीए॥५३१॥ वीरजिनादि-' वक्तव्यताः। नियुक्तिः 527-531 सामुद्रिक: पुष्या,गोशाल: विजयानन्दसुनन्द पारणानि, कोल्लाके गोशालप्रव्रज्या ,. सुवर्णखले नियतिग्रह, नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 396 //
Page #419
--------------------------------------------------------------------------
________________ 0.3 उपोद्घात नियोक्तः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 397 // गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूँनम्, अव्यथितः अपीडितो वत्सानगाँ कौशाम्ब्यामिति गाथार्थः / / 531 // नि०- दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं / अट्ठमभत्तेण जई एक्कक्कं चरमराईयं // 532 // दश द्वे सङ्ख्यया द्वादशेत्यर्थः, किल महात्मा ठासि मुणि त्ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमां पाठान्तरं वा एकाराइए पडिमे त्ति एकरात्रिकीः प्रतिमाः, कथमित्याह अष्टमभक्तेन त्रिरात्रोपवासेनेति हृदयम्, यतिः प्रयत्नवान्, एकैकां चरमरात्रिकी चरमरजनीनिष्पन्नामिति गाथार्थः / / 532 // नि०-दो चेव य छट्ठसए अउणातीसे उवासिया भगवं / न कयाइ निच्चभत्तं चउत्थभत्तं च से आसि // 533 // द्वे एव च षष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा से तस्याऽऽसीदिति गाथार्थः॥५३३॥ नि०- बारस वासे अहिए छटुंभत्तं जहण्णयं आसि / सव्वं च तवोकम्मं अपाणयं आसि वीरस्स // 534 // द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः षष्ठं भक्तं द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वं च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति- क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः / / 534 // पारणककालमानप्रतिपादनायाह नि०-तिण्णि सए दिवसाणं अउणावण्णं तु पारणाकालो। उक्कुडुयनिसेजाणं ठियपडिमाणं सए बहुए॥५३५ // त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा उत्कुटुकनिषद्यानां स्थितप्रतिमानां द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 533-535 सामुद्रिक: पुष्या,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रवज्या, सुवर्णखले नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पाया चूतर्मामः, विविधोपसगादिः देवानामा|गमनादिः। // 397 //
Page #420
--------------------------------------------------------------------------
________________ नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 398 // शतानि बहूनीति गाथार्थः॥५३५॥ नि०- पव्वजाए पढमंदिवसं एत्थं तु पक्खिवित्ताणं / संकलियंमि उसंतेजलद्धं तं निसामेह // 536 // प्रव्रज्यायाः सम्बन्धिभूतं दिवसंप्रथमम्, एत्थं तु अत्रैवोक्तलक्षणे दिवसगणेप्रक्षिप्य संकलिते तु सति यल्लब्धं तत् निशामयत शृणुतेति गाथार्थः॥५३६॥ नि०- बारस चेव य वासा मासा छच्चेव अद्धमासोय / वीरवरस्स भगवओ एसो छउमत्थपरियाओ॥५३७॥ द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति गाथार्थः॥५३७॥ नि०- एवं तवोगुणरओ अणुपुव्वेणं मुणी विहरमाणो। घोरं परीसहचमुंअहियासित्ता महावीरो॥५३८॥ एवं उक्तेन प्रकारेण तपोगुणेषु रतः- तपोगुणरतः अनुपूर्वेण क्रमेण मन्यते जगतस्त्रिकालावस्थामिति मुनिः विहरन् घोरां रौद्रां परीषहचमूं परीषहसेनामधिसह्य महावीर इति गाथार्थः॥५३८।। 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 536-538 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 540-542 महसेने द्वितीयं समवसरणं, सोमिलयज्ञः, देवमहिमा। // 398 // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां वीरजिनादिवक्तव्यताविवरणं समाप्तम् // नि०- उप्पण्णंमि अणंते नटुंमि य छाउमथिए नाणे / राईए संपत्तो महसेणवणंमि उज्जाणे // 539 // उत्पन्ने प्रादुर्भूते कस्मिन्?- अनन्ते ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच्च केवलमनन्तम्, नष्टे च छाद्यस्थिके ज्ञाने, रात्र्यां संप्राप्तो महसेनवनमुद्यानम्, किमिति?- भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुर्विधा अप्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान्, ततो द्वादशसुयोजनेषु मध्यमा नाम
Page #421
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 399 // नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्त्तमानं देवपूजांजीतमितिकृत्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्धेषु चरणन्यासं कुर्वन् मध्यमानगर्यां महसेनवनोद्यानं संप्राप्त इति गाथार्थः॥५३९॥ नि०-अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टित्तं / बीर्यपि समोसरणं पावाए मज्झिमाए उ॥५४०॥ स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः- पूजितः प्राप्तः, किमित्याह- धर्मश्चासौ वरश्च धर्मवरः तस्य चक्रवर्त्तित्वम्, तत्प्रभुत्वमित्यर्थः / पुनर्द्वितीयं समवसरणम्, अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायाम्, प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः // 540 // नि०- तत्थ किल सोमिलज्जोत्ति माहणो तस्स दिक्खकालंमि / पउरा जणजाणवया समागया जन्नवाडंमि॥५४१॥ तत्र पापायां मध्यमायाम्, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य दीक्षाकाले यागकाल इत्यर्थः, पौराः विशिष्टनगरवासिलोकसमुदायः जनाः सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः।। 541 // अत्रान्तरे नि०- एगंते य विवित्ते उत्तरपासंमि जन्नवाडस्स / तो देवदाणविंदा करेंति महिमं जिणिंदस्स // 542 // एकान्ते च विविक्ते उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरं वा कासी महिम जिणिंदस्स कृतवन्त इति गाथार्थः // 542 // अमुमेवार्थं किञ्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह 0.3 उपोद्धात| नियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 540-542 महसेने द्वितीयं समवसरणं, सोमिलयज्ञः, देवमहिमा। // 399 //
Page #422
--------------------------------------------------------------------------
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 400 // समवसरण भा०- भवणवइवाणमंतरजोइसवासी विमाणवासीय।सविडिएसपरिसा कासी नाणुप्पयामहिमं॥११५॥ 0.3 उपोद्घातभवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वा हेतुभूतया सपरिषदः कृतवन्तः ज्ञानोत्पत्तिमहिमामिति गाथार्थः॥ नियुक्तिः, साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेतां द्वारगाथामाह तृतीयद्वारम्, नि०-समोसरणे केवइया रूव पुच्छ वागरेण सोयपरिणामे / दाणंच देवमल्ले मल्लाणयणे उवरि तित्थं ॥५४३॥दारगाहा॥ वक्तव्यता। समोसरणे त्ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः / केवइय त्ति कियन्ति भाष्यः 115 सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते?, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना नियुक्ति: 543 आगन्तव्यमिति / रूवत्ति भगवतो रूपं व्यावर्णनीयम्, पुच्छ त्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्योत्तरं ज्ञानोत्पाद महिमा समवच वक्तव्यम्, कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, वागरणं ति व्याकरणं भगवतो वक्तव्यम्, यथा युगपदेव सरणे विधिः, सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, पुच्छावागरणं ति एकंवा द्वारम्, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यम्, सामायिक विधानरूपसोयपरिणामे त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा- सर्वश्रोतृणां भागवती वाक् स्वभाषया परिणमत प्रश्नोत्तरश्रोतृइति / दाणं च त्ति वृत्तिदानं प्रीतिदानं च कियत् प्रयच्छन्ति चक्रवर्त्यादयः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यम् / देवमल्ले | परिणामत्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं - बल्यादि कः करोति कियत्परिमाणंचेत्यादि / मल्लाणयणे त्ति माल्यानयने वृत्तिदानदेव माल्यानयानि। यो विधिरसौ वक्तव्यः, उवरि तित्थं ति उपरीति पौरुष्यामतिक्रान्तायांतीर्थमिति-गणधरो देशनांकरोतीति गाथासमुदायार्थः। अवयवार्थं तु प्रतिद्वारं वक्ष्यामः / इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनर्युज्यते, द्वारनियमतोऽसंमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति // 543 // आह- इदंसमवसरणं किं यत्रैव भगवान् धर्ममाचष्टे तत्रैव नियमतो // 400 //
Page #423
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 401 // वक्तव्यता। भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थं विवृण्वन्नाह 10.3 उपोद्धात नियुक्तिः, नि०- जत्थ अपुव्वोसरणंजत्थ व देवो महिड्डिओ एइ / वाउदयपुप्फवद्दलपागारतियं च अभिओगा॥५४४॥ 0.3.3 यत्र क्षेत्रे अपूर्वं समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः एति आगच्छति, तत्र तृतीयद्वारम् , समवसरणकिमित्याह-वातंरेण्वाद्यपनोदाय उदकवलंभाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वर्द्दलशब्द उदकपुष्पयोः प्रत्येकमभिसम्बध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियोगमहन्तीत्याभियोग्याः- देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम नियुक्तिः 544-546 इति गाथार्थः॥५४४॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाह अवृत्तपूर्वे महर्द्धिकागमे नि०-मणिकणगरयणचित्तं भूमीभागंसमंतओ सुरभिं / आजोअणंतरेणं करेंति देवा विचित्तं तु // 545 // वासमवमणयः- चन्द्रकान्तादयः कनकं- देवकाञ्चनं रत्नानि- इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि / सरणरचना, प्राकारादिरत्नानि, तैश्चित्रम्, भूभागं समन्ततः सर्वासु दिक्षु सुरभिं सुगन्धिगन्धयुक्तम्, किं?- कुर्वन्ति देवा विचित्रंतु, किंपरिमाणमित्याह-विधिः, आद्यान्तआयोजनान्तरतो योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, पौरुष्योर्देशना, किंभूतं?- मणिकनकरत्नविचित्रमिति गाथार्थः॥ 545 // गणिदेशनायां गुणा विधिः, नि०-वेंटट्ठाइंसुरभिंजलथलयं दिव्वकुसुमणीहारिं। पइति समन्तेणंदसद्धवण्णं कुसुमवासं॥५४६॥ तज्ज्ञानं च। वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्हारि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्षम्, भावार्थः सुगमो, नवरं निर्हारिप्रबलो गन्धप्रसर इति गाथार्थः // 546 // // 401 //
Page #424
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 402 // नि०- मणिकणगरयणचित्ते चउद्दिसिंतोरणे विउव्वंति। सच्छत्तसालभंजियमयरद्धयचिंधसंठाणे॥५४७॥ मणिकनकरत्नचित्राणि चउद्दिसि त्ति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंविशिष्टान्यत आह- छत्रं- प्रतीत सालभजिकाः-स्तम्भपुत्तलिकाः मकर त्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थानंतद्रचनाविशेष एव, सच्छोभनानि छत्रसालभञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तरदेवाः कुर्वन्तीति गाथार्थः॥५४७॥ नि०-तिन्नि य पागारवरे रयणविचित्ते तहिँ सुरगणिंदा।मणिकंचणकविसीसगविभूसिए ते विउव्वेति // 548 // त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति // 548 // सा चेयं नि०- अन्भंतर मज्झ बहिं विमाणजोइभवणाहिवकया उ। पागारा तिण्णि भवे रयणे कणगे य रयए य॥५४९॥ अभ्यन्तरे मध्ये च बहिर्विमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, रयणे कणगे य रयए यत्ति रत्नेषु भवोरात्नः रत्नमय इत्यर्थः,तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः // 549 // नि०- मणिरयणहेमयाविय कविसीया सव्वरयणिया दारा / सव्वरयणामय च्चिय पडागधयतोरणविचित्ता / / 550 // मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः , हेममयानि तृतीये भवनपतय इति,तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः | 0.3 उपोद्घात| नियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 547-550 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादिविधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 402 //
Page #425
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 403 // पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरत्नविचित्रत्वमेतेषाम-8०.३ उपोद्धात नियुक्तिः, विरुद्धमिति गाथार्थः॥५५०॥ 0.3.3 नि०- तत्तो यसमंतेणं कालागरुकुंदुरुक्मीसेणं / गंधेण मणहरेणं धूवघडीओ विउव्वेति // 51 // तृतीयद्वारम्, समवसरणततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किं?- धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः॥ वक्तव्यता। 551 // नियुक्तिः 551-554 नि०- उक्कुट्ठिसीहणायं कलयलसद्देण सव्वओसव्वं / तित्थगरपायमूले करेंति देवा णिवयमाणा॥५५२॥ अवृत्तपूर्वे तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः- हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टं? - महर्द्धिकागमे वासमवकलकलशब्देन सर्वतः सर्वासु दिक्षु युक्तं सर्वं अशेषमिति गाथार्थः॥५५२॥ सरणरचना, प्राकारादिनि०-चेइदुमपेढछंदय आसणछत्तं च चामराओ य / जंचऽण्णं करणिज्जं करेंति तं वाणमंतरिया॥५५३॥ विधिः, __ चैत्यद्रुम- अशोकवृक्षं भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दकं तन्मध्ये सिंहासन आधान्त पौरुष्योर्देशना, तदुपरि छत्रातिच्छत्रं च, चः समुच्चये, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रंच, यच्चान्यद्वातोदकादि करणीय गणिदेशनायां कर्त्तव्यं कुर्वन्ति तद् व्यन्तरा देवा इति गाथार्थः॥५५३॥आह- किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत गुणा विधि:, तज्ज्ञानं च। नेति, अत्रोच्यते नि०-साहारणओसरणे एवं जत्थिविमंतु ओसरइ / एक्कु चियतं सव्वं करेइ भयणा उइयरेसिं // 554 // साधारणसमवसरणे एवं साधारणं- सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, जत्थिड्डिमं तु ओसरइ त्ति यत्र तु // 403 //
Page #426
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 404 // ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्वं करोति, अत एव च मूलटीकाकृताऽभ्यधायिअसोगपायवं जिणउच्चत्ताओ बारसगुणं सक्को विउव्वइ इत्यादि, भयणा उ इतरेसिं ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः / / 554 // नि०-सूरोदय पच्छिमाए ओगाहन्तीएँ पुव्वओऽईइ / दोहिँ पउमेहिं पाया मग्गेण य होइ सत्तऽन्ने // 555 // एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम्, अन्यदा पश्चिमायां ओगाहंतीए त्ति अवगाहन्त्यां- आगच्छछन्त्यामित्यर्थः, पुव्वओऽतीती ति पूर्वद्वारेण अतीति त्ति आगच्छति प्रविशतीत्यर्थः / कथमित्याह- द्वयोः पद्मयोः सहस्रपत्रयो: देवपरिकल्पितयोः पादौ स्थापयन्निति वाक्यशेषः, मग्गेण य होंति सत्तऽण्णे त्ति मार्गतश्च पृष्ठतश्च भवन्ति सप्तान्ये च भगवतः पद्मा इति, तेषां च यद्यत् पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति गाथार्थः॥५५५ / / नि०- आयाहिण पुव्वमुहो तिदिसिंपडिरूवगा उ देवकया।जेट्ठगणी अण्णो वा दाहिणपुव्वे अदूरंमि // 556 // स एवं भगवान् पूर्वद्वारेण प्रविश्य आदाहिण त्ति चैत्यद्रुमप्रदक्षिणां कृत्वा पुव्वमुहो त्ति पूर्वाभिमुख उपविशतीति, तिदिसिं पडिरूवगा उ देवकय त्ति शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति प्रतिपत्त्यर्थमिति, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठो वाऽन्यो वेति, प्रायो ज्येष्ठ इति, स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्द्य तीर्थकरस्य मार्गतः पार्श्वतश्च निषीदन्तीति गाथार्थः ॥५५६॥भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्यं वेत्याशङ्कानिरासार्थ 0.3 उपोद्धातनियुक्ति:, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 555-556 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादि विधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 404 //
Page #427
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 405 // माह नि०-जे ते देवेहिँ कया तिदिसिं पडिरूवगा जिणवरस्स / तेसिपि तप्पभावा तयाणुरूवं हवइरूवं // 557 // यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि तत्प्रभावात् तीर्थकरप्रभावात् तदनुरूपं तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः / / 557 // नि०-तित्थाइसेससंजय देवीवेमाणियाण समणीओ।भवणवइवाणमंतर जोइसियाणंच देवीओ॥५५८॥ तीर्थं गणधरस्तस्मिन् स्थिते सति अतिसेससंजय त्ति अतिशयिनः संयताः, तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः॥५५८॥ अवयवार्थप्रतिपादनाय आह नि०-केवलिणो तिउण जिणं तित्थपणामंच मग्गओ तस्स / मणमादीविणमंता वयंति सट्ठाणसट्ठाणं // 559 // केवलिनः त्रिगुणं त्रिःप्रदक्षिणीकृत्य जिनं तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः तस्य तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, मणमाईवि नमंता वयंति सट्ठाणसट्ठाणं ति मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध तीर्थं केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति / आदिशब्दानिरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनः पर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमंभवनपतिदेव्यः ततोज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्यायज्ञान्यादयोऽपिनमन्तो व्रजन्ति स्वस्थानंस्वस्थानमिति गाथार्थः॥५५९॥ 0.3 उपोद्घातनियुक्तिः, | 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। | नियुक्तिः 557-559 अवृत्तपूर्व महर्टिकागमे वासमव| सरणरचना, प्राकारादिविधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 405 //
Page #428
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 406 // नि०-भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य ।वेमाणिया यमणुया पयाहिणं जंच निस्साए॥५६०॥ भवनपतयः ज्योतिष्का बोद्धव्या व्यन्तरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तरपश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः। किं?- पयाहिणं प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति // अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वास्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितम्, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति, देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन / जंच निस्साए त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः॥५६०॥साम्प्रतमभिहितमेवार्थं संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकार: भा०-संजयवेमाणित्थी संजय (इ) पुव्वेण पविसिउंवीरं / काउंपयाहिणं पुव्वदक्खिणे ठंति दिसिभागे // 116 // संयता वैमानिकस्त्रियः संयत्यः पूर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः॥ भा०- जोइसियभवणवंतरदेवीओदक्खिणेण पविसंति / चिटुंति दक्खिणावरदिसिंमि तिगुणं जिणं काउं॥११७॥ ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुणं जिनं कृत्वा इति गाथार्थः॥ भा०- अवरेण भवणवासी वंतरजोइससुरा य अइगंतुं / अवरुत्तरदिसिभागे ठंति जिणं तो नमंसित्ता // 118 // अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम्, अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः॥ भा०-समहिंदा कप्पसुरा राया णरणारिओ उदीणेणं / पविसित्ता पुव्वुत्तरदिसीऍ चिटुंति पंजलिआ॥११९॥ 0.3 उपोद्घातनियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्ति:५६० अवृत्तपूर्व महर्द्धिकागमे वासमवसरणरचना, प्राकारादि विधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। भाष्यः 116-119 // 406 //
Page #429
--------------------------------------------------------------------------
________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 407 // समहेन्द्राः कल्पसुरा राजानो नरा नार्यः औदीच्येन उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः॥ भावार्थः सर्वासांसुगम एव / / अभिहितार्थोपसङ्ग्रहाय इदमाह नि०- एक्केक्कीय दिसाए तिगं तिगहोइ सन्निविट्ठतु। आदिचरिमे विमिस्सा थीपुरिसासेस पत्तेयं // 561 // पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम्, संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु, आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिग्द्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिग्द्वये प्रत्येकं भवन्तीति गाथार्थः॥५६१॥ तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आह नि०- एतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता / णवि जंतणाण विकहाण परोप्परमच्छरोण भयं // 562 // येऽल्पर्द्धयः पूर्वं स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात्, इति गाथार्थः // 562 // एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आह नि०-बिइयंमि होंति तिरिया तइए पागारमन्तरे जाणा। पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा // 563 // द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, प्राकारजढे प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, तेच प्रत्येकं मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाथार्थः | // 563 // द्वारम् 1 // द्वितीयद्वारावयवार्थमभिधित्सुःसम्बन्धगाथामाह नि०- सव्वं च देसविरतिं सम्मंघेच्छति व होति कहणा उ। इहरा अमूढलक्खो न कहेइ भविस्सइण तं च // 564 // 0.3.3 तृतीयद्वारम् , समवसरणवक्तव्यता। नियुक्तिः 561-564 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादि विधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 407 //
Page #430
--------------------------------------------------------------------------
________________ 0.3 उपोद्धातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 408 // सव्वं च देसविरतिं ति सर्वविरतिं च देशविरतिंच, विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति वा भवति कथना तु प्रवर्त्तते कथनमित्यर्थः, इहर त्ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः, किं?- न कथयति / आहसमवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतोऽकथनात् इत्याह- भविष्यति न तच्च, यद् भगवति कथयत्यन्यतमोऽप्यन्यतमत्सामायिकंन प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः॥५६४ ॥केवइय त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याह__नि०- मणुए चउमण्णय तिरिए तिण्णि व दुवे पपडिवज्जे ।जइ नत्थि नियमसो च्चिय सुरेसु सम्मत्तपडिवत्ती॥५६५॥ __ अथवा- कथं भविष्यति न तच्चेत्याह- यतः- मणुए गाहा। व्याख्या- मनुष्ये प्रतिपत्तरि चतुर्णामन्यतमप्रतिपत्तिरिति, पाठान्तरं वा मणुओ चउ अण्णतरं ति मनुष्यश्चतुर्णामन्यतमत्प्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वेवा-सम्यक्त्वश्रुतसामायिके प्रतिपद्यन्ते इति / यदि नास्ति मनुष्यतिरश्चांकश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रतिपत्तिर्भवतीति गाथार्थः॥५६५।। स चेत्थं धर्ममाचष्टे नि०-तित्थपणामं काउं कहेइ साहारणेण सद्देणं / सव्वेसिंसण्णीणं जोयणणीहारिणा भगवं // 566 // नमस्तीर्थाये त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणेनेत्याह- सर्वेषां अमरनरतिरश्चां सज्ञिनाम्, किंविशिष्टेन?- योजननिर्हारिणा योजनव्यापिना भगवानिति, एतदुक्तं भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः // 566 // आहकृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीति?, उच्यते तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 565-566 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादि| विधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 408 //
Page #431
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3.3 वृत्तियुतम् समवसरणवक्तव्यता। भाग-१ // 409 // 567-569 नि०- तप्पुब्विया अरहया पूइयपूता य विणयकम्मंच। कयकिच्चोऽविजह कह कहए णमए तहा तित्थं // 567 // | 0.3 उपोद्धाततीर्थ- श्रुतज्ञानं तत्पूर्विका अर्हत्ता तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य नियुक्ति:, पूजितपूजकत्वाद्, भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा- तृतीयद्वारम्, कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति / आह- इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात्, उक्तं च- तं च कथं वेदिज्जती त्यादि गाथार्थः॥५६७॥ आह-क्व केन साधुना कियतो वा भूभागात् / नियुक्तिः समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्तमिति?, उच्यते अवृत्तपूर्वे नि०- जत्थ अपुव्वोसरणं न दिट्ठपुव्वं व जेण समणेणं / बारसहिंजोयणेहिंसो एइ अणागमे लहुया // 568 // महर्द्धिकागमे वासमवयत्रापूर्व समवसरणम्, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः, न मष्टपूर्वंवा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, सरणरचना, प्राकारादिअनागच्छति अवज्ञया ततोऽनागमे सति लहुग त्ति चतुर्लघवः प्रायश्चित्तं भवतीति गाथार्थः॥५६८ // द्वारम् / अन्ये त्वेकगाथयै विधिः, वानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ॥रूपपृच्छाद्वारावयवार्थं विवृण्वन् आह पौरुष्योर्देशना, नि०-सव्वसुरा जइरूवं अंगुट्ठपमाणयं विउव्वेज्जा / जिणपायंगुटुंपइण सोहए तंजहिंगालो॥५६९॥ गणिदेशनायां कीदृग् भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्मापणशक्त्या अङ्गष्ठप्रमाणकं विकुर्वीरन् तथापि गुणा विधिः, जिनपादाङ्गष्ठं प्रति न शोभते तद्यथाऽङ्गार इति गाथार्थः॥५६९॥साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सया आधान्त तज्ज्ञानं च। // 409 // एतच्च कथं वेद्यते?।
Page #432
--------------------------------------------------------------------------
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 410 // समवसरण नि०- गणहर आहार अणुत्तरा(य) जाव वण चक्कि वासु बला। मण्डलिया ता हीणा छट्ठाणगया भवे सेसा / / 570 // 0.3 उपोद्घाततीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सकाशादनन्तगुणहीनाः खल्वाहारक नियुक्तिः, देहाः, आहारकदेहरूपेभ्योऽनन्तगुणहीनाः अनुत्तराश्वे ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तरदेहरूपेभ्योऽनन्तगुण- तृतीयद्वारम्, हानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिष्क वक्तव्यता। व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह- जाव वण चक्कि वासु बला। मंडलिया ता हीणत्ति यावत् / नियुक्तिः 570-571 व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुणहीनाः, छट्ठाणगया भवे सेस त्ति शेषा राजानो जनपदलोकाश्च | अवृत्तपूर्वे षट्स्थानगता भवन्ति, अनन्तभागहीना वा असङ्खयेयभागहीना वा सङ्खयेयभागहीना वा सङ्खयेयगुणहीना वा असङ्ख्येय महर्द्धिकागमे वासमवगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः॥ 570 // उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासङ्गिक रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह प्राकारादि विधिः, नि०- संघयण रूव संठाण वण्ण गइ सत्तसार उस्सासा / एमाइणुत्तराईहवंति नामोदए तस्स // 571 // आधान्त पौरुष्योर्देशना, B संहननं वज्रऋषभनाराचं रूपं उक्तलक्षणं संस्थानं समचतुरस्रवर्णो देहच्छाया गतिः गमनंसत्त्वं वीर्यान्तरायकर्मक्षयोपशमादिजन्य गणिदेशनायां आत्मपरिणामः, सारो द्विधा- बाह्योऽभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः, उच्छ्रासः प्रतीत एव, संहननं च रूपं गुणा विधिः, तज्ज्ञानं च। च संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छ्रासश्चेति समासः। एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिरं गोक्षीराभं मांसं चेत्यादि, कुत इत्याह- नामोदयादि ति नामाभिधानं कर्मानेकभेदभिन्नं तदुदयादिति गाथार्थः॥ 571 // आह- अन्यासां प्रकृतीनां वेदना गोत्रादयो नाम्नो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते / सरणरचना, // 410 //
Page #433
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 411 // किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति?, अत्रोच्यते 0.3 उपोद्धात नियुक्तिः, नि०- पगडीणं अण्णासुविपसत्थ उदया अणुत्तरा होंति ।खय उवसमेऽवि य तहा खयम्मि अविगप्पमाहंसु // 572 // 0.3.3 पगडीणं अण्णासुवित्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव?, तृतीयद्वारम्, समवसरणनेत्याह- अनुत्तरा अनन्यसदृशा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति।खय उवसमेऽवि य तह त्ति, क्षयोपशमेऽपि वक्तव्यता। नियुक्तिः सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये 572-574 सति क्षायिकज्ञानादिगुणसमुदयं अविगप्पमाहंसुत्ति अविकल्पं-व्यावर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गण- अवृत्तपूर्वे महर्द्धिकागमे धरा इति गाथार्थः // 572 // आह- असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति / वासमवइति?, अत्रोच्यते सरणरचना, प्राकारादिनि०- अस्सायमाइयाओ जाविय असुहा हवंति पगडीओ।णिंबरसलवोव्व पएण होंति ता असुहया तस्स // 573 // विधिः, आद्यान्तअसाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव पयसि क्षीरे लवो- बिन्दुः, न भवन्ति ताः पौरुष्योर्देशना, अशुभदाः असुखदा वा तस्य तीर्थकरस्येति गाथार्थः॥५७३॥ उक्तमानुषङ्गिकम्, प्रकृतद्वारमधिकृत्याह- उत्कृष्टरूपतया गणिदेशनायां गुणा विधि:, भगवतः किं प्रयोजनमिति?, अत्रोच्यते, तज्ज्ञानं च। नि०- धम्मोदएण रूवं करेंति रूवस्सिणोऽविजइ धम्मं / गिज्झवओय सुरूवो पसंसिमो तेण रूवंतु // 574 // // 411 // दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयस्तेन रूपं भवतीति श्रोतारोऽपि प्रवर्त्तन्ते, तथा कुर्वन्ति रूपस्विनोऽपि (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्मं ततः शेषैः सुतरां कर्त्तव्य इति श्रोतबुद्धिः प्रवर्त्तते, तथा ग्राह्यवाक्यश्च आदेयवाक्यश्च
Page #434
--------------------------------------------------------------------------
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 412 // सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः // 574 // द्वारम् / 0.3 उपोद्घातअथवा पृच्छेति भगवान् देवनरतिरश्चांप्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यवच्छित्तिं करोतीति?, उच्यते, युगपत्, नियुक्तिः, किमित्याह तृतीयद्वारम्, नि०-कालेण असंखेणवि संखातीताण संसईणंतु।मा संसयवोच्छित्तीन होज कमवागरणदोसा // 575 // समवसरण वक्तव्यता। कालेनासङ्ग्येयेनापि सङ्गयातीतानां संशयिनां- देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः?- क्रमव्याकरणदोषात्, नियुक्तिः 575-576 अतो युगपद् व्यागृणातीति गाथार्थः // 575 // युगपद्व्याकरणगुणं प्रतिपिपादयिषुराह अवृत्तपूर्वे नि०-सव्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणंच / सव्वण्णुपच्चओऽविय अचिंतगुणभूतिओजुगवं // 576 // महर्द्धिकागमे वासमवB सर्वत्र सर्वसत्त्वेषु अविषमत्वं युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां सरणरचना, कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात्, सामान्यकेवलिनां तत्प्रसङ्ग इति चेत्, न तेषामित्थं देशनाकरणानुपपत्तेः, प्राकारादि विधिः, तथा ऋद्धिविशेषश्चायं भगवतो- यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति / अकालहरणं चेत् / आधान्त पौरुष्योर्देशना, भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य गणिदेशनाया संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपिच तेषामित्थमेव भवति, न ह्यसर्वज्ञो हृद्गताशेषसंशया- गुणा विधिः, तज्ज्ञानं च। पनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात्, तथाऽचिन्त्या गुणभूति:- अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः॥५७६॥ द्वारम् // श्रोतृपरिणामः पर्यालोच्यतेतत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाह // 412 //
Page #435
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 413 // वक्तव्यता। नि०- वासोदयस्स व जहा वण्णादी होंति भायणविसेसा।सव्वेसिपि सभासा जिणभासा परिणमे एवं // 577 // | 0.3 उपोद्धातवर्षोदकस्य वा वृष्ट्युदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेषात्, कृष्णसुरभि नियुक्तिः, 0.3.3 मृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊषरे तु विपरीतम्, एवं सर्वेषामपि श्रोतॄणां स्वभाषया जिनभाषा परिणमत इति तृतीयद्वारम् , समवसरणगाथार्थः॥५७७ // तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहनि०-साहारणासवत्ते तदुवओगो उ गाहगगिराए। न य निव्विज्जइ सोया किढिवाणियदासिआहरणा // 578 // नियुक्तिः 577-578 साधारणा- अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपत्ना- अद्वितीया, साधारणा(चा) अवृत्तपूर्वे सावसपत्ना चेति समासः, तस्यांसाधारणासपत्नायांसत्याम्, किं?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, तुशब्दस्याव महर्द्धिकागमे वासमवधारणार्थत्वात्, कस्यां?- ग्राहयतीति ग्राहिका,ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र |सरणरचना, प्राकारादिनिर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः? इत्याह- किढिवणिग्दास्युदाहरणादिति, तच्चेदंएगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता मज्झण्हे आगया, अतिथेवा आधान्त पौरुष्योर्देशना, कट्ठा आणीयत्ति पिट्टिता भुक्खियतिसिया पुणो पट्ठविया, सा य वर्ल्ड कट्ठयगारं ओगाहंतीए पोरुसीए गहायागच्छति, गणिदेशनायां कालो य जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एणं कठं पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं गुणा विधिः, | तज्ज्ञानं च। Oएकस्य वणिजः एका काष्ठिकी दासी, काष्ठिकी स्थविरा, सा गोसे( प्रत्युषसि) काष्ठेभ्यो गता, तृष्णाक्षुधाक्लान्ता मध्याह्ने आगता, अतिस्तोकानि काष्ठान्या-8 // 413 // नीतानीति पिट्टिता बुभुक्षिततृषिता पुनः प्रस्थापिता, सा च बृहन्तं काष्ठभारमवगाहमानायां पौरुष्यां गृहीत्वागच्छति, कालश्च ज्येष्ठामूलो मासः, अथ तस्याः स्थविरायाः काष्ठभारात् एकं काष्ठं पतितम्, तदा तयाऽवनम्य तद्गृहीतम्, तस्मिन् समये च भगवां-- विधिः,
Page #436
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 414 // समवसरण तित्थगरो धम्म कहियाइओ जोयणनीहारिणा सरेणं, साथेरी तं सदं सुणती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवासं 0.3 उपोद्घातपरिस्समं च न विंदइ, सूरत्थमणे तित्थगरो धम्मं कहेउमुट्ठिओ, थेरी गया। एवं नियुक्तिः, 0.3.3 नि०- सव्वाउअंपि सोया खवेज जइ हुसययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अविगणेतो॥५७९॥ तृतीयद्वारम्, भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवयैव, यदिहु सततं अनवरतं जिनः कथयेत् / किंविशिष्टः वक्तव्यता। सन्नित्याह- शीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थः॥ 579 // द्वारम् // साम्प्रतं दानद्वारावयवार्थमधि- नियुक्तिः 579-581 कृत्योच्यते- तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च। अवृत्तपूर्वे चक्रवर्त्यादयस्तदुपप्रदिदर्शयिषुराह महर्द्धिकागमे | वासमवनि०- वित्ती उसुवण्णस्सा बारस अद्धं च सयसहस्साई। तावइयं चिय कोडी पीतीदाणं तु चक्किस्स // 580 // सरणरचना, प्राकारादि| वृत्तिस्तु वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्याह-सुवर्णस्य, द्वादश अर्द्धं च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, विधिः, तथा तावत्य एव कोट्यः प्रीतिदानं तु, केषामित्याह- चक्रवर्त्तिनाम्, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं आद्यान्त पौरुष्योर्देशना, यद्भगवदागमननिवेदने परमहर्षात् नियुक्तरेभ्यो दीयत इति, तत्रवृत्तिः संवत्सरनियता, प्रीतिदानमनियतम्, इति गाथार्थः॥ गणिदेशनायां 580 // गुणा विधिः, तज्ज्ञानं च। नि०- एयं चेव पमाणं णवरं रययं तु केसवा दिति। मंडलिआण सहस्सा पीईदाणं सयसहस्सा // 581 // // 414 // -स्तीर्थकरो धर्मं कथितवान् योजनव्यापिना स्वरेण, सा स्थविरा तं शब्दं शृण्वन्ती तथैवावनता श्रोतुमारब्धा, उष्णं क्षुधां पिपासां परिश्रमं च न वेत्ति, सूर्यास्तमये तीर्थकरो धर्म कथयित्वोत्थितः, स्थविरा गता।
Page #437
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 415 // एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं रजतं तु रूप्पं तु केशवाः वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिनियुक्तेभ्यो वेदितव्या, पीईदाणं सतसहस्सं ति सूचनात् सूत्र मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथार्थः॥५८१॥ किमेत एव महापुरुषाः प्रयच्छन्ति?, नेत्याह नि०- भत्तिविहवाणुरूपं अण्णेऽविच देंति इन्भमाईया।सोऊण जिणागमणं निउत्तमणिओइएसुंवा॥५८२ / / भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो- महाधनपतिः, आदिशब्दात् नगरग्रामभोगिकादयः, कदा?श्रुत्वा जिनागमनम्, केभ्यो?- नियुक्तानियोजितेभ्यो वेति, गाथार्थः // 582 // तेषामित्थं प्रयच्छतां के गुणा इति?, उच्यते नि०- देवाणुअत्ति भत्ती पूया थिरकरण सत्तअणुकंपा। साओदय दाणगुणा पभावणा चेव तित्थस्स // 583 // देवानुवृत्तिः कृता भवति, कथं?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानाम्, तथा कथकसत्त्वानुकम्पा च कृतेति, तथा सातोदयवेदनीय बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीतिगाथार्थः / / 583 // द्वारम्॥साम्प्रतं देवमाल्यद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यते नि०- राया व रायमच्चो तस्सऽसई पउरजणवओवाऽवि। दुब्बलिखंडियबलिछडियतंदुलाणाढगंकलमा॥५८४॥ राजा वा चक्रवर्तिमण्डलिकादिः राजामात्यो वा अमात्यो- मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरंतत्करोति, ग्रामादिषु जनपदोवा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः 0.3 उपोद्घातनियुक्तिः, 0.3.3 ततीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 581-584 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादिविधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 415 //
Page #438
--------------------------------------------------------------------------
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 416 // समवसरण किंपरिमाणो वा क्रियत इति?, आह- दुब्बली त्यादि, तत्र दुर्बलिकया खण्डितानां बली ति बलवत्या छटितानां तन्दुलानाम् / 0.3 उपोद्धातआढकं-चतुःप्रस्थपरिमाणं, कलमे ति प्राकृतशैल्या कलमानां-तन्दुलानाम् इति गाथार्थः॥ 584 // किंविशिष्टानामिति? नियुक्तिः, आह तृतीयद्वारम्, नि०-भाइयणाणियाणं अखंडफुडियाण फलगसरियाणं / कीरइ बली सुराविय तत्थेव छुहंति गंधाई॥५८५॥ वक्तव्यता। विभक्तपुनरानीतानां भाजनं- ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं-पुनरानयनमिति, विभक्ताश्चते पुनरानीताश्चेति नियुक्तिः 585-587 समासः, तेषां, किंविशिष्टानां?- अखण्डाः- सम्पूर्णावयवाः अस्फुटिता:- राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति अवृत्तपूर्वे समासः, तेषां, फलगसरिताणं ति फलकवीनितानां एवंभूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति महर्द्धिकागमे वासमवगन्धादीनिति गाथार्थः / / 585 // द्वारम् ॥माल्यानयनद्वारम्, इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वाल सरणरचना, प्राकारादितूर्यनिनादेन दिग्मण्डलमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानप्युपसंहरतीति, आह विधिः, नि०- बलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा।तिगुणं पुरओपाडण तस्सद्धं अवडियं देवा // 586 // आद्यान्त पौरुष्योर्देशना, * पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशनं पूर्वद्वारेण, बलिप्रवेशनसमकालं तिष्ठति उपरमते धर्मकथेति, तिगुणं पुरओ गणिदेशनायां पाडण प्रविश्य राजादिर्बलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं गुणा विधिः, तज्ज्ञानं च। देवाः गृह्णन्ति, इति गाथार्थः॥ 586 // नि०- अद्धद्धं अहिवइणो अवसेसं हवइ पागयजणस्स / सव्वामयप्पसमणी कुप्पइणऽण्णो य छम्मासे // 587 // शेषार्द्धस्य अर्द्ध- अर्द्धार्द्धं तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेष यद्बलेरास्ते तद्भवति कस्य?, प्रकृतिषु भवः प्राकृतो
Page #439
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 417 // जनस्तस्य, स चेत्थंसामर्थ्यो भवति- ततः सिक्थेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च-सर्वामयप्रशमनः, कुप्यति नान्यश्चषण्मासं यावत् / प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः॥ 587 // द्वारम् / / अपरे त्वनन्तरोक्तद्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते, तथापि अविरोध इति / इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठत इति / भगवत्युत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे / आह-भगवानेव किमिति नाचष्टे?, तत्कथने के गुणा इति?, उच्यते नि०-खेयविणोओसीसगुणदीवणा पच्चओ उभयओऽवि।सीसायरियकमोऽविय गणहरकहणे गुणा होंति // 588 // खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा शिष्यगुणदीपना शिष्यगुणप्रख्यापना च कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतृणामुपजायते- यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणां-नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि चदर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः॥ 588 // आह-स गणधरः क्व निषण्णः कथयतीति?, उच्यते नि०-राओवणीयसीहासणे निविट्ठोवपायवीदंमि / जिट्ठो अन्नयरो वागणहारी कहइ बीआए॥५८९॥ राज्ञा उपनीतं राजोपनीतं राजोपनीतंच तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टोवा भगवत्पादपीठे, सच ज्येष्ठः अन्यतरो वा गणं- साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः // 589 // आह-स कथयन् कथं कथयतीति?, उच्यते 0.3 उपोदातनियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। | नियुक्तिः |588-589 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादिविधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 417 //
Page #440
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात निर्यक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 418 // 0.3.3 तृतीयद्वारम् , समवसरणवक्तव्यता। नियुक्ति: 590 अत्तपूर्वे महर्द्धिकागमे वा समवसरणरचना, प्राकारादि आधान्त नि०-संखाईएऽवि भवे साहइ जंवा परो उपुच्छिज्जा ।ण यणं अणाइसेसी वियाणई एस छउमत्थो॥५९० // सङ्ख्यातीतानपि भवान्, असङ्खयेयानित्यर्थः, किं?- साहइ त्ति देशीवचनतः कथयति, एतदुक्तं भवति- असङ्खयेयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह, किं बहुना?- न च नैव, णमिति वाक्यालङ्कारे, अणाइसेसि त्ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एष। गणधरछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः // 590 // समवसरणं समत्तं // / // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां समवसरणवक्तव्यताविवरणं समाप्तम्।। विधिः, एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजय पौरुष्योर्देशना, शब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्- अहो स्विष्टम्, विग्रहवन्तः खलु देवा आगता इत्याहनि०-तं दिव्वदेवघोसंसोऊणं माणुसा तहिं तुट्ठा / अहो (हु) जण्णिएण जटुं देवा किर आगया इहइं॥५९१॥ गणधरतं दिव्यदेवघोषं श्रुत्वा मनुष्याः तत्र यज्ञपाटे तुष्टाः, अहो! विस्मये, यज्ञेन यजति लोकानिति याज्ञिकः तेनेष्टम्, कुतः?-एते / देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः॥५९१॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह च नि०- एक्कारसविगणहरा सव्वे उण्णयविसालकुलवंसा / पावाएँ मज्झिमाए समोसढा जन्नवाडम्मि॥५९२॥ गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। चतुर्थद्वारम्, वक्तव्यता। नियुक्तिः | 591-592 // 418 //
Page #441
--------------------------------------------------------------------------
________________ 0.3 उपोद्धात 0.3.4 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 419 // गणधरवक्तव्यता। गणधरा (११)ऽऽगमः एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह- सर्वे निरवशेषाः उन्नता:- प्रधानजातित्वात् / नियुक्तिः, विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः- अन्वया येषां ते तथाविधाः, पापायांमध्यमायांसमवसृताः / एकीभूताः, क्व?- यज्ञपाट इति गाथार्थः॥५९२॥ आह- किमाद्याः किंनामानो वा त एते गणधराः इति?, उच्यते चतुर्थद्वारम् , नि०- पढमित्थ इंदभूई बिइओ उण होइ अग्गिभूइत्ति / तइए य वाउभूई तओ वियत्ते सुहम्मे य॥५९३॥ नियुक्तिः प्रथमः अत्र गणधरमध्ये इन्द्रभूतिः, द्वितीय: पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च 593-595 देवघोषः, पञ्चमः, इति गाथार्थः॥५९३॥ नि०- मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य / मेयजे य पभासे गणहरा होंति वीरस्स॥५९४॥ जीव-कर्म तज्जीव-भूतमण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः- प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा तादृश-बन्ध देव-नारकभवन्ति वीरस्य इति गाथार्थः॥५९४॥ नि०-जंकारण णिक्खमणं वोच्छं एएसि आणुपुव्वीए। तित्थं च सुहम्माओ णिरवच्चा गणहरा सेसा॥५९५॥ यत्कारणं यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये एतेषां गणधराणां आनुपूर्व्या परिपाट्या, तथा तीर्थं च अमर्षः, सुधर्मात् सञ्जातम्, निरपत्याः शिष्यगणरहिताःगणधराः शेषाः इन्द्रभूत्यादयः इति गाथार्थः॥५९५॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह0 सुधर्मेति स्याद्वाच्यम्, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे सुधर्म इति, अथ च समासान्तविधेरनित्यत्वाद्, अथवा केषाश्चिन्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया। पुण्य-परलोकनिर्वाणसंशया:, परिवारः, वेदपदार्थ: दीक्षा। // 419 // 8 38888888888888
Page #442
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 420 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 596-597 गणधरा नि०-'जीवे कम्मे तज्जीव भूर्य तारिसय बंधमोक्ख या देवा णेरइएं या पुण्णे परलोय जेव्वाणे // 596 // एकस्य जीवे संशयः- किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानवरणीयादिलक्षणं कर्म किमस्ति नास्ति? इति, अपरस्य तज्जीवे त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायां इति, तथा भूते ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य तारिसय त्ति किं यो यादृश इह भवे स तादृश एव अन्यस्मिन्नपि? उत नेति, बन्धमोक्खे य त्ति अपरस्य तु किं बन्धमोक्षौ स्तः? उत न इति, आह- कर्मसंशयात् अस्य को विशेष इति?, उच्यते, सह देवघोषः, कर्मसत्तागोचरः,अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति? नेति वा, (११)ऽऽगमः अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्त प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थंदुःखस्य उत तदतिरिक्तंपापमस्ति आहोस्विदेकमेव उभयरूपं उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको- भवान्तरलक्षणः किमस्ति नास्ति? इति, निर्वाणअपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति? इति, आह-बन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा किं संसाराभावमात्र एव असौ मोक्षः? उत अन्यथा? इत्यादि, इति गाथार्थः॥ 596 / साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आह नि०- पंचण्हं पंचसया अद्भुट्ठसया यहोंति दोण्ह गणा। दोण्हं तुजुयलयाणं तिसओ तिसओ भवे गच्छो॥५९७॥ पञ्चानामाद्यानां गणधराणां पञ्च शतानि प्रत्येकं प्रत्येकं परिवार इति, तथा अर्द्ध चतुर्थस्य येषु तानि अर्धचतुर्थानि 2 शतानि / अर्द्धचतुर्थशतानि 2 मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक जीव-कर्मतञ्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक संशया:, परिवारः, अमर्ष: वेदपदार्थः, दीक्षा // 420 //
Page #443
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 421 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। गणधरा इति, तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति- उपरितनानां चतुर्णां गण-धराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः॥ 597 // उक्तमानुषङ्गिकम्, प्रकृतं उच्यते- ते हि देवाः तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष / चक्रे, प्रवादश्च सञ्जातः- सर्वज्ञोऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽ-मर्षाध्मातः नियुक्तिः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याह 598-599 देवघोषः, नि०-सोऊण कीरमाणीं महिमं देवेहि जिणवरिंदस्स / अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति // 598 // (११)ऽऽगमः 8 श्रुत्वा च क्रियमाणाम्, दृष्ट्वा वा पाठान्तरम्, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे एइ त्ति आगच्छति भगवत्समीपम् अहम्माणि त्ति अहमेव विद्वान् इति मानोऽस्य इति अहंमानी, अमर्षितः अमर्षयुक्तः, अमर्षो- मत्सरविशेषः, मयि सति देव-नारककोऽन्यः सर्वज्ञः? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह- इन्द्रभूतिः, इति गाथार्थः ॥५९८॥स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपरिवृतं दृष्ट्वा साशङ्कः।। तदनतस्तस्थौ, अत्रान्तरे नि०-आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / णामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 599 // आभाषितश्च संलप्तश्च, केन?- जिनेन, किंविशिष्टेन?- जाति:- प्रसूतिः जरा- वयोहानिलक्षणा मरणं- दशविधप्राण // 421 // वियोगरूपं एभिर्विप्रमुक्तस्तेन, कथं?- नाम्ना च हे इन्द्रभूते! गोत्रेण च हे गौतम! किंविशिष्टेन जिनेन इत्याह- सर्वज्ञेन सर्वदर्शिना। आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्यम्, न, नयवादपरिकल्पितजात्यादि तजीव-भूततादृश-बन्ध पुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, वेदपदार्थः, दीक्षा।
Page #444
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 422 // विप्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवियोगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः // 599 / / इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्- अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहम्, को मां न वेत्ति?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाह नि०-किंमन्नि अत्थि जीवो उआहु नत्थित्ति संसओ तुज्झ / वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥६००॥ हे गौतम! किं मन्यसे- अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थं न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमों- वक्ष्यमाणलक्षण इति / अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्चन युज्यते, भगवतः सकलसंशयातीतत्वात्, संशयवतश्च तत्प्रयोगदर्शनात्, किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः॥६००॥ यदुक्तंसंशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन इति, तान्यमूनि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सञ्ज्ञाऽस्तीत्यादीनि, तथा स वै अयमात्मा ज्ञानमय इत्यादीनि च, एतेषां चायमर्थो भवतः चेतसि विपरिर्त्तते-विज्ञानमेव चैतन्यम्, नीलादिरूपत्वात्, चैतन्यविशिष्टं यन्नीलादि तस्मात्, तेन घनो विज्ञानघनः, स एव एतेभ्यः अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः?- भूतेभ्यः पृथिव्यादिलक्षणेभ्यः, किं?- समुत्थाय उत्पद्य, पुनस्तानि एव अनु विनश्यति अनु- पश्चाद्विनश्यति विज्ञानघनः, न प्रेत्य संज्ञाऽस्ति प्रेत्य मृत्वा न पुनर्जन्म न परलोकसज्ञाऽस्ति इति भावार्थः। ततश्च कुतो जीवः?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः- यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः- प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गलिङ्गि 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्ति: 600 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूतताटश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्ष:, वेदपदार्थ: दीक्षा। // 422 //
Page #445
--------------------------------------------------------------------------
________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 423 // 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। जीव-कर्म सम्बन्धस्मृतिमुखेन तत्प्रवर्त्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात्, नापि सामान्यतोदृष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, दृष्टान्तेऽपि तस्याध्यक्षतोऽग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात्, तथा च- घटे घटशब्दप्रयोगोपलब्धावुत्तरत्र घटध्वनिश्रवणात् (ग्रन्था० 6000) अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो दृष्टो यमात्मशब्दात् / / नियुक्ति: 600 प्रतिपद्येमहि इति, किंच- आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात्, तथा च- एतावानेव पुरुषो, यावानिन्द्रिय- देवघोषः, गणधरा गोचरः / भद्रे! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः // 1 // इत्यागमः, तथा न रूपं भिक्षवः पुद्गल इत्याद्यपरः, पुद्गले रूपं निषिध्यते, (११)ऽऽगमः अमूर्त आत्मा इत्यर्थः, तथा अकर्ता निर्गुणो भोक्ता इत्यादिश्चान्यः, तथा स वै अयमात्मा ज्ञानमय इत्याद्यपर इति, एते च सर्व तज्जीव-भूतएव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत्, देव-नारकअतो न विद्यः- किमस्ति नास्ति?, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थं न जानासि, चशब्दात् युक्तिं हृदयं च, निर्वाणतेषामेकवाक्यतायामयमर्थः- विज्ञानघन एवे ति ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः, संशयाः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञानघनः, एवशब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानघन एव, परिवारः, अमर्षः, एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथञ्चिद्भूत्वा इति हृदयम्, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म वेदपदार्थः, एव विज्ञानम्, तदभावे मुक्त्यवस्थायां भावात्, तद्भावेऽपि मृतशरीरादावभावात्, न च वाच्यं- घटसत्तायामपि नवतानिवृत्ती शरीरभावेऽपि चैतन्य निवृत्ते: नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायोभयरूपत्वे सति सर्वथा नवताऽनिवृत्तेः, न च इत्थं देहाच्चैतन्यस्यानिवृत्तिः, तथा श्रुतावप्युक्तं- अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि तादृश-बन्ध पुण्य-परलोक दीक्षा। // 423 //
Page #446
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 424 // किंज्योतिरेवायं पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच, तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, 0.3 उपोद्घात नियुक्तिः, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पद्यते सामान्य 0.3.4 विज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वा- चतुर्थद्वारम् , गणधरसत्त्वप्रसङ्गात्, न प्रेत्यसञ्ज्ञाऽस्ति इति न प्राक्तनी घटादिविज्ञानसज्ञाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगविनितत्वात् इत्ययं वक्तव्यता। नियुक्ति: 601 वेदपदार्थ इति, तथा सौम्य! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात्, तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च देवघोषः, गणधरा स्वसंविदितरूपत्वात्, तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनात्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं (११)ऽऽगमः ज्ञानमात्मनः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न चस्वात्मनि क्रियाविरोधः, प्रदीपवत् तस्य स्वपरप्रकाशक जीव-कर्म तजीव-भूतत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितत्वात् प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष ताश-बन्धएव,ज्ञानावरणीयाद्यशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदांसर्वप्रत्यक्ष इति ।अनुमानगम्योऽप्ययं-विद्यमान-पुण्य-परलोक निर्वाणकर्तृकमिदंशरीरम्, भोग्यत्वात्, ओदनादिवत्, व्योमकुसुमं विपक्ष इत्यनुमानम्, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, परिवारः, अमर्ष:, न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति / आगमगम्यता त्वस्याभिहितैव / इत्यलं विस्तरेण, वेदपदार्थः, गमनिकामात्रमेतत् इति। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सोसमणो पव्वइओ पंचहि सह खंडियसएहिं॥६०१॥ एवं छिन्ने निराकृते संशये जिनेन जरामरणाभ्यां- उक्तलक्षणाभ्यां विप्रमुक्तः तेन स इन्द्रभूतिः श्रमणः प्रव्रजितः साधु संशयाः, दीक्षा। // 424 //
Page #447
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 425 // इत्यर्थः, पञ्चभिः सह खण्डिकशतैः,खण्डिका:- छात्रा इति गाथार्थः॥६०१॥ इह च वेदपदोपन्यासस्तदा वेदानां सञ्जातलत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् / इति प्रथमो गणधरः समाप्तः॥ नि०-तं पव्वइयं सोउं बितिओ आगच्छई अमरिसेणं / वच्चामिण आणेमी पराजिणित्ताण तंसमणं // 602 // तं इन्द्रभूतिं प्रव्रजितं श्रुत्वा द्वितीयः खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षेण प्राग्व्यावर्णितस्वरूपेण हेतुभूतेन, व्रजामि णमिति वाक्यालङ्कारे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं श्रमणं इन्द्रजालिककल्पमिति गाथार्थः॥ 602 // स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता? इत्यादि चिन्तयन् जिनसकाशं प्राप्तः, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण यगोत्तेण यसव्वण्णू सव्वदरिसीणं // 603 // पूर्ववत्, नामगोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहम्, को मांन वेत्ति?, यदि मे हृद्गतं संशय ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति / अत्रान्तरे भगवताऽभिहितः नि०- किं मण्णि अत्थि कम्मं उदाहुणस्थित्ति संसओ तुज्झ / वेयपयाण य अत्थंण जाणसी तेसिमोअत्थो॥६०४॥ किंमन्यसे अस्ति कर्म उत नास्तीति?, नन्वयमनुचितस्ते संशयः, अयंच संशयस्तव विरुद्धवेदपदनिबन्धनो वर्त्तते, वेदपदानां चार्थं न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः। तानि च अमूनि वेदपदानिपुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदुत सर्वस्यास्य बाह्यत इत्यादि, तथा पुण्यः पुण्येन इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्त्तते-पुरुषः- आत्मा, एवशब्दोऽवधारणे, 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 602-604 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूतताहश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसशयाः, परिवार:, अमर्षः, वेदपदार्थ: दीक्षा। // 425 //
Page #448
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 426 // गणधरवक्तव्यता। 602-604 गणधरा (११)ऽऽगमः सच कर्मप्रधानादिव्यवच्छेदार्थः, इदं सर्वं प्रत्यक्षवर्तमानं चेतनाचेतनम्, निमिति वाक्यालङ्कारे, यद् भूतं यद् अतीतं यच्च 0.3 उपोद्घात नियुक्तिः, भाव्यं भविष्यम्, मुक्तिसंसारावपि स एव इत्यर्थः, उतामृतत्वस्येशान इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, अमृतत्वस्य 0.3.4 चतुर्थद्वारम् , अमरणभावस्य- मोक्षस्य ईशानः- प्रभुश्चेत्यर्थः यत् इति यच्चेति चशब्दलोपात्, अन्नेन आहारेण अतिरोहति अतिशयेन वृद्धिमुपैति, यद् एजति यत् चलति- पश्वादि, यत् न एजति यन्न चलति- पर्वतादि, यद्दूरे मेर्वादि, यद् उ अन्तिके उशब्दोऽव नियुक्तिः धारणे, अन्तिके समीपे यत्, तत्पुरुष एव इत्यर्थः, यद् अन्तर मध्ये अस्य चेतनाचेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, देवघोषः, तत्सर्वं पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत्, अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग? इति, कथं वा अमूर्तस्य सतः मूर्तकर्मकृतावुपघातानुग्रहौस्यातामिति, जीव-कर्मलोके तन्त्रान्तरेषु च कर्मसत्ता गीयते पुण्यः पुण्येन इत्यादौ, अतो न विद्मः- किमस्ति नास्ति वा?, ते अभिप्रायः, तत्र वेदपदानां च अर्थ न जानासि, चशब्दाधुक्तिं हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थ:-एतानि हि निर्वाणपुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्यार्थानि / संशया:, परिवारः, वा, सौम्य! इत्थं चैतदङ्गीकर्त्तव्यम्, यतः नाकर्मणः कर्तृत्वं युज्यते, प्रवृत्तिनिबन्धनाभावात्, एकान्तशुद्धत्वात्, गगनवत्, अमर्षः, वेदपदार्थः, इतश्च अकर्मा नारम्भते, एकत्वात्, एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्तेः, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भकत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति / न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीतम्, मत्प्रत्यक्षत्वात्, त्वत्संशयवत्, भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानमं-शरीरान्तरपूर्वकं बालशरीरम्, तज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक दीक्षा। // 426 //
Page #449
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 427 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। 605-606 गणधरा जीव-कर्म इन्द्रियादिमत्त्वात्, युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदम्, तस्यापान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा?, न तावत् / वस्तुविशेषः, अप्रमाणकत्वात्, किं च- स मूर्तो वा स्यादमूर्तो वा?, यदि मूर्तः, कर्मणोऽस्य च न कश्चिद्भेदः, कम्मैव नियुक्तिः सज्ञान्तरवाच्यं तत्, अथ अमूर्तो, न तर्हि नियामको देहकारणंवा, अमूर्त्तत्वात्, गगनवत्, तथाहि-नामूर्तान्मूर्तप्रसूतिरिति, देवघोषः, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदशेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्भाव-8 (११)ऽऽगमः प्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्त्तवस्तु-8 तजीव-भूतधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्त्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्याविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वक देव-नारकबालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, पुण्यः पुण्येन पापः पापेन कर्मणा इत्यादि श्रुतिवचनप्रामाण्यात्, तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्त्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात्, इत्यलं प्रसङ्गेनेति / नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं ।सोसमणो पव्वइओ पंचहि सह खंडियसएहिं॥६०५॥ इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रव्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः। 1605 // द्वितीयो गणधरः समाप्तः॥ नि०- ते पव्वइए सोउं तइओ आगच्छई जिणसगासं / वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 606 // तादृश-बन्ध पुण्य-परलोकनिर्वाणसशया:, परिवारः, अमर्ष: वेदपदार्थः, दीक्षा। // 427 //
Page #450
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 428 // तौ इन्द्रभूतिअग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशम्, उभयनिष्क्रमणाकर्णनादपेताभिमानः सञ्जातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तम्, तथा वन्दित्वा पर्युपासयामि इति गाथार्थः // 606 // इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्द्य च भगवन्तं तदग्रतस्तस्थौ, अत्रान्तरे नि०-आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं।णामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 607 // पूर्ववत् // इत्थमपि संलप्तो हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितः नि०- तज्जीवतस्सरीरंति संसओणविय पुच्छसे किंचि। वेयपयाण य अत्थंण जाणसी तेसिमो अत्थो॥६०८॥ सजीवः तदेव शरीरमिति, एवंसंशयस्तव,नापिच पृच्छसि किञ्चित् विदिताशेषतत्त्वम्, अयंस संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, वेदपदानां चार्थं न जानासि, तेषां तव संशयनिबन्धनानामयमों- वक्ष्यमाणलक्षण इति गाथाक्षरार्थः॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि- विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति इत्यादीनि, तथा सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मानः इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-विज्ञानघने त्यादीनां पूर्ववत् व्याख्या, नवरं न प्रेत्य सज्ञा अस्ति- न देहात्मनः भेदसज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, सत्येन लभ्य इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति, अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेौरतादिवदिति, तथा प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थं न जानासि, 0 बहुलमेतन्निदर्शनमित्युक्तेश्चौरादिकोऽयं ज्ञेयो, यद्वा पर्युपादासेर्घअन्तात्कृगो नाम इति णिचि रूपमेतत्, पर्युपासे इति क्वचिदस्त्यपि / 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 607-608 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः वेदपदार्थ: दीक्षा // 428 //
Page #451
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 429 // 0.3 उपोद्धातनियुक्तिः, | 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। 609-611 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्म चशब्दाद्युक्तिं हृदयं च, तेषामयमर्थः- तत्र विज्ञानघने त्यादीनां प्रथमगणधरवक्तव्यतायां व्याख्यातत्वात् न प्रदर्श्यते, सत्येन लभ्य इत्यादीनां तु सुगमत्वादिति / न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया / तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलम्, व्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम्, अवग्रहादीनां नियुक्तिः स्वयंवेद्यत्वात्, भावना प्रथमगणधरवत् अवसेया, अनुमानगम्योऽपि, तच्चेदं- देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा एव सत्येन लभ्य इत्यादिवेद-3 पदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत्। तजीव-भूतनि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं ।सोसमणो पव्वइओ पंचहिँ सह खंडियसएहिं॥६०९॥ पूर्ववत् // तृतीयो गणधरः समाप्त इति // अस्य च प्रथमगणधरादिदं नानात्वं- तस्य जीवसत्तायां संशयः, अस्य तु निर्वाणशरीरातिरिक्ते खल्वात्मनि, न तु तस्य सत्तायामिति॥ नि०- ते पव्वइएसोउं वियत्तो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 610 // अमर्षः, तान् प्रव्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाशम्, किंविशिष्टेनाध्यवसायेन इत्याह दीक्षा। व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनम्, तथा वन्दित्वा पर्युपासयामि इति गाथाक्षरार्थः / इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थौ, अत्रान्तरे नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 611 // ताहश-बन्धदेव-नारकपुण्य-परलोक संशया:, परिवारः, वेदपदार्थः, // 429 //
Page #452
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 430 // पूर्ववत्। नि०- किं मण्णि पंच भूया अत्थि नत्थित्ति संसओ तुझं / वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो // 612 // किं पञ्च भूतानि पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् / संशयश्च तवायं विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् तानि चामूनि वेदपदानि वर्तन्ते- स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेय इत्यादीनि, तथा द्यावा पृथिवीइत्यादीनिच, तथा पृथ्वी देवता आपो देवता इत्यादीनि च, एतेषां चायमर्थः तव प्रतिभासते-स्वप्नोपमं स्वप्नसदृशम्, वैनिपातोऽवधारणे सकलं अशेषं जगत् एष ब्रह्मविधिः एष परमार्थप्रकार इत्यर्थः अञ्जसा प्रगुणेन न्यायन विज्ञेयो विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिह्नवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्त्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात्, तथाहि- चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहो वा?, न तावदणवो, विज्ञाने अप्रतिभासनात्, नापि तत्समूहो, भ्रान्तत्वात्, द्विचन्द्रवत्, भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात्, अतः कुतोभूतसत्तेति, तत्र वेदपदानांचाथन जानासि, चशब्दाधुक्तिं हृदयं च तेषां तव संशयनिबन्धनानां वेदपदानामयमर्थः,स्वप्नोपमं वैसकल मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वाद्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्त्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा द्यावापृथिवी त्यादीनि तु सुगमानि, तथा सौम्य! न च चक्षुरादिविज्ञाने परमाणवोनावभासन्ते, तेषां तुल्यातुल्यरूपत्वात्, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात्, न च तद् अन्यव्यावृत्तिमात्रंपरिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात्, 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्ति: 612 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवारः, अमर्षः वेदपदार्थ: दीक्षा। // 430 //
Page #453
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 612 देवघोषः, गणधरा भाग-१ // 431 // sss तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमेच सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः,भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनियमेनोत्पत्तेः, न च स्वप्नबुद्ध्या व्यभिचारः, तस्या अप्यनेकविधनिमित्तबलेनैव भावात्, आह च भाष्यकार:- अणुभूय दिट्ठ चिन्तिय सुय पयइवियार देवयाऽणूया। सुमिणस्स निमित्ताइंपुण्णं पावंच नाभावो॥१॥न च भूताभावे स्वप्नास्वप्नगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, नचालयविज्ञानगतशक्तिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तुल्यबुद्धेः कारणम्, स्वलक्षणादस्व- लक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् / किंच- आलयात्पीतादिसंवेदनजननशक्तयो भिन्ना वा स्युरभिन्नावा?, यद्यभिन्नाः सर्वैकत्वप्रसङ्गः, एकालयाभेदान्यथानुपपत्तेः, ततश्चकुतस्तासांपीतादिप्रतिभासहेतुता?, प्रयोगश्च-नीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्त्यन्तररूपत्वात्, शक्त्यन्तरस्वात्मवत्, अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा?, यद्यवस्तुसत्यः समूहवत्कुतःप्रत्ययत्वं?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति?, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न च विषयबलोपजातसंवेदनाकारस्य विषयाद्भेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामाद्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः,प्रागुपन्यस्तविकल्पयुगलक (r) अनुभूतं दृष्टं चिन्तितं श्रुतं प्रकृतिविकारः देवताऽनूपः / स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः // 1 // जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवार: अमर्ष:, वेदपदार्थ: दीक्षा। // 431 //
Page #454
--------------------------------------------------------------------------
________________ KO. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 432 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 613-616 देवघोषः, गणधरा सम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृ न च परमाणूनां बहुत्वेऽपि विशेषाभावाद्घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात्, तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन / नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वईओ पंचहिँ सह खंडियसएहिँ // 613 // पूर्ववत् // इति चतुर्थो गणधरः समाप्तः।। नि०- ते पव्वइए सोउंसुहमो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पज्जुवासामी॥६१४॥ तान् इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाशम्, किम्भूतेनाध्यवसायेन इत्याहपश्चार्द्ध पूर्ववत् / स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 615 // पूर्ववत्। नि०- किं मण्णि जारिसोइह भवंमि सो तारिसो परभवेऽवि? / वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो॥६१६॥ किं मन्यसे? यो मनुष्यादिदृश इह भवे स तादृशः परभवेऽपि, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, तानिचामूनि-पुरुषो वै पुरुषत्वमश्नुतेपुरुषत्वं प्राप्नोतीत्यर्थः पशवः पशुत्वं इत्यादीनि, तथा शृगालो वै एष जायते यः सपुरीषो दह्यते इत्यादीनी च, तत्र वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमोंवक्ष्यमाणलक्षण इत्यक्षरार्थः / तत्र वेदपदानां त्वमित्थमर्थं मन्यसे- पुरुषो मृतः सन् पुरुषत्वमश्नुते, पुरुषत्वमेव प्राप्नोतीत्यर्थः, (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक निर्वाण संशया:, परिवारः, अमर्ष:, वदपदार्थ: // 432 //
Page #455
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 433 // तथा पशवो- गवादयः पशुत्वमेवेत्यमूनि भवान्तरसादृश्याभिधायकानि, तथा शृगालो वै एष इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति तेऽभिप्रायो, यतो न शालिबीजाद्गोधूमाङ्करप्रसूतिः इति, तत्र वेदपदानामयमर्थः- पुरुषः खल्विह जन्मनि स्वभावमाईवार्जवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्धा मृतः सन् रुषत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभवे मायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बद्धवा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोगतः इति, कर्मसापेक्षो जीवानां गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसादृश्यस्यापि दर्शनात्, तद्यथा- शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात् तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाङ्करबीजं सौम्य! सात्मकं कर्म, तच्च तिर्यग्नरनारकामराद्यायुष्कभेदभिन्नत्वात् चित्रमेव, अतः कारणवैचित्र्यादेव ार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसमानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात्, नापिसर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नोन सर्वथा समानोऽसमानोवा, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात्। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं।सो समणो पव्वइओ पंचहिँ सह खंडियसएहिं॥६१७॥ पूर्ववत् // इति पञ्चमो गणधरः समाप्तः।। नि०- ते पव्वइए सोउं मंडिओ आगच्छइ जिणसगासं। वच्चामिण वंदामी वंदित्ता पन्जुवासामि // 618 // ०.३उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 617-618 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूतताहश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, वेदपदार्थः, दीक्षा। // 433 //
Page #456
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 434 // तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाशम्, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् / स च भवगत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदग्रतस्तस्थौ, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं॥६१९॥ पूर्ववत्। नि०- किंमन्नि बंधमोक्खा अस्थिण अत्थित्ति संसओ तुझं। वेयपयाण य अत्थंण याणसी तेसिमो अत्थो॥६२०॥ किंमन्यसे बन्धमोक्षौस्तो न वा?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयंच संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो / वर्त्तते, वेदपदानां चार्थं न जानासि , चः पूर्ववत्, तेषामयमों- वक्ष्यमाणलक्षण इत्यर्थः / तानि चामूनि वेदपदानि- स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद इत्यादीनि, तथा नह वै सशरीरस्य / प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते- स एष: निर्वाणअधिकृतो जीवः विगुण:- सत्त्वादिगुणरहितः विभुः- सर्वगतः न बध्यते- पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्त्तते, न मुच्यते- न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्य परिवारः, अमर्षः, आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं-स्वरूपमेव वेद-विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्वन्धमोक्षानुपपत्तिरिति भावः / ततश्चामूनि किल बन्धमोक्षाभावप्रतिपादकानि, तथा नह वै नैवेत्यर्थः, सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति-बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिःसंसारिणो नास्तीत्यर्थः, अशरीरंवा वसन्तं- अमूर्तमि-8 त्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य! 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 619-620 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक संशयाः, वेदपदार्थः, दीक्षा। // 434 //
Page #457
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 435 // 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। भवतोऽभिप्रायो- बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादिरहितो वा स्यात्?, यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः आहोश्विद्युगपदुभयस्येति?, किंचातः, न तावत्पूर्वमात्मप्रसूति. युज्यते, निर्हेतुकत्वाद्, व्योमकुसुमवत्, नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात्, न चाकर्तृकं कर्म भवति, युगपत्प्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्यप्यात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम् / नियुक्तिः अन्यथा मुक्तस्यापि बन्धप्रसङ्गः, तथा च सति नित्यमोक्षत्वान्मोक्षानुष्ठानवैयर्थ्यम्, अथ द्वितीयः पक्षः, तथापि नात्मकर्म- 619-620 देवघोषः, वियोगो भवेद्, अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः / तत्र वेदपदानामयमर्थः- स एष-मुक्तात्मा विगताः छाद्मस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः- विज्ञानात्मना सर्वगतः न बध्यते- मिथ्यादर्शनादिबन्धकारणाभावात् संसरति वा- मनुजादिभवेषु कर्मबीजाभावात्, नेत्यनुवर्तते, न देव-नारकमुच्यते, मुक्तत्वात्, मोचयति वा तदा खलूपदेशदानविकलत्वात्, नेत्यनुवर्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह- नवा एष निर्वाणमुक्तात्मा बाह्य-म्रक्वन्दनादिजनितं आभ्यन्तरं आभिमानिकं वेद- अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणि तुसुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, अमर्षः, नचानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपिज्ञानदर्शनचारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यतो वर्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्वं च वर्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्तमानत्वमनुभूतमथ चासावनादिरिति, न गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्ध पण्य-परलोक संशया:, परिवारः, वेदपदार्थ: दीक्षा। // 435 //
Page #458
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 436 // गणधरवक्तव्यता। गणधरा चामूर्तस्य मूर्तसंयोगोन घटते, घटाकाशंसयोगदर्शनाद्, वियोगस्तुदर्शित एव, न च मुक्तस्यापि कर्मयोगः, तस्य कषायादि- 0.3 उपोद्घात नियुक्तिः, परिणामाभावात्, कषायादियुक्तश्च जीवः कर्मणो योग्यान् पुद्गलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसङ्गः, अनागतकाल-3 0.3.4 चतुर्थद्वारम् , वत्तेषामनन्तत्वात्, न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्त्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन।। नियुक्तिः नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं। सोसमणोपव्वइओ अद्भुट्ठहिँ सह खंडियसएहिं॥६२१॥ 621-624 देवघोषः, पूर्ववत्, नवरं- अर्द्धचतुर्थैः सह खण्डिकशतैः // इति षष्ठो गणधरः समाप्तः। (११)ऽऽगमः नि०-तेपव्वइए सोउंमोरिओ आगच्छई जिणसगासं / वच्चामिण वंदामी वंदित्ता पञ्जुवासामि॥६२२॥ जीव-कर्म तज्जीव-भूतपूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशमिति नानात्वम् / नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं। नामेण यगोत्तेण यसव्वण्णू सव्वदरिसीणं // 623 // निर्वाणसपातनिका व्याख्या पूर्ववदेव।। संशया:, नि०- किं मन्नसि संति देवा उयाहुन सन्तीति संसओ तुझं / वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥६२४॥ परिवारः, अमर्ष:, किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्ट्स वेदपदार्थ: दीक्षा। पूर्ववत् / तानि चामूनि वेदपदानि- स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छतीत्यादीनि, तथा अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान्, किं नूनमस्मांस्तृणवदरातिः, किमु धूर्तिरमृतमय॑स्ये त्यादीनि च, तथा को जानाति? #मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनित्यादि, एतेषांचायमर्थस्ते मतौ प्रतिभासते- यथा अपाम-पीतवन्तः सोम-लतारसम्, तादृश-बन्धदेव-नारकपुण्य-परलोक // 436 //
Page #459
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 437 // अमृता- अमरणधर्माणः अभूम- भूताः स्म, अगमन्- गताः ज्योति:- स्वर्गम्, अविदाम देवान्- देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः- अरातिर्व्याधिः किमु- प्रश्ने धूर्त्तिः- जरा अमृतमर्त्यस्य- अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टव्यम्, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः? तथा सौम्य! त्वमित्थं मन्यसे-नारकाः सङ्क्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयंच दुःखसम्प्रतप्तत्वादिहागन्तुमशक्ता एव, अस्माकमप्यनेन शरीरेण तत्र कर्मवशतया एव गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपायासम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु,ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृष्टदिव्यप्रभावात् इहागमनसामर्थ्यवन्तस्ते किमितीह नागच्छन्ति? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः- को जानाति? मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेरादीनि त्यादि, तत्र परमार्थचिन्तायां सन्ति देवाः, मत्प्रत्यक्षत्वात्, मनुष्यवत्, भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमम्, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणं- नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्तविच्छिन्नरम्यदेशान्तरगतमनुष्यवत्, तथाऽसमाप्तकर्त्तव्यत्वाद्, बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत्, तथाऽनधीनमनुजकार्यत्वात्, नारकवत्,अनभिमतगेहादौ निःसङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति, मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छ - न्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन। 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्ति: 624 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवारः, अमर्षः, वेदपदार्थः, दीक्षा। // 437 //
Page #460
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 438 // नि०- छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ अद्भुट्ठहिँ सह खंडियसएहिं // 625 // पूर्ववत् / समाप्तः सप्तमो गणधरः। नि०-ते पव्वइएसोउं अकंपिओ आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि॥६२६॥ पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् / नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 627 // सपातनिका पूर्ववदेव। नि०- किं मन्ने नेरइया अत्थि न अत्थित्ति संसओ तुझं / वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो॥६२८॥ नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि- नारको वै एष जायते, यः शूद्रान्नमश्नाति त्यादि, एष ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, नह वै प्रेत्य नरके नारकाः सन्ती त्यादि, गतार्थम्, युक्तय एवोच्यन्ते- तत्राकम्पिकाभिप्रायमाह-सौम्य! त्वमित्थं मन्यसे- देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति?, प्रयोगश्च-न सन्ति नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थंपूर्वपक्षमाशङ्कय भगवानेवाह-सौम्य! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुम-2 समर्थाः, भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणांप्रत्यक्षा एव, तेषांसकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात्, न चाशेषपदार्थविदः साक्षा 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 625-628 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसशया:, परिवार:, अमर्ष:, वंदपदार्थ दीक्षा। // 438 //
Page #461
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ / / 439 // त्कारिक्षायिकभावस्थान सन्ति, यतो ज्ञस्वभाव आत्मा ज्ञानावरणीयप्रतिबद्धस्वभावत्वात् नाशेषं वस्तु विजानाति, तत्क्षयोपशमजस्तु तस्य स्वरूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्बहु जानाति कश्चिद्बहुतरमिति क्षायोपशमिकोऽयं ज्ञानवृद्धिभेद इति, न ह्ययं ज्ञानविशेषः खल्वात्मनस्तत्स्वाभाव्यमन्तरेणोपपद्यते इति, एवं चापगताशेषज्ञानावरणस्य ज्ञस्वभावत्वादशेषज्ञेयपरिच्छेदकत्वमिति, तथा चास्मिन्नेवार्थे लौकिको दृष्टान्तः, यथा हि पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतस्तदपाये प्रकाशयति, एवमात्मापि ज्ञस्वभाव कर्ममलिनः प्रागशेष वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेषसंयोगोपायतोऽपेतसमस्तावरणः सर्वं वस्तु प्रकाशयति, प्रतिबन्धकाभावात्, न चाप्रतिबद्धस्वभावस्यापि पद्मरागवत्सर्वत्र प्रकाशनव्यापाराभावः, तस्य ज्ञस्वभावत्वाद्, न हि ज्ञो. ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, नच प्रकाशकस्वभावपद्मरागेणैव व्यभिचारो भावयितव्यः, तस्य सन्निकृष्टार्थप्रकाशनात्, विप्रकृष्टविषये तु देशविप्रकर्षेणैव प्रतिबद्धत्वादप्रवृत्तिः, न चात्मनोऽपि देशविप्रकर्ष एवापरिच्छेदहेतुः, तस्यागमगम्येषु निर्वाणसूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्यदर्शनात्, तथा च परमाणुमूलकीलोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपिदृश्यते, एवं साक्षात्कारि क्षायिकमपि प्रतिपत्तव्यमिति / एवं क्षायिकज्ञान परिवारः, अमर्षः, वतां नारकाः प्रत्यक्षा एव, भवतोऽप्यनुमानगम्याः, तच्चेदं-विद्यमानभोक्तृकं प्रकृष्टपापफलम्, कर्मफलत्वात्, पुण्यफलवत्, वेदपदार्थ:, नचतिर्यग्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथाऽऽगमगम्याश्च ते, यत एवमागमः- सततानुबन्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् / तिर्यसूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम्॥ 1 // सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे। सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् // 2 // इत्यादि, एवं - 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्ति: 628 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूतताटश-बन्धदेव-नारकपुण्य-परलोक संशयाः, दीक्षा। // 439 //
Page #462
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 440 // 0.3 उपोद्धातनियुक्तिः, | 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 629-632 देवघोषः, गणधरा नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं॥६२९॥ पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति // अष्टमो गणधरः समाप्तः॥ नि०- ते पव्वइए सोउं अयलभाया आगच्छइ जिणसगासं। वच्चामिण वंदामी वंदित्ता पब्रुवासामि // 630 // पूर्ववन्नवरं-अचलभ्राता आगच्छति जिनसकाशमिति / नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं। नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 631 // सपातनिका पूर्ववत्। नि०- किं मन्नि पुण्णपावं अत्थिन अत्थित्ति संसओ तुझं। वेयपयाण च अत्थंण याणसी तेसिमो अत्थो॥६३२॥ किं पुण्यपापे स्तः न वा? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्च, तत्र वेदपदानां चार्थं न जानासि, चशब्दाधुक्तिं हृदयं च, तेषामयमर्थ इत्यक्षरार्थः / तानि चामूनि वेदपदानिपुरुष एवेदं निं सर्व मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव, तथा सौम्याचलभ्रातः! त्वमित्थं मन्यसे- दर्शनविप्रतिपत्तिश्चात्र, तत्र केषाश्चिद्दर्शनं- पुण्यमेवैकमस्ति न पापम्, तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यनारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति, यथाऽत्यन्तपथ्याहारासेवनादुत्कृष्टमारोग्यसुखं भवति, वेदपदार्थः, किञ्चित्किञ्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकम्, न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालम्, क्षीयमाणं तु तिर्यग्नरामरभवायेति, तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यम्, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो (११)ऽऽगमः जीव-कर्मतखीव-भूतताश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, // 440 //
Page #463
--------------------------------------------------------------------------
________________ 0.3.4 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ / / 441 // गणधरवक्तव्यता। गणधरा जीव-कर्म मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः 0.3 उपोद्धात नियुक्तिः, संसारिणः सुखं दुःखंचास्ति, देवानामपादियुक्तत्वात्, नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्य चतुर्थद्वारम्, वस्तुक्षयाचापवर्ग इति, अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणम्, तत्क्षयाच्च निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात्, अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, पुण्यः पुण्येने त्यादिना प्रतिपादिता च तत्सत्ता, नियुक्तिः 632 अतः संशयः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे तथा स्वभावनिराकरणयुक्तो वक्तव्यः, देवघोषः, सामान्यकर्मसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्परविरुद्धत्वाद्, एतदसाम्प्रतम्, एकस्य (११)ऽऽगमः प्रमाणत्वात्, तथा च पाटिलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व तजीव-भूतएवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तावत्पुण्यमेवापचीयमानं दुःखकारणम्, देव-नारकतस्य सुखहेतुत्वेनेष्टकत्वात्, स्वल्पस्यापि स्वल्पसुखनिवर्तकत्वात्, तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो पुण्य-परलोक निर्वाणभवति, न मार्त्तिक इति, न च तदभावो दुःखहेतुः, तस्य निरुपाख्यत्वात्, न च सुखाभाव एव स्वसत्ताविकलो दुःखम्, / संशयाः, तस्यानुभूयमानत्वात्, ततश्च स्वानुरूपकारणपूर्विका दुःखप्रकर्षानुभूतिः, प्रकर्षानुभूतित्वात्, पुण्यप्रकर्षानुभूतिवत्, न च परिवारः, पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्यवादनिरासः। केवलपापक्षेऽपि विपरीतमुप-8 वेदपदार्थः, दीक्षा। पत्तिजालमिदमेव वाच्यम्, नापि तत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असदृशश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात्, न च सर्वथा : सम्मिश्रैकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं तादृश-बन्ध अमर्ष:, // 441
Page #464
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 442 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। कार्य्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्चदुःखातिशयस्येति / न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुंन्याय्या, भेदप्रसङ्गात्, तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतःसात(सद्वेद्य) सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप (तत्त्वा० अ०८ सू०२६) मिति, सर्वं चैतकर्म, तस्माद्विविक्ते , नियुक्तिः पुण्यपापे स्त इति / संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति,किञ्चित्कस्यचिदुपशान्तं किञ्चित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम्, अत एव च सुखदुःखातिशयवैचित्र्यं जन्तूनामिति। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं॥६३३ / / पूर्ववत् // नवमो गणधरः समाप्त : // नि०- ते पव्वइए सोउं मेयजो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पजुवासामि // 634 // पूर्ववन्नवरं मेतार्यः आगच्छतीति। नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 635 // सपातनिका व्याख्या पूर्ववदेव। नि०- किं मण्णे परलोगो अत्थि णत्थित्ति संसओ तुझं / वेयपयाणं य अत्थं ण याणसी तेसिमो अत्थो॥६३६ // किं परलोको- भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि- विज्ञानघने त्यादीनि, तथा स वै आत्मा ज्ञानमय इत्यादीनि च 633-636 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्ष:, वेदपदार्थ: दीक्षा। // 442 //
Page #465
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 443 / / पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः?, तस्यात्मनोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः- तत्र विज्ञानघने त्यादीनां पूर्ववद्वाच्यम्, न च भूतसमुदायधर्मश्चैतन्यम्, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्यसंशयात्, न च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यम्, चलनादिचेष्टानिमित्तत्वात्, इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टम्, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वात् उत्पादव्ययध्रौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्वात्रानभ्युपगमात् इति। नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं // 637 // पूर्ववत् // दशमो गणधरः समाप्त:॥ नि०- ते पव्वइएसोउं पभासो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 638 // पूर्ववन्नवरं प्रभासः आगच्छतीति। नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 639 // सपातनिका व्याख्या पूर्ववदेव। 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 637-639 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवारः अमर्ष: वेदपदार्थ दीक्षा // 443 //
Page #466
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 444 // नि०- किंमण्णे निव्वाणं अत्थि णस्थित्ति संसयो तुझं / वेयपयाण य अत्थंण याणसि तेसिमो अत्थो॥९८८॥६४०॥ 0.3 उपोद्धातकिं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् / नियुक्तिः, 0.3.4 तानि चामूनि वेदपदानि- जरामर्थ्य वा एतत्सर्वं यदग्निहोत्रं तथा द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, चतुर्थद्वारम्, गणधरएतेषां चायमर्थस्तव मतौ प्रतिभासते- अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् शबलाकारा, जरामय्यवचनाच्च तस्याः सदा वक्तव्यता। करणमुक्तम्, साचाभ्युदयफला, कालान्तरंच नास्ति यस्मिन्नपवर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, नियुक्तिः 640-641 ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वख्यापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च देवघोषः, तिर्यग्नरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः?, तत्र वेदानां चार्थ / गणधरा (११)ऽऽगमः न जानासि, तेषामयमर्थः- जरामर्थ्य वा वाशब्दोऽप्यर्थे, ततश्च यावज्जीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यतिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्यात्मपर्यायरूपत्वात्, न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वम्, न च कुण्डलपर्यायनिवृत्तौ हेम्नोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात्, तस्मात्संसारनिवृत्तावप्यात्मनो भावात् / वस्तुस्वरूपो मोक्ष इति॥ नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सोसमणो पव्वइयो तिहि उसह खंडियसएहि // 641 // पूर्ववदेव ॥एकादशो गणधरः समाप्तः / / उक्ता गणधरसंशयापनयनवक्तव्यता। साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपि तत्सशया:। // 444 //
Page #467
--------------------------------------------------------------------------
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 445 // पादयिषया द्वारगाथामाह नि०-खेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए। केवलिय आउ आगम परिणेव्वाणे तवे चेव // 642 // दारगाहा / एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्रं- जनपदग्रामनगरादितद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्रचन्द्रयोगोपलक्षितो वाच्यः, जन्म वक्तव्यम्, तच्च मातापित्रायत्तमित्यतो मातापितरौ वाच्यौ, गोत्रं यद्यस्य तद्वाच्यम्, अगारछउमत्थपरियाए त्ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायो-गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्कं वाच्यम्, तथा आगमो वाच्यः, कः कस्यागम आसीत्?, परिनिर्वाणं वाच्यम्, कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यम्, किं केनापवर्ग गच्छता तप आचरितमिति?, चशब्दात्संहननादिच वाच्यम्, इति गाथासमुदायार्थः // इदानीमयवयवार्थः प्रतिपाद्यते-तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽह नि०- मगहा गोब्बरगामे जाया तिण्णेव गोयमसगोत्ता। कोल्लागसन्निवेसे जाओ विअत्तो सुहम्मोय // 643 // मगधाविषये गोबरग्रामे सन्निवेशे जातास्त्रय एवाद्याः गोयमे त्ति एते त्रयोऽपि गौतमसगोत्रा इति, कोल्लागसन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः॥ नि०- मोरीयसन्निवेसे दो भायरो मंडिमोरिया जाया। अयलो य कोसलाएँ महिलाए अकंपिओ जाओ॥६४४॥ मौर्यसन्निवेशे द्वौ भ्रातरौ मण्डिकमौर्यो जातो, अचलश्च कौशलायां मिथिलायामकम्पिको जात इति गाथार्थः / / नि०-तुंगीय सन्निवेसे मेयजो वच्छभूमिऍजाओ। भगवंपियप्पभासोरायगिहे गणहरो जाओ॥६४५॥ दारं॥ 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। | नियुक्तिः 642-645 गणीनां ग्रामनक्षत्रमातापितृगोत्रा| गारच्छद्म| स्थकेवलिपर्यायुरागममोक्षनिर्वाणतपांसि। // 445 //
Page #468
--------------------------------------------------------------------------
________________ 0.3.4 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 446 // तुङ्गिकसन्निवेशे मेतार्यो वत्सभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गणधरो जात इति 0.3 उपोद्घातगाथार्थः॥ कालद्वारावयवार्थः प्रतिपाद्यते- तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं नियुक्तिः, तदभिधित्सुराह चतुर्थद्वारम्, नि०- जेट्ठा कित्तिय साई सवणो हत्थुत्तरा महाओ य। रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो // 646 // गणधर वक्तव्यता। ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा- उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढाल नियुक्तिः 646-649 मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षत्राणीति गाथार्थः॥ द्वारम् ॥जन्मद्वारं प्रतिपाद्यते - गणीनां ग्राममातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह नक्षत्रमाता पितृगोत्रानि०- वसुभूई धणमित्ते धम्मिल धणदेव मोरिए चेव / देवे वसूय दत्ते बले यपियरो गणहराणं॥६४७॥ गारच्छद्मवसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणाम्, तत्र त्रयाणामाद्यानामेक एव स्थकेवलि पर्यायुरागमपिता, शेषाणां तु यथासङ्खयं धनमित्रादयोऽवसेया इति गाथार्थः॥ | मोक्षनिर्वाणनि०- पुहवी य वारुणी भद्दिलाय विजयदेवा तहा जयंती य / णंदा य वरुणदेवा अइभद्दा य मायरो॥६४८॥दारं॥ तपांसि। पृथिवीच वारुणीभद्रिलाच विजयदेवा तथा जयन्ती च नन्दाच वरुणदेवा अतिभद्राचमातरः, तत्र पृथिवी त्रयाणामाद्यानां माता, शेषास्तु यथासङ्ख्यमन्येषाम्, नवरं विजयदेवा मण्डिकमौर्य्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण // 446 // गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः॥गोत्रद्वारप्रतिपादनाय आह नि०-तिण्णि य गोयमगोत्ता भारद्दा अग्गिवेसवासिट्ठा / कासवगोयमहारिय कोडिण्णदुगंच गोत्ताइं॥६४९ / /
Page #469
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 447 // त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगंव्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतस 0.3 उपोद्धातगोत्राः मौर्याकम्पिकाचलभ्रातर इति, कौण्डिन्यसगोत्रौ द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः | नियुक्तिः, 0.3.4 द्वारम् ॥अगारपर्यायद्वारव्याचिख्यासयाऽऽह चतुर्थद्वारम्, नि०- पण्णा छायालीसा बायाला होइ पण्ण पण्णा या तेवण्ण पंचसट्ठी अडयालीसा य छायाला॥६५०॥ | गणधर वक्तव्यता। पञ्चाशत् षट्चत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् / नियुक्तिः इति गाथार्थः॥ 650-654 गणीनांग्रामनि०- छत्तीसा सोलसगं अगारवासो भवे गणहराणं / छउमत्थयपरियागं अहक्कम कित्तइस्सामि॥६५१॥दारं॥ नक्षत्रमाताषट्त्रिंशत् षोडशकं अगारवासो गृहवासो यथासङ्खयं एतावान् गणधराणां इति गाथार्द्धम् // द्वारम् // अनन्तरद्वारावय पितृगोत्रा गारच्छद्मवार्थप्रतिपिपादयिषयाऽऽह पश्चार्द्ध- छद्मस्थपर्यायं यथाक्रमं यथायोगं कीर्तयिष्यामि इति गाथार्थः॥ स्थकेवलि पर्यायुरागमनि०- तीसा बारस दसगं बारस बायाल चोद्दसदुगंच / णवगं बारस दस अट्टगंच छउमत्थपरियाओ॥६५२ ॥दारं / / मोक्षनिर्वाणगाथेयं निगदसिद्धा॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह तपांसि। नि०- छउमत्थपरीयागं अगारवासंच वोगसित्ताणं / सव्वाउगस्स सेसं जिणपरियागं वियाणाहि // 653 // छद्मस्थपर्यायं अगारवासंच व्यवकलय्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः // स चायं जिनपर्यायः नि०- बारस सोलस अट्ठारसेव अट्ठारसेव अद्वेव। सोलस सोल तहेकवीस चोद्द सोले यसोलेय ॥६५४॥दारं॥ निगदसिद्धा / सर्वायुष्कप्रतिपादनायाह // 447 //
Page #470
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 448 // नि०- बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य। एगंच सयं तत्तो तेसीई पंचणउई य॥६५५॥ नि०- अट्ठत्तरिंच वासा तत्तो बावत्तरिंच वासाइं। बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥६५६॥दारं॥ गाथाद्वयं निगदसिद्धमेव ॥आगमद्वारावयवार्थं प्रतिपादयन्नाह नि०-सव्वे यमाहणा जच्चा, सव्वे अज्झावया विऊ / सव्वे दुवालसंगी य, सव्वे चोहसपुग्विणो॥६५७॥दारं // सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, विद्वांसः पण्डिताः, अहं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि, द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्णज्ञापनार्थमाह- सर्वे चतुर्दशपूर्विण इति गाथार्थः॥ परिनिर्वाणद्वारमाह नि०- परिणिव्वुया गणहरा जीवंते णायए णव जणा उ। इंदभूई सुहम्मो य रायगिहे निव्वुए वीरे॥६५८॥दारं // निगदसिद्धा / तपोद्वारप्रतिपादनायाह नि०-मासं पाओवगया सव्वेऽविय सव्वलद्धिसंपण्णा / वज्जरिसहसंघयणा समचउरंसा य संठाणा // 659 // मासं पायोवगय त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः- प्राप्ताः, द्वारगाथोपन्यस्तचशब्दार्थमाह- सर्वेऽपि च सर्वलब्धिसम्पन्ना:- आमाँषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्राश्च संस्थानत इति गाथार्थः॥ 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 655-659 गणीनां ग्रामनक्षत्रमाता| पितृगोत्रा| गारच्छद्मस्थकेवलिपर्यायुरागममोक्षनिर्वाणतपांसि। // 448 // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायांगणधरवक्तव्यताविवरणं समाप्तम् / /
Page #471
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 660-661 कालनिक्षेपाः भाग-१ // 449 // (11) द्रव्ये उक्तः सामायिकार्थसूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, साम्प्रतं क्षेत्रद्वारमवसरप्राप्तमुल्लङ्घय कालद्वारमुच्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वात् अन्तरङ्गत्वाद् अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवान् इति परिभाषासामर्थ्यादिति, नियुक्तिकृता तु क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति / स च कालो नामाघेकादशभेदभिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽह नि०-दव्वे अद्ध अहाउय उवक्कमे देसकालकाले य। तह य पमाणे वण्णे भावे पगयं तुभावेणं ॥६६०॥दारगाहा॥ / तत्र द्रव्य इति वर्तनादिलक्षणो द्रव्यकालोवाच्यः, अद्धे ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः तथा यथाऽऽयुष्ककालो देवाद्यायुष्कलक्षणोवाच्यः, तथा उपक्रमकालः अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभाग: पर्याय इत्यनर्थान्तरम्, ततश्चाभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिकः, कालोमरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः, चः समुच्चये, तथा च प्रमाणकालः, अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्णकालः, भावि त्ति औदयिकादिभावकाल: सादिसपर्यवसानादिभेदभिन्नोवाच्य इति, प्रकृतं तु भावेने ति भावकालेनाधिकार इति गाथासमुदायार्थः॥साम्प्रतमवयवार्थोऽभिधीयते-तत्राद्यद्वारावयवार्थाभिधित्सयाऽऽह नि०-चेयणमचेयणस्स वदव्वस्स ठिइ उजाचउवियप्पा।सा होइ दव्वकालो अहवादवियं तु तं चेव // 661 // चेतनाचेतनस्य देवस्य स्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य स्थानं- स्थितिरेव यासादिस स्थिति: (4) अद्धायां समयाद्याः, तानुभवः, उपक्रमे त्रिविधा सामाचारी ओघाद्या(३)। // 449 //
Page #472
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 450 // पर्यवसानादिभेदेन चतुर्विकल्पा चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा द्रव्यं तु तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः॥चेतनाचेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाह नि०- गई सिद्धा भवियाया अभविय पोग्गल अणागयद्धाय / तीयद्ध तिन्नि काया जीवाजीवट्टिई चउहा ॥६६२॥दारं॥ __ गति त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, सिद्ध त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः भवियाय त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, अभविय त्ति अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका। पोग्गल त्ति पूरणगलनधर्माणः पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, अणागयद्ध त्ति अनागताद्धा-अनागतकालः, स हि वर्तमानसमयादिः सादिरनन्तत्वाच्चापर्यवसान इति, तीयद्ध त्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, तिण्णि काय त्ति धर्माधर्माकाशास्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवस्थितिश्चतुर्द्धति गाथार्थः॥ द्वारम् / अद्धाकालद्वारावयवार्थं व्याचिख्यासुराह नि०-समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य ।संवच्छर युग पलिया सागर ओसप्पि परियट्टा ॥६६३॥दारं॥ तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टशाटिकापाटनदृष्टान्तादवसेयः, आवलिकाअसङ्खयेयसमयसमुदायलक्षणा, द्विघटिको मुहूर्तः, दिवसश्चतुष्प्रहरात्मकः, यद्वा आकाशखण्डमादित्येन स्वभाभिर्व्याप्त तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकहनिशमित्यर्थः, पक्षः- पञ्चदशाहोरात्रात्मकः, मासः- तद्द्विगुणः, चः समुच्चये, संवत्सरो- द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्खयेययुगात्मकंपलितमिति उत्तरपदलोपाद्, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी-सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यपि, 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 662-663 कालनिक्षेपाः (11) द्रव्ये स्थितिः (4) अद्धायां समयाद्याः, यथायुष्के निर्वतितानुभव:, उपक्रमे त्रिविधा सामाचारी ओघाद्या(३)। // 450 //
Page #473
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 451 // 0.3.5 पचमद्वारम्, दशधा परावर्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः // द्वारम् // यथाऽऽयुष्क- 0.3 उपोद्घात नियुक्तिः, कालद्वारमुच्यते- तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्त्तनादिमयो यथायुष्ककालोऽभिधीयते, तथा / चाहनि०- नेरइयतिरियमणुयादेवाण अहाउयं तु जंजेण / निव्वत्तियमण्णभवे पालेंति अहाउकालो सो॥६६४॥दारं // सामाचारी। नियुक्तिः नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्वर्तितं-रौद्रध्यानादिना कृतं अन्यभवे अन्यजन्मनि तद् यदा विपाकतस्त 664-665 एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः // द्वारम् ॥साम्प्रतमुपक्रमकालद्वारमाह कालनिक्षेपाः (11) द्रव्ये नि०- दुविहोवक्कमकालोसामायारी अहाउयं चेव / सामायारी तिविहा ओहे दसहा पयविभागे॥६६५॥दारं। स्थितिः (4) अद्धायां द्विविधश्वासावुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शयन्नाह-सामायारी अहाउअंचेव समाचरणं समाचारः- शिष्टाचरितः क्रियाकलापस्तस्य भावः गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा०५-१-१२४) ष्यञ् समाचार्य्यम्, पुनः स्त्रीविवक्षायां निर्वतिषिद्गौरादिभ्य श्चे (पा०४-१-४१) ति ङीष्, यस्ये (पा० यस्येति च 604-148) त्यकारलोपः, यस्य हल (पा०६-४-४९) इत्यनेन तानुभव:, तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणं- उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ कालश्चेति त्रिविधा समासः, यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, ओघाद्या(३)। तत्र हि कालकालवतोरभेदात् कालस्यैव आयुष्काधुपाधिविशिष्टस्योपक्रमोवेदितव्य इत्यभिप्रायः / तत्र सामाचारी त्रिविधा // 451 // ओहे दसहा पदविभागे त्ति ओघः सामान्यम्, ओघः सामाचारी सामान्यतः सङ्क्रपाभिधानरूपा, सा चोघनियुक्तिरिति / दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति / तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन / समयाद्याः, यथायुष्के उपक्रमे सामाचारी
Page #474
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 452 // | 0.3 उपोद्धातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 666-667 इच्छा मिथ्या धुद्देशः। आचाराभिधानात् तत्रापि विंशतितमात्प्राभृतात्, तत्राप्योघप्राभृतप्राभृतात् नियूंढेति, एतदुक्तं भवति-साम्प्रतकालप्रव्रजितानांतावच्छ्रुतपरिज्ञानशक्तिविकलानामायुष्कादिह्रासमपेक्ष्य प्रत्यासन्नीकृतेति / दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितपरिज्ञानार्थं नियूंढेति। पदविभागसामाचार्यपि छेदसूत्रलक्षणान्नवमपूर्वादेव नियूंढेति गाथार्थः॥साम्प्रतमोघनियुक्तिर्वाच्या, सा च सुप्रपञ्चितत्वादेव न विव्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाह नि०- इच्छा मिच्छतिहाकारो, आवसिया य निसीहिया / आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा॥६६६॥ नि०- उवसंर्पया य काले, समायारी भवे दसहा / एएसिं तु पयाणं पत्तेय परूवणं वोच्छं॥६६७॥दारगाहाओ॥ एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया- बलाभियोगमन्तरेण करणं इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपूर्विकयेति भावार्थ:१, तथा मिथ्या- वितथ(ग्रन्था० 6500) मनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं 2, तथाकरणं तथाकारः, सच सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवंस्वरूपः३, अवश्यकर्त्तव्यैर्योगैर्निष्पन्ना आवश्यकी 4, चः समुच्चये, तथा निषेधेन निर्वृत्ता नैषेधिकी 5, आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या 6, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्नियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या 8, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता 9, उपसम्पच्च विधिनाऽऽदेया 10 / एवं काले कालविषया सामाचारी भवेद्दशविधातु। एवं तावत्समासत उक्ताः, साम्प्रतं प्रपञ्चतः प्रतिपदमभिधित्सुराह- एतेषां पदानाम्, // 452 //
Page #475
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 453 // तुर्विशेषणे, गोचरप्रदर्शनेन प्रत्येकं पृथक् प्रथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः॥ तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनायाह नि०- जइ अब्भत्थेज परं कारणजाए करेज से कोई / तत्थवि इच्छाकारोन कप्पई बलाभिओगो उ॥६६८॥ 8 यदी त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत् परं अन्यं साधुं ग्लानादौ कारणजाते कुर्यात् वा, से तस्य कर्तुकामस्य कश्चिद् अन्यसाधुः, तत्र कारणजातग्रहणमुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपिः चशब्दार्थे, अथवाऽपीत्यादिनान्यक्षेण वक्ष्यति, किमित्येवमत आह-नकल्पत एव बलाभियोग इति गाथार्थः / / उक्तगाथावयवार्थप्रतिपादनायैवाह नि०- अब्भुवगमंमि नजइ अन्भत्थेउंण वट्टई परोउ।अणिगृहियबलविरिएण साहुणा ताव होयव्वं // 669 // यद्यभ्यर्थयेत् पर मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याह,- अभ्यर्थयितुं न वर्तते न युज्यते एव परः, किमित्यत एवाह-न निगूहिते बलवीर्ये येनेति समासः, बलं- शारीरं वीर्य- आन्तरः शक्तिविशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगूहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति / पाठान्तरं वा अणिगूहियबलविरिएण साहुणा जेण होयव्वं ति, अस्यायमर्थः- येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति युक्तिः अतः अभ्यर्थयितुंन वर्त्तते पर इति गाथार्थः॥ आह- इत्थं तर्हि अभ्यर्थनागोचरेच्छाकारोपन्यासोऽनर्थक इति?, उच्यते, नि०- जइ हुज्ज तस्स अणलो कज्जस्स वियाणतीण वा वाणं / गिलाणाइहिंवा हुज वियावडो कारणेहिं सो॥६७०॥ यदि भवेत् तस्य प्रस्तुतस्य कार्यस्य, किं?- अनलः असमर्थः विजानाति न वा, वाणमिति पूरणार्थो निपातः, ग्लानादिभिर्वा 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्ति: 668 अभ्यर्थनायां कारणजाते चेच्छाकारः। नियुक्तिः 669-670 अनिगृहितबलवीर्येऽज्ञे व्यापृते, विनाशे तत्कुलर्वति, ज्ञानवैयावृत्त्यादिकारणान्तरे इच्छाकारः। // 453 //
Page #476
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 454 // भवेद्व्यापृतः कारणैरसौ तदा सञ्जातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोतीति गाथार्थः॥ आह च नि०- राइणियं वजेत्ता इच्छाकारं करेइ सेसाणं / एयं मज्झंकजं तुब्भे उ करेह इच्छाए / 671 // रत्नानि द्विधा- द्रव्यरत्नानि भावरत्नानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरत्नानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच्च, भावरत्नैरधिको रत्नाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणाम्, कथमित्याह- इदं मम कार्य- वस्त्रसीवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः // जइ अब्भत्थेज परं कारणजाए त्ति एतावन्मूलगाथाया व्याख्यातम्, साम्प्रतं करेज्ज से कोइ त्ति अस्य गाथाऽवयवस्यावयवार्थं प्रतिपादयति, अत्रान्यकरणसम्भवे कारणप्रतिपादनायाह नि०- अहवाऽवि विणासेंतं अब्भत्थेतं च अण्ण दवणं / अण्णो कोइ भणेजा तं साहुं णिज्जरट्ठीओ॥६७२॥ तत्र अहवावि विणासेंतं ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यः-विनाशयन्तमपि चिकीर्षितं कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वा अभिलषितकार्यकरणाय कञ्चन अन्यं साधुंदृष्ट्रा किमित्याहअन्यः तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः॥ किमित्याह नि०- अहयं तुम्भं एयं करेमि कजंतु इच्छकारेणं / तत्थऽविसो इच्छं से करेइ मज्जायमूलियं // 673 // 00 संभवे कारणं प्रतिपादयन्नाह प्र० / 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 671-673 अनिगूहितबलवीर्येऽज्ञे व्यापृते, विनाशे तत्कुलर्वति, ज्ञानवैयावृत्त्यादिकारणान्तरे इच्छाकारः। // 454 //
Page #477
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 455 // 0.3.5 पद्यमद्वारम्, दशधा अहमित्यात्मनिर्देशे युष्माकं इदं कर्तुमिष्टं कार्यं करोमि इच्छाकारेण युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तत्रापि स 0.3 उपोद्घात नियुक्तिः, कारापकः साधुः इच्छं से करेइ त्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौतेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकार। करोतीत्याह-मर्यादामूलम्, साधूनामियं मर्यादा-न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थः ॥व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं तत्थवि इच्छाकारो त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाह सामाचारी। नि०- अहवा सयं करेन्तं किंची अण्णस्स वावि दवणं / तस्सवि करेज इच्छं मझंपि इमं करेहित्ति // 674 // नियुक्तिः 674-676 अथवा स्वकं आत्मीयं कुर्वन्तं किश्चित् पात्रलेपनादि अन्यस्य वा दृष्ट्वा किं?- तस्याप्यापन्नप्रयोजनःसन् कुर्यादिच्छाकारम्, | अनिगूहितकथं?- ममापीदं- पात्रलेपनादि कुरुतेति गाथार्थः॥ इदानीमभ्यर्थितसाधुगोचरविधिप्रदर्शनायाऽऽह | बलवीर्येऽज्ञे | व्यापृते, नि०- तत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि / इहरा अणुग्गहत्थं कायव्वं साहुणो किच्चं // 675 // | विनाशे तत्राप्यभ्यर्थितः सन् इच्छाकारं करोति इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्त्तव्यमिति तदा दीपयति तत्कुलर्वति, ज्ञानवैयाकारणं वापि, इहरा अन्यथा गुरुकार्यकर्त्तव्याभावेसति अनुग्रहार्थं कर्त्तव्यं साधोः कृत्यमिति गाथार्थः // अपिशब्दाक्षिप्तेच्छा- वृत्त्यादि कारणान्तरे कारविषयविशेषप्रदर्शनार्यवाह इच्छाकारः। नि०- अहवाणाणाईणं अट्ठाएँ जइ करेज किच्चाणं / वेयावच्चं किंची तत्थवि तेसिं भवे इच्छा // 676 // अथवा ज्ञानादीनामय, आदिग्रहणाद्दर्शनचारित्रग्रहणम्, यदि कुर्यात् कृत्यानां आचार्याणां वैयावृत्त्यं कश्चित् साधुः, पाठान्तरं वा किंचि त्ति किञ्चिद्विश्रामणादि, तत्रापि तेषां कृत्यानां तं साधुं वैयावृत्त्ये नियोजयतां भवे इच्छे ति भवेदिच्छाकारः, (r) करणं कारस्तं कारयतीति कारापयति णके च कारापक इति स्यात्, त्वचशब्दमदन्तं वर्णयद्भिः पूज्यैः क्वचिन्नाम्नोऽप्यदन्तस्य णिति वृद्धेरिष्टत्वात् / I48
Page #478
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 456 // इच्छाकारपुरःसरं योजनीय इति गाथार्थः / किमित्यत आह- यस्मात् नि०- आणाबलाभिओगो णिग्गंथाणंण कप्पई काउं। इच्छा पउंजियव्वा सेहे राईणिए (य) तहा // 677 // आज्ञापनमाज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कारापणंबलाभियोग इति,स निर्ग्रन्थानांसाधूनांन कल्पते कर्तुमिति, किन्तु इच्छंत्ति इच्छाकारःप्रयोक्तव्यः, प्रयोजने उत्पन्ने सति शैक्षके तथा रत्नाधिके चालापकादि प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः // एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एवन कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः- प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च नि०-जह जच्चबाहलाणं आसाणंजणवएसु जायाणं / सयमेव खलिणगहणं अहवावि बलाभिओगेणं // 678 // नि०-पुरिसज्जाएऽवितहा विणीयविणयंमि नत्थि अभिओगो। सेसंमि उ अभिओगोजणवयजाए जहा आसे // 679 // तथा जात्यबाह्लीकानामश्वानां जनपदेषु च-मगधादिषु जातानाम्, चशब्दलोपोऽत्र द्रष्टव्यः, स्वयमेव खलिनग्रहणं भवति, अथवापि बलाभियोगेनेति, खलिनं- कविकमभिधीयते, एष दृष्टान्तः, अयमर्थोपनयः- पुरुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, विणीयविणयंमि त्ति विविधं- अनेकधा नीतः-प्रापितः विनयो येन स तथाविधः तस्मिन् नास्त्यभियोगो जात्यबाहीकाश्ववत्, सेसंमि उ अभिओगो त्ति शेषे-विनयरहिते बलाभियोगः प्रवर्तते, कथं?- जनपदजाते यथाऽश्वे इति गाथाद्वयसमुदायार्थः // अवयवार्थस्तु कथानकादवसेयः, तच्चेदं 6. बाहणाणंति प्र०। 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्ति: 677-679 अश्ववदविनीते आज्ञाबलाभियोगी। // 456 //
Page #479
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 457 // बाहलविसए एगो आसकिसोरो, सोदमिजिउकामो वेयालियं अहिवासिऊण पहाए अग्घेऊण वाहियालिं नीतो,खलिणं से ढोइयं, सयमेव तेण गहियं विणीयोत्ति / तत्तो राया सयमेवारूढो, सो हिययइच्छियं वूढो, रण्णा उयरिऊण आहारलयणादिणासम्म पडियरिओ, पतिदियहंचसुद्धत्तणओएवं वहइ, न तस्स बलाभिओगोपवत्तइ / अवरो पुण मगहादिजणवए जातो आसो, सोऽवि दमिजिउकामो वेयालियं अहिवासितो, मायरं पुच्छइ-किमेयंति, तीए भणियं-कल्लं वाहिज्जसितं, सयमेव खलिणं गहाय वहतो नरिंदं तोसिज्जासि, तेण तहा कयं, रण्णावि आहारादिणा सव्वो से उवयारो कओ, माऊए सिटुं, तीए भणितो- पुत्त! विणयगुणफलं ते एयं, कल्लं पुणो मा खलिणं पडिवजिहिसि, मा वा वहिहिसि, तेणं तहेव कयं, रणावि खोखरेण पिट्टित्ता बला कवियं दाऊण वाहित्ता पुणोऽवि जवसं से णिरुद्धं, तेण माऊए सिटुं, सा भणइ-पुत्त! दुच्चेट्ठियफलमिणं ते,तं दिट्ठोभयमग्गो जो तेरुच्चइतं करेहिसि। एस दिटुंतो अयमुवणओ-जो सयंन करेइवेयावच्चादि तत्थ बलाभिओगोऽवि पयाविजइ जणवयजाते जहा आसेत्ति / तस्माद्लाभियोगमन्तरेणैव मोक्षार्थिनास्वयमेव प्रत्युत इच्छाकार O बाल्हीकविषये एकोऽश्वकिशोरः, स दमयितुकामो वैकालिकमधिवास्य प्रभातेऽर्घित्वा बाह्यालीं नीतः, कविकं तस्मै ढौकितम्, स्वयमेव तेन गृहीतम्, विनीत 8 इति, ततो राजा स्वयमेवारूढः, स हृदयेप्सितं व्यूढः, राज्ञोत्तीर्य आहारलयनादिना सम्यक् प्रतिचरितः, प्रतिदिवसं च शुद्धत्वादेवं वहति, न तस्य बलाभियोगः प्रवर्तते। अपरः पुनर्मगधादिजनपदजातोऽश्वः, सोऽपि दमयितुकामो वैकालिकमधिवासितः, मातरं पृच्छति- किमेतदिति?, तया भणितं- कल्ये वाह्यसे(वाहयिष्यतासे)त्वम्, (तत्) स्वयमेव कविकं गृहीत्वा वहन् नरेन्द्र तोषयितासि (येः), तेन तथा कृतम्, राज्ञाऽपि आहारादिना सर्वस्तस्योपचारः कृतः, मात्रे शिष्टम्, तया भणितः- पुत्र! & विनयगुणफलं तवैतत्, कल्ये पुनर्मा कविकं प्रतिपदिष्ठाः, मा वा वाक्षीः, तेन तथैव कृतम्, राजाऽपि खोखरेण (प्रतोदेन कशया वा) पिट्टयित्वा बलात्कविकं दत्त्वा . वाहयित्वा पुनरपि यवसं तस्य निरुद्धम्, तेन मात्रे शिष्टम्, सा भणति- पुत्र! दुश्चेष्टितफलमिदं तव, तदृष्टोभयमार्गो यस्तुभ्यं रोचते तं कुर्याः / एष दृष्टान्तोऽयमुपनयः- यः स्वयं न करोति वैयावृत्त्यादि तत्र बलाभियोगोऽपि प्रवर्त्यते जनपदजाते यथाऽश्व इति / 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 678-679 अश्ववदविनीते आज्ञाबलाभियोगी R // 450
Page #480
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 458 // दशधा दत्त्वा अनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् ॥आह-तथाऽप्यनभ्यर्थितस्य स्वयमिच्छाकारकरणमयुक्तमेवेत्याशङ्कयाह- 0.3 उपोद्धातनि०- अब्भत्थणाए मरुओ वानरओचेव होई दिटुंतो। गुरुकरणे सयमेव उवाणियगा दुण्णि दिटुंता // 680 // नियुक्तिः, 0.3.5 अभ्यर्थनायां मरुकः, पुनः शिष्यचोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकरणे स्वयमेव तु वणिजौ द्वौ दृष्टान्त पचमद्वारम्, / इति समासार्थः // व्यासार्थः कथानकेभ्योऽवसेय इति, तानि चामूनि सामाचारी। ऍगस्स साहुस्स लद्धी अस्थि, सो ण करेइ वेयावच्चं बालबुड्डाणंति, आयरियपडिचोइतो भणइ-को मं अब्भत्थेइ?,8 | नियुक्ति: 680 प्रार्थनायां आयरिएण भणिओ- तुम अब्भत्थणं मग्गंतो चुक्तिहिसि, जहा सो मरुगोत्ति / एगो मरुगो नाणमदमत्तो कत्तियपुण्णिमाए ब्राह्मणवानरौ, नारिंदजणवदेसुंदाणं दाउमन्भुट्ठिएसुण तत्थ वच्चइ, भज्जाए भणितो- जाहि, सो भणइ- एगं ताव सुद्दाणं परिग्गहं करेमि, स्वयंकरणे वणिजौ। बीयं तेसिं घरं वच्चामि?, जस्स आसत्तमस्स कुलस्स कजं सो मम आणेत्ता देउ, एवं सो जावज्जीवाए दरिदो जातो। एवं तुमंपि अब्भत्थणं मग्गमाणो चुक्तिहिसि निजराए, एतेसिं बालबुड्डाणं अण्णे अत्थि करेंतगा, तुज्झवि एस लद्धी एवं चेव विराहित्ति / ततो सो एवं भणिओ भणइ- एवं सुंदरं जाणंता अप्पणा कीस न करेह? आयरिया भणंति-सरिसोऽसि तुम Oएकस्य साधोर्लब्धिरस्ति, स न करोति वैयावृत्त्यं बालवृद्धानामिति, आचार्यप्रतिचोदितो भणति-को मामभ्यर्थयते?, आचार्येण भणितः- त्वमभ्यर्थनां मार्ग-8 8 यन् भ्रश्यसि, यथा स मरुकः (ब्राह्मणः) इति / एको ब्राह्मणो ज्ञानमदमत्तः कार्तिकपूर्णिमायां नरेन्द्रजनपदेषु दानं दातुमभ्युत्थितेषु न तत्र व्रजति, भार्यया भणितः- याहि, स भणति- एकं तावत् शद्राणां प्रतिग्रहं करोमि, द्वितीयं तेषां गहे ब्रजामि, यस्यासप्तमस्य कुलस्य कार्य स मह्यमानीय ददातु, एवं स यावज्जीवं दरिद्रो जातः / एवं त्वमप्यभ्यर्थनां मार्गयन् भ्रश्यसि निर्जरायाः, एतेषां बालवृद्धानामन्ये सन्ति कर्तारः, तवाप्येषा लब्धिरेवमेव नश्यति / ततः स एवं भणितो भणति- एवं सुन्दर जानाना आत्मना कुतो न कुरुत?, आचार्या भणन्ति- सदृशोऽसि त्वं, // 458
Page #481
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 459 // तस्स वानरगस्स, जहा एगो वानरो रुक्खे अच्छइ, वासासु सीतवातेहिं झडिज्झति, ताहे सुघराए सउणिगाए भणिओ- | 0.3 उपोद्घात नियुक्तिः, वानर! पुरिसोऽसि तुमं निरत्थयं वहसि बाहुदंडाई। जो पायवस्स सिहरे न करेसि कुडिं पडालिं वा // 1 // सो एवं तीए भणिओ 0.3.5 तुण्हिको अच्छइ, ताहे सा दोच्चंपि तच्चंपि भणइ, ततो सो रुट्ठो तं रुक्खं दुरुहिउमाढत्तो, सा नट्ठा, तेण तीसे तं घरं सुंबं सुंब पवमद्वारम्, दशधाविक्खित्तं, भणइय-नविसि ममं मयहरिया नविसि ममंसोहियावणिद्धा वा / सुघरे! अच्छसु विघराजा वट्टसि लोगतत्तीसु॥सामाचारी। नियुक्ति: 680 १॥सुहं इदाणिं अच्छ। एवं तुमंपि मम चेव उवरिएण जाओ, किं च-मम अन्नंपि निजरादारं अत्थि, तेण मम बहुतरिया प्रार्थनायां निजरा, तं लाहं चुक्कीहामि, जहा सो वाणियगोदो वाणियगा ववहरंति, एगो पढमपाउसे मोल्लं दायव्वयं होहित्ति सयमेव ब्राह्मणवानरौ, आसाढपुण्णीमाए घरं पच्छ(त्थ) इतो, बीएण अद्धं वा तिभागं वा दाऊण छवावियं, सयं ववहरइ, तेण तद्दिवसं बिउणो स्वयंकरणे वणिजौ। लाहो लद्धो, इयरो चुक्को। एवं चेव जइ अहं अप्पणा वेयावच्चं करेमि तो अचिंतणेण सुत्तत्था नासंति, तेहि य नटेहिं गच्छसारवणाऽभावेण गणस्सादेसादिअप्पडितप्पणेण बहुयरं मे नासेइति / आह च- सुत्तत्थेसु अचिन्तण आएसे - तस्य कपेः, यथैको वानरो वृक्षे तिष्ठति, वर्षासु शीतवातैः क्लिश्यति, तदा सुगृहिकया शकुन्या भणित: वानर! पुरुषोऽसि त्वं निरर्थकं वहसि बाहुदण्डान्। यः पादपस्य शिखरे न करोषि कुर्टी पटालिकां वा॥१॥ स एवं तया भणितस्तूष्णीकस्तिष्ठति, तदा सा द्विरपि त्रिरपि भणति, ततः स रुष्टस्तं वृक्षमारोढुमारब्धः, सा नष्टा, तेन तस्यास्तद्गृहं दवरिकादवरिक विक्षिप्तम्, भणति च-नाप्यसि मम महत्तरिका नाप्यसि मम सुहृद्वा स्निग्धा वा। सुगृहिके! तिष्ठ विगृहा या वर्तसे लोकतप्तौ // 1 // सुखमिदानीं तिष्ठ / एवं त्वमपि मम चैवोपरितनो जातः, किंच- ममान्यदपि निर्जराद्वारमस्ति, तेन मम बहुतरा निर्जरा, तं लाभं भ्रश्यामि, -यथा स वणिक् द्वौ वणिजौ व्यवहरतः, एकः प्रथमप्रावृषि मूल्यं दातव्यं भविष्यतीति स्वयमेवाषाढपूर्णिमायां त्यक्त्वा गृहं गतः, (प्रच्छेदित), द्वितीयेनार्धं वा त्रिभागं वा दत्त्वा स्थगित (स्थापितं), स्वयं व्यवहरति, तेन तद्दिवसे द्विगुणो लाभो लब्धः, इतरो भ्रष्टः / एवमेव यद्यहमात्मना वैयावृत्त्यं करोमि तदाऽचिन्तनेन सूत्रार्थी नश्यतः, तयोश्च नष्टयोर्गच्छसारणाऽभावेन गणस्य आदेशादेरप्रतितर्पणेन बहुतरं मे नश्यतीति / सूत्रार्थयोरचिन्तनमादेशे, // 459 //
Page #482
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 460 // बुड्डसेहगगिलाणे। बालेखमएवाई इड्डीमाइ अणिड्डी य॥१॥एएहिं कारणेहिं तुंबभूओउहोति आयरिओ। वेयावच्चंण करे 0.3 उपोद्घातकायव्वं तस्स सेसेहिं॥२॥जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा / न हुतुंबंमि विणढे अरया साहारया होंति // 3 // नियुक्तिः, 0.3.5 बालेसप्पभएतहाइडिमंतंमि आगए पाणगादिगए आयरिए लहुत्तं, एवं वादिम्मिवि, अणिस्सरपव्वइयगाय एएत्तिजणापवादो, पञ्चमद्वारम्, दशधासेसं कंठं। आह- इच्छाकारणाहं तव प्रथमालिकामानयामीत्यभिधाय यदा लब्ध्यभावान सम्पादयति तदा सामाचारी। निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः किं तेनेत्याशङ्कयाह नियुक्ति: 681 असंपादनेऽनि०-संजमजोए अब्भुट्ठियस्स सद्धाएँ काउकामस्स / लाभोचेव तवस्सिस्स होइ अद्दीणमणसस्स // 681 // पौच्छाकारे संयमयोगे संयमव्यापारे अभ्युत्थितस्य तथा श्रद्धया मनःप्रसादेन इहलोकपरलोकाशंसां विहाय कर्तुकामस्य, किं?- लाभो / लाभः। नियुक्तिः 682 चेव तवसिस्स त्ति प्रकरणानिर्जराया लाभ एव तपस्विनो भवति अलब्ध्यादौ, अदीनं मनोऽस्येति अदीनमनास्तस्यादीन वितथे मिथ्या, मनस इति गाथार्थः॥ द्वारं 1 // इदानीं मिथ्याकारविषयप्रतिपादनायाह अकरणं, नि०-संजमजोए अब्भुट्ठियस्स जंकिंचि वितहमायरियं / मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं // 682 // भूयोऽकारः, करणेमाया, संयमयोगः-समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युत्थितस्य सतः यत्किश्चिद्वितथं- अन्यथा आचरितं- आसेवितम्, भूतमिति मिथ्यादुष्कृवाक्यशेषः, मिथ्या एतदिति विपरीतमेतदित्येवं विज्ञाय किं?- मिच्छत्ति कायव्वं मिथ्यादुष्कृतं दातव्यमित्यर्थः / संयमयोग ताक्षरार्थः। वृद्धे शैक्षके ग्लाने। बाले क्षपके वादी ऋद्धिमदादि अनृद्धिश्च // 1 // एतैः कारणैस्तुम्बभूतस्तु भवत्याचार्यः। वैयावृत्यं न कुर्यात् कर्त्तव्यं तस्य शेषैः // 2 // यस्य // 460 // कुलमायत्तं तं पुरुषमादरेण रक्षेत् / नैव तुम्बे विनष्टे अरकाः साधारा भवन्ति // 3 // बाले सर्पभये तथा ऋद्धिमत्यागते पानकाद्यर्थ गते आचार्ये लघुत्वम्, एवं वादिन्यपि, अनीश्वरप्रव्रजिताश्चैत इति जनापवादः, शेषं कण्ठ्यम्।
Page #483
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ विषयायांच प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालम्, न तूपेत्यकरणगोचरायां नाप्यसकृत्करणगोचरायामिति गाथाहृदयार्थः। तथा चोत्सर्गमेव प्रतिपादयन्नाह नि०- जइ य पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं / तं चेवन कायव्वं तो होइपए पडिक्वंतो॥६८३॥ * यदिच प्रतिक्रान्तव्यं निवर्तितव्यम्, मिथ्यादुष्कृतं दातव्यमित्यर्थः, अवश्यं नियमेन कृत्वा पापकं कर्म, ततश्च तदेव पाप कर्म न कर्त्तव्यम्, ततो भवति पदे उत्सर्गपदविषये प्रतिक्रान्त इति / अथवा- पदे त्ति प्रथमं प्रतिक्रान्त इति गाथार्थः॥ साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथाभूतमभिधित्सुराह नि०-जंदुक्कडंति मिच्छा तं भुज्जो कारणं अपूरेतो। तिविहेण पडिक्कतो तस्स खलु दुक्कडं मिच्छा / / 684 // यदित्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च यत्कारणं यद् वस्तु दुष्ठ कृतं दुष्कृतं इति एवं विज्ञाय मिच्छ त्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तम्, तद् भूयः पुनः प्रागुक्तं दुष्कृतकारणं अपूरयन् अकुर्वन्ननाचरन्नित्यर्थः, यो वर्तत इति वाक्यशेषः, तस्स खलु दुक्कडं मिच्छ त्ति सम्बद्ध एव ग्रन्थः, तत्र स्वयं कायेनाप्यकुर्वन्नपूरयन्नभिधीयत एवेत्यत आहतिविहेण पडिक्कतो त्ति त्रिविधेन मनोवाक्कायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन प्रतिक्रान्तो निवृत्तो यस्तस्माद्दुष्कृतकारणात् तस्यैव, खलुशब्दोऽवधारणे, दुष्कृतं प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य मिथ्ये ति मिथ्या, भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः / साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाह नि०-जंदुक्कडंति मिच्छा तंचेव निसेवए पुणोपावं / पञ्चक्खमुसावाई मायानियडीपसंगो य॥६८५॥ 0.3 उपोद्धातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्ति: 682 वितथे मिथ्या, अकरणं, भूयोऽकारः, करणे माया, मिथ्यादुष्कृताक्षरार्थः। // 461 // // 461 //
Page #484
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 462 // यत् पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय मिच्छ त्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि 0.3 उपोद्घात नियुक्ति:, प्रत्यक्षमृषावादी वर्त्तते, कथं?- दुष्कृतमेतदित्यभिधाय पुनरासेवनात्, तथा मायानिकृतिप्रसङ्गश्च तस्य, स हि दुष्टान्तरात्मा 0.3.5 निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः?, पुनरासेवनात्, तत्र मायैव निकृतिर्मायानिकृति- पश्चमद्वारम्, दशधास्तस्याः प्रसङ्ग इति गाथार्थः।। कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाह सामाचारी। नि०- मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ / मित्ति य मेराएँ ठिओ दुत्ति दुगुंछामि अप्पाणं // 686 // | नियुक्तिः 686-687 मी त्येवं वर्णः मृदुमार्दवत्वे वर्त्तते, तत्र मृदुत्वं-कायनम्रतामाईवत्वं-भावनम्रतेति, छे ति च दोषस्य- असंयमयोगलक्षणस्य | वितथे मिथ्या, छादने- स्थगने भवति, मी ति चायं वर्णः मर्यादायां- चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः दु इत्ययं वर्णः अकरणं, भूयोऽकारः, जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्त्तत इति गाथार्थः / / करणेमाया, नि०- कत्ति कडं मे पावंडत्ति य डेवेमि तं उवसमेणं / एसो मिच्छाउक्कडपयक्खरत्थो समासेणं / / 687 // दारं / / मिथ्यादुष्कृ ताक्षरार्थः। 8 क इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, डइति च डेवेमितं ति लङ्यामि-अतिक्रमामि तत्, केनेत्याहउपशमेन हेतुभूतेन, एषः अनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थ इति समासेन सङ्केपेणेति गाथार्थः / आहकथमक्षराणां प्रत्येकमुक्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैकदेशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वण्र्णार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकमक्षरेषु तदभावादिति, प्रयोगश्च- इह यद्यत्र // 462 // प्रत्येकं नास्ति तत्समुदायेऽपि न भवति, प्रत्येकमभावात्, सिकतातैलवदिति, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपत्तेर्वार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति ॥द्वारं २॥साम्प्रतं तथाकारो यस्य दीयते तत्प्रतिपिपादयि-8
Page #485
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 463 // 8षयाऽऽह नि०-कप्पाकप्पे परिणिट्ठियस्स ठाणेसुपंचसु ठियस्स।संजमतवडगस्स उ अविकप्पेणं तहाकारो॥६८८॥ कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादिर्वा कल्पः, चरकादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावस्तस्मिन् कल्पाकल्पे, परि-समन्तात् निष्ठितः परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः, तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि- महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, तथा संयमतपोभ्यामाढ्यः-सम्पन्न इत्यनेनोत्तरगुणयुक्ततामाह, तस्य किमित्याह- अविकल्पेन निश्चयेन, किं?- तथाकारः, कार्य इति क्रियाध्याहार इति गाथार्थः // इदानीं तथाकारविषयप्रतिपादनायाह नि०-वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए।अवितहमेयंति तहा पडिसुण्णाए तहक्कारो॥६८९ ।।दारं॥ वाचना- सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणं- प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायाम्, तथाकारः कार्यः, एतदुक्तं भवति- गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे-चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा सुत्तअत्थकहणाए त्ति सूत्रार्थकथनायाम्, व्याख्यान इत्यर्थः, किं?तथाकारः कार्यः, तथाकार इति कोऽर्थ इति?, आह- अवितथमेतत् यदाहु!यमिति, न केवलमुक्तेष्वेवार्थेषु तथाकारप्रवृत्तिः, तथा पडिसुणणाए त्ति प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायांच तथाकारप्रवृत्तिरिति, चशब्दलोपोऽत्र द्रष्टव्य इति गाथार्थः॥ साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाह नि०- जस्स य इच्छाकारो मिच्छाकारोय परिचिया दोऽवि। तइओ य तहक्कारो न दुल्लभा सोग्गई तस्स // 690 // 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 688-690 | तथाकारस्य योग्यो विषयः, इच्छादेः फलंच। // 463 //
Page #486
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 464 // यस्य चेच्छाकारो मिथ्याकारश्च परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा निगदसिद्धैव // द्वारं 0.3 उपोद्धात नियुक्तिः, ३॥साम्प्रतमावश्यकीनषेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह 0.3.5 नि०- आवस्सियंचणितो जंच अइंतो निसीहियं कुणइ / एयं इच्छं नाउंगणिवर! तुब्भंतिएणिउणं // 691 // पञ्चमद्वारम्, दशधाशिष्यः किलाह- आवस्सियं ति आवश्यिकी- पूर्वोक्ता तामावश्यिकी च निन्तो निर्गच्छन् यांच अतितो त्ति आगच्छन्, सामाचारी। प्रविशन्नित्यर्थः, नैषेधिकीं करोति, एतद् आवश्यिकीनषेधिकीद्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर! नियुक्तिः 691-693 युष्मदन्तिके निपुणं सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः॥ एवं शिष्येणोक्ते सत्याहाचार्य: आवश्यिकीनि०- आवस्सियंचणिंतोजंच अइंतो णिसीहियं कुणइ / वंजणमेयं तु दुहा अत्थो पुण होई सोचेव॥६९२।। नैषिधिक्यो भेंदे प्रश्नः, आवश्यिकी च निर्गच्छन् यां च प्रविशन्नषेधिकीं करोति, व्यञ्जनं शब्दरूपं एतं तु दुह त्ति एतदेव शब्दरूपं द्विधा, अर्थः / अर्थक्य, पुनर्भवत्यावश्यिकीनषेधिक्योः स एव एक एव, यस्मादवश्यकर्त्तव्ययोगक्रियाऽऽवश्यिकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया गुप्तस्येर्यादि मत: गमने नषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल्लङ्गय प्रवर्त्तते, आह- यद्येवं भेदोपन्यासः किमर्थं?, उच्यते, क्वचित् / आवश्यिकी। स्थितिगमनक्रियाभेदादभिधानभेदाच्चेति गाथार्थः॥ आह- आवश्यिकी च निर्गच्छन्नित्युक्तम्, तत्र साधो: किमवस्थानं श्रेय उताटनमिति?, उच्यते, अवस्थानमिति, कथं?, यत आह नि०- एगग्गस्स पसंतस्सन होंति इरियाइया गुणा होति / गंतव्वमवस्संकारणमि आवस्सिया होइ॥६९३॥ एकमग्रं- आलम्बनमस्येत्येकाग्रस्तस्य, स चाप्रशस्तालम्बनोऽपि भवत्यत आह- प्रशान्तस्य क्रोधरहितस्य तिष्ठतः, किं?, ®गम्ययपः कर्माधारे इति पञ्चमी तथा चातिचारानाश्रित्येत्यर्थः / // 464 //
Page #487
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 465 // न भवन्ति ईर्यादयः, ईरणमीर्या- गमनमित्यर्थः, इहे-कार्यं कर्म ई-शब्देन गृह्यते, कारणे कार्योपचाराद्, ईर्ष्या आदौ येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति, तथा गुणाश्च स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह- न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु गन्तव्वमवस्सं कारणंमि गन्तव्यं अवश्यं नियोगतः कारणे गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च कारणे गच्छतः आवस्सिया होइ आवश्यिकी भवतीति गाथार्थः॥ आह-कारणेन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति?, नेति, कस्य तर्हि?, उच्यते नि०-आवस्सियाउ आवस्सएहिंसव्वेहिंजुत्तजोगिस्स / मणवयणकायगुतिंदियस्स आवस्सिया होइ॥६९४ / / आवश्यिकीतु आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति,शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि मण इत्यादि पश्चार्द्ध मनोवाक्कायेन्द्रियैर्गुप्त इति समासः, तस्य, किं?- आवश्यिकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाव्यवहितोपन्यासः, कायात्पृथगिन्द्रियग्रहणंप्राधान्यख्यापनार्थम्, अस्ति चायं न्याय:सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासो यथा-ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः ।उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकी प्रतिपादयन्नाह नि०- सेनं ठाणंच जहिंचेएइ तहिं निसीहिया होइ / जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होइ॥६९५॥ शेरतेऽस्यामिति शय्या- शयनीयस्थानं तांशय्यां स्थानं चे ति स्थानमूर्ध्वस्थानम्, कायोत्सर्गः, यत्र चेतयते चिती सज्ञाने 7 कारणात् प्र० 10 किमुच्यते प्र०। 0 नमुक्तं प्र० / 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम् , दशधासामाचारी। नियुक्तिः 691-693 आवश्यिकीनैषिधिक्योधंदे | प्रश्नः, अर्थक्यं, गुप्तस्येर्यादिमत: गमने आवश्यिकी। नियुक्ति: 695 शय्यादौ नषेधिकी निषिद्धात्मत्वात् आपृच्छाद्याः(४)। // 465 //
Page #488
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 466 // 0.3.5 | पचमद्वारम्, दशधा त्वात् अनुभवरूपतया विजानाति वेदयतीत्यर्थः, अथवा चेतयते इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्या क्रिया कृता 0.3 उपोद्धात नियुक्तिः, भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथं?, प्रतिक्रमणाद्यशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते तत्र एवंविधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह- यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति, निषेधात्मक- सामाचारी। नियुक्ति: 696 त्वात्तस्या इति गाथार्थः / / पाठान्तरं वा शय्यादौ नि०- सेनं ठाणंच जदा चेतेति तया निसीहिया होइ। जम्हा तदा निसेहो निसेहमइया च सा जेणं // 696 // नषेधिकी इयमुक्तार्थत्वात्सुगमैव / अनेन ग्रन्थेन मूलगाथायाः आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति व्यञ्जनमेतद् द्वेधे / निषिद्धात्मत्येतावत् स्थितिरूपनषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् / अमुमेवार्थमुपसञ्जिहीर्षुराह भाष्यकार: आपृच्छाधाः भा०- आवस्सियंचणितोच अइंतो निसीहियं कुणइ / सेज्जाणिसीहियाएणिसीहियाअभिमुहो होई॥१२०॥ 9 आवश्यिकींच निर्गच्छन् यांचागच्छन् नैषेधिकीं करोति तदेतद् व्याख्यातम्, उपलक्षणत्वात्सह तृतीयपादेन व्यञ्जनमेतद् द्विधे त्यनेनेति / साम्प्रतं अर्थः पुनर्भवति स एवे ति गाथावयवार्थः प्रतिपाद्यते- तत्रेत्थमेक एवार्थो भवति- यस्मानषेधिक्यपि नावश्यकर्त्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थं चेत्थमाह / सेज्जानिसीहियाए निसीहियाअभिमुहो होइ त्ति शय्यैव नैषेधिकी तस्यां शय्यानषेधिक्यां विषयभूतायाम्, किं?, शरीरमपि नैषेधिकीत्युच्यत // 466 // इति, अत आह- शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैर्भवितव्यमिति सज्ञां करोतीति गाथार्थः॥ 0 शय्या प्र०। 0 प्रतिक्रमणाद्यशेषैः कार्यैः समापितावश्यककृत्य इत्यर्थः / भाष्य:१२०
Page #489
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 467 // इतश्चैक एवार्थो यत आह___ भा०- जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ / अणिसिद्धस्स निसीहिय केवलमेत्तं हवइ सद्दो // 121 // यो भवति निषिद्धात्मा- निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा येनेति समासः, नैषेधिकी तस्य निषिद्धात्मनो भावतः परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धस्य-अनुपयुक्तस्यागच्छतः नैषेधिकी, किं?केवलमत्तं हवई सद्दो केवलं शब्दमात्रमेव भवति, न भावत इति गाथार्थः॥ आह- यदि नामैवं तत एकार्थतायाः किमायातमिति?, उच्यते, निषिद्धात्मनो नैषेधिकी भवतीत्युक्तम्, सच भा०- आवस्सयंमि जुत्तो नियमणिसिद्धोत्ति होइ नायव्वो।अहवाऽवि णिसिद्धप्या णियमा आवस्सए जुत्तो॥१२२॥दारं॥ आवश्यके मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः नियमनिसिद्धोत्ति होई नायव्वो नियमेन निषिद्धो नियमनिषिद्ध इति एवं भवति ज्ञातव्यः, आवश्यिक्यपिचावश्यकयुक्तस्यैवेत्यत एकार्थतेति / अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति, पाठान्तरं वा अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाइ त्ति, अस्यायमर्थ:- एवं क्रियाया अभेदेनावश्यकीनषेधिक्योरेकार्थतोक्ता, इह तु कार्याभेदेनोच्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिकं- सामीप्यं याति गच्छति, अपिशब्दादावश्यकयुक्तोऽपि, अतः कार्याभेदादेकार्थतेति गाथार्थः॥ द्वारं ४५॥साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयन्नाह नि०- आपुच्छणा उ कब्जे पुव्वनिसिद्धेण होई पडिपुच्छा। पुव्वगहिएण छंदण णिमंतणा होअगहिएणं // 697 // आप्रच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या- अहमिदं करोमीति // द्वारं 6 // तथा पूर्वनिषिद्धेन 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, | दशधासामाचारी। भाष्यः |121-122 नियुक्ति: 697 शय्यादौ नषेधिकी निषिद्धात्मत्वात् आपृच्छाद्याः (4) / // 467 //
Page #490
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 468 // सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन होति पडिपुच्छ त्ति प्रतिपृच्छा कर्त्तव्या भवति, पाठान्तरं वापुव्वनिउत्तेण होइ पडिपुच्छा पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा कर्त्तव्या भवति- अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति // द्वारं 7 // तथा पूर्वगृहीतेनाशनादिना छन्दना शेषसाधुभ्यः कर्त्तव्या- इदं मयाऽशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति // द्वार ८॥तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहंभवतोऽशनाद्यानयामीति गाथार्थः॥ द्वारं९॥इदानीमुपसम्पहारावयवार्थः प्रतिपाद्यते- सा चोपसम्पद् द्विधा भवति- गृहस्थोपसम्पत्साधूपसम्पच्च, तत्रास्तां तावद् गृहस्थोपसम्पत्, साधूपसम्पत्प्रतिपाद्यते- सा च त्रिविधा- ज्ञानादिभेदाद्, आह च नि०- उवसंपया यतिविहाणाणे तह दंसणे चरित्ते य / दसणणाणे तिविहा दुविहा य चरित्तअट्ठाए॥६९८ // उपसम्पच्च त्रिविधा ज्ञाने ज्ञानविषया तता दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रार्थायेति गाथार्थः / तत्र यदुक्तं- दर्शनज्ञानयोस्त्रिविधे ति तत्प्रतिपादयन्नाह नि०- वत्तणा संधणाचेव, गहणं सुत्तत्थतदुभए। वेयावच्चेखमणे, काले आवकहाइ य॥६९९ // वर्त्तना सन्धना चैव ग्रहणमित्येतत्रितयं सुत्तत्थतदुभए त्ति सूत्रार्थोभयविषयमवगन्तव्यमिति, एतदर्थमुपसम्पद्यते, तत्र वर्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नव भेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्या इति, अत्र च सन्दिष्टः सन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गिका, प्रथमः शुद्धःशेषास्त्वशुद्धा 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 698-699 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्विभेदाः / // 468 //
Page #491
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 469 // इति, द्विविधा च चारित्रार्थाये'ति यदुक्तं तत्प्रदर्शनायाह- वेयावच्चे खमणे काले आवकहाइ य चारित्रोपसम्पद् वैयावृत्यविषया क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति-चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते,सच कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः ।साम्प्रतमयमेवार्थो विशेषतः प्रतिपाद्यते- तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पद्दातव्येति मौलिकोऽयं गुण इति, एतत्प्रभवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिधित्सुराह नि०- संदिट्ठो संदिट्ठस्स चेव संपज्जई उ एमाई। चउभंगो एत्थं पुण पढमो भंगो हवइ सुद्धो॥७००॥ सन्दिष्टो गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं- तद्यथा- सन्दिष्टः सन्दिष्टस्योक्त एव, सन्दिष्टः असन्दिष्टस्यान्यस्याऽऽचार्यस्येति द्वितीयः, असन्दिष्टः सन्दिष्टस्य, न तावदिदानी गन्तव्यं गन्तव्यं त्वममुकस्येति तृतीयः,असन्दिष्टः असन्दिष्टस्य- न तावदिदानी गन्तव्यं न चामुकस्येति, अत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनःशब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्तिनिमित्तमन्येऽपि द्रष्टव्या इति गाथार्थः // साम्प्रतं वर्त्तनादिस्वरूपप्रतिपादनायाह नि०- अथिरस्स पुव्वगहियस्स वत्तणा जंइहं थिरीकरणं / तस्सेव पएसंतरणट्ठस्सऽणुसंधणा घडणा॥७०१॥ नि०- गहणं तप्पढमतया सुत्ते अत्थे य तदुभए चेव / अत्थग्गहणंमि पायं एस विही होइ णायव्वो॥७०२॥ गाथाद्वयं निगदसिद्धमेव / नवरं-प्रायोग्रहणंसूत्रग्रहणेऽपिकश्चिद्भवत्येव प्रमार्जनादिरितिज्ञापनार्थम् ।।साम्प्रतमधिकृत®आचार्यस्य / 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 700-703 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्वि भेदाः / // 469 //
Page #492
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 470 // विधिप्रदर्शनाय द्वारगाथामाह नि०-मज्जणणिसेज्जअक्खा कितिकमुस्सग्ग वंदणंजेठे। भासंतो होई जेट्टो नो परियाएण तोवन्दे॥७०३॥ एतद्व्याचिख्यासयैवेदमाह नि०- ठाणं पमज्जिऊणं दोण्णि निसिजाउ होंति कायव्वा / एगा गुरुणो भणिया बितिया पुण होंति अक्खाणं // 704 // निगदसिद्धा, नवरं- अक्खाणं ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्त्तव्यत्युत्सर्गः॥व्याख्यातं द्वारत्रयम्, कृतिकर्मद्वारव्याचिख्यासयाऽऽह नि०-दो चेव मत्तागाइं खेले तह काइयाए बीयं तु / जावइया य सुणेती सव्वेऽवि य ते तु वंदति // 705 // निगदसिद्धैव, नवरं मात्रक-समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृतव्याख्यानोत्थानानुत्थानाभ्यां पलिमन्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वारम् / अधुना कायोत्सर्गद्वारं व्याचिख्यासुराह नि०-सव्वे काउस्सगं करेंति सव्वे पुणोऽवि वंदति ।णासण्णेणाइदूरे गुरुवयणपडिच्छगा होंति // 706 // __ सर्वे श्रोतारः श्रेयांसि बहुविघ्नानी तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्गं कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नासन्ने नातिदूरे व्यवस्थिताः सन्तः, किं?- गुरुवचनप्रतीच्छका भवन्ति- शृण्वन्तीति गाथार्थः॥ साम्प्रतं श्रवणविधिप्रतिपादनायाह नि०-णिद्दाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं / भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं / / 707 // नि०- अभिकंखंतेहिं सुहासियाइँवयणाइँ अत्थसाराइं। विम्हियमुहेहिं हरिसागएहिं हरिसंजणंतेहिं / / 708 // | 0.3 उपोद्धातनियुक्तिः 0.3.5 पञ्चमद्वारम्, दशधा| सामाचारी। | नियुक्तिः 703-708 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्विभेदाः / // 470 //
Page #493
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 471 // गाथाद्वयं निगदसिद्धम् / नवरं हरिसागएहिं ति सञ्जातहरित्यर्थः, अन्येषां च संवेगकारणादिना हर्षं जनयद्भिः, एवं च 0.3 उपोद्घातशृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति / ततः किमित्याह नियुक्तिः, 0.3.5 नि०- गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं / इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति // 709 // पचमद्वारम्, गुरुपरितोषगतेन गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किं?,सम्यक्सद्भावप्ररूपणया ईप्सितसूत्रार्थयोः क्षिप्रं दशधा सामाचारी। शीघ्रं पारं समुपयान्ति- निष्ठां व्रजन्तीति गाथार्थः॥ नियुक्तिः नि०- वक्खाणसमत्तीए जोगंकाऊण काइयाईणं / वंदंति तओ जेठं अण्णे पुव्वं चिय भणन्ति // 710 // 709-713 ज्ञानदर्शननिगदसिद्धा। नवरम्, अन्ये आचार्या इत्थमभिदधति-किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति / द्वारगाथा-3 चारित्रोपपश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराह त्रित्रिद्विनि०- चोएति जइहु जिट्ठो कहिंचि सुत्तत्थधारणाविगलो। वक्खाणलद्धिहीणो निरत्थयं वंदणं तंमि॥७११॥ भेदाः। निगदसिद्धा। नवरं निरर्थकं वन्दनम्, तस्मिंस्तत्फलस्य प्रत्युच्चारकश्रवणस्याभावादिति भावना। नि०- अह वयपरियाएहि लहुगोऽविहुभासओ इहं जेट्ठो। रायणियवंदणे पुण तस्सवि आसायणा भंते! // 712 // अथ वयःपर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रत्नाधिकवन्दने पुनः तस्याप्याशातना भदन्त! प्राप्नोति, तथाहिन युज्यत एव चिरकालप्रव्रजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः॥ इत्थं पराभिप्रायमाशङ्कयाह नि०- जइविवयमाइएहिलहुओ सुत्तत्थधारणापडुओ। वक्खाणलद्धिमंतो सोचिय इह घेप्पई जेट्ठो॥७१३॥ प्रकटार्था, आशातनादोषपरिजिहीर्षया त्वाह सम्पदः // 471 //
Page #494
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / 472 // नि०- आसायणाविणेवं पडुच्च जिणवयणभासयं जम्हा। वंदणयं राइणिए तेण गुणेणंपि सोचेव॥७१४ // प्रकटाथैव / नवरं तेन गुणेन अर्हद्वचनव्याख्यानलक्षणेनेति / इदानीं प्रसङ्गतो वन्दनविषय एव निश्चयव्यवहारनयमतप्रदर्शनायाह नि०- नवओ एत्थ पमाणं न य परियाओऽवि णिच्छयमएणं / ववहारओ उ जुज्जइ उभयनयमयं पुण पमाणं // 715 // नवयः अवस्थाविशेषलक्षणं अत्र वन्दनकविधौ प्रमाणम्, न च पर्यायोऽपि प्रव्रज्याप्रतिपत्तिलक्षणः निश्चयमतेन निश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिव्यवहारलोपातिप्रसङ्गनिवृत्त्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमिति सन्देहापनोदार्थमाह- उभयनयमतं पुनः प्रमाणमिति गाथार्थः॥प्रकृतमेवार्थं समर्थयन्नाह___नि०-निच्छयओ दुन्नेयं-को भावे कम्मि वट्टई समणो?। ववहारओ उ कीरइ जो पुव्वठिओ चरित्तंमि // 716 / / निश्चयतो दुर्जेयं-को भावे कस्मिन्- प्रशस्तेऽप्रशस्ते वा वर्त्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियतेवन्दनं यः पूर्वस्थितश्चारित्रेयः प्रथमं प्रव्रजितःसन्ननुपलब्धातिचार इति गाथार्थः / / आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात, तस्यापि च बलवत्त्वाद्, आह च भाष्यकार: भा०- ववहारोऽविहु बलवंजं छउमत्थंपिवंदई अरहा / जा होइ अणाभिण्णो जाणतो धंमयं एयं // 123 // व्यवहारोऽपि च बलवानेव, यद् यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादि वन्दते अर्हन्नपि केवल्यपि, अपिशब्दोऽत्रापि 7 प्राप्नोतीत्यतः प्र०। 0.3 उपोद्घात| नियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। | नियुक्तिः 714-716 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्वि भेदाः। भाष्यः 123 // 472 //
Page #495
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 473 // सम्बध्यते / किं सदा?, नेत्याह-जा होइ अणाभिन्नो त्ति यावद् भवत्यनभिज्ञात:यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन्धर्मतामेतांव्यवहारनयबलातिशयलक्षणामिति गाथार्थः ॥आह- यद्येवंसुतरांवयःपर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम्, आशातनाप्रसङ्गादिति, उच्यते, नि०- एत्थ उजिणवयणाओ सुत्तासायणबहुत्तदोसाओ।भासंतगजेट्ठगस्स उ कायव्वं होइ किइकम्मं // 717 // __ अत्र तुव्याख्याप्रस्ताववन्दनाधिकारे जिनवचनात् तीर्थकरोक्तत्वात् तथाच अवन्द्यमाने सूत्राशातनादोषबहुत्वात् भाषमाणज्येष्ठस्यैव प्रत्युच्चारणसमर्थस्यैवेत्यर्थः, किं?, कर्त्तव्यं भवति कृतिकर्म वन्दनमिति गाथार्थः॥ एवं तावद् ज्ञानोपसम्पद्विधिरुक्तः, दर्शनोपसम्पद्विधिरप्यनेनैव तुल्ययोगक्षमत्वादुक्त एव वेदितव्यः, तथा च दर्शनप्रभावनीयशास्त्रपरिज्ञानार्थमेव दर्शनोपसम्पदिति // अधुना चारित्रोपसम्पद्विधिमभिधातुकाम आह नि०-दुविहाय चरित्तंमी वेयावच्चे तहेव खमणे य। णियगच्छा अण्णंमियसीयणदोसाइणा होति // 718 // द्विविधाच चारित्रविषयोपसम्पवैयावृत्त्यविषया तथैव क्षपणविषयाच, आह-किमत्रोपसम्पदा?,स्वगच्छ एव तत्कस्मान्न क्रियत इति, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति गच्छस्य, आदिशब्दादन्यभावादिपरिग्रह इति गाथार्थः॥ नि०- इत्तरियाइविभासा वेयावच्चंमि तहेव खमणे य / अविगिट्ठविगिट्टमि य गणिणो गच्छस्स पुच्छाए॥७१९॥ इह चारित्रार्थमाचार्यस्य कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वैयावृत्यकरोऽस्ति वा न वा, तत्रायं विधिः- यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स इत्वरो वा स्याद्यावत्कथिको 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 717-719 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्विभेदाः / 8888888888888 // 473 //
Page #496
--------------------------------------------------------------------------
________________ | 0.3.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 474 // यावत्योपसम्पत्रित्रिद्धि वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्य्यते, इतरस्तूपाध्यायादिभ्यो / 0.3 उपोद्घातदीयते इति, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते, इतरस्तूपाध्यायादिभ्यो दीयत इति, अथ नेच्छति ततो नियुक्तिः, वास्तव्य एव प्रीतिपुरस्परं तेभ्यो दीयते, आगन्तुकस्तु कार्यत इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको पञ्चमद्वारम्, विसयंत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वित्वर इत्यत्राप्येवमेव भेदाः कर्त्तव्याः यावदागन्तुको विसयंते, नानात्वं दशधा सामाचारी। तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राम्यत इति, अथ वास्तव्यः खल्वित्वरः आगन्तुकस्तु यावत्कथिकः, | नियुक्ति: 719 ततोऽसौ वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिभ्यः ज्ञानदर्शन चारित्रोपकार्यते शेषं पूर्ववद्, अन्यतमो वाऽवधिकालं यावद्धार्यत इत्येवं यथाविधिना विभाषा कार्येति / उक्ता वैयावृत्योपसम्पत्, | सम्पदः साम्प्रतं क्षपणोपसम्पत्प्रतिपाद्यते-चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, सच क्षपको द्विविध:- इत्वरोयावत्कथिकश्च, | भेदाः / यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विधा- विकृष्टक्षपकोऽविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्ट इति / तत्रायं विधिः- अविकृष्टक्षपकः खल्वाचार्येण प्रष्टव्यः- हे आयुष्मन्! पारणके त्वं कीदृशो भवसि?, यद्यसावाह-ग्लानोपमः, ततोऽसावभिधातव्यः- अलं तव क्षपणेन, स्वाध्यायवैयावृत्यकरणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते- विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव, यस्तुमासादिक्षपको यावत्कथिको वास इष्यत एव, तत्राप्याचार्येण गच्छः प्रष्टव्यो- यथाऽयं क्षपक उपसम्पद्यत इति, अनापृच्छय गच्छं सङ्गच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते- यथाऽस्माकं एकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ ध्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्य // 474 //
Page #497
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 475 // नुमन्यते ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्यम्, यत्पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीया इत्यलं प्रसङ्गेन इति गाथार्थः॥ चारित्रोपसम्पद्विधिविशेषप्रतिपादनायाह नि०- उवसंपन्नोजं कारणंतु तं कारणं अपूरेतो। अहवासमाणियंमीसारणया वा विसग्गोवा // 720 // दारं॥ उपसम्पन्नो यत्कारणं यन्निमित्तम्, तुशब्दादन्यच्च सामाचार्य्यन्तर्गतं किमपि गृह्यते, तत्कारणं वैयावृत्त्यादि अपूरयन् अकुर्वन्, यदा वर्तत इत्यध्याहारः, किं?- तदा सारणया वा विसग्गो वा तदा तस्य सारणा चोदना वा क्रियते, अविनीतस्य पुनः विसर्गो वा- परित्यागो वा क्रियत इति, तथा नापूरयन्नेव यदा वर्त्तते तदैव सारणा वा विसर्गो वा क्रियते, किंतु? अहवा समाणियंमि त्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा- समाप्तम्, तद्विसर्गो वेति गाथार्थः॥ उक्ता संयतोपसम्पत्, साम्प्रतं गृहस्थोपसम्पदुच्यते-तत्र साधूनामियंसामाचारी-सर्वत्रैवाध्वादिषुवृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यम्, ®यत आह नि०- इत्तरियं पिन कप्पड़ अविदिन्नं खलु परोग्गहाईसुं। चिट्ठित्तु निसिइत्तु व तइयव्वयरक्खणट्ठाए // 721 // इत्वरमपि स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावग्रहानेकभेदप्रख्यापकः, किंन कल्पते इति?, आह-स्थातुं कायोत्सर्ग कर्तुं निषीदितुं उपवेष्टुम्, किमित्यत आह- तइयव्वयरक्खणट्ठाए अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थम्, तस्माद्भिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यम्, तदभावे देवताम्, यस्याः सोऽवग्रह इति गाथार्थः / उक्ता दशविधसामाचारी, साम्प्रतमुपसंहरन्नाह 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 720-721 ज्ञानदर्शनचारित्रोपसम्पद: त्रित्रिद्विभेदाः / // 475 //
Page #498
--------------------------------------------------------------------------
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 476 // नि०- एवं सामायारी कहिया दसहा समासओ एसा। संजमतवट्याणं निगंथाणं महरिसीणं // 722 // निगदसिद्धा। सामाचा-सेवकानां फलप्रदर्शनायाह नि०- एयं सामायारिं जुजंता चरणकरणमाउत्ता / साहू खवंति कम्मं अणेगभवसंचियमणंतं // 723 // निगदसिद्धा एव / इदानीं पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः। 0.3 उपोद्धातनियुक्तिः, 0.3.5 पश्चमद्वारम्, दशधासामाचारी। नियुक्तिः 722-723 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्विभेदाः। ॥इति सूरिपुरन्दरभवविरहोपाधिशोभितश्रीमद्धरिभद्रसूरिविहितविवृतियुतः श्रीआवश्यकसूत्रीयदशधासामाचारीमयः प्रथमो विभागः समाप्तः।। // 476 //