Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003309/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दसणस्स भागमयुनाणि (सटीक) भागः-५ संशोधक सम्पादक रोपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद-क्षमा ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भाग-५ भगवतीअङ्गसूत्रं-१ -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन के : संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, ब्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) baroo Page #3 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्र भगवत्यङ्गसूत्रस्य विषयानुक्रमः शतकानि १ - १०, मूलाङ्काः-१....४९३ मूलाङ्कः | विषयः | पृष्टाङ्क: मूलाङ्कः विषयः २१ शतक-१ १-२५ | उद्देशकः-१ चलनः |-३३ | उद्देशकः-२ दुखं -४५ | उद्देशकः-३ काङ्क्षाप्रदोषः -५१ उद्देशकः-४ कर्मप्रकृतिः -६८ उद्देशकः-५ पृथ्वी -७८ | उद्देशकः-६ यावन्तः -८४ | उद्देशकः-७ नैरयिकः -९३ उद्देशकः-८ बालः |-१०१ / उद्देशकः-९ गुरुत्वं |-१०४ | उद्देशकः-१० चलतः 0 शतक-२ |-११७ | उद्देशकः-१ स्कन्दकः |-११८ | उद्देशकः-२ समुद्घातः -१२१ | उद्देशकः-३ पृथ्वी |-१२२ | उद्देशकः-४ इन्द्रियं -१३७ / उद्देशकः-५ अन्यतीर्थिकः -१३८ उद्देशकः-६ भाषा -१३९ / उद्देशकः-७ देवः |-१४० उद्देशकः-८ चमरचञ्चा -१४१ / उद्देशकः-९ समयक्षेत्रं -१५० | उद्देशकः-१० अस्तिकायः 0 शतकं-३ |-१६९ उद्देशकः-१ चमरविकुर्वणा |-१७७ | उद्देशकः-२ चमरोत्पात् -१८३ | उद्देशकः-३ क्रिया |-१८८ | उद्देशकः-४ यानं ५ -१९० | उद्देशकः-५ स्त्री ६ |-१९२ | उद्देशकः-६ नगरं ४४ |-२०० | उद्देशकः-७ लोकपालः ५९ |-२०४ | उद्देशकः-८ देवाधिपतिः ६९ -२०५ | उद्देशकः-९ इन्द्रियं ७४ |-२०६ | उद्देशकः-१० परिषद् ८५ 0 शतकं-४ ९२ /-२०९ / उद्देशकः-१-४ लोकपाल विमानं| २१ ९९ /-२१० | उद्देशकः-५-८ लोकपाल राजधानी | २१ १०४/२११ | उद्देशकः-९ नैरयिकः ११२-२१४. उद्देशकः-१० लेश्या ११७/० शतकं ५ | ११७-२१९ / उद्देशकः-१ रविः १३८-२२२ | उद्देशकः-२ वायुः १३९/-२२४ | उद्देशकः-३ जालग्रन्थिका १४०-२४० | उद्देशकः-४ शब्दः १४१-२४३ उद्देशकः-५ छद्मस्थः १५२-२५२ | उद्देशकः-६ आयुः १५२-२६१ | उद्देशकः-७ पुद्गलः १५३/-२६३ | उद्देशकः-८ निर्ग्रन्थीपुत्रः १५६-२७०/ उद्देशकः-९ राजगृहः १५७/-२७१ | उद्देशकः-१० चन्द्रमा १६३० शतकं-६ १६३-२७६ | उद्देशकः-१ वेदना | १८०-२७७ | उद्देशकः-२ आहारः १९१-२८५ उद्देशकः-३ महाआश्रवः १९७/-२९० | उद्देशकः-४ सप्रदेशकः UI m| m3 uruur ६ ०७ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः - २९९ उद्देशक: ५ तमस्कायः -३०१ उद्देशक:- ६ भव्यः | ३१२ उद्देशकः - ७ शाली |-३१६ उद्देशकः-८ पृथ्वी - ३१९ उद्देशक:- ९ कर्म - ३२६ उद्देशकः- १० अन्ययुथिकः O शतक-७ -३३८ उद्देशकः-१ आहारः -३४४ उद्देशक :- २ विरतिः -३५० उद्देशक:- ३ स्थावरं - ३५२ उद्देशकः ४ जीवः - ३५४ उद्देशक:- ५ पक्षी -३६० उद्देशक:- ६ आयुः १-३६४ उद्देशक:- ७ अनगारः - ३७० उद्देशकः-८ छद्मस्थः -३७६ उद्देशक:- ९ असंवृतः - ३८० उद्देशकः - १० अन्यतीर्थिकः O शतक-८ -३८८ उद्देशकः- १ पुद्गलः -३९६ उद्देशकः - २ आशिविषः - ३९९ | उद्देशकः ३ वृक्षः -४०० उद्देशक:-४ क्रिया पृष्ठाङ्कः मूलाङ्कः विषयः २८४ - ४०४ उद्देशकः - ५ आजीविकः २९०-४०९ उद्देशक:-६ प्रासुकआहारः उद्देशकः - ७ अदत्तादानं २९२ - ४११ २९६-४२१ उद्देशकः-८ प्रत्यनीकं ३०१-४२९ उद्देशक:- ९ प्रयोगबन्धः ३०३ - ४३७ | उद्देशकः - १० आराधना ३०५ शतकं ९ ३०६-४३९ उद्देशक :- १ जम्बू ३१३-४४३ | उद्देशकः - २ ज्योतिष्कः ३१९ - ४४४ उद्देशकः - ३-३० अन्तद्वीपः ३२२-४५० | उद्देशकः - ३१ असोच्चा ३२३-४५९ | उद्देशकः - ३२ गांगेयः ३२४-४७० उद्देशकः - ३३ कुण्डग्रामः ३३०-४७२ उद्देशकः - ३४ पुरुषधातकः ३३३/० शतकं - १० ३३६-४७६ उद्देशकः - १ दिशा ३४४ - ४८१ | उद्देशकः - २ संवृत अनगारः ३४९ - ४८६ | उद्देशकः - ३ आत्मऋद्धिः ३५० - ४८७ उद्देशकः - ४ श्यामहस्ती ३६२ - ४८९ | उद्देशकः-५ देवः ३८८-४९२ उद्देशकः - ६ समा ३९१ - ४९३ | उद्देशकाः - ७-३४ अन्तर्दीपः ३ पृष्ठाङ्कः ३९१ ३९७ ४०३ ४०७ ४१९ ४४५ ४५४ ४५४ ४५६ ४५८ ४६० ४६९ ४८८ ५२४ ५२७ ५२७ ५३० ५३४ ५३६ ५३८ ५४२ ५४३ Page #5 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रस्य भगवतीअङ्गसूत्रं-१ सटीकं [अपरनाम - व्याख्याप्रज्ञप्तयङ्गसूत्रं] शतक - १....१० Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એફ. -૫.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ાચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -૫.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -૫.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -૫.પૂ. રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #7 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થોદ્વારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમદાયવર્તી પ.પૂજ્ય વૈયાવૃજ્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કેવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિખ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેન પાઠશાળા, જામનગર તરફથી નકલ બે. શ્રી મંગળ પારેખનો ખાંચો-જેન જે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ५ भगवती अङ्गसूत्रं सटीकं ( अपरनाम - व्याख्या प्रज्ञप्त्यङ्गसूत्र-सटीकं) (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) ॥२॥ ॥१॥ सर्वज्ञमीश्वरमनन्तमसङ्गमग्र्यं, सार्व्वीयमस्मरमनीशमनीहमिद्धम् । सिद्धिं शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणौमि ॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्म्मणे । सर्वानुयोगवृद्धेभ्यो, वा सर्वविदस्तथा ॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाङ्गं विवृणोमि विशेषतः किञ्चित् ।। व्याख्यातं समवायाख्यं चतुर्थमङ्गम्, अथावसरायातस्य 'विवाहपन्नत्ति' त्तिसञ्ज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपाताव्यवस्वरूपस्य घनोदारशब्दस्य लिङ्गविभक्तियुक्तस्य सदाख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकसय नानाविधाद्भुतप्रवरचरितस्य षटत्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयन्दमुशलस्य निश्चयव्यवहारनयसमुन्नतकुम्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्स्य निगमनवचनातुच्छपुच्छस्य कालाद्यष्टप्रकारप्रवचनोपचारचारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिकचक्रवालस्य स्याद्वादविशदाङ्कुशवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितोर्बहुप्रवरगुणत्वेऽपि ह्रस्वतया महातामेव वाञ्छितवस्तुसाधनसमर्थयोर्वृत्तिचूर्णिनाडिकयोस्तदन्येषांचजीवाभिगमादिविविधविवरणदवरकलेशानां संघट्टनेन बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पि - कुलोत्पनैरस्माभिर्नाडिकेवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना । ॥३॥ शतकं - 9 । अथ 'विवाहपन्नत्ति 'त्तिकः शब्दार्थ ?, उच्यते, विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना कथञ्चिन्निखिलज्ञेयव्याप्तया मर्यादया वा परस्परासंकीर्णलक्षणाभिधान रूपया ? ख्यानानि भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रश्नतपदार्थप्रितपादनानि Page #9 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/-/ व्याख्यास्ताः प्रज्ञाप्यन्ते-प्ररूप्यन्ते भगवता सुधर्म्मस्वामि जम्बूनामानमभियस्याम् १ । अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्याः- अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् २ । व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो- ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्ति ३ । अथवा व्याख्यायाः- अर्थकथनस्य प्रज्ञायाश्च तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति-प्राप्ति आत्तिर्वा आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञाप्तिव्याखयाप्रज्ञात्तिर्वा ४-५ । व्याख्याप्रज्ञाद्वा-भगवतः सकाशादातिरात्तिर्वा गणधरस्य यस्याः सा तथा ६ । ६ अथवा विवाहा-विविधा वा प्रमाणाबाधिताः प्रज्ञा आप्यन्ते यस्याः; विवाहा चासौ विबाधा चासौ वा प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थ प्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्ति विबाधप्रज्ञाप्तिर्विबाधप्रज्ञप्तिर्वा ७-८-९-१० । इयं च भगवतीत्यपि पूज्यत्वेनाभिधीयते इति । इह व्याख्यातारः शास्त्रव्याख्यानारम्भे फलयोगमङ्गलसमुदायार्थादीनि द्वाराणि वर्णयन्ति, तानि चेह व्याख्यायां विशेषावश्यकादिभ्योऽवसेयानि । शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्त्तनाय च (मङ्गलं ) शिष्टजनसमयसमाचरणाय वा मङ्गलाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति, तत्र च सकलकल्याणकारणतयाऽधिकृतशास्य श्रेयोभूतत्वेन विघ्नः संभवतीति तदुपशमनाय मङ्गलान्तरव्यपोहेन भावमलमुपादेय, मङ्गलान्तरस्यानैकान्तिकत्वादनात्यन्तिकत्वाच्, भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात्, आह च ॥१॥ - “किं पुण तमणेगतियमञ्चंतं च ण जओऽभिहाणाई । तव्विवरीयं भावे तेण विसेसेण तं पुत्रं ॥ भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेनानेकविधत्येऽपि परमेष्ठिपञ्चकनमस्कारूपं विशेषेणोपादेयं, परमेष्ठिनां मङ्गलत्वालोकोत्तमत्वशरण्यत्वाभिधानात्, आह च "चत्तारि मंगल” मित्यादि, तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात् आह च “एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥ - ॥१॥ अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह- 'सो सव्वसुयक्खंधऽ ब्यंतरभूओ"त्ति, अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाह -: शतकं-१ उद्देशकः-१ : मू. (१) नमो अरहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो (लोए) सव्वसाहूणं । वृ. तत्र नम इति नैपातिकं पदं द्रव्यभासङ्कोचार्थम्, आह च - "नेवाइयं पयं दव्वभावसंकोयण पयत्थो” 'नमः' करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः । केभ्य इत्याह‘अर्हद्भयः’ अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां पूजामर्हन्तीत्य- र्हन्तः, यदाह119 11 “अरिहंति वंदणनमंसणाणि अरिहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्चंति ॥ Page #10 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशकः-१ अतस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृत शैलीवशात् । अविद्यमानं वा रहः- एकान्तरूपो देशः अन्तश्चमध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोऽन्तर्भयः । अथवा अविद्यमानो रथः स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च विनाशो जराद्युपलक्षणभूतो येषां ते अरथान्ता अतस्तेभ्यः । अथवा ‘अरहंताणं’ति क्वचिदप्यासक्तिमगच्छद्भयः क्षीणरागत्वात् । अथवा अरहयद्भयः प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजद्भय इत्यर्थः । - 'अरिहंताणंति पाठान्तरं तत्र कर्मारिहन्तृभ्यः, आह च - "अट्ठविहंपिय कम्मं अरिभूयं होइ सयलजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्चति ॥ 'अरुहंताण' मित्यपि पाठान्तरं तत्र 'अरोहद्भयः' अनुपजायमानेभ्यः, क्षीणकर्म्मवीजत्वात्, आह च 119 11 119 11 "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ नमस्करणीयता चैषां भीमभवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । ‘नमो सिद्धाणं’ ति, सितंबद्धमष्टप्रकारं कर्मेन्धनं ध्मातं-दग्धं जाज्वल्यमान शुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः । अथवा 'षिधु गतौ' इति वचनात् सेधन्ति स्म-अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् । अथवा 'षिधु संराद्धी' इतिवचनात् सिद्धयन्ति स्म निष्ठितार्था भवन्ति स्म, अथवा 'षिधूञ् शास्त्रे माङ्गल्ये च' इतवचनात् सेधन्ति स्म-शासितारोऽभूवन् मङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः ।। अथवा सिद्धाः-नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसदोहत्वात्, आह 119 11 - “ध्यातं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञादर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'नमो आयरियाणं’ति, आ-मर्यादया तद्विषयविनयनरूपया चर्यन्ते-सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्या, उक्तञ्च - 119 11 “सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अत्यं वाएइ आयरिओ ।। अथवा आचारो-ज्ञानाचारादि पञ्चधा आ-मर्यादया वा चारो - विहार आचारस्तत्र स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्याचार्या, आह च Page #11 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१/१ ॥१॥ “पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसंता आयरिया तेण वुच्चंति ।। अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः, चारा-हेरिका येते आचाराः, चारकल्पा इत्यर्थः। युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः अतस्तेषुसाधवो यथावच्छस्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् ।। 'नमो उवज्झायाणं'ति उप-समीपमागत्याधीय 'इङ अध्ययने' इतिवचनात्पठ्यते इण गता' वितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक्स्मरणे इतिवचनाद्वास्मर्यतेसूत्रतोजिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह - ॥१॥ “बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं तं उवइसंति जम्हा उवझाया तेण वुच्चंति ॥ -अथवा उपाधानमुपाधि-संनिधिस्तेनोपाधिना उपाधौ वा आयो-लाभः -श्रुतस्य येषामुपाधीनांवा-विशेषणानां प्रक्रमाच्छेभवनानामायो-लाभोयेभ्यः ।अथवा उपाधिरेव-संनिधिरेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् ।। अथवा आधीनां-मनःपीडानामायो-लाभ आध्यायः अधियां वा-नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः ‘ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव च दुध्यान वाऽध्यायः उपहतआध्यार्यःअध्यायोवायैस्तेउपाध्याया अतस्तेभ्यः, नमस्यताचैषांसुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति। 'नमोसव्वसाहूण'मिति, साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतांवा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह॥१॥ “निव्वाणसाहए जोए, जम्हा साहेति साहुणो। समा य सव्वभूएसु, तम्हा ते भावसाहुणो।। साहायकंवा संयमकारिणांधारयन्तीति साधवः, निरुक्तेरेव, सर्वेचतेसामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकयथालन्दकल्पिकपरिवाहारविशुद्धिकल्पिकस्थविरस्थितकल्पि (कास्थितकल्पि)कस्थितास्थितकल्पिक पातीतभेदाः प्रत्येकबुद्ध- स्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणंच सर्वेषांगुणवतामविशेषनमनीयताप्रतिपादनार्थम्, इदंचार्हदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति । अथवा-सर्वेभ्यो जीवेभ्यो हिताः सास्तेिचते साधवश्च सार्वस्य वा-अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-कुर्वन्ति सार्वान् वा-अर्हतः साधयन्तितदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः सार्वसाधवो वा अथवा-श्रव्येषु-श्रवणार्हेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानियानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः । _ नमो लोए सव्वसाहुणं'ति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते। Page #12 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ "लोके' मनुष्यलोके न तु गच्छदौ ये सर्वसाधवस्तेभ्यो नम इति। एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह च॥१॥ “असहाए सहायत्तं करेंति मे संयमं करेंतस्स । एएण कारणेणं नमामिऽहं सव्वसाहूणं ॥ ननुयद्ययंसङक्षेपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्ग्रहणेऽन्येषामप्यर्हदादीनां ग्रहणात्, यतोऽर्हदादयोन साधुत्वं व्यभिचरन्ति, अथविस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति, नैवं । यतोनसाधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्त्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति ननु यथाप्रधानन्यानमङ्गीकृत्य सिद्धादिरानुपूर्वीयुक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात्, नैवम्, अर्हदुपदेशेन सिद्धानांज्ञानमानत्वादर्हतामेवच तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यर्हदादिरेवसा, नन्वेवमाचार्यादि प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादर्हदादीनां ज्ञायमानत्वात्, अत एव च तेषामेवात्यन्तोपकारित्वात्, नैवम्, आचार्याणामुपदेशदानसामर्थ्यमहदुपदेशत एव, न हि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्व प्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः। तथा अर्हत्परिषद्रूपा एवाचार्यादयोऽतस्तान् नमस्कृत्याहन्नमस्करणमयुक्तम्, उक्तंच॥१॥ “नेय कोइवि परिसाए पणमित्ता पणमए रन्नो"त्ति ।। एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वात्भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात्सञ्ज्ञाऽक्षररूपं द्रव्यश्रुतंनमस्कुर्वन्नाह मू. (२) नंमो बंभीए लिवीए। वृ.लिपि-पुस्तकादावक्षरविन्यासः, साचाष्टादशप्रकाराऽपिश्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते, आह च - लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेणं"। । इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरिति॥ ननुअधिकृतशास्त्रस्यैव मङ्गलत्वात्किं मङ्गलेन ?, अनवस्थादिदोषप्राप्तेः, सत्यं, किन्तु शिष्यमतिमङ्गलपरिग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः । तथाहि-इह भगवताऽर्थव्याख्या अभिधेयतया उक्ताः, तासांच प्रज्ञापना बोधो वाऽनन्त-रफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्नस्त्र मोक्षाङ्गं तप्रतिपादयितुमुत्सहे, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्य शास्येदं प्रयोजनमिति । तदेवमस्य शास्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकसहस्री (१००००) प्रमाणस्य षटत्रिंशप्रश्न (३६०००) सहस्रपरिमाणस्यअष्टाशीतिसहस्राधिकलक्षद्वय (२८८०००) प्रमाणपदराशेर्मङ्गलादीन दर्शितानि । Page #13 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१/२ अथ प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति, उद्देशकाश्चअध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः ॥ उद्दिश्यन्ते-उपधानविधिना शिष्यस्याचार्येण यथा-एतावन्तमध्यनभागमधीष्वे-त्येवमुद्देशास्तएवोद्देशकाः, तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमि-मांगाथामाहमू. (३) रायगिह चलण दुक्खे कंखपओसे य पगंइ पुढवीओ। जावंते नेरइए बाले गुरुए य चलणाओ॥ वृ. अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवावगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते तत्र 'रायगिहेति लुप्तसप्तम्येकवचनत्वाद्राजगृहेनगरेवक्ष्यमाणोद्देशकदशकस्यार्थो भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम्, एवमन्यत्रापीष्टविभक्त्यन्तताऽवसेया। 'चलण'त्ति चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए'इत्याद्यर्थनिर्णयार्थ इत्यर्थ :१ 'दुक्खे'त्तिदुःखविषयोद्वितीयः 'जीवोभदन्त ! स्वयंकृतंदुःखंवेदयती'त्यादिप्रश्ननिर्णयार्थ इत्यर्थः २ ॥ 'कंखपओसे'त्ति काङ्क्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं काङ्क्षाप्रदोषस्तद्विषयस्तृतीयः, “जीवेन भदन्त काङ्क्षामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः ३।। चकारः समुच्चये, ‘पगइ'त्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशस्यार्थः, 'कति भदन्त ! कर्मप्रकृतयः?' इत्यादिश्चासौ ४॥ 'पुढवीओ'त्तिरत्नप्रभादिपृथिव्यः पञ्चमेवाच्याः, 'कति भदन्त! पृथिव्यः?' इत्यादि च सूत्रमस्य ५। 'जावंते'त्ति यावच्छब्दोपलक्षितः षष्ठः ‘यावतो भदन्त !' अवकाशान्तरात्सर्यं इत्यादिसूत्रश्चासौ ६॥ नेरइएत्तिनैरयिकशब्दोपलक्षितःसप्तः, नैरयिको भदन्त! निरयेउत्पद्यमान इत्यादि च तत्सूत्रं७। 'बालेत्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालोभदन्त! मनुष्य' इत्यादिसूत्रश्चासौ ८। 'गुरुए'त्ति गुरुकविषयो नवमः, 'कथं मदन्त ! जीवा गुरुकत्वमागच्छन्ति?' इत्यादि च सूत्रमस्य ९ । चः समुच्चयार्थः, 'चलणाओ'त्ति बहुवचननिर्देशाच्चलनाद्यादशमोद्देशकस्यार्था । तत्सूत्रं चैवम्-‘अन्ययूथिका भदन्त !' एवमाख्यान्ति-चलद् अचलितमित्यादिति प्रथमशतोद्देशकसङ्ग्रहणिगाथार्थ ः। तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह मू. (४) नमो सुयस्स। वृ. 'नमो सुयस्स'त्तिनमस्कारोऽस्तु श्रुताय द्वादशाङ्गीरूपायाहप्रवचनाय, नन्विष्टदेवतानमस्कारोमङ्गलार्थोभवति, नच श्रुतमिष्टवतेतिकथमयंमङ्गलार्थ इति?,अत्रोच्यते, श्रुतमिष्टदेवतैव अर्हतां नमस्करणीयत्वात्, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो। 'नमस्तीर्थायेति भणनात्, तीर्थंच श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात्, तदाधारत्वेनैवच सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तता सिद्धानपि मङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव । ॥३॥ “काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे" इति वचनादिति ॥ एवं तावप्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देश' इति Page #14 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः - १ न्यायमाश्रित्यादितः प्रथमोद्देशकार्यप्रपञ्चो वाच्यः, तस्य च गुरुपर्वक्रमलक्षणं सम्बन्धमुपदर्शयन् भगवान् सुधर्म्मस्वामी जम्बूस्वामिनमाश्रित्येदमाह मू. (५) तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेइए होत्था, सेणिए राया, चेल्लणा देवी वृ. अथ कथमिदमवसीयते यदुत-सुधर्म्मस्वामी जम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवान्इति ?, उच्यते, सुधर्म्मस्वामिवाचनाया एवानुवृत्तत्वात्, आह च "तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा " सुधर्म्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येवं वाचना प्रवृत्तेति, तथा षष्ठाङ्गे उपोध्घात एवं दृश्यते यथा किल सुधर्म्मस्वामिनं प्रति जम्बूनामा प्राह “जइ णं भंते! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमठ्ठे पन्नत्ते, छठ्ठस्स णं भंते! के अट्ठे पन्नत्ते ?" त्ति, तत एवमिहापि सुधर्मैव जम्बूनामानं प्रत्युपोदघातमवश्यमभिहितवानित्यवसीयत इति । अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शस्त्रमाश्रित्य व्याख्यातोऽप्यस्वाभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते, प्रतिशतं प्रत्युद्देशकमुपोदघातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयं च प्राग् व्याख्यातो नमस्कारादिकोग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति । 'ते काले 'ति ते इति प्राकृत शैलीवशात्तमस्मिन् यत्र तन्नगरमासीत्, णंकारोऽन्यत्रापि वाक्यालङ्कारार्थोयथा ‘इमाणंभंते! पुढवी' त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, 'तेणं' ति तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समए णं' ति समये - कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे 'त्ति एकारः प्रथमैकवचनप्रभवः 'कयरे आगच्छइ दित्तरूवे” इत्यादाविव, ततश्च राजगृहं नाम नगरं 'होत्थ' त्ति भवत् । नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तममवदिति ?, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत् न तु सुधर्म्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वन्नओ' त्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्यालिखितत्वात्, स चैवम्-“रिद्धत्थिमियसमिद्धे" ऋद्धं पुरभवनादिभिर्वृद्धं स्तिमितं-स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्धं-धन धान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्म्मधारयः, 'पमुइयजणजावए' प्रमुदिताः हृष्टाः प्रमोदकारणवस्तूनां सद्भावाज्जना नगरवास्तव्यलोका जानपदाश्चजनपदभवास्तत्रायाताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादिरौपपातिकात् सव्याख्यानोऽत्र दृश्यः । ‘तस्स णं’ति षष्ठयाः पञ्चम्यर्थत्वात्तस्माद्राजगृहान्नगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छिमे’त्ति उत्तरपौरस्त्ये ‘दिसीभाए' त्ति दिशां भागो दिग्रूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुणसिलकं' नाम 'चेइयं' ति चितेर्लेप्यादिचयनस्य भावः कर्म्म वेति चैत्यं-सज्जाशब्दत्वाद्देवबिम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं तच्चेह व्यन्तरायतनं न तु भगवतामर्हतमायतनं 'होत्थ' त्ति बभूव, इह च यन्न व्याख्यास्यते तव्प्रायः सुगमत्वादित्यवसेयमिति । • मू. (६) ते णं काले णं ते णं समए णं समणे भगवं महावीरे । आइगरे तित्थगरे सहसंबुद्धे परुसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थीए ११ Page #15 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१/६ लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपजोयगरे अभयदए चक्खुदए मग्गदए सरणदए धम्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणसणधरे वियट्टछउमे जिणे जाणए बुद्धे बोहए मुत्ते मोयए सळ्नूसव्वदरिसी सिवमयलमरुयमनंतमक्खयमव्वाबाहमपुनरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाव समोसरणं । वृ. 'समणे'त्ति 'श्रमु तपसि खेदे चेति वचनात् श्राम्यति-तपस्यतीति श्रमणः, अथवा सहशोभनेन मनसावर्तत इति समनाः, शोभनत्वंचमनसोव्याख्यातं स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तवत्वात्, संगतंवा-यथा भवत्येवमणतिभाषतेसमोवासर्वभूतेषुसन्अणति-अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद् भवति, 'भगवं'ति भगवान्-एश्वर्यादियुक्तः पूज्य इत्यर्थः । 'महावीरे'त्ति वीरः ‘सूरवीर विक्रान्तावितिवचनात् रिपुनिराकरणतो विक्रान्तः, सच चक्रवत्यादिरपिस्यादतो विशेष्यते-महांश्चासौ दुर्जयान्तररिपुतिरस्करणाद्वीरश्चेतिमहावीरः, एतच्च देवैर्भगवतो गौणं नाम कृतं, यदाह-“अयमे भयभेरवाणं खंतिखमे परिसहोवसग्गाणं । देवेहिं (से नाम) कए (समणे भगव) महावीरेत्ति,"। आदिकरे'त्तिआदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकंकरोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाच्चसौ किंविधइत्याह-तित्थयरे'त्ति तरन्तितेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाच्चेह सङ्घस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वकमित्यत आह___'सहसंबुद्धे' त्ति, सह-आत्मनैवसार्द्धमनन्योपदेशत इत्यर्थः, सम्यग-यथावबुद्धो-हेयोपादेयोपेक्षणीयवस्तुत्त्वं विदितवानिति सहसंबुद्धः । सहसंबुद्धत्वंचास्य न प्राकृतस्य सतः, पुरुषोत्तमत्वादित्यत आह । 'पुरिसोत्तमो'त्ति, पुरुषाणांमध्ये तेन तेनरूपादिनाऽतिशयेनोद्गतत्वादूर्ध्ववतित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास्य सिंहाद्युपमानत्रयेण समर्थयन्नाह - 'पुरिससीहे'त्ति, सिहं इव सिंहः पुरुषश्चासौ सिंहश्चेतिपुरुषसिंहः, लोकेन हि सिंहे शोर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानारशरीरकुब्जताकरणाच्चेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरुपुण्डरीकं-प्रधानधवलसहपत्रं पुरुष एव वरपुण्डरीकमिवेति पुरुषवरपुण्डरीकं, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात्, अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिवयःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवरपुण्डरीकमिति, तथा - _ 'पुरिसवरगंधहत्यि'ति पुरुष एव वरगन्धहस्ती पुरुवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनिदुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ । न चायं पुरुषोत्तम एव, किन्तु?, लोकस्याप्युत्तमो, 'लोकनाथत्वाद्', एतदेवाह 'लोगनाहे'त्ति, लोकस्य-सज्ज्ञिभव्यलोकस्य नाथः-प्रभुर्लोकनाथः, नाथत्वं च योगक्षेमकारित्वं, योगक्षेमकृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽवस्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह - Page #16 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ 'लोगपईवे'त्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्ट लोकमाश्रित्योक्तम्, अथ श्यं आमाश्रित्याह ।। लोगपञ्जोयगरे'त्ति, लोकस्य-लोक्यतइति लोकः अनयाव्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभावससमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः - उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह-' ___ 'अभयदए'त्ति, न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवती दया-अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमितिविशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह 'चक्खुदये'त्ति, चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह॥१॥ “चक्षुष्मन्तस्य एवेह, ये श्रुतज्ञानचक्षुषा । सम्यक् सदैव पश्यन्ति, भावान् हेयेतरानराः॥ ... तद्दयत इतिचक्षुर्दयः, यथाहिलोकेकान्तारगतानांचौरैर्विलुप्तधनानांबद्धचक्षुषांचक्षुरुद्घाटनेन चक्षुर्दत्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयंमपि संसारारण्यवर्तिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छदितसज्ञानलोचनानांतदपनयनेनश्रुतचक्षुर्दत्त्वा निर्वाणमान्यच्छन्नुपकारीतिदर्शयन्नाह । 'मग्गदए'त्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकंपरमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनंच कृत्वा चौरादिविलुप्तान निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह - “सरणदए'त्तिशरणंत्राणंनानाविधोपद्रवोपद्रुतानांतद्रक्षास्थानं, तच्चपरमार्थतो निर्वाणं तद्दयत इति शरणदयः, शरणदायकत्वं चास्य धर्मदशनयैवेत्यत आह 'धम्मदेसए'त्ति, धर्म-श्रुतचारित्रात्मकं देशयतीति धर्मदेशकः, 'धम्मदये ति पाठान्तरं, तत्र च धर्म-चारित्ररूपं दयत इति धर्मादयः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गानां-संयमात्मप्रवचनाख्यानांरक्षणोपदेशाद्धर्मसारथिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह ___ 'धम्मवरचाउरंतचक्कवट्टी ति, त्रयः समुद्राश्चतुर्थश्च हिमवान्एतेचत्वारोऽन्ताः-पृथिव्यान्ताः एतेषु स्वामितया भवतीति चातुरन्तः सचासौ चक्रवर्तीच चातुरन्तचक्रवर्तीवरश्चासौचातुरन्तचक्रवर्तीच वरचातुरन्तचक्रवर्ती-राजातिशयः, धर्मविषयेवरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथाहि पृथिव्यां शेषराजातिशायीवरचातुरन्तवचक्रवर्तीभवति तथा भगवान्धर्मविषये शेषप्रणेतृणां मध्ये सातिशयत्वात्तथोच्यत इति, अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभागं चतसृणां वा नरनारकादिगतीनामन्तकारित्वाच्चतुरन्तं तदे चातुरन्तं यच्चक्रभावारातिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदेशक्त्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह - Page #17 -------------------------------------------------------------------------- ________________ १४ भगवतीअङ्गसूत्रं १/-/१/६ 'अप्पडिहयवरनाणदंसणधरे'त्तिअप्रतिहते-कटकुव्यादिभिररखलिते अविसंवादके वा अतएव क्षायिकत्वाद्वावरे-प्रधाने ज्ञानदर्शने केवलाख्येविशेषसामान्यबोधात्मिके धारयतियः सतथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, सच मिथ्योपदेशित्वान्नोपकारी भवतीति निश्छद्मताप्रतिपादनायाऽस्याह, अथवा-कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ?, अत्रोच्यते, आवरणाभावाद्, एनमेवास्याऽऽवेदयन्नाह - “वियट्टछउमे'त्ति व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छद्माभावाश्चास्य रागादिजयाजात इत्यत आह - 'जिणे'त्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जनः, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह 'जाणए'त्ति,जानातिछाद्मस्थिकज्ञानचतुष्टयेनेतिज्ञायकः, ज्ञायक इत्यनेनास्य स्वार्थसंपत्युपाय उक्तः, अधुनातु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाह - 'बुद्धे'त्ति,बुद्धोजीवादितत्त्वंबुद्धवान्तथा बोहए'त्तिजीवादितत्त्वस्य परेषांबोधयिता 'तथा 'मुत्ते'त्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्, तथा 'मोयए'त्ति परेषां कर्मबन्धनाम्नोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह- . सव्वन्नूसव्वदरिसी'ति, सर्वस्यवस्तुस्तोमस्यविशेषरूपतयाज्ञायकत्वेनसर्वज्ञः,सामान्यरूपतया पुनः सर्वदर्शी, न तु मुक्तावस्थायां दर्शनान्तरामिमतपुरुषवद्भविष्यजडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यति इति, तथा। 'सिवमयल मित्यादि, तत्र 'शिवं सर्वाऽऽबाधारहितत्वाद् 'अचलं' स्वाभाविकप्रायो-गिकचलनहेत्वब्भावाद् । 'अरुजम्' अविद्यमानरोगंतनिबन्धनशरीरमनसोरभावात् । 'अनन्तम् अनन्तार्थविषयज्ञानस्वरूपत्वात् अक्षयम् अनाशंसाद्यपर्यवसितस्थितिकत्वात् अक्षतंवा परिपूर्णत्वात्पौर्णमासीचन्द्रमण्डलवत् 'अव्याबाधं परेषामपीडाकारित्वात् 'अपुनरावत्तियंति कर्मबीजाभावाद्भवावताररहितं। 'सिद्धिगइनामधेयं ति सिध्यन्ति-निष्ठितार्था भवन्ति तस्यां सा सिद्धि सा चासौ गम्यमानत्वादतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा। 'ठाणं'ति तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थानंक्षीणकर्मणोजीवस्य स्वरूपं लोकाग्रंवा,जीवस्वरूपविशेषणानितुलोकाग्रस्याऽऽधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं । संपाविउकामे'त्तियातुमनाः,नतुतप्राप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानांप्ररूपणाऽसम्भवात्, प्राप्तुकाम् इति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति-'मोक्षे भवेच सर्वत्र, निस्पृहो मुनिसत्तमः' इति वचनादिति। 'जावसमोसरणं ति, तावद्भगवद्वर्णको वाच्यो यावत्समवसरणं-समवसरणवर्णक इति, सच भगवद्वर्णक एवम्-“भुयमोयगभिंगनेकज्जलपहठ्ठभमरगणनिद्धनिकुरुंबनिचिय-कुंचियपयाहिणावत्तमुद्धसिरए"भुजमोचको-रलविशेषः भृङ्ग:-कीटविशेषोऽङ्गारविशेषोवानैलं-नीलीविकारः कज्जलं-मषी प्रहष्टभ्रमरगणः-प्रतीतः एतएव स्निग्धः-कृष्णच्छयो निकुरम्बः-समूहोयेषांते तथा Page #18 -------------------------------------------------------------------------- ________________ १५ शतकं-१, वर्गः-, उद्देशकः-१ तेच ते निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्ताश्च मूर्द्धति शिरोजा यस्य स तथा, एवं शिरोजवर्णकादि "रतुप्पलपत्तमउयसुकुमालकोमलतले" इति पादतलवरण-कान्तः शरीरवर्णको भागवतो वाच्यः, पादतलविशेषणस्य चायमर्थ-रक्तं-लोहितम् उत्पलपत्रवत्कमलदलवत् मृदुकम्-अस्तब्धं सुकुमालानां मध्ये कोमलंचतलं-पादतलं यस्य स तथा। तथा-"अट्ठसहस्सवरपुरिसलक्खणधरेआगासगएणंचक्केणंआगासगएणंछत्तेणंआगासगयाहिंचामराहिं आगासफलिहामएणंसपायपीढेणंसीहासणेणं' आकाशस्फटिकम्अतिस्वच्छस्फटिकविशेषस्तन्मयन उपलक्षित इति गम्यं, 'धम्मज्झएणं पउरओ पक्ड्डिजमाणेणं' देवैरिति गम्यते 'चउदसहिं समणसाहससीहिं छत्तीसाए अज्जियासहस्सीहिं सद्धिं संपरिवुडे' साहीशब्दः सहपर्यायः सार्धंसह, तेषां विद्यमानतयाऽपिसार्द्धमिति स्यादत उच्यते-संपरिकृतः-परिकरित इति। ___ 'पुव्वाणुपुदि चरमाणे' न पश्चानुपूव्यार्दिना ‘गामाणुगामं दूइज्जमाणे' ग्रामश्च प्रतीतः अनुग्रामश्च-तदन्तरं ग्रामो ग्रामानुग्रामं तद् ‘द्रवन्' गच्छन् ‘सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ ओगिहित्ता संजमेणं तवसा अप्पाणंभावेमाणे विहरइत्ति। समवसरणवर्णकोवाच्यः, तथाऽसुरकुमाराः शेषभवनपतयोव्यन्तराज्योतिष्कावैमानिका देवा दिव्य)श्च भगवतः समीपमागच्छन्तो वर्णयितव्याः । मू. (७) परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। वृ. “परिसा निग्गय"त्तिराजगृहाद्राजादिलोको भगवतोवन्दनार्थनिर्गतः, तन्निर्गमश्चैवम् "तएणंरायगिहेनगरेसिंधाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसुबहुजणोअन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणे भगवंमहावीरेइहगुणसिलए चेइए अहापडिरूवं उग्गहंओगिण्हित्ता संजमेणंतवसाअप्पाणं भावेमाणे विहरइ, तेसेयं खलुतहारूवाणं अरहंताणं भगवंताणंनामगोयस्सविसवणयाएकिमंगपुणवंदननमंसणयाए? त्तिकट्ठबहवेउग्गाउग्गपुत्ता" इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकवद्वाच्या। _ 'धम्मो कहिओ'त्ति, धर्मकथेह भगवतो वाच्या, साचैवं-'तएणं समणे भगवं महावीरे सेणियससरन्नो चिल्लणापमुहाणयदेवीणंतीसेयमहतिमहालियाएपरिसाए ब्वववभासानुगामिणीए सरस्सईए धम्णं परिकहेइ, तंजहा-अत्थिलोए अत्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा॥१॥ “जह नरगा गम्मंतीजे नरया जाय वेयगा नरए। सारीरमाणसाइंदुक्खाई तिरिक्खजोणीए ॥ इत्यादि 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः-'तए णं सा महइमहालिया महच्च परिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुर्वी माहत्या पर्षत्-प्रशस्ता प्रधानपरिषत्, महार्चानां वा-सत्पूजानां महार्चा वा पर्षत् महार्चपर्षदिति . 'समणस्स भगवओमहावीरस्स अंतिएधम्म सोच्चानिसम्म हट्टतुट्ठा समणंभगवंमहावीरं तिक्खुत्तो आयाहिणयपयाहिणं करेइ करेत्ता वंदइ नमसइ २। Page #19 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/१/७ एवं वयासी-स - सुयक्खाए णं भंते! निग्गंथे पावयणे, नत्थि णं अन्ने केइ समे वा माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसिं पाउब्भूया तामेव दिशं पडिगय'त्ति । मू. (८) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नामं अनगारे गोयम सगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्ररिसहनारायसंघयणे कणगपुलगणिधसपम्हगोरे । उग्गतवे दित्ततवे तत्ततवे महातवे ओराले धोरे धोरगुणे धोरतवस्सी धोरबंभचेवासी उच्छ्रवाढसरीरेसंखित्तविउलतेयलेसे चोद्दसपुव्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उडुंजाणू अहोसिरे झाणकोठ्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । १६ वृ. तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जेट्टे' त्ति प्रथमः 'अंतेवासि 'त्ति शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घनायकत्वमाह - 'इंदभूइ'त्ति, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'नामं’तिविभक्तिपरिणामान्नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह । 'अनगारे' त्ति, नास्यागारं विद्यत इत्यनगारः, अयं चावगीतगोत्रोऽपि स्यादित्यत आह'गोयमसोत्तेणं'त्ति सप्तहस्तोच्छ्रयः, अयं च लक्षणहीनोऽपि स्यादित्यत आह समचउरंससंठाणसंठिए 'त्ति, समं नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च प्रधानं समचतुरनम्, अथवा समाः- शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतनोऽनयो यस्य तत्समचतुरम्नम्, अनयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा इति, अन्येत्वाहुःसमा-अन्यूनाधिकाः चतोम्नऽप्यनयो यत्र यत्समचतुम्नम्, अयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्त- रमिति, अन्ये त्वाहुः - विस्तारोत्सेधयोः समत्वात् समचतुरनं तच्च तत् संस्थानं च - आकारः समचतुरसंस्थानं तेन संस्थितो- व्यवस्थितो यः स तथा, अयंचहीनसंहननोऽपि स्यादित्यत आह- 'वज्जरिसहनारायसंघयणे' त्ति, इह संहननम् - अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम् । ॥१॥ "रिसहो य होइ पट्टो वज्रं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ।। तत्र वज्रं च तत् कीलिकाकीलिकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामृर्थ्यान्वितत्वाद् वज्रर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामथ्योर्पेतत्वाद् वज्रर्षभनाराचं ( तच्च) तत् संहननम् - अस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद् यस्यासौ वज्रर्षभनाराचसंहननः, अन्ये तु कीलिकादिमत्त्वमस्थामेव वर्णयन्ति, अयं च निन्द्यवर्णोऽपि स्यादित्यत आह कणयपुलयनिहसपम्हगोरे कनकस्य सुवर्णस्य 'पुलगं' ति यः पुलको -लवस्तस्य यो निकषःकषपट्टके रेखालक्षणः, तथा 'पम्ह' त्ति पद्मपक्ष्माणि - केशराणि तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु- कनकस्य न लोहादेर्य पुलकः - सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहलत्वं तद्वद्गौरो यः स तथा, अथवा कनकस्य यः पुलको द्रुतत्वे सति बीन्दुस्तस्य निकषो Page #20 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-१ १७ वर्णतः सहशो यः स तथा, 'पम्ह'त्ति पद्मं तस्य चेह प्रस्तावात्केशराणि गृह्यन्ते ततः पद्मवद्गीरो यः स तथा, ततः पदद्वयस्य कर्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आह - ___“उग्गतवे'त्ति, उग्रम्-अप्रधृष्यंतः-अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतसान शक्यते चिन्तयितुमपितद्विधेन तपसायुक्त इत्यर्थः । “दित्ततवेत्ति, दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा । 'तत्ततवे'त्ति, तप्तंतपोयेनासौ तप्ततयाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति। 'महातवे'त्ति आशंसादोषरहितत्वाप्रशस्ततपाः। 'ओराले'त्ति भीमउग्रादिविशेषणविशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः,अन्ये त्वाहुः-'ओरालेत्ति भीम उग्रादिविशेषण विशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहुः-'ओराले'त्ति उदारः-प्रधानः। ___'घोरे'त्तिघोरःअतिनिधृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः,अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणे'त्ति, घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा । 'घोरतवस्सि'त्ति घोरैस्तपोभिस्तपस्वीत्यर्थः। 'घोरबंभचेरवासि'त्ति, धोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद्ब्रह्मचर्यं तत्र वस्तुंशीलं यस्य स तथा, 'उच्छूढसरीरे'त्ति, उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन ततसंस्कारत्यागात्स तथा। __ “संखित्तविउलतेयलेसे'त्ति, संक्षिप्ता-शरीरान्तर्लीनत्वेन ह्रस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथामूलटीकाकृता तु 'उच्छूढसरीरसंसित्तविउलतेयलेस'त्ति कर्मधारयं कृत्वा व्याख्यातमिति। 'चउदसपुब्बित्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, सचावधिज्ञानादिविकलोऽपिस्यादतआह। 'चउनाणोवगए'त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषण-द्वययुक्तोऽपिकश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह - “सव्वक्खरसनिवाइ'त्ति, सर्वेचतेऽक्षरसन्निपाताश्च-तत्संयोगाःसर्वेषांवाऽक्षराणां सन्निपाताः सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा-श्रवणसुखकारीणिअक्षराणि साङ्गत्येन नितरांवदितुं शीलमस्येति श्रव्याक्षरसंनिवादी, सचैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च। ___ 'समणस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः' तत्र दूरं च-विप्रकृष्टं सामन्तं च-संनिकृष्टं तन्निषेधाददूरसामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विरहतीत्याह । 'उटुंजाणु'त्ति, उर्वंजानुनी यस्यासावूर्द्धजानुः शुद्धपृथिव्यासनवर्जनादौपग्रहिक निषद्याया अभावोच्चोत्कुटुकासन इत्यर्थः । 'अहोसिरे'त्ति अधोमुखः नोर्द्धतिर्यग्वा विक्षिप्तष्टि, किन्तु नियतभूभागनियमितदृष्टिरिति 1512 Page #21 -------------------------------------------------------------------------- ________________ १८ भगवतीअङ्गसूत्रं १/-/१/८ भावः । 'झाणकोट्टोवगए'त्ति, ध्यान-धर्म शुक्लं वा तदेव कोष्ठः-कुशूलोध्यानकोष्ठस्तमुपगतःतत्र प्रविष्टो धानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति । _ 'संजमेणं'ति संवरेण तवस'त्ति अनशनादिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणंचानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वंचसंयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्चपुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्चसकलकर्मक्षयलक्षो मोक्ष इति। 'अप्पाणं भावेमाणे विहरइ'त्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः॥ मू. (९) तए णं से भगवं गोयमे जायसङ्के जायसंसे जायकोउहल्ले उप्पन्नसड्डे उप्पन्नसंसए उप्पनकोउहल्ले संजायसड्ढेसंजायसंसएसंजायकाउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसएसमुप्पन्नकोउहल्ले उठाए उठेइ उठाए उठेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ता वंदइ नमसइ र त्ता नचासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासगे एवं वयासी से नूणं भंते ! चलमाणे चलिए १, उदीरिजमाए उदीरिए २, वेइज्जमाणे वेइए ३, पहिज्जमाणे पहीणे ४, छिज्जमाणे छिन्ने ५, भिजमाणे भिन्ने ६, वड्डमाणे दड्ढे ७, मिज्जमाणे मए ८, निजरिज्जमाणे निजिन्ने ९? हंता गोयमा! चलमाणे चलिए जाव निजरिज्जमाणे निजिण्णे। वृ. 'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थ 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थमाह-'भगवंगायमे'त्ति, किमित्याह_ 'जायसड्डे' इत्यादि, जातश्रद्धादिविशेषणःसन्उत्तिष्ठतीतियोगः, तत्रजाता-प्रवृत्ताश्रद्धाइच्छ वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयस्त अनवधारितार्थः ज्ञानं, सचैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिए'इत्यादौ सूत्रे चलनर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलित इत्य्क्तः , ततश्चैकार्थविषयावेतौ निर्देशौ, चलन्निति च वर्तमानकालविषयःचलितइति चातीतकालविषयः, अतोऽत्र संशयः-कथं नाम य एवार्थो वर्तमानः स एवातीतो भवति?,विरुद्धत्वादनयोः कालयोरिति, तथा। ___ 'जायकोउहल्लेत्ति, जातं कुतूहलंयस्य स जातकुतूहलो, जातीत्सुक्य इत्यर्थः, कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसट्टे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यसउत्पन्नश्रद्धः,अथजातश्रद्ध इत्येतावदेवास्तुकिमर्थमुत्पन्नश्रद्धइत्यभिधीयते?,प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य उत्पन्नश्रद्धइति, हेतुत्वप्रदर्शनं चोचितमेव, काव्यालङ्कारत्वात्तस्य, यथाहुः"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्" इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वभगवतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति । 'उप्पन्नसंसए उप्पनकोउहल्ले'त्तिप्राग्वत्, तथा संजायसडे'इत्यादि पदषट्कं प्राग्वत् । नवरमिह संशब्दःप्रकर्षादिवचनो, यथा “संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च ।" (संजातकामः-) एन्ट्रैश्वर्ये प्रकर्षेण जातेच्छः कार्तवीर्य इति । Page #22 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ अन्ये तु 'जायसड्डे' इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमिति जातश्रद्धः ? इत्यत आह-यस्माजातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह-यस्माज्जातकुतूहलः कथं नामास्यार्थमवभोत्स्ये? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवगरहापेक्षया द्रष्टवयम्, एवमुत्पन्नसंजातसमुत्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः, अन्ये त्वाः-जातश्रद्धत्वापेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, नचैवंपुनरुक्तंदोषाय, यदाह॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन्। यत्पदमसकृद् ब्रूते पुनरुक्तं न दोषाय !" इति 'उठाए उठेइ'त्ति उत्थानमुत्था-उर्ध्वंव वर्तनं तया उत्थया ‘उत्तिष्ठति' उर्यो भवति, 'उढेइ' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमित्तिष्ठते इति ततस्तद्वयवच्छेदायोक्तमुत्थयेति, ‘उठाए उद्वित्त'त्ति उपागच्छतीत्युत्तरक्रियाऽपेक्षया उत्थानक्रियायाः पूर्वकालताऽभिधानाय उत्थयोत्यायेति कत्वाप्रत्ययेन निर्दिशतीति । 'जेणेवे'त्यादि, इह प्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव दिग्भागेश्रणमो भगवान् महावीरोवर्तते तेणेव'त्ति तस्मिन्नेव दिग्भागेउपागच्छति, तत्कालापेक्षयावर्त्तमानत्वादागमनक्रियाया वर्तमानविभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः, उपागम्य च श्रमणं ३ कर्मतापन्नं । “तिक्खुत्तो'त्ति त्रीन् वारान् त्रिकृत्वः । 'आयाहिणपयाहिणं करेइ'त्ति आदक्षिणाद्दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति 'वंदईत्ति 'वन्दते' वाचा स्तौति 'नमंसइ'त्ति 'नमस्यति' कायेन प्रणमति। 'नच्चासन्ने'त्ति, 'न' नैव 'अत्यासन्नः' अतिनिकटः, अवग्रहपरिहासत्, नात्यासन्ने वा स्थाने, वर्तमान इतिगम्यं, 'नाइदूरे'त्ति 'न' नैव अतिदूरः' अतिविप्रकृष्ट, अनौचित्यपरिहारात्, नातिदूरे वा स्थाने ।। 'सुस्सूसमाणे'त्ति भगवद्वचनानि श्रोतुमिच्छन्। 'अभिमुहे'त्ति, अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'विणएणं'ति विनयेन हेतुना 'पंजलिउडे'त्ति प्रकृष्टः-प्रधानो ललाटतटघटतत्वेनाञ्जलिहस्तन्यासविशेषः कृतोःविहितो येन सोऽग्रयाहितादिदर्शनात् प्राञ्जलिकृतः। ‘पज्जुवासमाणे'त्ति पर्युपासीनः' सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च॥१॥ “निद्दाविगहापरिवज्जिएहि गुत्तेहि पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ।। ___ ‘एवं वयासित्ति ‘एवं वक्ष्यमाणप्रकारंवस्तु अवादीत्' उक्तवान्-‘से' इति तद्द्यदुक्तं पूज्यैः 'चलच्चलित'मित्यादि, 'नूनं' ति एवमर्थे, तत्र तत्रास्यैवं व्याख्यातत्वात्, अथवा 'से' इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः परप्रश्नार्थोवा, यदाह-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु' । 'नून'मिति निश्चितं भंते'त्ति गुरोरामन्त्रणं, ततश्च हे भदन्त !-कल्याणरूप ! सुखरूप! इति वा ‘भदि कल्याणे सुखे च' इति वचनात्, प्राकृतशैल्या वा भवस्यसंसारस्य भयस्य वा Page #23 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१/९ भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त! हे भयान्त! वा, भान् वा-ज्ञानादिभिर्दीप्यमान ! “भा दीप्तौ' इति वचनात्, भ्राजमान ! वा-दीप्यमान ! 'भ्राजृ दीप्तौ' इति वचनात् अयंचआदित आरभ्य भंते'त्तिपर्यन्तो ग्रन्थो भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः। अथानेन सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्येदमादिसूत्रम् । 'चलमाणे चलिए'इत्यादि, अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतप्रथमोद्देशकस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति?, अत्रोच्यते __ इह चतुर्दा पुरुषार्थेषु मोक्षारख्यः पुरुषार्थो मुख्यः, सर्वातिशायित्वात्, तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिणाभुयनियमस्य शासनाच्छं सद्भिरिष्यते, उभयनियमसत्वेवं-सम्यग्दर्शनादीनि मोक्षस्यैवसाध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेत साधनानां साध्यो नान्येषा मिति, सच मोक्षो विपक्षक्षयात्, तद्विपक्षश्च बन्धः, सच मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः 'चलमाणे' इत्यादि तत्र 'चलमाणे'त्तिचलत्-स्थितिक्षयादुदयभागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम्-उदितमिति व्यपदिश्यते, चलनकालो हि उदयावलिका, तस्यच कालस्यासङ्खयेयसमयत्वादादिभध्यान्तयोगित्वं, कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः, ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव तच्चलि-तमुच्यते, कथं पुनस्तद्वत्मानं सदतीतं भवतीति। अत्रोच्यते-यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमानत्वंचतस्य प्रथमतन्तुप्रवेशकालादारभ्यपट उत्पद्यते इत्येवं व्यपदेशदर्शनात्प्रसिद्धमेव, उत्पन्नत्वं तूपपत्त्या प्रसाध्यते, तथाहि-उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत्तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत्, निष्फलत्वाद्, उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावृत्पन्नस्तथोत्तरेष्वपि क्षणेष्वनुत्पन्न एवासौ प्राप्नोति, को ह्युत्तरक्षणक्रियाणामात्मनिरूपविशेषो? येनप्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्वदैवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद, अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्नं पटस्य, यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यते तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवासङ्ख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयात्प्रभृति चलदेव कर्मचलितं, कथं यतोयदि हि तत्कर्मचलनाभिमुखीभूतमुदयावलिकायाआदिसमयएवनचलितंस्यात्तदा तस्याद्यस्यचलनसमयस्य वैयर्थ्य स्यात्, तत्राचलितत्वात्, यथा च तस्मिन् समयेन चलितं तथा द्वितीयादिसमयेष्वपिनचलेत्, कोहि तेषामात्मनिरूपविशेषो? येनप्रथमसमयेनचलितमुत्तरेषु चलतीति, अतः सर्वदैवाचलनप्रसङ्गः,अस्तिचान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमाद्, अत आवलिकाकालादिसमय एव किञ्चिच्चिलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न चलति, यदि तु तेष्वपि तदेवाद्यं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदया Page #24 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ वलिकाचलनसमयानां क्षयः स्यात्, यदि हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं भवतीति । तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम अनुदयप्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिकंतस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणंसाचासङ्घयेयसमयवर्तिनी, तया च पुनरुदीरणया उदीरणप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति २। तथा वेइज्जमाणे वेइए'-त्ति, वेदनं-कर्मणोभोगः,अनुभवइत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकणेन वोदयमुपनीतस्य भवति, तस्य च वेदनाकालस्यासङ्खयेसमयत्वादाधसमये वेद्यमानमेव वेदितं भवतीति ३ ।। तथा 'पहिज्जमाणे पहीणे' त्ति, प्रहाणंतु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम्, एतदप्यसङ्ख्येसमयपरिमाणमेव, तस्यतुप्रहाणस्यादिताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसङ्खयेयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति ४। ___तथा 'छिज्जमाणे छिन्ने'त्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां ह्रस्वताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपिचछेदनमसङ्खयेयसमयमेव, तस्य त्वादिसमये स्थितितस्तच्छिद्यमनं कर्मा छिन्नमिति ५। __तथा भिज्जमाणे भिन्ने'त्तिभेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्तनारणेनतीव्रताकरणं, सोऽपिचासङ्घयेयसमयएव, ततश्चतदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति ६।। तथा 'डज्झमाणे दडे'त्ति, दाहस्तु-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकर्मत्वजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनंभस्मात्मनाच भवनं दाहस्तथा कर्मणोऽपीति, तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेनासङ्खयेसयस्यादिसमये दह्यमानं कर्म दग्धमिति ७। तथा मिज्जमाणेमडे'त्ति, नियमाणमायुःकर्म मृतमिति व्यपदिश्यते, मरणंह्यायुःपुद्गलानां क्षयः, तच्चासङ्ख्येयसमयवर्त्तिभवति, तस्य च जन्मनःप्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति ८ । तथा निजरिजमाणेनिजिण्णे'त्ति, निर्जीयमाणं-नितरामपुनर्भावेन क्षीयमाणं कर्म निजीर्णक्षीणमिति व्यपदिश्यते, निर्जरणस्यासङ्खयेयसमयभावित्वेनतप्रथमसमय एवपटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्त्वादिति, पटसृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः ९।। तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सन्नुवाच-'हंते' त्यादि, अथ कस्माद् भगवन्तं गौतमः पृच्छति?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयतत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह च॥१॥ “संखाईए उ भवे साहइजं वा परो उ पुच्छेज्जा । ण यणं अणाइसेसी वियाणई एस छउमत्थो ।। -नैवम्, उक्तगुणत्वेऽवि छद्मस्थतयाऽनाभोगसम्भवात्, यदाह - For Private Page #25 -------------------------------------------------------------------------- ________________ २२ भगवतीअङ्गसूत्रं १/-/१/९ ॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति। यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म । इति अथवाजानतवतस्यप्रश्नःसंभवति,स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थंशिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं सूत्ररचनाकल्पसंपादरनार्थं वेति । तत्र 'हंता गोयमे ति, हन्तेति कोमलामन्त्रणार्थं, दीर्घत्वंचमागधदेशीप्रभवमुभयत्रापि, 'चलमाणे इत्यादेः प्रत्युच्चारणंतुचलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम्। वृद्धाः पुनराहुः-'हंता गोयमा' इत्यत्र ‘हन्ते'ति एतमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थं 'चलमाणे' इत्यादि प्रत्युच्चारितमिति, इहचयावत्करणलभ्यानिपदानिसुप्रतीतान्येव ॥ एवमेताना नव पदानि कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अर्थतान्येव चलनादीनि परस्परतः किं तुल्यार्थानि भिन्नार्थानि वेति पृच्छं निर्णय च दर्शयितुमाह मू. (१०)एएणंभंते! नव पया किंएगट्ठानानाधोसा नानावंजणा उदाहु नाणठ्ठा नानाघोसा नानावंजणा?, गोयमा! चलमाणे चलिए १ उदीरिजमाणए उदीरिए २ वेइजमाणे वेइए ३ पहिज्जमाणे पहीणे ४ ते एएणं चत्तारि पया एगट्ठा नानाघोसा नानावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिजमाणे भिन्ने दड्ड-(डज्झ)-माणे दड्ढे मिज्जमाणे मडे निजरिज्जमाणे निजिण्णे एए णं पंच पया नाणट्ठा नानाघोसा नानावंजणा विगयपक्खस्स । वृ. व्यक्तं, नवरम् ‘एगट्टत्ति एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोस'त्तिइहघोषाः-उदात्तादयः 'नाणावंजण'त्तिइह व्यञ्जनानि-अक्षराणि उदाहुत्तिउताहोनिपातो विकल्पार्थः 'नाणह'त्ति भिन्नाभिधेयानि, इह च चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि १, तथाऽन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि२,तथाऽन्यान्येनेकार्थान्येक व्यज्जनानियथाकाव्यमाहिषाणिक्षीराणि-३ तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटलकुटादीनि ४। तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनतया तदन्ययोरसम्भवात्, निर्वचनसूत्रेतुचलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनितुपञ्च पदान्याश्रित्य चतुर्थइति।ननु चलनादीनामर्थानांव्यक्तभेदत्वात् कथमाद्यानि चत्वारि पदान्येकार्थानि? इत्याशङ्कयाह-'उप्पन्नपक्खस्स'त्ति उत्पन्नमुप्तादो, भावेक्लीबेक्तप्रत्ययविधानात्, तस्य पक्षः-परिग्रहोऽङ्गीकारः ‘पक्ष परिग्रहे' इतिधातुपाठादिति उत्पन्नपक्षः, इहच षष्ठयास्तृतीयार्थत्वाद् उत्पन्नपक्षण-उत्पादाङ्गीकारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते, अथवा 'उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधायकानीति शेषः, सर्वेषामेषामुत्पाद माश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद् एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्व यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः तस्मात्स एव Page #26 -------------------------------------------------------------------------- ________________ २३ शतकं-१, वर्गः-, उद्देशकः-१ केवलज्ञानोत्पत्तिः- पर्यायोऽभ्युगतः एषां च पदानामेकार्यानामपि सतामयमर्थः सामर्थ्य प्राप्ति क्रमः यदुत-पूर्वंतचलति-उदेतीत्यर्थः उदितंच वेद्यते, अनुभूयत इत्यर्थः, तच्च द्विधा-स्थितिक्षादुदयप्राप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयने, दत्तफलत्वाज्जीवादपयातीत्यर्थः, एतच्च टीकाकारमतेन व्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनिस्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्यचसाधकानीति, चत्वारि चलनादीनि पदान्येकार्थिकानीत्युक्ते शेषाण्यनेकार्थकानीति सामर्थ्यादवगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-'छिज्जमाणे' इत्यादि, व्यक्तं । नवरं नाण?'त्ति नानार्थानि, नानार्थत्वं त्वेवं-छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं, यतः सयोगिकेवली अन्तकाले योगनिरोधंकर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणांप्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्तनयाऽऽन्तर्मोहूर्तिकं स्थितिपरिमाणं करोति । तथा 'भिद्यमानं भिन्न' मित्येतत्पदमनुभागबन्धाश्रयं, तत्र च तस्मिन् काले स्थितिधातं करोति तस्मिन्नेव काले रसघातमपि करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदं भवति । तथा 'दह्यमानं दग्ध'मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानामनन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं, तस्य च प्रदेशबन्धकर्मणः सत्कानांपञ्चह्रस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनयापूर्वरचितानां शैलेश्यवस्थाभाविमुच्छिन्नक्रियध्यानाग्निनाप्रथमसमयादारभ्य यावदन्त्यसमयस्तावप्रतिसमयंक्रमेणासङख्येयगुणवृद्धानां कर्मपुद्गलानां दहनं-दाहः, अनेनचदहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थं पदं भवति, दाहश्चान्यत्रान्यथा 'नियमाणं मृत'मित्यनेनायुःकर्मैवोक्तं, यतः कर्मैव तिष्ठज्जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् म्रियत इत्युच्यते, तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यं, यतः संसारवर्तीनि मरणानि अनेकशोऽनुभूतानिदुःखरूपाणिचेति किं तैः ?, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतुभूतं विवक्षितमिति । तथा 'निर्जीर्यमाणं निजीर्ण'मित्येतत्पदं सर्वकर्माभावविषयं, यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्वंजीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थंपदंभवति।अथैतानिपदानि विशेषतो नानार्थान्यपि सन्तिसामान्यतः कस्यपक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह - ___विगयपक्खस्स'त्ति, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षोवस्तुधर्म, तस्य वा पक्षः-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकाभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यनतमुपादेयत्वात्, तदर्थत्वाच्च पुरुषप्रयासस्येति, एतान चैवं विगतार्थानि भवन्ति, छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, मिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीर्यमाणपदे त्वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगतपक्षस्य Page #27 -------------------------------------------------------------------------- ________________ २४ भगवतीअङ्गसूत्रं १/-/१/१० प्रतिपादकानीत्युच्यन्ते । एवंचयत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरित, यदुत-केनाभिप्रायेणेदंसूत्रमुपन्यस्तमिति, तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति। एतत्सूत्रसंवादिसिद्धसेनाचार्योऽप्याह - ॥१॥ “उप्पज्जमाणकालं उप्पण्णं विगययं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ इति "उत्पद्यमानकाल मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानभविष्यत्कालविषयं द्रव्यमुक्तम्, उत्पन्नमित्यनेन त्वतीतकालविषयम् एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं विशेषयति, कथं ?, त्रिकालविषयं यथा भवतीतिसंवादगाथार्थः।अन्येतुकर्मेतिपदस्य सूत्रेऽनभिधानाच्चलनादिपदानि सामान्येन व्याख्यान्ति, न कम्मपेिक्षयैव । तथाहि-'चलमाणे चलिए'त्ति, इह चलनम्-अस्थिरत्वपर्यायेण वस्तुन उत्पादः । 'वेइज्जमाणे वेइए'त्ति 'व्येजमान कम्पनमानं 'व्येजितं' कम्पितम्, ‘एन कम्पने' इति वचनात्, व्येजनमपि तद्रूपापेक्षयोत्पाद एव । 'उदीरिजमाणे उदीरिए'त्ति, इहोदीरणं स्थिरस्य सतःप्रेरणं, तदपि चलनमेव, “पहिज्जमाणे पहीणे'त्ति 'प्रहीयमाणं' प्रभ्रश्यत् परिपतदित्यर्थः 'प्रहीणं प्रभ्रष्टंपरिपतितमित्यर्थः, इहापिप्रहाणं चलनमेव, चलनादीनांचैकार्थत्वंसर्वेषांगत्यर्थत्वात् 'उप्पन्नपक्खस्स'त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति । तथा छेदभेददाहमरणनिर्जरणान्यकर्थािन्यपिव्याख्येयानि, तद्वयाख्यानंचप्रतीतमेव, भिन्नार्थता पुनरेषामेवं-कुठारादिना लतादिविषयश्छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना दार्वादिविषयो दाहः, मरणं तु प्राणत्यागः, निर्जरा तु अतिपुराणीभवनमिति। 'विगयपक्खस्सत्ति भिन्नार्यान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च वक्तव्यं-किमेतैश्चलनादिभिरिह निरूपितैः?,अतत्त्वरूपत्वादेषाम्, अतत्त्वरूपत्वस्यासिद्धत्वात्, तदसिद्धिश्च निश्चयनयमतेनवस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात्, तथाहि-व्यवहारनयश्चलितमेव चलितमितिमन्यते, निश्चयस्तुचलदपिचलितमिति,अत्रच बहुवक्तव्यंतच्चविशेषावश्यकादिहैवाभिधायास्यमानजमालिचरिताद्वाऽवसेयमिति ॥ इहाद्ये प्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य जीवाश्च नारकादयश्चतुर्विशतिविधाः, यदाह॥१॥ "नेरइया १ असुराई १० पुढवाई ५ बेंदियादओ ३ चेव। पिंचिंदियतिरिय १ नरा १ वंतर१ जोइसिय १ वेमाणी १ (२४)॥ ___ -तत्र नारकांस्तावत् स्थित्यादिभिश्चिन्तयन्नाहमू. (११) नेरइयाणं भंते! केवइकालं ठिईपन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइंठिई पन्नत्ता १।नेरइयाणंभंते! केवइकालस्सआणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, जहा ऊसासपए २ । नेरइया णंभंते आहारट्ठी?, जहा पन्नवणाए पढमए आहारुद्देसए तहा भाणियव्वं ३। वृ.निर्गतमयम्-इष्टफलं कर्मयेभ्यस्ते निरयास्तेषु भवानैरयिका नारकास्तेषां नैरयिकाणां “भंते'त्तिभदन्त! 'केवइकालं तिकियांश्चासौ कालश्चेति कियत्कालस्तंकियत्कालं यावत् ‘ठिइत्ति Page #28 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशक:- 9 २५ 2. आयुः कर्मवशान्नरकेऽवस्थानं 'पन्नत्त 'त्ति ' प्रज्ञप्ता' प्ररूपिता ? भगवद्भिरन्यतीर्थकरैश्चेति प्रश्नः ‘गोयमे’ त्यादि निर्वचनं व्यक्तमेव, नवरं 'दस वाससहस्साइं ' ति प्रथमपृथिवीप्रथमप्रस्तटापेक्षया 'तेत्तीसं सागरोवमाई' ति सप्तमपृथिव्यपेक्षयेति, मध्यमा तु जघन्यापेक्षया समया- द्यधिका सामर्थ्यगम्येति ॥ अनन्तरं नारकाणां स्थितिरुक्ता, ते चोच्छसादिमन्त इत्युच्छ-सादिनिरूपणायाह 'नेरइयाण' मित्यादि व्यक्तं, नवरं केवइकालस्सत्ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः, 'आणमंति’त्ति आनन्ति 'अन प्राणने ' इति धातुपाठात् मकारस्यागमिकत्वात्, 'पाणमंति' त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वथं क्रमेणार्थतः स्पष्टयन्नाह 'ऊससंति वा नीससंति व 'त्ति यदेवोक्तमानन्ति तदेवोक्तमुच्छसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निश्वसन्तीति, अथवा आनमन्ति प्राणमन्तीति 'णमुप्रहृत्वे' इत्येतस्थानेकार्थत्वेन श्वसनार्थत्वात्, अन्येत्वाहुः-‘आनन्ति वा प्राणन्तिवा' इतियनेनाध्यात्मक्रिया परिगृह्यते, 'उच्छवसन्ति वा निश्वसन्ति वा' इत्यनेन च बाह्येति । 'जहा ऊसासपए 'त्ति' एतस्य प्रश्नस्य निर्वचनं यथा उच्छ्वासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं तच्चेदम्- 'गोयमा ! सययं संतयामेव आणमंति वा पाणमंति वा ऊससन्ति वा नीससंति वा' इति, तत्र ‘सततम् अनवरतम्, अतिदुःखिता हि ते, अतिदुःखव्याप्तस्य च निरन्तरमेवोच्छवसनिश्वासौ दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह- 'संतयामेव 'त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात्, आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थं, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति । अथ तेषामेवाहारं प्रश्नयन्नाह 'णेरइयाणमि' त्यादि व्यक्तं, नवरम् 'आहा 'त्ति आहार - मर्थयन्ते प्रार्थयन्त इत्येवंशीलाः अर्थोवा-प्रयोजनमेषामस्तीत्यर्थिनः, आहारेणभोजनेनार्थिन आहारार्थिनः, आहारस्य भोजनस्य वाऽर्थिन आहारार्थिनः, 'जहा पन्नवणाए 'त्ति 'आहारट्ठी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य 'पढमए' त्ति आद्ये 'आहारउद्देसए' त्ति आहार-पदस्याष्टाविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं 'तहा भाणियव्वं 'ति तेन प्रकारेण वाच्यमिति । तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थ पूर्वो- क्तस्थित्युच्छसलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाह । मू. (१२) ठिई उस्साहारे किं वाऽऽहारेति सव्वओ वावि कतिभागं ? सव्वाणि व कीस व भुज्जो परिणमंति ॥ वृ. 'ठिइगाहा' व्याख्या, स्थितिर्नारकाणां वाच्या, उच्छ्वासश्च, तौ चोक्तावेव । तथा 'आहारे' त्ति आहारविषयो विधिर्वाच्यः, स चैवम्- 'नेरइयाणं भंते! आहारठ्ठी ?, हंता आहारट्ठी ३ । नेरइयाणं भंते! केवइकालस्स आहारट्टे समुप्पज्जइ ?, 'आहारार्थ" आहारप्रयोजन माहारार्थित्वमित्यर्थः, 'गोयमा ! नेरइयाणं दुविहे आहारे पन्नत्ते' अभ्यवहारक्रियेत्यर्थः 'तंजहाआभोगनिव्वत्तिए य अनाभोगनिव्वत्तिए य' तत्राभोगः - अभिसन्धिस्तेन निर्वर्त्तितः कृत आभोगनिर्वर्त्तितः, आहारयामीतीच्छपूर्वक इत्यर्थः, अनाभोगनिर्वर्त्तितस्तु आहारयामीति Page #29 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१/१२ विशिष्टेच्छमन्तरेणापि, प्रावृट्काले प्रचुरतरप्रश्रवणाद्यभिव्यङ्गयशीतपुद्गलाद्याहारवत्, 'तत्थणं जे से अनाभोगनिव्वत्ति से णं अणुसमयमविरहिए आहारट्ठे समुप्पज्जइ' 'अणुसमयं ति प्रतिक्षणं सतता- तितीव्रक्षुद्वेदनीयकर्मोदयत ओजआहारादिना प्रकारेणेति, 'अविरहिए' त्ति चुक्कस्खलितन्यायादपि न विरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्य सकृद्ग्रहणेऽपि भोगोऽनुसमयं स्यादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह - 'तत्थणं जे से आभोगनिव्वत्तिए सेणं असंखेज्जसमइए अंतोमुहुत्तिए आहारट्ठे समुप्पज्जइ' असङ्ख्यातसामयिकः पल्योपमादिषरिमाणोऽपि स्यादत आह 'अंतोमुहुत्तिए' त्ति, इदमुक्तं भवतिआहारयामीत्यभिलाष एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्तर्मुहूर्त्तान्निवर्त्तत इति ४। ‘किं वाऽऽहारेंति’त्ति, किंस्वरूपं वा वस्तु नारका आहारयन्ति ? इति वाच्यं, वाशब्दः समुच्चये, तत्रेदं प्रश्ननिर्वचनसूत्रम्- 'नेरइया णं भंते! किमाहारमाहारेति ?, गोयमा ! दव्वओ अनंतपएसियाई' अनन्तप्रदेशवन्ति पुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात्, 'खेत्तओ असंखेज्जपएसावगाढाई' न्यूनतरप्रदेशावगाढानि हिन तद्ग्रहणप्रायोग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसङ्ख्येयप्रदेशपरिमाणत्वात्, 'कालओ अन्नतरठ्ठिइयाई' जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः स्थितिश्चाहारयोग्यस्कन्धपरिणामेनावस्थानमिति 'भावओ वन्नमंताई गंधमंताई रसमंताई फासमंताई आहारिति ५ । २६ जाईं भावओ वन्नमंताइं आहारिति ताई किं एगवन्नाई आहारेंति ? जाव कि पंचवन्नाई आहारेंति ?, गोयमा ! ठाणमग्गणं पडुञ्च एगवन्नाइंपि आहारिंति जाव पंचवन्नाइंपि आहारिति, विहाणमग्गणं पडुच्च कालवन्नाईपि आहारेंति जाव सुक्किल्लाइंपि आहारेंति' तत्र 'ठाणमग्गणं पडुच्च' त्ति तिष्ठन्त्यस्मिन्निति स्थानं सामान्यं यथैकवर्णं द्विवर्णमित्यादि, 'विहाणमग्गणं पडुच' त्ति विधानं-विशेषः कालादिरिति ६ । 'जाई वन्नओ कालवन्नाई' आहारेति ताई किं एगगुणकालाई आहारेति जाव दसगुणकालाई आहारेति संखेज्जगुणकालाई असंखेज्जगुणकालाई अनंतगुणकालाई आहारेंति ?, गोयमा ! एकगुणकालाइंपि आहारेति जाव अनन्तगुणकालाइंपि आहारेंति ७ । एवं जाव सुक्किलाई ११, एवं गंधओवि १३ रसओवि १८ ॥ जाई भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाई आहारेंति नो दुफासाइंपि आहारेंति नो तिफासाइंपि आहारेति' एकस्पर्शानामसम्मवादन्येषां चाल्पप्रदेशिकतासूक्ष्मपरिणामाभ्यां ग्रहणायोग्यत्वात्, 'चउफासाईपि आहारेति जाव अट्ठफासाइंपि आहारेति' बहुप्रदेशिकताबादरपरिणामाभ्यां ग्रहणयोग्यत्वादिति, 'विहाणमग्गणं पडुच्च कक्खडाइंपि आहारेंति जाव लुक्खाइंपि आहारेति १९ । जाई फासओ कक्खडाइंपि आहारेति ताई किं एगगुणकक्खडाई आहारेति २० । एवं अट्ठवि फासा भाणियव्वा जाव अनंतगुणलुक्खाइंपि आहारेति २७ । जाई भंते ! अनंतगुणलुक्खाइं आहारेति ताई किं पुट्ठाई आहारेंति अपुट्ठाई आहारेंति ?, गोयमा ! पुट्ठाई आहारेंति नो अपुठ्ठाई आहारेंति २८' । 'पुट्ठाई' ति आत्मप्रदेशस्पर्शवन्ति, तत्पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद्वहिरपि भवति अत उच्यते-'जाई भंते ! पुठ्ठाई आहारेंति ताई किं ओगाढाई आहारेंति अणोगाढाई आहारेंति ?, Page #30 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ २७ गोयमा! ओगाढाइंनो अणोगाठाई ‘अवगाढानी'ति आत्मप्रदेशैः सहैकक्षेत्रावगाढानीत्यर्थ २९ जाई भंते! ओगाढाइंआहारेंतिताई किं अनंतरोगाढाईआहारेंतिपरंपरोगाढाइंआहारेति गोयमा ! अनंतरोगाढाइं आहारेंति नो परंपरोगाढाई आहारेंति' 'अनन्तरावगाढानी'ति येषु प्रदेशेष्टात्माऽवगाढस्तेष्वेव यान्यवगाढानि तान्यनन्तरावगाढानि अन्तराऽभावेनावगढत्त्वात्, यानि च तदनन्तरवर्तीनि तान्यवगाढसम्बन्धात्परम्परावगाढानीति ३०। _ 'जाइं भंते ! अनंतरोगाढाई आहारेंति ताई किं अणूइं आहारेंति बायराइं आहारेंति?, गोयमा! अणूइंपिआहारेंति बायराइंपिआहारेंति' तत्राणुत्वंबादरत्वंचापेक्षिकंतेषामेवाहारयोग्यानां स्कन्धानांप्रदेशवृद्धया वृद्धानामवसेयम् ३१। जाई भंते ! अणूइंपि आहारेंति बायराइंपि आहारेंति ताई किं उटुंपि आहारेंति ? एवं अहेवि तिरियंपि?, गोयमा ! उड्वपि आहारेंति एवं अहेवि तिरियपि २ । जाई भंते ! उड्डपि आहारेंति अहेवि तिरियपि आहारेंति ताई किं आई आहारेंति मज्झे आहारेंति पज्जवसाणे आहारेंति?, गोयमा ! तिहावि' अयमर्थ-आभोगनिर्वर्तितस्याहारस्यान्तर्मोहूर्तिकस्यादिमध्यावसानेषु सर्वत्राहारयन्तीति ३३ । 'जाइं भंते ! आई मज्झे अवसाणेवि आहारेंति ताई किं सविसए आहारेंति अविसए आहारेंति ?, गोयमा ! सविसए नो अविसए आहारेति' तत्र स्वः-स्वकीयोविषयः स्पृष्टावगाढानन्त-रावगाढाख्यः स्वविषयस्तस्मिन्नाहारयन्ति ३४ । ____ 'जाईभंते! सविसए आहारेंति ताई किं आणुपुट्विं आहारेंतिअणाणुपुदिआहारेंति?, गो०! आणुपुब्बिं आहारेति नोअणाणुपुदिआहारेति तत्रानुपूर्व्यायथाऽऽसन्नं, नातिक्रम्य ३५। ‘जाइं भंते ! आनुपुब्बिं आहारेंति ताई किं तिदिसिंआहारेंति जाव छद्दिसिं आहारेंति? गोयमा! नियमा छद्दिसिं आहारेति' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यू‘दिदिशामलोकेनानावृतत्वात् षट्सु दिक्ष्वाहारग्रहणमस्ति तत उक्तं-नियमात् षड्दिशि, दिक्त्रयादिविकल्पास्तु लोकान्तवर्तिषुपृथिवीकायिकादिषु दिशांत्रयस्यद्वयस्य एकास्याश्चालोकेनावरणे भवन्तीति।यद्यपिवर्णतः पञ्चवर्णानीत्याधुक्तंतथापिप्राचुर्येणयद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्तितदर्शयति-'ओसन्न कारणंपडुच्च'त्तिबाहुल्यलक्षणंकारणमाश्रित्य, तत्र चप्रकृत्यशुभानुभाव एव कारणमिति, 'वन्नओ कालनीलाई गंधओ दुब्भिगंधाई रसओ तित्तकडुयरसाइं फासओ कक्खडगुरुयसीयलुक्खाई' एतानिचप्रायो मिथ्याईष्टय एवाहारयन्ति, नतुभविष्यत्तीर्थकरादय इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशङ्कायामभिधीयते'तेसिपि पोराणे वन्नगुणे गंधगुणे रसगुणे फासगुणे विप्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता विपरिणामादयोविनाशार्थत्वेनैकार्था एवध्वनयः अन्ने यअपुव्वेवनगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ताआयसरीरोगाढे पोग्गले सव्वप्पणयाए आहारमाहारेंति' 'सव्वप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशैरित्यर्थः ३६।। व्याख्यातं सूत्रे सङ्ग्रगाथायाः किं वाऽऽहारेंति'त्ति पदम् । अथ 'सव्वओ वा' इति व्याख्यायते-तत्र “सर्वतः' सर्वप्रदेशै रयिका आहारयन्तीति, वाऽपीति वचनादभीक्ष्णमाहारयन्तीत्यपि वाच्यं, तच्चैवम्-“नेरइयाणं भंते ! सव्वओ आहारेंति सव्वओ परिणामेति सव्वओ ऊससंति सव्वओ नीससंतिअभिक्खणं आहारेंति अभिकखणंपरिणामेति अभिक्खणंऊससंति Page #31 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१/१२ अभिक्खणं नीससंति आहच्च आहारेति ४ ?, हंता गोयमा ! नेरइया सव्वओ आहारेंति । 'सव्वओ'त्ति सर्वात्मप्रदेशैः 'अभिक्खणं' ति अनवरतं पर्याप्तत्वे सति 'आहच्चे' ति कदाचित् न सर्वदा अपर्याप्तकावस्थायामिति । तथा 'कइभागं 'ति आहारतयोपात्तपुद्गलानां कतिथं भागमाहारयन्ति इति वाच्यं तच्चैवम्'नेरइयाणं भंते! जे पोग्गले आहारत्ताए गिर्हति तेणं तेसिं पोग्गलाणं सेयालंसि कइभागमाहारेंति कइमागं आसायंति ?, गो० ! असंखेज्जइमागं आहारेंति अनंतमागं आसाइंति' 'सेयालंसि' त्ति एष्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेज्जइभागमाहारेति' इत्यत्र केचिद्वयाचक्षतेगवादिप्रथमवृहदग्रासग्रहण इव कांश्चिद्रगृहीतासङ्केयभागमात्रान् पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति अन्ये त्वाचक्षते-ऋ जुसूत्रनयदर्शनात्स्वशरीतया परिणतानामसङ्ख्येयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमबृद्ग्रासग्रहण इव गृहीतानां शरीरत्वेनापरिणतानामाहारतां नेच्छति, शरीरतया परिणानामपि केषाञ्चिदे विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्धनयत्वात्तस्येति अन्ये पुनरित्थमभिदधि-'असंखेज्जइभागमाहारेंति' त्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनुष्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अनंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः २८ 'सव्वाणि व’त्ति दारं, तत्र सर्वाण्येवाहारद्रव्याण्याहारयन्तीति वाच्यं, वाशब्दः समुच्चये, तच्चैवम्- 'नेरइयाणं भंते! जे पग्गले आहारत्ताए परिणमेंति ते किं सव्वे आहारेंति नो सव्वे आहरेति ?, गोया ! सव्वे अपरिसेसिए आहारेंति' इह विशिष्टग्रहणग्रहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इष्टा चैवं व्याख्या, यदाह"जं जह सुत्ते भणियं तहेव जइ तं वियालणा नत्थि । किं कालियानुओगो दिट्ठो दिट्ठिप्पहाणेहिं ॥ 'कीस व भुज्जो २ परिणमंति' त्ति द्वारगाथापदं, तत्र 'कीस' त्ति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए' त्ति दृश्यं, किंस्वतया-किंस्वभावतया की ध्शतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थ वाशब्दः समुच्चये, 'भुज्जो' त्ति 'भूयो भूयः पुनः पुनः परिणमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं तच्चैवम् । 'नेरइया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं' तेसिं पोग्गला कीसत्ताए भुजो भुज्जो परिणमंति?, गो० सोइंदियत्ताए जाव फासिंदियत्ताए अणिट्ठत्ताए अकंतत्ताए अपियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उड्डत्ताए दुक्खत्ताए नो सुहत्ता एएसि भुज्जो भुज्जो परिणमंति' तत्र 'अनिष्टतया' सदैव तेषां सामान्येनावल्लभतया, तथा 'अकान्ततया' सदैव तद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया, तथा ‘अमनोज्ञतया’ कथयाऽप्यमनोरमतया, तथा 'अमनोऽगम्यतया' चिन्त-याऽपि अमनोगम्यतया, तथा 'अनीप्सिततया' आप्तुमनिष्टतया एकार्थावैिते शब्दाः, 'एहिज्झिय-ताए 'त्ति अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनः पुनरप्यभिलाषनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः, 'अहत्ताए 'त्ति गुरुपरिणामतया ' ने उत्ताए 'त्ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः । इदं च सङ्ग्रहणिगाथाविवरणसूत्रं क्वचित् सूत्रपुस्तक एव दृश्यत इति ॥ Page #32 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-१ अथ नैरयिकाऽऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह मू. (१३) नेरइयाणंभंते! पुव्वाहारिया पोग्गला परिणया १?, आहारिया आहारिज्जमाणा पोग्गला परिणया २?, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया ३?, अणाहारिया अणाहारिजिस्समाणा पोग्गला परिणया? ४/ गोयमा! नेरइयाणपुव्वाहारिया पोग्गला परिणया १, आहारिया आहारिज्जमाणा पोग्गला परिणया परिणमंति य २, अणाहारिया आहारिजिस्समाणा पोग्गला नो परिणया परिणमिस्संति ३, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणता नो परिणमिस्संति ४। वृ. 'पुव्वाहारिय'त्तिये पूर्वमाहृताः-पूर्वकाल एकीकृताः संगृहीता इतियावत्अभ्यवहृता वा 'पोग्गले ति स्कन्धाः ‘परिणय'त्ति ते ‘परिणताः' पूर्वकाले शरीरेण सह संपृक्ताः परिणति गता इत्यर्थः, इतिप्रथमःप्रश्नः १, इहच सर्वत्र प्रश्नत्वंकाकुपाठादवगम्यते।तथा 'आहारिय'त्ति पूर्वकाले आहृताः' संगृहीताअभ्यवहृतावा, आहरिज्जमाण'त्तियेच वर्तमानकाले ‘आह्रियमाणाः' सङगृह्यमाणा अभ्यवह्रियमाणा वा पुद्गलाः ‘परिणय'त्ति ते परिणता इति द्वितीयः २ । ____तथा 'अणाहारिय'त्तियेऽतीतकालेऽनाहृताः ‘आहारिजिस्समाणे'त्तियेचानागतेकाले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः ३। तथा 'अणाहारियाअणाहारिजिस्समाणा' इत्यादिअतीतानागताहरणक्रियानिषेधाच्चतुर्थः ४ । इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहृता आह्रियमाणा आहरिष्यमाणा अनाहृता अनाहियमाणाअनाहरिष्यमाणाश्चेतिषट्पदानीह सूचितानि, तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योगे एक इति । अत्रोत्तरमाह-'गोयमे' त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् १ । ये पुनराहृता आहियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्तिच आह्रियमाणानां परिणामभावस्य वर्तमानत्वादिति २ । वृत्तिकृतातुद्वितीयप्रश्नोत्तरविकल्पएवंविधो दृष्टः-यदुतआहृताआहरिष्यमाणाः पुद्गलाः परिणताः परिणंस्यन्तेच, यतोऽयं तेनैवं व्याख्यातः-यदुत ये पुनराहृता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्चये संपृक्ताः शरीरेण सह, येतुन तावत्संपृच्यन्ते कालान्तरेतुसंपृक्ष्यन्ते तेपरिणस्यन्त इति ।ये पुनरनाहृता आहरिष्यन्तेपुनस्तेनो परिणताः, अनाहतानां संपर्काभावेन परिणामाभावात्, यस्मात्त्वाहरिष्यन्ते ततः परिणंस्यन्ते, आहृतस्यावश्यं परिणामभावादिति ३ । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति ४ । एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति ।। अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानांचयादयो भवन्तीति तदर्शनार्थं प्रश्नयन्नाह मू. (१४) नेरइयाणंभंते! पुव्वाहारिया पोग्गला चियापुच्छ, जहा परिणयातहा चियावि, एवं चिया उवचिया उदीरिया वेइया निजिन्ना, गाहा ___ वृ. 'नेरइयाण मित्यादिचयादिसूत्राणि परिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति, तथाहि-'जहा परिणया तहा चियावी'त्यादि, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः Page #33 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-19/१४ कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात्, केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र 'चिताः' शरीरे चयं गताः, ‘उपचिताः' पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तुस्वभावतोऽनुदितान्पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणंचेदम्-“जंकरणेणाकड्डिय उदए दिज्जइ उदीरणा एसा तथा 'वेदिताः' स्वेन रसविपाकेनप्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावाइति।तथा निर्जी' कात्स्येनानुसमयमशेषतद्विपाकहानियुक्ता इति। _ 'गाह'त्ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा चेयम् - मू. (१५) परिणय चिया उवचिय उदीरिया वेइया य निजिन्ना। एक्के कमि पदमि चउव्विहा पोग्गला होति। वृ. परिणयेत्यादि व्याख्यातार्था, नवरम्-एकैकस्मिन्पदेपरिणतचिपचितादौ चतुर्विधाः आहृताः १ आहृता आह्रियमाणाश्च२ अनाहृताआहरिष्यमाणाश्च ३अनाहृताअनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति । पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह मू. (१६) नेरइयाणं भंते ! कइविहा पोग्गला भिजंति ?, गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहा पोग्गला भिजंति, तंजहा-अणू चेव बायरा चेव १। नेरइयाणं भंते ! कतिविहा पोग्गला चिजंति?, गोयमा! आहारदव्ववग्गणमहिकिच्च दुविहा पोग्गला चिजंति, तंजहा-अणूंचेव बायरा चेव २ । एवं उवचिजंति ३ । नेर० क० पो० उदीरेति ? गो० ! कम्मदव्ववग्गणमहिकिच दुविहे पोग्गले उदीरेंति, तं०-अणूंचेव बायरा चेव, सेसावि एवं चेव भाणियव्वा, एवं वेदेति ५ निजरेंति ६ उयष्टिंसु७ उव्वर्टेति ८ उव्वट्टिस्संति ९ संकामिंसु १० संकामेति ११ संकामिस्संति १२ निहत्तिसुं १३ निहत्तेति १४ निहत्तिस्संति १५ निकायंसु १६ निकायंति १७ निकाइस्संति १८ सव्वेसुवि कम्मदव्ववग्गणमहिकिच्च गाहा वृ. 'नेरइयाणंभंते! कइविहापोग्गला भिज्जंती' त्यादिव्यक्तं, नवरं भिजंति'तितीव्रमनदमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्तनकरणापवर्लकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तुमन्दरसा भवन्तीत्यर्थः उत्तरम् ‘कम्मदव्ववग्गणमहिकिच्च'त्ति समानजातीयद्रव्याणां राशिर्द्रव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आहकर्मरूपा द्रव्वर्गणा कर्मद्रव्याणां वावर्गणाकर्मद्रव्यवर्गणातामधिकृत्य-तामाश्रित्य, कर्मद्रव्यवर्गणासत्काइत्यर्थः कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम् - 'अणूं चेव बायरा चेव'त्ति चेवशब्दः समुच्चायार्थः ततश्चाणवश्व बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः, सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवावगन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणांमध्ये कर्मद्रव्याण्येव सूक्ष्माणीति। एवंचयोपचयोदीरणवेदननिर्जराःशब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रेच आहारदव्ववग्गणमहिकिच्चे'ति यदुक्तंतत्रायमभिप्रायःशरीरमाश्रित्य चयोपचयौ प्राग्व्याख्यातो, तौचाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषूक्तं Page #34 -------------------------------------------------------------------------- ________________ शतकं -१, वर्गः, उद्देशक:- 9 कर्म्मद्रव्यवर्गणामधिकृत्येति । 'उयट्टिसु'त्ति अपवर्त्तितवन्तः, इहापवर्तनंकर्म्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम्, अपवर्त्तनस्य चोपलक्षणत्वादुद्वर्त्तनमपीह दृश्यं तच्च स्थित्यादेवृद्धिकरणस्वरूपं, 'संकामेंसु' त्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह 119 11 119 11 “मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्त्तत्वादध्यवसायप्रयोगेण ॥ -अपरस्त्वाह "मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ ।। एतदेव निदर्श्यते यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापि योज्यमिति । 'निधत्तेंसु' त्तिनिधत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते, उद्वर्त्तनापवर्त्तनव्यतिरिक्तकरणा नामविषयत्वेन कर्म्मणोऽवस्थानमिति । 'निकाइंसु'त्त निकाचितवन्तः, नितरां बद्धवन्त इत्यर्थः, निकाचनं चैषामेव पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानशूचीकलापस्येव, सकलकरणानामविषयतया कर्मणो व्यवस्थापनमितियावत् । 'भिजंती' त्यादिपदानां संग्रहणी यथा । मू. (१७) भेइयचिया उवचिया उदीरिया वेइया य निजिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥ ३१ वृ. 'भेइय' इत्यादिगाथा गतार्था, नवरम् - अपवर्त्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः कालो निर्देष्टव्यः, अतीतवर्त्तमानानागतकालनिर्देशेन तानि वाच्यानीत्यर्थः, इहचापवर्त्तनादीनामिव भेदादीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात्, केवलमविवक्षणान्न तन्निर्देशः सूत्रे कृत इति । अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह मू. (१८) नेरइयाणं भंते! जे पोग्गले तेयाकम्मत्ताए गेण्हंति ते किं तीतकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति ? अणा० का० समए गेण्हंति ?, गोयमा ! नो तीयकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति नो अणा० समए गिण्हंति १ । नेरइयाणं भंते! जे पोग्गला तेयाकम्मत्ताए गहिए उदीरेति ते किं तीयकालसमयगहिए पोग्गले उदीरेति पडुप्पन्नकालसमए धेप्पमाणे पोग्गले उदीरेति गहणसमयपुरक्खडे पोग्गले उदीरेति गोयमा ! अतीयकालसमयहिए पोग्गले उदीरेति नो पडुप्पन्नकालसमए धेप्पमाणे पोग्गले उदीरेति नो गहणसमयपुरकूखडे पोग्गले उदीरेति २, एवं वेदेति ३ निज्जरेंति । वृ. 'नेरइयाण' मित्यादि व्यक्तं, नवरं 'तेयाकम्भत्ताए' त्ति तेजः शरीरकार्म्मणशरीरतया, तद्रूपतयेत्यर्थः, 'अतीतकालसमए' त्ति कालरूपः समयो न तु समाचाररूपः कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात् कालसमयः अतीतः कालसमयः अतीतकालस्य चोत्सर्पिण्यादेः समयः-परमनिकृष्टोऽशोऽतीतकालसमयस्तत्र । पडुप्पन्न' त्तिप्रत्युत्पन्नो- वर्त्तमानः, कात्यादी अतीतानगतकालविषय- ग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वं Page #35 -------------------------------------------------------------------------- ________________ ३२ भगवतीअङ्गसूत्रं १/-19/१८ च तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति, प्रत्युत्पन्न-त्वेऽप्यभिमुखान् गृह्याति नान्यान् । 'गहणसमयपुरक्खडे'त्ति ग्रहणसमयः पुरस्कृतो-वर्तमानसमयस्य पुरोवर्ती येषां ते ग्रहणसमयपुरस्कृताः, प्राकृतत्वादेवं निर्देशः,अन्यथा पुरस्कृतग्रहणसमयाइति स्याद्,ग्रहीष्यमाणा इत्यर्थः १, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः। ___ अत उक्तम्-अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाऽभावस्तत उक्तं-'नो पडुप्पन्ने' त्यादि २ । वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति ३-४ ।। अथ कर्माधिकारादेवयमष्टसूत्री मू. (१९) नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं बंधंति अचलियं कम्मं बंधति ?, गोयमा ! नो चलियं कम्मं बंधति अचलियं कम्मंबंधंति । नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेति । गोयमा ! नो चलियं कम्मं उदीरेति अचलियं कम्मं उदीरेति २ । एवं वेदेति ३ उयट्टेति४ संकामेति ५निहत्तेंति ६ निकायेंति ७, सब्बेसु अचलियंनो चलियं। नेरइयाणं भंते! जीवाओ किं चलियं कम्मं निजति अचलियं कम्मं निजरेंति?, गोयमा चलियं कम्मं निञ्जरेंतिनो अचलियं कम्मं निजरेति ८, गाहा वृ. 'नेरइयाण'मित्यादिळक्ता च नवरं 'जीवाओ किं चलिय'ति जीवप्रदेशेभ्यश्चलितंतेष्वनवस्थानशीलं तदितरत्त्वचलितं तदेव बघ्नाति, यदाह॥१॥ "कृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यम्। बघ्नाति योगहेतोः कर्म स्नेहाक्त इव च मलम् ॥इति एवमुदीरणावेदनाऽपवर्त्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि, निर्जरातुपुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः सातनं, सा च नियमाचलितस्य कर्मणो नाचलितस्येति, इह सङग्रहणीगाथा। मू. (२०) बंधोदयवेदोयट्टसंकमे तह निहत्तणनिकाये। अचलियं कम्मं तु भवे चलियंजीवाउ निञ्जरए। वृ. 'बंधोदये' त्यादि वितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विशतिदण्डकक्रमागतामसुरकुमारवक्तव्यतामाह मू. (२१)ठिईआहारोयभाणियव्वो, ठिती-जहाठितिपदे तहाभाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पन्नवणाए पढमे आहारुद्देसए तहाभाणियव्वो, एत्तो आढत्तो-नेरइयाणं भंते आहारट्ठी? जाव दुक्खत्ताए भुजो भुजो परिणमंति, गोयमा ! असुरकुमाराणं भंते ! केवइयं कालं ठिईपन्नत्ता?, जहन्नेणं दस वाससहस्साइंउक्कोसेणं सातिरेगं सागरोवमं, असुरकुमाराणं भंते ! केवइयं कालस्स आणमंति वा पाणमंति वा ?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, असुरकुमाराणंभंते! आहारट्ठी?, हंता आहारट्ठी, असुरकुमाराणं भंते! केवइकालस्स आहारट्टे समुप्पज्जइ ?, गोयमा ! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अनाभोगनिव्वत्तिए य, तत्थ णं जे से अनाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्ठे Page #36 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-१ ३३ समुप्पज्जइ, तत्थणं जेसे आभोगनिव्वत्तिएसेजहन्नेणंचउत्थभत्तस्स उक्कोसेणंसाइरेगस्स वाससहस्सस्स आहारढे समुप्पजइ, असुरकुमाराणं भंते ! किभाहारभाहारेंति?, गोयमा ! दव्वओ अनंतपएसियाइंदव्वाइंखित्तकालभावपन्नवणागमेणं सेसंजहा नेरइयाणंजावतेणंतेसिंपोग्गला कीसत्ताए भुजो भुजो परिणमंति?, गोयमा ! सोइंदियत्ताए ५ सुरूवत्ताए सुवन्नत्ताए इट्टत्ताए इच्छियत्ताए भिज्जियत्ताए उद्धृत्ताए नो अहत्ताए सुहत्ताए नो दुहत्ताए भुजो भुजो परिणमंति, असुरकुमाराणंपुवाहारिया पुग्गला परिणया असुरकुमाराभिलावेजहानेरइयाणंजावनो अचलियं कम्मं निजरंति। नागकुमाराणं भंते! केवइयं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साह उक्कोसेणं देसूणाई दो पलिओवमाई, नागकुमाराणं भंते ! केवइकालस्स आणमंति वा पा०?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहत्तपत्तस्स आणमंति वा पा०, नागकुमाराणं आहारट्ठी?, हंता आहारट्ठी, नागकुमाराणंभंते! केवइकालसस आहारट्टे समुप्पज्जइ?, गोयमा ! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अनाभोगनिव्वत्तिए य, तत्थ णं जे से अनाभोगनिव्वत्तिए से अनुसमयमविरहिए आहारट्टे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं दिवसपुहुत्तस्स आहारट्टे समुप्पज्जइ, सेसं जहा असुरकुमाराणं जाव नो अचलियं कम्मं निजरंति । एवं सुवन्नकुमारावि जाव थणियकुमाराणंति । पुढविक्काइयाणंभंते! केवईयंकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बावीसंवाससहसस्साइं, पुढविक्काइया केवइकालस्स आणमंति वा० पा०?, गो वेमायआणमंति वा० पा०?, पुढविक्काइयाआहारट्ठी?, हंता आहारट्ठी, पुढविक्काइयाणं केवइकालस्स आहारट्ठे समुप्पज्जइ ?, गोयमा! अनुसमयं अविरहिए आहारढे समुप्पज्जइ, पुढविक्काइया किमाहारेति!, गोयमा! दव्वओ जहा नेरइयाणं जाव निव्वाधाएणं छद्दिसिं वाधायं पडुच्च सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं, वन्नओ कालनीलपीतलोहियहालिद्सुकिल्लाणि, गंधओ सुरभिगंध २ रसओ तित्त ५ फासओ कक्खड ८ सेसं तहेव, नाणत्तं कइभागं आहारेति? कइभागं फासाइंति गोयमा! असंखिज्जइभागं आहारेन्ति अनंत भागं फासाइंति जावतेसिं पोग्गला कीसत्ताए भुजो भुञ्जो परिणमंति?, गोयमा! फासिंदियवेमायत्ताए भुजो भुजो परिणमंति, सेसं जहा नेरइयाणं जाव नो अचलियं कम्मं निजरंति ॥ एवं जाव वणस्सइकाइयाणं । नवरं ठिई वण्णेयव्वा जा जस्स, उस्सासो वेमायाए। बेइंदियाणंठिईभाणियव्वाऊसासो वेमायाए, बेइंदियाणं आहारे पुच्छ, गोयमा! आभोगनिव्वत्तिए य अना भोगनिव्वत्तिए यतहेव, तत्थ णंजे से आभोगनिव्वत्तिए से णं असंखेजसमए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पज्जइ, सेसं तहेव जाव अनंतभागं आसायंति, बेइंदियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते किं सव्वे आहारेंति नो सव्वे आहारंति ?, गोयमा ! बेइंदियाणं दुविहे आहारे पन्नत्ते, तंजहा-लोमाहारे पक्खेवाहारे य, जे पोग्गले लोमाहारत्ताए गिण्हंतितेसव्वे अपरिसेसिएआहारेति, जे पोग्गले पक्खेवाहारत्ताएगिण्हति तेसिणं पोग्गलाणं 1513 Page #37 -------------------------------------------------------------------------- ________________ ३४ भगवतीअङ्गसूत्रं १/-/१/२१ असंखिज्जइभागं आहारेंति अनेगाइं च णं भागसहस्साइं अनासाइजमाणाई अफासिज्जमाणाई विद्धंसमागच्छंति, एएसिणं भंते ! पोग्गलाणं अनासाइज्जमाणाणं अफासाइजमाणाण य कयरे कयरे अप्पा वा बहुया वातुल्लावा विसेसाहियावा?, गोयमा! सव्वत्थोवा पुग्गला अनासाइज्जमा अफासाइजमाणा अनंतगुणा, बेइंदियाणं भंते! जे पोग्गला आहारत्ताएगिण्हंतितेणंतेसिंपुग्गला कीसत्ताएभुजो भुजो परिणमंति?, गोयमा! जिभिदियफासिंदियवेमायत्ताएभुजोभुजो परिणमंति, बेइंदियाणं भंते ! पुव्वाहारिया पुग्गला परिणया तहेव जाव चलियं कम्मं निजरंति। तेइंदियचउरिदियाणं नाणत्तं ठिईए जाव नेगाइं च णं भागसहस्साई अनाधाइजमाणाई अनासाइजमाणाइं विद्धंसमागच्छंति, एएसिणं भंते ! पोग्गलाणं अनाधाइजमाणाइं३ पुच्छ, गोयमा! सव्वत्थोवा पोग्गला अनाधाइजमाणा अनासाइजमाणा अनंतगुणा अफासाइजमाणा अनंतगुणा, तेइंदियाणं धाणिदियजिभिदियफासिंदियवेमायाए भुजो २ परिणमंति। चउरिदियाणं चक्खिदियधाणिंदियजिभिदियफासिंदियत्ताए भुञ्जो भुञ्जो परिणमंति। पंचिंदियतिरिक्खजोणियाणंठिईभणिऊणंऊसासोवेमायाए, आहारोअनाभोगनिव्वत्तिए अनुसमयं अविरहिओ, आभोगनिन्तिओ जहन्नेणं अंतोमुहुत्तस्स उक्कोसेणं छट्ठभत्तस्स, सेसं जहा चउरिदियाणंजाव चलियं कम्मं निजरेति ॥ एवं मणुस्साणवि नवरं आभोगनिव्वत्तिए जहन्नेणं अंतोमुहत्तं उक्कोसेणं उट्ठमभत्तस्स सोइंदियवेमायत्ताए भुजो भुजो परिणमंति सेसं जहा चउरिदियाणं, तहेव जाव निजरेति । वाणमंतराणंठिईए नाणत्तं, परिणमंतिअवसेसंजहानागकुमाराणं, एवंजोइसियाणवि, नवरं उस्सासोजहन्नेणं मुहत्तपत्तस्स उक्कोसेणविमुहत्तपत्तस्स, आहारोजहन्नेणंदिवसपुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स सेसं तहेव। वेमाणियाणंठिईभाणियव्वा ओहिया, ऊसासोजहन्नेणंमुहत्तपुहुत्तस्स उक्कोसेणंतेत्तीसाए पक्खाणं, आहारो आभोगनिव्वत्तिओजहन्नेणंदिवसपुत्तस्स उक्कोसेणंतेत्तीसाए वाससहस्साणं, सेसंचलियाइयं तहेव जाव निजरेंति । वृ. 'असुरकुमाराण'मित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावन्नेया, यतः 'ठिइऊसासाहारे' त्यादिगाथोक्तानि सूत्राणि ४० परिणयचिए'इत्यादिगाथागृहीतानि ६ 'भेइयचिए' इत्यादिगाथागृहीतानि १८ 'बंधोदये' त्यादिगाथागृहीतानि ८, तदेवं द्विसप्ततिः-सूत्राणि नारकप्रकरणोक्तानित्रयोविंशतावसुरादिप्रकरणेषुसमानि, नवरंविशेषोऽयम्-‘उक्कोसेणं साइरेगं सागरोवम' मिति यदुक्तं तद्वलिसज्ञामसुरकुमारराजमाश्रित्योक्तं, यदाह-“चमर १ बलिर सार १ महियं ति, ‘सत्तण्डं थोवाणं ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाचक्षते॥१॥ "हेट्ठस्स अणवगल्लस्, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ॥ ॥२॥ सत्तपाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए। इदं जघन्यमुच्छसादिमानं जघन्यस्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्टं चोत्कृष्टस्थितिकानाश्रित्येति ।। 'चउत्थभत्तस्स'त्ति चतुर्थभक्तमित्येकोपवासस्य सञ्ज्ञा ततस्तस्योपरि, एकत्र Page #38 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः - १ दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुञ्जत इति भावः । नागकुमारवक्तव्यतायाम् ‘उक्कोसेणं देसूणाई दो पलिओवमाइं' ति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेयं, यदाह-‘“दाहिण दिवडपलियं दो देसूणुत्तरिल्लाणं" इति । 'मुहुत्तपहुत्तस्स' त्ति, मुहूर्त्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सङ्ख्याविशेषः समये प्रसिद्धः । एवं 'सुवन्नकुमाराणवि' त्ति नागकुमाराणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यम्, इदं च कियद्दूरं यावद्वाच्यम् ? इत्याह- 'जाव थणियकुमाराणं'ति यावत्करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहायं क्रमोऽवसेयः । ३५ ॥ १ ॥ “असुर १ नाग २ सुवन्ना ३ विजू ४ अग्गी य ५ दीव ६ उदही य ७ । दिसि ८ वाऊ ९ थणियाविय १० दस भेया भवणवासीणं ॥ अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह‘पुढवी’त्यादि व्यक्तमावनस्पतिसूत्रात्, नवरम्-'अंतोमुहुत्त 'न्ति मुहूर्त्तस्यान्तरन्तर्मुहूर्त, भिन्नमुहूर्त्तमित्यर्थः, 'उक्कोसेणं बावीसं वाससहस्साइं ' ति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं, यदाह ॥ १ ॥“सण्हा य १ सुद्ध १२ वालुय १४ मणोसिला १६ सक्करा य १८ खरपुढवी २२ । एगं बारस चोद्दस सोलस अठ्ठार बावीसा ॥ इति - 'वेमायाए’त्ति विषमा विविधा वा मात्रा - कालविभागो विमात्रा तया, इदमुक्तं भवतिविषमकाला पृथिवीकायिकानामुच्छसादिक्रिया-इयत्कालादिति न निरूपयितुं शक्यते, 'जहा नेरइयाण' मित्यतिदेशात्, 'खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरठिझ्याई' इत्यादि दृश्यं, ‘निव्वाघाएणं छद्दिसिं' ति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्, ततो निष्कुटेभ्योऽ न्यत्र षट्सु दिक्षु, कथं ? - चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, 'वाघायं पडुच्च’त्ति व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु तत्र च 'सिय तिदिसिं' ति स्यात् - कदाचित्तिसृषु दिक्षु आहारग्रहणं भवति, कथं ?, यदा पृथिवीकायिकोऽघस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽ- धस्तादलोकः पूर्वदक्षिणयोश्चालोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम्, एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि चालोको भवति तदा चतसृषु (दिक्षु), यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, 'फासओ कक्खडाइँ' ति इह कर्कशादयो रूक्षान्ताः स्पर्शा दृश्याः । ‘सेसं तहेव’त्ति शेषं-भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकानामपि, तच्चेदम्-"जाई भंते ! लुक्खाई आहारेति ताइं किं पुट्ठाई अपुट्ठाई ?, जइ पुट्ठाई किं ओगाढाई अनोगाठाई ? " इत्यादि । 'नाणत्तं' ति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं प्रतीदं यथा 'कइभाग'मित्यादि तत्र 'फासाइंति' त्ति स्पर्शं कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृत शैल्या फासायंति, स्पर्शेन वाऽऽददति-गृह्णन्ति उपलभन्दइति 'फासाइंति', इदमुक्तं भवति यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुञ्जाना आस्वादयन्तीति व्यपदिश्यन्ते एवमेते स्पर्शनेन्द्रियद्वारेणेति । 'सेसं जहा नेरइयाणं' ति, तच्चैवम्- 'पुढविकाइयाणं भंते! पुव्वाहारिया पोग्गला परिणया Page #39 -------------------------------------------------------------------------- ________________ ३६ भगवतीअङ्गसूत्रं १/-/१/२१ 'इत्यादि, प्राग्वच्च व्याख्येयमिति ॥ एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रामिवाप्कायिकादिसूत्राणि समानीत्युक्तं, स्थितौ पुनर्विशेषोऽत एवाह - नवरं 'ठिईवण्णेयव्वा जा जस्स'त्ति, तत्र जघन्या सर्वेषामन्तर्मुहूर्तम्, उत्कृष्टा त्वपां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण॥१॥ “बावीसाइंसहस्सा १ सत्त सहस्साइं २ तिन्निऽहोरत्ता ३ । वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५॥ 'बेइंदियाणं ठिइ भणिऊणऊसासोवेमायाए'त्तिवक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादशवर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तत्थणंजे से आभोगनिव्वत्तिए सेणंअसंखेज्जसमइए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पज्जइत्ति, तस्यायमर्थः-असङ्ख्यातसामयिक आहारकालोभवति, सचावसर्पिण्यादिरूपोऽप्यस्तीत्यत उच्यते-आन्तमॊहूर्तिकः, तत्रापिविमात्रया अन्तर्मुहूर्ते समयासङ्ख्यातत्वस्यासङ्ख्येयभेदत्वादिति । 'बेइंदियाणं, दुविहे आहारे पन्नत्ते, लोमाहारे पक्खेवाहारे य'त्ति, तत्र लोमाहारः खल्वोदातो वर्षादिषु यः पुद्गलप्रवेशः समूत्राद्गम्यतइति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्चविध्वंसन्ते स्थौल्यसौक्ष्याभ्याम्, अतएवाह-'जेपोग्गले पक्खेवाहारत्तए गिण्हंती' त्यादि अनेगाइंचणंभागसहस्साइंति असङ्ख्येया भागाइत्यर्थः, 'अनासाइजमाणाई'ति रसनेन्द्रियतः ‘अफासाइजमाणाईतिस्पर्शनेन्द्रियतः ‘कयरे' इत्यादि यत्पदं तदेवं दृश्यम्-‘कयरे कयरेहिंतोअप्पावा बहुया वातुल्ला वा विसेसाहियाव' त्ति व्यक्तंच 'सव्वत्थोवा पोग्गला अनासाइजमाणे'त्यादि, येऽनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणानामनन्तभागवर्त्तिन इत्यर्थः, येत्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति। 'तेइंदियचउरिंदियाणं नाणत्तंठिईए'त्ति, तच्चेदम्-'जहन्नेणंअंतोमुहुततं उक्कोसेणंतेइंदियाणं एगूणपन्नासं राइंदियाइं चउरिंदियाणं छम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च 'तेइंदियाणं भंते! जे पोग्गले आहारत्ता गेण्हंति' इत्यत आरभ्य तावत्सूत्रं वाच्यं यावत् 'अणेगाइंचणंभागसहस्साइंअणाधाइज्जमाणाई' इत्यादि, इहच द्वीन्द्रियसूत्रापेक्षयाऽनाद्रायमाणानीत्यतिरिक्तमतो नानात्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च। चतुरिन्द्रियसूत्रेषुतुपरिणामसूत्रे चक्खिदियत्ताघाणिंदियत्ताए' इत्यधिकमिति नानात्वमिति पञ्चेन्द्रियतिर्यक्सूत्रे 'ठिइंभणिऊणं तिजहन्नेणंअंतोमुहत्तं उक्कोसेणंतिन्निपलिओवमाईति, इत्येतद्रूपास्थितिं भणित्वा उस्सासोति उच्छ्वासोविमात्रयावाच्यइति, तथा तिर्यपञ्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्-‘उक्कोसेणं छट्ठभत्तस्स'त्ति तद्देवकुरूत्तरकुरुतिर्यक्षु लभ्यते । मनुष्यसूत्रे यदुक्तम् ‘अष्टमभक्तस्ये ति तद्देवकुर्वादिमुथुनकनरानाश्रित्य समवसेयमिति 'वाणमंतराणमित्यादि, वानमन्तराणां स्थितौ नानात्वम्, ‘अवसेसं'ति स्थितेरवशेषमायुष्कवर्जमित्यर्थः,प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणांतथा ६श्य, व्यन्तराणां नागकुमाराणां चप्रायः समानधर्मत्वात्, तत्रव्यन्तराणां स्थितिर्जघन्येन दश वर्षसहामणि, उत्कर्षेणतुपल्योपमिति Page #40 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशकः-१ ३७ ‘जोइसियाणंपी’त्यादि, ज्योतिष्काणामपि स्थितेरवशेषं तथैव यथा नागकुमाराणां, तत्र ज्योतिष्काणां स्थितिर्जधन्येन पल्योपमाष्टभागः उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम् ‘उस्सास’त्त केवलमुच्छसस्तेषां न नाग कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह - 'जहन्नेणं मुहुत्तपुहुत्तस्से' त्यादि, पृथकत्वं द्विप्रभृतिरा नवभ्यः, तत्र यज्जघन्यं मुहूर्त्तपृथक्त्वं तद्दिवत्रा मुहूताः, यच्चोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा चाह- 'आहारो' इत्यादि, 'वेमाणियाणं ठिई भाणियव्वा' । 'ओहिय'त्ति औघिकी-सामान्या, सा च पल्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता, तत्र जघन्या सौधर्ममाश्रित्य उत्कृष्टा चानुत्तरविमानानीति, उच्छ्वासप्रमाणं तु जघन्यं जघन्यस्थितिकदेवानाश्रित्य इतरत्तूत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा - 11911 “जस्स जइ सागराई तस्स ठिई तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ।। त्ति तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचित्सूत्रपुस्तकेषु एवं ठिई आहारो' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति । उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेति आरम्भनिरूपणायाहमू. (२२) जीवा णं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा ?, गोयमा ! अत्थेगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि नो अनारंभा अत्थेगइया जीवा नो आयारंभा नो परारंभा नो तदुभयारंभा अनारंभा । सेकेणणं भंते! एवं वुच्चइ- अत्थेगइया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा - संसारसमावन्नगा य असंसारसमावन्नगा य, तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं नो आयारंभा जाव अनारम्भा, तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तंजहा- संजया य असंजया य । तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा - पमत्तसंजया य अप्पमत्तसंजया य, तत्थ गंजे ते अप्पमत्त संजया ते णं नो आयारंभा नो परारंभा जाव अनारंभा, तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा नो परारंभा जाव अनारंभा, असुभं जोगं पडुच्च आयारंभावि जाव नो अनारंभा, तत्थ णं जे ते असंजया ते अविरतिं पडुच आयारंभावि जाव नो अनारंभा, से तेणठ्ठेणं गोयमा ! एवं वुच्चइ-अत्थेगइया जीवा जाव अनारंभा ।। नेरइयाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारंभा ?, गोयमा ! नेरइया आयारंभावि जाव नो अनारंभा, से केणद्वेगं भन्ते एवं वुच्चइ ?, गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव नो अनारंभा । एवं जाव असुरकुमाराणवि जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, वाणमंतरा जाव वेमाणिया जहा नेरइया । सलेस्सा जहा ओहिया, कण्हलेसस्स नीललेसस्स काउलेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स काउलेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओहिया जीवा, नवरं सिद्धा न भाणियव्वा । वृ.आरम्भो-जीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽ श्रवद्वारप्रवृत्ति, तत्र चात्मा Page #41 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/१/२२ नमारभन्ते आत्मना वा स्वयमारभन्त इत्यात्मारम्भाः, तथा परमारभनते परेण वाऽऽरम्भयतीति परारम्भाः, तदुभयम्-आत्मपररूपं, तदुभयेन वाऽऽरम्भन्त इति तदुभयारम्भाः, आत्मपरोभारम्भवर्जितास्त्वनारम्भा इति प्रश्नः, अत्रोत्तरं स्फुटमेव, नवरम् अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति' विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत 'एगइय'त्त एकका एके केचनेत्यर्थ जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणा - मेकाश्रयताप्रतिपादनार्थ भिन्नाश्रयताप्रतिपादनार्थो वा एकाश्रयत्वं च कालभेदेनावगन्तव्यं, तथाहिकदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अत एव नो अनारम्भाः, भिन्नाश्रयत्वं त्वेवम्-एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि । अथैकस्वभावत्वाज्जीवानां भेदमसंभावयन्नाह 'से केणट्टेणं' ति अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त' त्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदां मताभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपभिधायकविरुद्धवचनपुरुष- कदम्बकवदिति, प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्च इत्यत आह- 'सुभं जोगं पडुच्च' त्ति शुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरण, अशुभयोगस्तु तदेवानुपयुक्ततया, आह च ३८ ॥ १ ॥ तथा "सव्वो पमत्तजोगो समणस्स उ होइ आरंभो” । त्ति अतः शुभाशुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरइं पडुच्च' त्ति, दहायं भावः यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानां तु कथञ्चिदात्माधारम्भकत्वेऽप्यनारम्भकत्वं, यदाह - “पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहओ होइ ॥ 119 11 “जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । साहो निजरफला अज्झत्थविसोहिजुत्तस्स ।। ‘से तेणट्टेणं’ति अथ तेन कारणेनेत्यर्थः । अथात्मारम्भकत्वादितवमेव नारकादिचतुर्विशतिदण्डकैर्निरूपयन्नाह - 'नेरइयाण' मित्यादि व्यक्तं, नवरं 'मणुस्से' त्यादौ अयमर्थ-मनुष्येषु संयतासंयतप्रमत्ताप्रन्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः किन्तु संसारसमापन्नाः, इतरे च ते न वाच्याः, अभववर्तित्त्वादेव तेषामिति, एतदेवाह 'सिद्धविरहिए' इत्यादि व्यन्तरादयो यथा नारकास्तथाऽध्येयाः, असंयतत्व - साधर्म्यादिति । आत्मारम्भकत्वादिभिर्द्धर्मैर्जीवा निरूपिताः ते च सलेश्याश्चालेश्याश्च भवन्ति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-‘सलेसा जहा ओहिय'त्ति, लेश्या-कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामो, यदाह 119 11 “कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्द प्रयुज्यते ॥ तत्र 'सलेश्याः' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता Page #42 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-१ ३९ जीवा अधीताः। 'जीवा णं भंते ! किं आयारंभा परारंभेत्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्याः, सलेश्यानामसंसारसमापन्नत्वस्यासम्भवेन संसारसमापनेत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात्, तत्र चायं पाठक्रमः-‘सलेसा णं भंते ! जीवा किं आयारंभे'त्यादि तदेव सर्वं, नवरं-जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्येषट्, तदेवमेतेसप्त, तत्र 'कण्हलेसस्से'त्यादि, कृष्णलेश्यस्यनीललेश्यस्य कापोतलेश्यस्यचजीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः-प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते-“पुव्वपडिवण्णओ पुण अन्नयरीए उ लेसाए"त्ति, तव्यलेश्यां प्रतीत्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम् “कण्हलेसाणं भंते ! जीवा किं आयारंभा परारंभा तदुभयारंभा अनारंभा ४?, गोयमा आयारंभाविजाव नो अनारंभा, से केणतुणं भंते! एव वुच्चइ?, गोयमा! अविरइं पडुच्च" एवं नीलकापोतलेश्यादण्डकावपीति, तथा तेजोलेश्यादेजीवराशेर्दण्डकाः ३यथाऔधिकाजीवास्तथा वाच्याः, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात्, तच्चैवम्-'तेउवेस्साणं भंते ! जीवा किंआयारंभा४?, गोयमा! अत्थेगइया आयारंभाविजाव नोअनारंभा, अत्थेगइया नोआयारंभा जावअनारंभा, से केणटेणंभंते! एवं वुच्चइ?, गोयमा! दुविहा तेउलेस्सा पन्नत्ता, तंजहासंजया च असंजया ये'त्यादि। भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह मू. (२३) इहभविए भंते! नाणेपरभविए नाणेतदुभयभविएनाणे?, गोयमा! इहभविएवि नाणे परभविएवि नाणे तदुभयभविएवि नाणे । दसणंपि एवमेव । इहभविए भंते ! चरित्ते परभविए चरित्ते तदुभयभविए चरित्ते?, गोयमा ! इहभविए चरिते नो परभविए चरिते नो तदुभयभविए चरित्ते। एवं तवे संजमे । वृ. 'इहभविए'इत्यादि व्यक्तं, नवरम्-इह भवे वर्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदेहभविकं, काकुपाठाच्चेह प्रश्नताऽवसेया, तेन किमैहभविकं ज्ञानमुत ‘परभविए'त्ति परभवेवर्तमानानन्तरभाविन्यनुगामितया यद्वर्त्तते तत्पारभविकम्, आहोश्वित् 'तदुभयभविए'त्ति तदुभयरूपयोः-इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्तते तत्तदुभयभविकम्, इदं चैवंनपारभविकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्ग्राह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात्, ह्रस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगमं, नवरम् 'इहभविए'त्ति ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे चानुवर्तत इति । ___ 'दसणंपि एवमेव'त्ति दर्शनमहि सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात्, यदाह “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" यत्रतुज्ञानदर्शनयोरेवग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति । एवमेवेति ज्ञानवत्प्रश्ननिर्वचनाभ्यांसमवसेयं, चारित्रसूत्रे निर्वचने विशेषः, तथाहि-चारित्रमैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, Page #43 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/१/२३ यावज्जीवताऽ-वधिकत्वात्तस्य, किञ्चचारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात् तत्र च विरतेरत्यन्तमभावात् मोक्षगतावपि चारित्रसंभवाभावात्, चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षेच तस्याकिञ्चित्करत्वात् यावज्जीवमिति प्रतिज्ञासमाप्तेः तदन्यस्याश्चाग्रहणाद् अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावे च तदयोगाद्, अत एवोच्यते- 'सिद्धे नोचरित्ती नोअचरित्ती' 'नो अचरित्ती' ति चाविरतेरभावादिति । ४० अनन्तरं चारित्रमुक्तं, तच्च द्विधा तपःसंयमभेदादिति, तयोर्निरूपणायातिदेशमाह- 'एवं तवे संजमे’त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वात्तयोरिति । ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह 119 11 "भट्टेण चरित्ताओ सुठुयरं दंसणं गहेयव्वं । सिज्झंति चरणरहिया दंसणरहिया न सिज्झंति ॥ -इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह मू. (२४) असुंवडे णं भंते! अनगारे किं सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ?, गोयमा ! नो इणठ्ठे समट्टे । से केणट्टेणं जाव नो अंतं करेइ ?, गोयमा असंवुडे अनगारे आउयवज्जाओ सत्त कम्मपगगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ हस्सकालठिइयाओ दीहकालिट्ठियाओ पकरेइ मंदाणुभावो तिव्वाणुभावाओ पकरेइ अप्पपएसग्गाओ बहुपएसग्गाओ पकरेइ आउयं च णं कम्मं सियबंधइ सिय नो बंधइ अस्सायावेणिज्जं चणं स्मं भुजो भुज्जोउवचिणाइ अणाइयं चणं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, से एएणट्टेणं गोयमा ! असंवुडे अनगारे नो सिज्झइ ५ । संवुडे णं भंते! अनगारे सिज्झइ ५ ?, हंता सिज्झइ जाव अंतं करेइ, से केणट्टेणं ?, गोयमा ! संवुडे अनगारे आउयवज्जाओ सत्त कम्मपगडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ दीहकालठिईयाओ हस्सकालठ्ठिइयाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउयं च गं कम्मं न बंधइ, अस्सायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाइ, अनाइयं च णं अनवदग्गं दीहमद्धं चाउरंतसंकसारकंतारं वीइवयइ, से एएणट्टेणं गोयमा ! एवं वुच्चइ-संवुडे अनगारे सिज्झइ जाव अंतं करेइ ॥ वृ. 'असंवुडे ण' मित्यादि व्यक्तं, नवरम् 'असंवुडेणं' ति 'असंवृतः' अनिरुत्थाश्रवद्वारः 'अनगारे' त्ति अविद्यमानगृहः, साधुरित्यर्थः 'सिज्झइ 'त्ति 'सिध्यति' अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति ‘बुज्झइ’त्ति स एव यदा समुत्पन्नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखि-लान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते 'मुच्चइ' त्ति स एव संजातकेवलबोधो भवोपग्राहिकर्म्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते 'परिनिव्वाइ' त्ति स एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते 'सव्वदुक्खाणमंतं करेइ' त्ति स एव चरमभवायुषोऽन्तिमसमये क्षपिताशेषकर्मांशः सर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्नः, उत्तरं तु कण्ठ्यं, नवरं 'नो इणट्टे समठ्ठे' त्ति 'नो' नैव 'इणट्टे' त्ति ‘अयम्’ अनन्तरोक्तत्वेन प्रत्यक्षः 'अर्थ' भवः 'समर्थ' बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात् । Page #44 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-१ 'आउयवज्जाओ' त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाले एवायुषो बन्धस्तत उक्तमायुर्वर्जा इति ‘सिढिलबंधणबद्धाओ'त्ति श्लथबन्धनं-स्पृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः - आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावदिति शिथिलबन्धनबद्धाः, एताश्चाशुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह'धणियबंधणबद्धाओ पकरेंति' त्ति गाढतरबन्धना बद्धावस्था वा निधत्तावस्था निकाचिता वा ‘प्रकरोति’ प्रशब्दस्यादिकर्मार्थत्वात्कर्त्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन ४१ गाढतप्रकृतिबन्धहेतुत्वात्, आह च- 'जोगा पयडिपएसं 'ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा ह्स्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थिति-उपात्तस्य कर्म्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितबन्धहेतुत्वात्, आह च - "ठिइमणुभागं कसायओ कुणइ "त्ति । तथा ‘मंदाणुभावे-’तयादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाःपरिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादे, अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, 'अप्पपएसे' त्यादि, अल्पं स्तोकं प्रदेशाग्रं कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयं चे 'त्यादि, आयुः पुनः कर्म्म स्यात् कदाचिद्बध्नाति स्यात् कदाचिद् न बन्धाति, यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्व्वन्ति, तेन यदा त्रिभागादिस्तदा बन्ध्नाति, अन्यदा न बन्धातीति तथा ‘असाए’त्यादि असातवेदनीयं च दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः ‘उपचिनोति’ उपचितं करोति, ननु कर्मसप्तकान्तवर्तित्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्ग्रहणेन ? इति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति । ‘अणाइयं’ति अविद्यमानादिकम् अज्ञातिकं वा अविद्यमानस्वजनम् ऋणं वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्त दुःस्थतानिमित्ततयेति ऋणातीतम्, अणं वाऽणकं पापमतिशयेनेतंगतमनातीतम्, ‘अणवयग्गं’ति, 'अवयग्गं' ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम्, अनन्तमित्यर्थः अथवाऽवनतम् - आसन्नमग्रम् - अन्तो यस्य तत्तथा तन्निषेधाद् अनवनताग्रम्, एतदेव वर्णनाशादवनता(नवता ) ग्रमिति, अथवाऽनवगतम् - अपरिच्छिन्नमग्रं परिमाणं यस्य तत्तथा, अत एव 'दीहमद्धं'ति 'दीर्घाद्धं' दीर्घकालं 'दीर्घाध्वंवा' दीर्घमार्गं 'चाउरंत 'न्ति चतुरन्तंदेवादिगतिभेदात्, पूर्वादिदिगभेदाच्च चतुर्विभागं तदेव स्वार्थिकाण्प्रत्ययोपादानाच्चातुरन्तं 'संसारकंतारं 'ति भवारण्यम् 'अणुपरियट्टा' त्ति पुनः पुनर्भमतीति । असंवृतस्य तावदिदं फलं, संवृतस्य तु यत्स्यात्तदाह- 'संवुडे ण 'मित्यादि व्यक्तं, नवरं संवृतः-अनगारः प्रमत्ताप्रमत्तसंयतादि, स च चरमशरीरः स्यादचरमशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्रं यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः ननु पारम्पर्येणासंवृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतो भेदाभावएवेति, अत्रोच्यते, सत्यं, किन्तु यत्संवृतस्य पारम्पर्यं तदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति-‘जहन्नियं चरिताराहणं आराहित्ता सत्तठ्ठभवग्गहणेहिं सिज्झइ 'त्ति, यच्चासंवृतस्य Page #45 -------------------------------------------------------------------------- ________________ ४२ भगवती अङ्गसूत्रं १/-/१/२४ पारम्पर्यं तदुत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तमानमपि स्याद्, विराघनाफलत्वात्तस्येति, 'वीइवयइ' ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः । अनगारः संवृतत्वात्सिध्यतीत्युक्तं यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवः स्यान्न वा ? इति प्रश्नयन्नाह - मू. (२५) जीवे णं भंते! अस्संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिया ?, गोयमा ! अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया । से केणठ्ठेणं जाव इओ चुए पेच्चा अत्थेगइ देवे सिया अत्थेगइए नो देवे सिया ? गोयमा! जे इमे जवा गामागर नगरनिगम रायहाणि खेडकब्बड मडंबदोणमुह पट्टणासम सन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवंदसमसग अण्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा भुज्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति केरिसाणं भंते! तेसिं वाणमंतराणं देवाणं देवलोगा पन्नत्ता ?, गोयमा ! से जहानामएइहं मणुस्सलोगंमि असोगवने इ वा सत्तवन्नवने इ वा चंपयवने इ वा चूयवने इ वा तिलगवने इवा लाउयवने इ वा निग्गोहवने इ वा छत्तोववने इ वा असणवने इ वा सणवने इ वा अयसिवने इ वा कुसुंभवणे इ वा सिद्धत्थवमे इ वा बंधुजीवगवने इ वा निच्चं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगरेधरे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठइ, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहन्नेणं दसवाससहस्सट्टितीएहिं उक्कोसेणं पलिओवमट्टितीएहिं बहूहिं वाणमंतरेहिं देवेहिं तद्देवीहि य आइण्णा वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढसिरीए अतीव अतीव उवसोभेमाणा चिट्ठति । एरिसगा णं गोयमा ! तेसिं वाणमंतराणं देवाणं देवलोगा पन्नत्ता, से तेणट्टेणं गोयमा ! एवं वुच्चइ जीवे णं असंजए जाव देवे सिया । सेवं भंते! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति वंदइत्ता नमंसइत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । वृ. 'जीवेणमित्यादि, व्यक्तं, नवरम् 'असंजए' त्ति असाधुः संयमरहितो वा, 'अविरए' त्ति प्राणातिपातादिविरतिरहितः विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए' त्यादि, प्रतिहतं - निराकृतमतीतकालकृतं निन्दादिकरणेन प्रत्याख्यातंच वर्जितमनागतकालविषयं पापकर्मप्राणातपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तन्निषेधादप्रतिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्त्तमानपापासंवरणमभिहितम्, अथवा 'न' नैव 'प्रतिहतं ' तपोविधानेन मरणकालाद् आरात्क्षपितं प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा, अथवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाद्यशुभं कर्म येन स तथा । 'इओ' त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवाद्वा च्युतो - मृतः 'पेच्च' त्ति जन्मान्तरे देवः स्यात् ? इति प्रश्नः | 'जे इमे जीवे 'त्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यञ्चो मनुष्या वा 'गामे' त्यादि ग्रामादिष्वधिकरणभूतेषु तत्र ग्रामोजनपदप्रायजनाश्रितः स्थानविशेष -, आकरो लोहाद्युत्पत्तिस्थान नकरंकररहितं निगमो-वणिग्जनप्रधानं स्थानं राजधानी- यत्र राजा स्वयं वसति खेटं धूलिप्राकारं Page #46 -------------------------------------------------------------------------- ________________ शतकं - 9, वर्ग:, उद्देशक:- 9 ४३ कर्बटं-कुनगरं मडम्बं सर्वतो दूरवर्त्ति सन्निवेशान्तरं द्रोणमुखं - जलपथस्थलपथोपेतं पत्तनंविविधदेशागतपण्यस्थानं, तञ्च द्विधा - जलपत्तनं स्थलपत्तनं चेति, रत्नभूमिरित्यन्ते, आश्रमं - तापसादिस्थानं सन्निवेशो-घोषादि, एषां द्वन्द्वस्ततस्तेषु, अथवा ग्रामादयो ये सन्निवेशास्ते तथा तेषु । ‘अकामतण्हाए’त्ति अकामानां निर्जराद्यनभिलाषिणां सतां तृष्णा-तृडू अकामतृष्णा तया, एवमकामक्षुधा, 'अकामबंभचेरवासेणं' ति अकामानां - निर्जराद्यनभिलाषिणां सताम् अकामो वा- निरभिप्रायो ब्रह्मचर्येण स्यादिपरिभोगाभावमात्रलक्षणेन वासो-रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकामअण्हाणगसेयजल्लमपंकपरिदाहेणं' ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः प्रस्वेदः याति च लगति चेति जल्लो- रजोमात्रं मलः - कठिनीभूतं रज एव पङ्को मल एव स्वेदेनार्द्रीभूत इति । 'अप्पतरो वा भुञ्जतरो वा कालं' ति प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दौ देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालकामनिर्जरावतामविशिष्टं तत्स्याद् इतरेषां तु विशिष्टमिति, 'अप्पाणं परिकिलेसंति'त्ति विबाधयन्ति । 'कालमासे' त्ति कालो - मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च 'त्ति मृत्वा 'वाणमंतरेसु'त्ति वनान्तरेषु-वनविशेषेषु भवा (अ) वर्णागमकरणाद् वानमन्तराः, अन्ये त्वाहुः-वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु 'देवलोकेषु' देवाश्रयेषु 'देवत्ताए उववत्तारो भवंति ' त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् । ‘तेसिं’ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति 'से जहानामए'त्ति ‘से’त्ति अथ ‘यथा' येन प्रकारेण नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव वा 'इहं' ति इह मर्त्यलोके 'असोगवणेइ व 'त्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः `सन्धिश्च प्राकृतत्वात्, ‘वा’ इति विकल्पार्थः, अथवा 'असोगवने' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्तवन्न' त्ति सप्तपर्ण सप्तच्छद इत्यर्थः 'कुसुमिय'त्ति संजातकुसुमं 'माइय'त्ति मयूरितं संजातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लवकितं संजातपल्लवलमङ्कुरवदित्यर्थः, 'थवइय'त्ति स्तबकितं संजातपुष्पस्तबकमित्यर्थः, 'गुलइय'त्ति संजात- गुल्मकं, गुल्मं च लतासमूहः, 'गुच्छिय'त्ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तबक-गुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया-समश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमलत्वेन यमलितं, 'जुवलिय'त्ति युगलतया तत्तरूणां संजातत्वेन युगलितं, 'विणमिय'त्ति विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनमितं, ‘पणमिय’त्ति तेनैव नमयितुमारब्धत्वात्प्रणमितं प्रशब्दस्यादिकर्मार्थत्वादिति, तथा ‘सुविभक्ताः’ अतिविभक्ताः सुनिष्पन्नतया पिण्डयो-लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसकाशेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरं, ततः कुसुमितादीनां कर्मधारय इति । 'सिरीए’त्ति श्रिया-वनलक्ष्मया 'उवसोभेमाणे 'त्ति इह द्विर्वचनमाभीक्ष्णये भृशत्वे इत्यर्थः, 'आइन्न' त्ति कचित्प्रदेशे देवानां देवीनांच वृन्दैरात्मीयात्मीयाऽऽवासमर्यादानुल्लङ्घनेन Page #47 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१/२५ व्याप्ताः,आङशब्दोऽत्रमर्यादावृत्ति, तथाक्वचित्तु 'विइइन्न'त्ति तैरेववृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, उवत्थड'त्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ्च आच्छदनार्थस्त-तश्चोत्पतद्भिर्निपतद्भिश्चानवरतक्रीडासक्तैरुपर्युपरिच्छदिताः, संथड'त्ति संस्तीर्णा, संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित्तैरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चलभिराच्छदिता इति, 'फुड'त्ति 'स्पृष्टाः' आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वाप्रकाशा व्यन्तरसुरनिक-रकिरणविसरनिराकृतान्धकारतया, 'अवगाढगाढ'त्ति गाढं-बाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरघोऽपिव्याप्ताः, गाढावगाढा इतिवाच्ये प्राकृतत्वादवगाढगाढाः, इहच देवत्वयोग्यस्यजीवस्याभिधानेनतदयोग्यः सामर्थ्यादवसीयतएवेति अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति । ___अथोद्देशकनिगमनार्थमाह-'सेवं भंते सेवंभंतेत्ति, यन्मया पृष्टंतद्भगवद्भिः प्रतिपादितं तदेवमित्थमेव भदन्त! नान्यथा, अनेन भगद्वचने बहुमानंदर्शयति, द्विर्वचनंचेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति । शतकं-१ उद्देशकः-१ समाप्त -शतकं-१ उद्देशकः-२:वृ. व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः-प्रथमोद्देशके चलनादिधर्मकं कर्म कथितं तदेवेह निरूप्यते, तथोद्देशकार्थसङग्रहिण्यां 'दुक्खे'त्ति यदुक्तां तदिहोच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह मू. (२६) रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ?, गोयमा! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ, से केणटेणं भंते ! एवं वुच्चइअत्थेगइयं वेदेइ अत्थेगइयंनो वेएइ ?, गोयमा! उदिन्नं वेएइअनुदिन्नं नो वेएइ, से तेणढेणं एवंदुच्चइ-अत्थेगइयं वेएइ अत्यंगतियं वो वेएइ । एवं चउव्वीसदंडएणं जा वेमाणिए। जीवाणंभंते! सयंकडंदुक्खं वेएन्ति?, गोयमा! अत्थेगइयं वेयन्ति अत्थेगइयंनोवेयन्ति, से केणटेणं?, गोयमा ! उदिन्नं वेयन्ति नो अणुदिन्नं वेयन्ति, से तेणटेणं, एवं जाव वेमाणिया जीवेणं भंते ! सयंकडं आउयं वेएइ ? गोयमा! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ जहा दुक्खेणं दो दंडा तहा आउएणवि दो दंडगा एगत्तपुहुत्तिया। एगत्तेणं जाव वेमाणिया पुहुत्तेणवि तहेव । वृ. 'रायगिहे'इत्यादि पूर्ववत्, ‘जीवे णमित्यादि तत्र ‘सयंकडं दुक्खंति यत्परकृतं तन्न वेदयतीतिप्रतीतमेवातः स्वयंकृतमितिपृच्छतिस्म ‘दुक्खं'तिसांसारिकंसुखमपिवस्तुतोदुःखमिति दुःखहेतुत्वाद् 'दुःखं कर्म वेदयतीति, काकुपाठात्प्रश्नः, निर्वचनंतुयदुदीर्णंतद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्णं, नच बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येकं वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म "कडाण कम्माण न मोक्खो अत्थि" इति वचनादिति । एवं 'जाव वेमाणिए' इत्यनेन चतुर्विंसतिदण्डकः सूचितः, स चैवम् । Page #48 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-२ ‘नेरइए णं भंते ! सयंकड’मित्यादि । एवमेकत्वन दण्डकः, तथा बहुत्वेनान्यः, स चैवम्'जीवा णं भंते! सयंकडं दुक्खं वेदेंती' त्यादि तथा 'नेरइया णं भंते ! सयंकडं दुक्ख मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेन ? इति अत्रोच्यते क्वचिद्वस्तुनि एकत्व - हुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एकं जीवमाश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवेदिति सङ्कायां बहुत्वप्रश्नो न दुष्टः अव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद्वेति । ४५ अथायुः प्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम् एतस्य चेयं वृद्धोक्तभावनायदा सप्तमक्षितावायुर्बद्धं पुनश्च कालान्तरे परिणामविशेषात्तृ तीयधरणीप्रायोग्यं निर्वर्त्तितं वासुदेवेन तत्तादृशमङ्गीकृत्योच्यते-पूर्वबद्धं कश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य, यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति । अथ चतुर्विंशतिदण्डकमाहारदिभिर्निरूपयन्नाह मू. (२७) नेरइय णं भंते! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनीसासा ?, गोयमा ! नो इणट्टे समट्टे । से केणट्टेणं भंते! एवं वुच्चइ-नेरइया नो सव्वे समाहारा नो सव्वे समसरीरा नो सव्वे समुस्सासनिस्सासा ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा - महासरीरा य अप्पसरीराय, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेति अभिक्खणं परिणामेति अभिक्खणंऊससंति अभिक्खणंनीससंति, तत्थ णं जे अप्पसरीरा ते णं अप्पतराए पुग्गले आहारेति अप्पतराए पुग्गले परिणामेति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति आहच्च आहारेति आहच्च परिणामेति आहच्च उस्ससंति आहच्च नीससंति, से तेणट्टेणं गोयमा ! एवं वुच्चइ-नेरइया नो सव्वे समाहारा जाव नो सव्वे समुस्सासनिस्सासा । नेरईयाणं भंते! सव्वे समकम्मा ?, गोयमा ! नो इणठ्ठे समट्टे, से केणठ्ठेणं ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा- पुव्वोववन्नगा य पच्छेववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते षच्छेववन्नगा ते णं महाकम्मतरागा, से तेणट्टेणं गोयमा ! नेरइया णं भंते! सव्वे समवन्ना ?, गोयमा ! नो इणट्टे समट्टे, से केणट्टेणं तहेव ? गोयमा जे ते पुव्वोववन्नगा ते णं विसुद्धवन्नतरागा, तत्थ णं जे ते पच्छेववन्नगा ते णं अविसुद्ध - वन्नतरागा तहेव से तेणट्टेणं एवं० । नेरइया णं भंते! सव्वे समलेस्सा ?, गोयमा ! ने इणट्टे समट्टे, से केणट्टेणं जाव नो सव्वे समलेस्सा ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा- पुव्वोववन्नगा य पच्छेववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं विसुद्धलेस्सतरागा, तत्थ णं जे ते पच्छेववन्नगा ते णं अविसुद्ध - सतरागा, से तेणट्टेणं नेरइया णं भंते! सव्वे समवेयणा ?, गोयमा ! नो इणट्टे समट्टे, से केणट्टेणं ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-सन्निभूया य असन्निभूयाय, तत्थ णंजे ते सन्निभूया ते णं महावेयणा, तत्थ णं जे ते असन्निभूया ते णं अप्पवेयणतरागा, से तेणट्टेणं गोयमा !० नेरइया सव्वे समकिरिया ?, गोयमा ! नो इणट्टे समट्ठे, से केणट्टेणं ?, गोयमा ! नेरइया तिविहा पन्नत्ता, तंजहा सम्मदिठ्ठी मिच्छदिठ्ठी सम्मामिच्छदिठ्ठी, तत्थ णं जे ते सम्मदिठ्ठी तेसि णं Page #49 -------------------------------------------------------------------------- ________________ ४६ भगवतीअङ्गसूत्रं १/-/२/२७ चत्तारि किरियाओ पन्नत्ताओ, तंजहा- आरंभिया १ परि० २ माया० ३ अप्पञ्च० ४, तत्थणं जे ते मिच्छदिठ्ठी तेसि णं पंच किरियाओ कज्जुंति - आरंभिया जाव मिच्छदंसणवत्तिया, एवं सम्मामिच्छदिठ्ठीणंपि, से तेणट्टेणं गोयमा !० नेरइया णं भंते! सव्वे समाउया सव्वे समोववन्नगा ?, गोयमा ! नो इणट्टे समठ्ठे, सेकेणठेणं ?, गोयमा ! नेरइया चउव्विहा पन्नत्ता, तंजहा-अत्थेगइया समाउया समोववन्नगा १ अत्थेगइया समाउया विसमोववन्नगा २ अत्थेगइया विसमाउया समोववन्नगा ३ अत्थेगइया विसमाउया विसमोववन्नगा ४ से तेणट्टेणं गोयमा ! ० असुरकुमारा णं भंते ! सव्वे समाहारा सव्वे समसरीरा, जहा नेरइया तहा भाणियव्वा, नवरं कम्मवन्नलेस्साओ परिवण्णेयव्वाओ, पुव्वोववन्नगा महाकम्मतरागा अविसुद्धवन्नतरागा अविसुद्धलेसतरागा, पच्छेववन्नगा पसत्था, सेसं तहेव, एवं जाव थणियकुमाराणं । पुढविक्काइयाणं आहारकम्मवन्नलेस्सा जहा नेरइयाणं । पुढविक्काइया णं भंते! सव्वे समवेयणा ?, हंता समवेयणा, से केणट्टेणं भंते! समवेयणा गोयमा ! पुढविकाइया सव्वे असन्नी असन्निभूया अनिदाए वेयणं वेदेंति से तेणट्टेणंο पुढविक्काइया णं भंते! सव्वे समकिरिया ?, हंता समकिरिया, से केणट्टेणं ?, गोयमा ! पुढविक्काइया सव्वे माई मिच्छदिट्ठी ताणं निययाओ पंच किरियाओ कज्जुंति, तंजहा- आरंभिया जाव मिच्छदंसणवत्तिया, से तेणठ्ठेणं, समाउया समोववन्नगा, जहा नेरइया तहा भाणियव्वा, जहा पुढविक्काइया तहा जाव चउरिंदिया । पंचिंदियतिरिक्खजोणिया जहा नेरइया नाणत्तं किरियासु, पंचिंदियतिरिक्खजोणिया णं भंते! सव्वे समकिरिया ?, गा०, नो ति०, से केणट्टेणं, गो० पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तंजहा सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी, तत्थ णं जे ते सम्मदिट्ठी ते दुविहा पन्नत्ता, तंजहा - अस्संजयाय संजयासंजयाय, तत्थ णं जे ते संजयासंजया तेसिणं तिन्नि किरियाओ कांति, तंज- आरंभिया परिग्गहिया मायावत्तिया. असंजयाणं चत्तारि, मिच्छदिट्टीणं पंच, सम्मामिच्छदिट्ठीणं पंच, मणुस्सा जहा नेरइया नाणत्तं जे महासरीरा ते बहुतराए पोग्गले आहारेति आहच्च आहारेति जे अप्पसरीरा ते अप्पतराए आहारेति अभिक्खणं आहारेति सेसं जहा नेरइयाणं जाव वेयणा । मणुस्सा णं भंते! सव्वे समकिरिया ?, गोयमा ! नो तिणट्टे समट्टे, सेकेणट्टेणं ?, गोयमा मणुस्सा तिविहा पत्ता, तंजहा सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिठ्ठी, तत्थ णं जं ते सम्मदिट्ठी ते तिविहा पन्नत्ता, तंजहा- संजया अस्संजया संजयासंजया य, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा- सरागसंजया य वीयरागसंजया य, तत्थ णं जे ते वीयरागसंजया ते णं अकिरिया, तत्थ णं जे ते सरागसंजया ते दुविहा पन्नत्ता, तंजहा- पमत्तसंजया य अपमत्तसंजया य, तत्थ णं जे ते अप्पमत्तसंजया तेसिणं एगा मायावत्तिया किरिया कज्जइ, तत्थ णं जे ते पमत्तसंजया तेसिणं दो किरियाओ कज्जुंति, तं० - आरंभिया य मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसि णं आइल्लाओ तिन्नि किरिया ओकज्जुंति, तं० आरंभिया १ परिग्गहिया २ मायावत्तिया ३, असंसजयाणं चत्तारि किरियाओ कज्जुंति - आरं० १ परि० २ मायावत्ति० ३ अप्पच्च० ४ मिच्छदि- ट्ठीणं पंच, Page #50 -------------------------------------------------------------------------- ________________ ४७ शतकं-१, वर्गः-, उद्देशकः-२ आरंभि०१ परि० २ माया०३ अप्पच्च०४ मिच्छदंसण० ५ सम्मामिच्छदिट्ठीणं पंच ६ वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए नाणत्तं-मायिमिच्छदिट्ठीउववनगा य अप्पवेदणतरा अमायिसम्मदिट्ठीउववन्नगा यमहावेयणतरागा भाणियव्वा, जोतिसवेमाणिया। ___ सलेस्साणंभंते! नेरइया सव्वे समाहारगा?, ओहियाणं सलेस्साणं सुक्कलेस्साणं, एएसि णं तिण्हं एक्को गमो, कण्हलेस्साणं नीललेस्साणंपिएको गमो नवरं वेदणाए मायिमिच्छदिट्ठीउववनगा य अमायिसम्मदिट्ठीउवव० भाणियव्वा । मणुस्सा किरियासु सरागवीयरागपमत्तापमत्तान भाणियव्वा । काउलेसाएविएसेव गमो, नवरं नेरइए जहाओहिएदंडएतहाभाणियव्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियव्वा नवरं मणुस्सा सरागा वीयरागा य न भाणियव्वा, गाहा वृ. 'नेरइए' इत्यादि व्यक्तं, नवरं 'महासरीराय अप्पसरीराये'त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं,तत्रजघन्यम् अल्पत्वमङ्गुलासङ्खयेयभागमात्रत्वम्, उत्कृष्टंतुमहत्वंपञ्चधनुःशतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षयातुजघन्यमङ्गुलसङ्ख्यातभागमात्रत्वम्, इतरत्तु धनुःसहमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्ने उत्तरमुक्तं, शरीरविषमताऽभिधाने सत्याहारोच्छसयोर्वैषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथम निर्वचनमुक्तम्। ___ अथाहारोच्छसप्रश्नयोर्निर्वचनमाह-'तत्थ ण मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरानपुद्गलानआहारयन्ति, महाशरीरत्वादे, दृश्यते हि लोके बृहच्छरीरो बह्वाशी स्वल्पशरीरश्वाल्पभोजी, हस्तिशशकवत्, बाहुल्यापेक्षंचेदमुच्यते, अन्यथा बृहच्छरीरोऽपिकश्चिदल्पमश्नाति अल्पशरीरोऽपिकश्चिभूरिभुङ्कते, तथाविधमनुष्यवत्, नपुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात्, तेचनारका उपपातादिसāद्यानुभवादन्यत्रासद्वेद्योदयवर्तित्वेनैकान्तेन यथा महाशरीरा दुःखितास्तीव्राहारभिलाषाश्च भवन्तीति ‘बहुतराग पोग्गले परिणामेति'त्ति, आहारपुद्गलानुसारित्वापरिणामस्य बहुतरानित्युक्तं, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः । तथा बहुतराए पोग्गलेउस्ससंति'त्तिउच्छ्वासतया गृह्णन्ति, निस्ससंति'त्तिनिःश्वासतया विमुञ्चन्ति, महाशरीरत्वादेव, श्यतेहिबृहच्छरीरस्तज्जातीयेतरापेक्षया बहूच्छसनिःश्वासइति, दुःखितोऽपितथैव, दुःखिताश्च नारका इतिबहुतरांस्तानुच्छसन्तीति।तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं आहारेति'त्ति, अभीक्ष्णं-पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहणइत्यर्थः, 'अभिक्खणंऊससंति अभिक्खणंनीससंति' एतेहिमहाशरीरत्वेन दुःखिततरत्वाद् ‘अभीक्ष्णम्' अनवरतमुच्छसादि कुर्वन्तीति। तथा-'तत्थणंजेते'इत्यादि, येते, इह 'ये' इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति, ‘अप्पसरीरा अप्पतराए पोग्गले आहारेंति'त्ति, ये यतोऽल्पशरीरास्ते तदाहारणीय पुद्गलापेक्षयाऽल्पतरान् पुद्गलनाहारयन्ति, अल्पशरीरत्वादेव, आहच्च आहारेंति'त्ति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, आहच्च ऊससंतिनीससंति'त्तिएतेह्यल्पशरीरत्वेनैवमहाशरीरापेक्षयाऽल्पतरदुःखत्वाद् Page #51 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/२/२७ आहत्य-कदाचित्सान्तरमित्यर्थः उच्छ्वासादि कुर्वन्ति, यच्च नारकाः सन्ततमेवोच्छसादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारपेक्षया नाहारयन्ति उच्छ्वास अपर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा त्वाहारयन्ति उच्छ्वसन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छसन्तीत्युक्तं, 'से तेणट्टेणं गोयमा ! एवं वुच्चइनेरइया सव्वे नो समाहारे' त्यादि निगमनमिति । समकर्मसूत्रे-‘पुव्वोववन्नगा य पच्छेववन्नगा य'त्ति 'पूर्वोत्पन्नाः ' प्रथमतरमुत्पन्नास्तदन्ये तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्म्मत्वम्, एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि रत्नप्रभायामुत्कृष्टस्थितेर्नारकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थितिर्नारकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति ? | एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्ण, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति ।। एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः,' बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति । ४८ ‘समवेयण’त्ति ‘समवेदनाः’ समानपीडाः 'सन्निभूय'त्ति सञ्ज्ञा- सम्यग्दर्शनंतद्वन्तः सञ्ज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञित्वं गताः सञ्ज्ञिभूताः, अथवाऽसञ्ज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञिभूताः च्चिप्रत्यययोगात्, मिथ्यादर्शनमपहा सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् तेषां च पूर्वकृतकर्मविपाकमनुस्मरतामहो महद्दुखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगव - दर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषयपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्ययो महद्दुखं मानसमुपजायतेऽतो महावेदनास्ते, असञ्ज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये त्वाहुः सञ्ज्ञिनः सञ्ज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः सञ्ज्ञिभूताः, ते महावेदनाः, तीव्राशुभाध्यवसायेना - शुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असञ्ज्ञिभूतास्त्वनुभूतपूर्वासञ्ज्ञिभवाः, ते पासञ्ज्ञित्वा देवात्यताशुभाध्यवसायाभावाद्रनप्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सञ्ज्ञिभूताः' पर्याप्त कीभूताः, असञ्ज्ञिनस्तु अपर्याप्तकाः, ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति । 'समकिरिय'त्ति, समाः- तुल्याः क्रियाः - कर्म्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः पृथिव्याद्युपमर्द स प्रयोजनं कारणं यस्याः साऽऽरम्भिकी १, 'परिग्गहिय'त्ति, परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्च्छ च स प्रयोजनं यस्याः सा पारिग्रहिकी २, 'मायावत्तिय'त्ति, माया-अनार्जवं उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययःकारणं यस्याः सा मायाप्रत्यया ३, 'अप्पक्खाणकिरिय'त्ति अप्रत्याख्यानेन-निवृत्त्मावेन क्रिया-कर्मबन्धादिकरहणमप्रत्याख्यानक्रियेति ४ 'पंच किरियाओ कज्जुंति' त्ति क्रियन्ते, कर्मकर्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छदंसणवत्तिय'त्ति मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव इति प्रसिद्धि इह तु आरम्भादयस्तेऽभिहिता Page #52 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-२ ४९ इति कथं न विरोधः ?, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्रूपत्वात्, शेषपदैस्तुशेषबन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्र सम्यग्दृष्टीनांचत स्रएव, मिथ्यात्वाभावात्, शेषाणां तु पञ्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति । _ 'सव्वे समाउया' इत्यादिप्रश्नस्य निर्वचनचतुर्भङ्गया भावना क्रियते, निबद्धदशवर्षसहस्रप्रमाणायुषोयुगपच्चोत्पन्ना इति प्रथमभङ्गः १, तेष्वेव दशवर्षसहस्रस्थितिषुनरकेष्वेकेप्रथमतरमुत्पन्ना अपरेतुपश्चादिति द्वितीयः,२ अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषुकैश्चिच्चपञ्चदशवर्षसहस्रस्थितिषु उत्पत्ति पुनर्युगपदिति तृतीयः ३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहलस्थितय इत्येवं विषमा युषोविषममेव चोत्पन्ना इति चतुर्थः ४, इह सङ्ग्रहगाथा॥१॥ "आहाराईसुसमा कम्मे वन्ने तहेव लेसाए। वियणाए किरियाए आउयउववत्तिचउभंगी॥ 'असुरुकुमाराणंभंते!' इत्यादिनाऽसुरकुमारप्रकरणमाहारदिपदनवकोपेतं सूचितं, तच्च नारकप्रकरणवन्नेयम्, एतदेवाह-'जहा नेरइया'इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽमुलासङ्ख्येयभागमान्त्वं, महाशरीरत्वंतूत्कर्षतः सप्तहस्तप्रमाणत्वम्, उत्तरवैक्रियापेक्षयात्वल्पशरीरत्वं जघन्यतोऽमुलासङ्खयेयभागमानत्वं, महशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति, तत्रैते महाशरीराबहुतरान्पुद्गलानाहारयन्ति, मनोभक्षणालक्षणाहारापेक्षा, देवानांह्यसौस्यात्प्रधानश्च, प्रधानापेक्षयाचशास्त्रै निर्देशोवस्तूनां विधीयते, ततोऽल्पशरीरग्राह्याहारपुद्गलापेक्षयाबहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत्, अभिक्ष्णमाहारयन्ति अभीक्ष्णमुच्छसन्ति च इत्यत्र ये चतुथदिरुपर्याहारयन्ति स्तोकसप्तकादेचोपर्युच्छसन्ति तानाश्रित्याभीक्ष्णमित्यच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छसन्ति तानङ्गीकृत्य एतेषामल्पकालीनाहारोच्छवासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छ्वासन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छसयोस्तन्महाशरीराहारोच्छवासान्तरालापेक्षयाबहुतमान्तरालत्वात्, तत्र हि अन्तराले ते नाहारादि कर्वन्ति तदन्यत्र कर्वन्तीत्येवं विवक्षणादिति, महाशरीराणामप्याहारोच्छसयोरन्तारालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराण तेषामाहारोच्छसयोरल्पान्तरत्वम् अल्पशरीराणां तु महान्तरत्वं । यथासौधर्मदेवानां सप्तहस्तमानतयामहाशरीराणांतयोरन्तरंक्रमेणवर्षसहस्रद्वयंपक्षद्वयं च, अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयशिंद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति, एषांच महाशरीराणामभीक्ष्णाहारोच्छसाभिधानेनाल्पस्थितिकत्वमवसीते, इतरेषांतुविपर्ययो वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाम्, उच्छ्वासस्तुयथोक्तमानेनापिभवन् परिपूर्णभवापेक्षयापुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहारयन्ति ओजाहारत् एवाहरणात् इति कदाचित्ते आहारयन्तीत्युच्यते,उच्छ्वासापर्याप्तकावस्थायांचनोच्छसन्त्यन्यदातूच्छवसन्तील्यतेआहत्योच्छवसन्तीति Page #53 -------------------------------------------------------------------------- ________________ ५० भगवतीअङ्गसूत्रं १/-/२/२७ __ “कम्मवन्नलेस्साओ परिवन्नेयव्वाओ'त्ति कादीनि नारकापेक्षया विपर्ययेण वाच्यानि, तथाहि-नारकाये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्ताः असुरास्तुयेपूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति, कथम् ?, ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दपदध्मातचित्तत्वान्नारकाननेकप्रकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, अथवा ये बद्धायुषस्ते तिर्यगादिप्रायोग्यकर्मप्रकृतिबन्धनान्महाकाणः तथाऽशुभवर्णा अशुभलेश्याश्चते, पूर्वोत्पन्नानांहि क्षीणत्वात् शुभकर्मणःशुभवदियः-शुभोवर्णोलेश्याचह्नसतीति, पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणोबहुतरकर्मणामबन्धनाद् शुभकर्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति। वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां विशेषः, सचायम्-ये सज्ज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा सज्ज्ञिभूताः सज्ञिपूर्वभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि ९ औचित्येन वाच्याः। 'पुढविक्काइया णं भंते ! आहारकम्मवन्नलेस्सा जहा नेरइयाणं'ति चत्वार्यपि सूत्राणि नारकसूत्राणीय पृथिवीकायिकाभिलापेनाधीयन्ति इत्यर्थः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामागुलासङ्खयेयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वम् इतरच्चेतआगमवचनादवसेयम् पुढवीकाइए पुढविक्काइयस्स ओगाहणठ्याए चउट्ठाणवडिए'त्ति, तेच महाशरीरा लोभाहारतो बहुतरान्पुद्गलानाहारयन्ति उच्छ्वासन्तिचअभीक्ष्णंमहाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छसत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः समएव, वेदनाक्रियोस्तुनानात्वमत एवाह-'असन्नित्ति मिथ्याष्टयोऽभनस्का वा 'असन्निभूय'त्ति असज्ञिभूताअसज्ञिनांयाजायते तामित्यर्थः, एतदेव व्यनक्ति- अनिदाए'त्तिअनिर्धारणया वेदनांवेदयन्ति, वेदनामनुभवन्तोऽपिन पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिथ्याईष्टत्वादवगच्छन्ति, विमनस्कत्वाद्वामत्तमूर्छितादिवदिति भावना। _ -'माईमिच्छदिहित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यवाह॥१॥ "उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलोय ससल्लो तिरियाउं बंधए जीवो॥ ततस्ते मायिन उच्यन्ते, अथवा मायेहानन्तानुबन्धिकषायोपलक्षणम् अतोऽनन्तानुबन्धिकषायोदयवन्तोऽत इव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति । 'ताणं नियइयाओ'त्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति, पञ्चैवेत्यर्थः । “से तेणटेणं समयिरिय'त्ति निगमनं, 'जाव चउरिदिय'त्ति, इह महाशरीरत्वमितरच्च स्वस्वावगाहनाऽनुसारेणावसेयम्, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति। _ 'पंचिंदियतिरिक्खजोणियाजहानेरइय'त्तिप्रतीतं,नवरमिह महाशरीराअभीक्ष्णमहारायन्ति उच्छ्वसन्तिचेति यदुच्यतेतत्सङ्ख्यातवर्षायुषोऽपेक्ष्येत्यसवेयं, तथैवदर्शनात, नासङ्ख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात्, अल्पशरीराणां त्वाहारोच्छसयोः Page #54 -------------------------------------------------------------------------- ________________ शतक-१, वर्ग:-, उद्देशकः-२ कादाचित्कत्वं वचनप्राणाण्यादिति, लोभाहारापेक्षया तु सर्वेषामप्यभीक्ष्णमितिघटतएव, अल्पशरीराणां तु यत्कादाचित्कत्वं तदपर्याप्तकत्वे लोमाहारोच्छसयोरभवनेन पर्याप्तकत्वे च तद्भावेनावसेयमिति। तथा कर्मसूत्रेयत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषांतुमहाकर्मत्वंतदायुष्कादितद्भववेद्यकमपिक्षयाऽवसेयम्।तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानांशुभवर्णाद्युक्तं तत्तारुण्यात्पश्चादुत्पन्नानां चाशुभवर्णादि बाल्यादवसेयं, लोके तथैव दर्शनादिति । तथा ‘संजयासंजय'त्ति देसविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वादितरस्माद-निवृत्तत्वाच्चेति । ___ 'मणुस्सा जहा नेरइय'त्ति तथा वाच् इति गम्यं, 'नाणत्तंति नानात्वं भेदः पुनरयं, तत्र 'मणुस्सा णंभंते! सव्वे समाहारगा?' इत्यादि प्रश्नः, 'नो इणढे समढे' इत्याधुत्तरं जाव दुविहा मणुस्सा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, एवं परिणामेंति ऊससंति नीससंति' । इहस्थानेनारकसूत्रे अभिक्खणंआहारेंती'त्यधीतम्, इहतु आहच्चे' त्यधीयते,महाशरीरा हि देवकुर्बादिमिथुनकाः, तेचकदाचिदेवाहारयन्ति कावलिकाहारेण, 'अठ्ठमभत्तस्स आहारो'त्ति वचनात्, अल्पशरीरास्त्वभीक्ष्णमल्पं च, बालानां तथैव दर्शनात् संमूर्छिममनुष्याणाम्पशरीराणाम नवरतमाहारसम्मवाच्च, यच्चेह पूर्वोत्पन्नानांशुद्धवर्णादि तत्तारुण्यात्संमूर्छिमापेक्षया वेति। ___'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरिय'त्ति वीतरागत्वेनारम्भादीनामभावादक्रियाः, “एगामायावत्तिय'त्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कज्जइ'त्ति क्रियते-भवति कदाचिदुड्डाहारक्षण - प्रवृत्तानामक्षीणकषायत्त्वादिति, 'आरंभिय'त्ति प्रमत्तसंयतानां च ‘सर्व प्रमत्तयोग आरम्भ' इतिकृत्वा-ऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति । 'वाणमंतरजोइसवेमाणिया जहा असुरकुमार'त्ति, तत्र शरीरस्याल्पत्वमहत्त्वे स्वावगाह- नानुसारेणा वसेये। तथा वेदनायामसुरकुमाराः सन्निभूयायअसन्निभूयाय, सन्निभूया महावेयणाअसन्निभूया अप्पवेयणा' इत्येवमधीताः, व्यन्तरा अपितथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असज्ञिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति,तेचासुरकुमारप्रकरणोक्तयुक्तेरल्पवेदना भवन्तीत्यवसेयं, यत्तुप्रागुक्तंसज्ञिनः सम्यग्दृष्टयोऽसज्ञिनस्तिवतरेइतितवृद्धव्याख्यानुसारेणैवेति, ज्योतिष्कवैमानिकेषुत्वसज्ञिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसिया मायिमिच्छदिट्ठी उववन्नगाये' त्यादि तत्र मायिमिथ्यादृष्टयोऽल्पवेदना इतिर च महावेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नानवरं 'वेयणाए'इत्यादि। अथ चतुर्विंशतिदण्डकमेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन् दण्डकसप्तकमाह _ 'सलेस्साणं भंते ! नेरइया सव्वे समाहारग'त्ति अनेनाहारशरीरोच्छसकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यपूर्वोक्तन वपदोपेतनारकादिचतुर्विशतिपददण्डको लेश्यापदविशेषितः सूचितः तदन्येचकृष्णलेश्यादिविशेषिताःपूर्वोक्तनवपदोपेता एवयथासम्भवनारकादिपदात्मकाः षड् दण्डकाः सूचिताः। Page #55 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/२/२७ तदेवमेतेषां सप्तानां दण्डकानां सूत्रसङ्क्षेपार्थं यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाह‘ओहियाण’मित्यादि, तत्रौघिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रयाणामेको गमः- सध्शः पाठः, सलेश्यः शुक्लेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयं, तथा ‘जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः, तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभा- वादिति, 'किण्हलेसनीललेसाणंपि एगो गमो' औधिक एवेत्यर्थः । विशेषमाह-‘नवरमं वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे "दुविहा नेरइया पन्नत्ता - सन्निभूया य असन्निभूया य'त्ति औधिकदण्डकाधीतं नाध्येतव्यम्, असञ्ज्ञिनां प्रथमपृथिव्यामेवोत्पाद्, 'असन्नी खलु पढम' मिति वचनात्, प्रथमायां च कृष्णनीललेश्ययोरभावात् तर्हि किमध्येतव्यमित्याह- 'मायिमिच्छदिट्ठिउववन्नगा ये' त्यादि, तत्र मायिनो मिथ्याध्ष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्त्तिनीं स्थिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्ठायां चतस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति । तथा मनुष्यपदे क्रियासूत्रे यद्यप्यधिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तंजहा- संजया ३, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा सरागसंजया य वीयरागसंजया य, तत्थ णं जे ते सरागसंजया ते दुविहा पत्रत्ता, तंजहा - पमत्तसंजया य अप्पमत्तसंजया य'त्ति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयोर्नाध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् यच्चोच्यते 'पुव्वपडिवन्नओ पुण अन्नयरीए उ लेस्साए 'त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम्, एतच्च प्रागुक्तमिति । ५२ एतदेव दर्शयन्नाह - 'मणुस्से' त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदेवेदनासूत्रे नारका औघिकदण्डकवदेव वाच्याः, ते चैवम् नेरइया दुविहा पन्नत्ता, तंजहा - सन्निभूयाय असन्निभूयाय'त्ति, असञ्ज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह- 'काउलेस्साणवी 'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति चाद्यास्ति एव, भवनपतिपृथिव्याम्बुव-नस्पतिव्यन्तराणामाद्याश्चतस्नः, पञ्चेन्द्रियतिर्यग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिस्रः प्रशस्ता इति, आह च - “किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयव्वा ॥ कप्पे सणकुमारे माहिंदे चेव बंभलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥ "पुढवी आउवणस्सइबायरपत्तेय लेस चत्तारि गब्भयतिरियनरेसु छल्लेसा तिन्नि सेसाणं ॥ ॥१॥ केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः सरागवीतरागविशेषणा अधीताः इह तु तथान वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्सम्भवात्, प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह - 'तेउलेसा पम्हलेसे' त्यादि । ॥२॥ ॥३॥ Page #56 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-२ मू. (२८) दुक्खाउए उदिन्ने आहारे कम्मवन्नलेस्सा य । समवेयणसमकिरिया समाउए चेव बोद्धव्वा । वृ. 'गाह'त्ति, उद्देशकादितः सूत्रार्थसङ्ग्रहगाथागतार्थाऽपिसुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्णं वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्तं, तथा ‘आहारे'त्ति नेरइया किं समाहारा इत्यादि, तथा 'किं समकम्मा?' तथा 'किं समवन्ना ?' समवन्ना?' तथा 'किं समलेसा?' तथा 'किं समवेयणा?' तथा 'किं समकिरिया ?' तथा 'किं समाउया समोववन्नग'त्ति गाथार्थः। प्राक् सलेश्या नारका इत्युक्तमथलेश्या निरूपयन्नाह मू. (२९) कइ णं भंते ! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेस्साओ पन्नत्ता, तंजहालेसाणं बीयओ उद्देसओ भाणियव्वो जाव इड्डी। वृ. तत्रात्मन कर्मपुद्गलानां लेशनात्-संश्लेषणाल्लेश्या, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात्, योगश्य शरीरनामकर्मपरिणतिविशेषः । 'लेस्साणं बीओ उद्देसओ'त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोद्देशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति क्वचिदृश्यते सोऽपपाठ इति । अथ कियडूरं याव दित्याह-'जाव इड्डी' ऋद्धिवक्तव्यतां यावत्।। स चायं सक्षेपतः-'किणंभंते!' लेसाओ पन्नत्ताओ?, गोयमा! छलेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा ६, एवं सर्वत्र प्रश्न उत्तरंच वाच्यं । 'नेरइयाणं तिन्नि कण्हलेस्सा ३, तिरिक्खजोणियाणं ६, एगिदियाणं४, पुढविआउवण-स्सईणं ४, तेउवाउबेइंदियतेइंदियचउरिदियाणं ३, पंचिंदियतिरिक्खजोणियाणं ६' इत्यादि बहु वाच्यं यावत्। “एएसिणं भंते ! जीवाणां कण्हलेस्साणं जाव सुक्कलेस्साणं कयरेशहितो अप्पड्डिया वा महड्डिया वा?, गोयमा! कण्हलेस्सेहिंतो नीललेसा महड्डिया, नीललेसेहिंतो कावोयलेसे' त्यादि। अथपशवः पशुत्वमश्नुवते इत्यादिवचनविप्रलम्भायो मन्यतेऽनादावपि भवे एकधैव जीवस्थावस्थानमिति तद्वोधनार्थं प्रश्नयन्नाह मू. (३०) जीवस्स णं भंते ! तीतद्धाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पन्नते गोयमा! चउबिहे संसारसंचिट्ठणकालेपन्नत्ते, तंजहा-नेरइयसंसारसंचिट्ठकाले तिरिक्ख०मणुस्स० देवसंसारसंचिट्ठणकाले य पन्नत्ते। नेरइयसंसारसंचिट्ठणकालेणंभंते! कतिविहे पन्नते?, गोयमा! तिविहे पन्नत्ते, तंजहासुन्नकाले असुन्नकाले मिस्सकाले। तिरिक्खजोणियसंसार पुच्छ, गोयमा ! दुविहे पन्नत्ते, तंजहा-असुन्नकाले य मिस्सकाले य, मणुस्साण य देवाण य जहा नेरइयाणं। एयस्सणंभंते! नेरइयसंसारसंचिट्ठणकालस्स सुनस्सकालस्सअसुन्नकालस्स मीसकालस्स य कयरेरहितो अप्पा वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा ! सव्व० असुन्नकाले मिस्सकाले अनंतगुणे सुन्नका० अनं० गुणे ।। तिरि० जो० भंते ! सव्व० असुन्नकाले मिस्सकाले अनंतगुणे, मणुस्सदेवाण य जहा नेरइयाणं। एयस्स णं भंते ! नेरइयस्स संसारसंचिट्ठणकालस्स जाव देवसंसारसंचिट्ठणजावविसे Page #57 -------------------------------------------------------------------------- ________________ ५४ भगवतीअङ्गसूत्रं १/-/२/३० साहिए वा ?, गोयमा ! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेजगुणे, देवसंसारसंचिट्ठणकाले असंखेज्जगुणे, तिरिक्खजोए अनंतगुणे । वृ. 'जीवस्सण'मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य? इत्याह-'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य 'तीतद्धाए'त्तिअनादावतीतेकाले 'कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरे संचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया तस्य कालः-अवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत् ? इत्यर्थः, अत्रोत्तरं-चतुर्विध उपाधिभेदादिति भावः, तत्र नारकभवानुगतसंसारास्थानकालस्त्रिधाः-शून्यकालोऽशून्यकालो मिश्रकालश्चेति, तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च॥१॥ “सुन्नासुन्नो मीसो तिविहो संसारचिट्ठणाकालो। तिरियाण सुन्नवज्जो सेसाणं होइ तिविहोवि ॥ तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आह च॥१॥ “आइट्ठसमइयाणं नेरइयाणं नजाव एक्कोवि। उव्वट्टइ अन्नो वा उववज्जइ सो असुन्नो उ॥ मिश्रकालस्तुतेषामेवनारकाणांमध्यादेकादय उद्धृताःयावदेकोऽपिशेषस्तावन्मिश्रकालः, शून्यकालस्तुयदात एवादिष्टसामयिका नारकाः सामस्त्येनोद्वृत्ता भवन्तिनैकोऽपितेषांशेषोऽस्ति स शून्यकाल इति, आह च॥१॥ "उव्वट्टेएकंमिवि वा मीसो धरइ जाव एक्कोवि। निल्लेविएहिं सव्वेहि वट्टमाणेहिं सुन्नो उ॥ इदंच मिश्रनारकसंसारावस्थानकालचिन्तासूत्रंन तमेव वार्त्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम्, अपितु वार्त्तमानिकनारकजीवानां गत्यन्तरगमने तत्रैवोत्पत्तिमाश्रित्य, यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्तानस्यात्, आह च ॥१॥ “एयं पुण ते जीवे पडुच्च सुत्तं न तब्मवंचेय। जइ होज्ज तब्भवं तो अनन्तकालो नं संभवइ । कस्मात् ? इति चेद् उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्तन्ते असङ्ख्यातमेव चतदायुः, अत उत्कर्षतोद्वादशमौहूर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति, आह च॥१॥ "किं कारणमाइट्ठा नेरइया जे इमम्मि समयम्मि। ते ठिइकालस्संते जम्हा सव्वे खविजंति ॥" इति ‘सव्वत्थोवेअसुन्नकाले'त्ति नारकाणामुत्पादोद्वर्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात्, 'मीसकाले अनंतगुणे'त्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपना Page #58 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-२ कालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्नन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात्, सच नारकनिर्लेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्तत इति, उक्तंच॥१॥ “थोवो असुन्नकालो सो उक्कोसेण बारसमुहुत्तो। तत्तो य अनंतगुणो मीसो निल्लेवणाकालो ।। ॥२॥ आगमणगमणकालो तसाइतरुमीसिओ अनंतगुणो। ___ अह निल्लेवणकालो अनंतभागे वणद्धाए। 'सुन्नकाले अनंतगुणेत्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानंजीवानांनारकभवान्तरकाल उत्कृष्टो देशितः समय इति, उक्तंच॥१॥ “सुनो य अनंतगुणो सो पुण पायं वणस्सइगयाणं । एवं चेव य नारयभवंतरं देसियंजेठें। "तिरिक्खजोणियाणं सव्वत्थोवे असुन्नकाले'त्ति, स चान्तर्मुहूर्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्तस्तथाऽपि विकलेन्द्रियसंमूर्छिमानामेवावसेयः, तेषामेवान्तमर्मुहूर्तमानस्य विरहकालस्योक्तत्वात्, यदाह-"भिन्नमुहुत्तोविगलिदिएसु सम्मुच्छिमेसुविस एव" एकेन्द्रियाणां तूद्वर्त्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च॥१॥ “एगो असंखभागो वट्टइ उव्वट्टणोववायंमि। __एगनिगोए निच्चं एवं सेसेसुवि स एव ॥ . पृथिव्यादिषुपुनः ‘अनुसमयमसंखेज्जत्तिवचनाद्विरहाभावइति, मिस्सकाले अनंतगुणे'त्ति नारकवत् शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्तमानिकसाधारणवनस्पतीनांतत उद्धृत्तानां स्थानमन्यन्नास्ति, ‘मणुस्सदेवाणंजहा नेरइयाणं'ति, अशून्यकालस्यापिद्वादशमुहूर्तप्रमाणत्वात्, अत्र गाथा॥१॥ “एवं नरामराणवि तिरियाणं नवरि नत्थि सुन्नद्धा। जं निग्गयाण तेसिं भायणमन्नं तओ नत्थि ॥ इति ___ 'एयस्से'त्यादि व्यक्तम्। किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि? इति शङ्कायां पृच्छमाह मू. (३१) जीवेणंभंते! अंतकिरियंकरेजा?, गोयमा! अत्थेगतिया करेजा अत्थेगतिया नो करेजा, अंतकिरियापयं नेयव्वं । वृ. 'जीवेण मित्यादि व्यक्तं, नवरम् 'अंतकिरियं'ति अन्त्या च सा परर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्तस्य वाकर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः 'अंतकिरियापयं नेयव्वं ति, तच्च प्रज्ञापनायां विंशतितमं, तच्चैवम् । 'जीवेणं भंते! अंतकिरियं करेज्जा?, गोयमा! अत्थेगइए करेजा अत्थेगइएनो करेजा, एवं नेरइए जाव वेमाणिए' भव्यः कुर्यान्नेतर इत्यर्थः । 'नेरइया णं भंते ! नेरइएसु वट्टमाणे अंतं करेज्जा ?, गोयमा ! नो इणढे समढे'इत्यादि Page #59 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/२/३१ नवरं ‘मणुस्सेसु अंतं करेजा' मनुष्येषु वर्तमानो नारको मनुष्यीभूत इत्यर्थ । कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्तेऽतस्तद्विशेषाभिधानायाह मू. (३२) अह भंते ! असंजयभवियदव्वदेवाणं १ अविराहियसंजमाणं २ विराहियसं० ३ अविराहियसंजमासंज०४ विराहियसंजमासं०५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिव्वायगाणं ९ किब्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाणं १३ सलिंगीणं दसणवावन्नगाणं १४ एएसिणं देवलोगेसु उववज्जमाणाणं कस्स कहिं उववाए पन्नत्ते? ___ गो ०! अस्संजयभवियदव्वदेवाणं जहन्नेणं भवणवासीसु उक्कोसेणं उवरिमगेविजएसु?, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसणं सोहम्मे कप्पे ३, अविराहियसंजमा०२ णंजह० सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे ४, विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं जोतिसिएसु ५, असत्रीणं जहन्नेणं भवणावासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह० भवणवा० उक्कोसगंवोच्छमि-तावसाणंजोतिसिएसु, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणंबंभलोएकप्पे, किब्विसियाणंलंतगेकप्पे, तेरिच्छियाणंसहस्सारे कप्पे, आजीवियाणंअचुएकप्पे, आभिओगियाणं अचुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेज्जएसु १४।। - वृ. 'अहभंते' इत्यादिव्यक्तं, नवरम् अथेतिपरिप्रश्नार्थः 'असंजयभवियदव्वदेवाणं'ति इह प्रज्ञापनाटीका लिख्यते-असंयताः-चरणपरिणामशून्याः भव्याः-देवत्वयोग्याअतएव द्रव्यदेवाः, समासश्चैवं-असंयताश्चते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्॥१॥ “अणुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य। देवाउयं निबंधइ सम्मद्दिट्टी य जो जीवो।। एतच्चायुक्तं, यतोऽमीषामुत्कृष्टत उपरिमग्रैवेयकेषूपपात् उक्तः,सम्यग्दृष्टीनांतुदेशविरतानामपिनतत्रासौ विद्यते, देशविरतश्रावकाणामच्युतादूर्ध्वमगमनात्, नाप्येतेनिह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्यावाअसंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियाप्रभावत् एवोपरिमौवेयकेषूत्पद्यन्तइति,असंयताश्च ते सत्यप्यनुष्ठानेचारित्रपरिणामशून्यत्वात्, ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो भवन्ति? इति, अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्त्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानानसाधून्समवलोक्यतदर्थंप्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति । तथा 'अविराहियसंजमाणं'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा विराहियसंजमाणं'ति उक्तविपरीतानाम्, 'अविरा-हियसंजमासंजमाणं'ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानांश्रावकाणां, 'विराहियसंजमा संजमाणं'ति उक्तव्यतिरेकिणाम् ‘असन्नीणं'ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा ‘तावसाणं'ति Page #60 -------------------------------------------------------------------------- ________________ ॥१ ॥ शतकं-१, वर्गः-, उद्देशकः-२ __ ५७ पतितपत्राद्युपभोगवतां बालतपस्विनां, तथा 'कन्दप्पियाणं ति कन्दर्प-परिहासः स येषामस्ति तेन वायेचरन्तिते कन्दर्पिकाः कान्दर्पिकावा-व्यवहारतश्चरणवन्त एवकन्दर्पकौकुच्यादिकारकाः, तथाहि॥१॥ “कहकहकहस्स हसनं कंदप्पो अनिहुया य उल्लावा । कंदप्पकहाकहणं कंदप्पुवएस संसाय॥ ॥२॥ भुमनयणवयणदसणच्छदेहिं करपायकन्नमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं॥ वाया कुक्कुइओ पुण तं जंपइ जेण हस्सए अन्नो । नानाविहजीवरुए कुव्वइ मुहतूरए चेव ॥ इत्यादि, “जो संजओवि एयासुअप्पसत्थासु भावणं कुणइ । सो तब्विहेसु गच्छइ सुरेसु भइओ चरणहीणो॥ अतस्तेषां कन्दर्पिकाणां, 'चरगपरिव्वायगाणं ति चरकपरिव्राजकाघाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा चरकाः-कच्छेटकादयः परिव्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किब्विसियाणं'ति किल्बिषं-पापंतदस्तियेषां ते किल्बिषिकाः, तेच व्यवहारतश्चरणवन्तोऽपि ज्ञानावर्णवादिनः, यथोक्तम्॥१॥ “नाणस्स केवलीणं धम्मायरियस्स सव्वसाहूणं । माई अवन्नवाई किव्विसियं भावणं कुणइ॥" अतस्तेषां, तथा 'तेरिच्छियाणं'ति 'तिरश्चां' गवाश्चादीनां देशविरतिभाजाम् 'आजीवियाणं'ति पाषण्डिविशेषाणां नाग्न्यधारिणां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीविका अतस्तेषां, तथा आभिओगियाणं'तिअभियोजनं-विद्यामन्त्रादिभिपरेषां वशीकरणाघभियोगः, सच द्विधा, यदाह॥१॥ "दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्यो। दव्वंमि होंति जोगा विजा मंता य भावंमि॥ इति सोऽस्तियेषांतेन वाचरन्तियेतेऽभियोगिकाआभियोगिकावा, तेच व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह॥१॥ “कोउयभूईकम्मे पसिणापसिणे निमित्तमाजीवी। इड्डिरससायगुरुओ अहिओगं भावणं कुणइ ॥” इति 'सलिंगीण'ति रजोहरणादिसाधुलिङ्गवतांकिंविधानामित्याह-'दसणवावनगाणं'तिदर्शनंसम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां, निह्रवानामित्यर्थः।। ___“एएसि णं देवलोएसु उववज्जमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्नेणं भवणईसु उक्कोसेणं सोहम्मे कप्पे'त्ति, इह कश्चिदाहविराहितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते?, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमायाईशानेउत्पादश्रवरणात्इति, अत्रोच्यते, तस्याः संयमविराधना उत्तरगुणविषया Page #61 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/२/३२ बकुशत्वमात्रकारिणी न तु मूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमव्युतादिषूत्पत्ति स्यात् ?, कथञ्चिद्विराधकत्वात्तेषामिति । ‘असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु 'त्ति इह यद्यपि 'चमरबलिं सारमहिय 'मित्यादिवचनादसुरादयो महर्द्धिकाः 'पलिओवममुक्कसं वंतरियाणं ति इति वचनाच्च व्यन्तरा अल्पर्द्धिकास्तथाऽप्यत एव वचनादवसीयते - सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचनेति । ५८ असञ्ज्ञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाह मू. (३३) कतिविहे णं भंते! असन्नियाउए पन्नत्ते ?, गोयमा ! चउब्विहे असन्निआउए पन्नत्ते, तंजहा-नेरइयअसन्निआउए तिरिक्ख० मणुस्स० देव० । असन्नी णं भंते! जीवे किं नेरइयाउयं पकरेइ तिरि० मणु० देवाउयं पकरेइ ?, हंता गोयमा ! नेरइयाउयंपि पकरेइ तिरि० मणु० देवाउयंपि पकरेइ, नेरइयाउयं पकरेमाणे जहन्त्रेणं दसवाससहस्साइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेति तिरिक्खजोणायउयं पकरेमाणे जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पलि ओवमस्स असंखेज्जइभागं पकरेइ, मणुस्साउएवि एवं चेव, देवाउयं जहा नेरइया । एयस्स णं भंते! नेरइयअसन्नि आउयस्स तियि० मणु० देवअसन्नि आउयस्स कयरे कयरे जावविसेसाहिए वा?, गोयमा ! सव्वत्थोवे देव असन्निआउए, मणुस्स० असंखेज्जगुणे, तिरिय० असंखेज्जगुणे, नेरइए० असंखेज्जगुणे । सेवं भंते! सेवं भंते ! त्ति । वृ. 'कवि ण 'मित्यादि व्यक्तं, नवरम् 'असन्निआउ 'त्ति असञ्ज्ञी सन् यत्परभवयोग्यमायुर्बन्धाति तदसञ्ज्ञीयायुः, नेरइय असन्नि आउए 'त्ति नैरयिकप्रायोग्यमसञ्ज्ञीयायुनैरयिकासञ्ज्ञीयायुः, एवमन्यान्यपि । एतच्चासंज्ञ्यायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह- 'असन्नी' - त्यादि व्यक्तं, नवरं 'पकरएइ' त्ति बन्धाति 'दसवाससहस्साइं 'ति रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उक्कोसेणं पलिओवमस्स असंखिज्जइभागं 'ति रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम् ?, यतः प्रथमप्रस्तटे दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवति सहस्राणि द्वितीये तु दश लक्षाणि जघन्या इतरा तु नवतिर्लक्षाणि, एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जघन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमासवेयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेज्जइभागं' ति तन्मिथुनकतिरश्चोऽधिकृत्येति । 'मणुस्साउए वि एवं चेव' त्ति जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमासङ्घयेयभाग इत्यर्थः तत्र चासङ्केययभागो मिथुनकनरानाश्रित्य । 'देवा जहा नेरइया' त्ति, देवा इति सञ्ज्ञिविषयं देवायुरुपचारात्तथा वाच्यं 'जहा नेरइय'त्ति यथाऽसञ्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति 'एयरसणं भंते!' इत्यादिना यदसञ्ज्ञायुषोऽल्पबहुत्वमुक्तं तदस्य ह्रस्वदीर्घत्वमाश्रित्येति शतकं -9 उद्देशकः-२ समाप्तः · Page #62 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-३ शतकं-१ उद्देशकः-३ वृ. द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः, स च मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन्नादौ च सङ्ग्रहगाथायां यदुक्तं 'कंखपओसेत्ति तदर्शयन्नाह मू. (३४)जीवाणंभंते! कंखामोहणिजे कम्मे कडे?, हंता कडे॥से भंते! किं देसेणं देसे कडे ? १ देसेणं सव्वे कडे ? २ सव्वेणं देसे कडे ? ३ सव्वेणं सव्वे कडे ? ४। गोयमा! नो देसेणं देसे कडे १ नो देसेणं सव्वे कडे २ नो सब्वेणं देसे कडे ३ सव्वेणंसव्वे कडे ४ ॥ नेरइयाणं भंते ! कंखामोहणिज्जे कम्मे कडे ?, हंता कडे, जाव सव्वेणं सव्वे कडे ४ । एवं जाव वेमाणियाणं दंडओ भाणियव्यो। वृ. 'जीवाण'मित्यादिव्यक्तं, नवरंजीवानांसम्बन्धियत् 'कंखामोहणिज्जेत्तिमोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनीयमपि भवतीति विशिष्यते-काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्यशङ्कादिपरिग्रहः, ततः काङ्क्षया मोहनीयंकायमोहनीयं, मिथ्यात्वमोहनीयमित्यर्थः, 'कडे'त्ति कृतं क्रियानिष्पाद्यमितिप्रश्नः, उत्तरंतु 'हंता कडे'त्ति अकृतस्य कर्मत्वानुपपत्तेः । इह च वस्तुनः करणेचतुर्भङ्गीदृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छदनं करोति अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः २ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः ४ इत्येतां कासामोहनीयकरणं प्रति प्रश्नयन्नाह-'से'त्ति तस्य कर्मणः भदन्त! 'किम्' इति प्रश्ने 'देशेन' जीवस्यांशेन 'देशः' कासामोहनीयस्य कर्मणोऽशः कृतः ? इत्येको भङ्गः १, अथ 'देशेन' जीवांशेनैव सर्वं काझामोहनीयं कृतम् ? इति द्वितीयः २ उत 'सर्वेण' सर्वात्मना देशः काङ्क्षामोहनीयस्य कृतः? इति तृतीयः३ उताहो! 'सर्वेण सर्वात्मना सर्वं कृतम् इति चतुर्थः ४। अत्रोत्तरं-'सव्वेणंसव्वेकडे'त्तिजीवास्वाभाव्यात्सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानांव्यापारइत्यतउच्यते-सर्वात्मना सर्वं तदेककालकरणीयं काङ्क्षामोहनीयं कर्म 'कृतं कर्मतया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध इति, अत एवोक्तम् “एगपएसोगाढं सव्वपएसेहिं कम्मुणो जोग्गं । बंधइजहुत्तहेउं"ति, ‘एगपएसोगाढं'ति जीवापेक्षया कर्मद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाढं, सर्वजीवप्रदेशव्यापारत्वाच तदेकसमयबन्धनार्ह सर्वमिति गम्यम् अथवा सर्व यत्किञ्चित् काङक्षामोहनीयं तत्सर्वात्मना कृतं न देशेनेति । जीवानामिति सामान्योक्तौ विशेषो नावगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह-'नेरइयाण'मित्यादि भावितार्थमेव । क्रियानिष्पाद्यं कर्मोक्तं, तक्रिया च त्रिकालविषयाऽतस्यां दर्शयन्नाह मू. (३५)जीवाणं भंते! कंखामोहणिज्जं कम्मंकरिंसु?, हंता करिसुतिंभंते! किं देसेणं देसं करिसु?, एएणं अभिलावेणं दंडओ भाणियव्यो जाव वेमाणियाणं, एवं करेंति एत्थवि दंडओ जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडओ जाव वेमाणियाणं। एवंचिए चिणिंसुचिणंतिचिणिस्संति, उवचिए उवचिणिंसु उवचिणंति उवचिणिस्संति, उदीरेंसु उदीरेंति उदीरिस्संति, वेदिसु वेदंति वेदिस्संति, निजरेंसुनिजरेंति निजरिस्संति, गाहा! Page #63 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/३/३५ वृ. 'जीवा णमित्यादि व्यक्तं, नवरं 'करिसुत्ति अतीतकाले कृतवन्तः, उत्तरंतु हन्त ! अकार्युः, तदकरणेऽनादिसंसाराभावप्रसङ्गात् । एवं करेंति' सम्प्रति कुर्वन्ति, एवं करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति ॥ कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह “एवंचिए'इत्यादिव्यक्तंनवरंचयः-प्रदेशानुभागादेवर्द्धनम् उपचयस्तदेव पौनःपुन्येन, अन्ये त्वाहुः-चयनं-कर्म-पुद्गलोपादानमात्रम् उपचयनंतु चितस्याबाधाकालं मुक्त्वा वेदनार्थं निषेकः, स चैवम्-प्रथमस्तितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तंच॥१॥ “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । सेसं विसेसहीणंजावुक्कोसंति सव्वासिं॥ उदीरणम्-अनुदितस्य करणविशेषादुदयप्रवेशनं, वेदनम्-अनुभवनं, निर्जरणंजीवप्रदेशेभ्यः कर्मप्रदेशानांशातनमिति। इह च सूत्रसङ्ग्रहगाथा भवति, सा च गाहामू. (३६) कडचिया उवचिया उदीरिया वेदिया य निजिन्ना।। आदितिए चउभेदा तियभेदा पच्छिमा तिन्नि । वृ. 'कडचिए'त्यादि, भावितार्था च, नवरम् ‘आइतिए'त्ति कृतचितोपचितलक्षणे 'चउभेय'त्ति सामान्यक्रियाकालत्रयक्रियाभेदात्, 'तियभेय'त्तिसामान्यक्रियाविरहात्, पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इतिशेषः, 'तिनि'त्तित्रयस्त्रिविधा इत्यर्थः। नन्वाघे सूत्रत्रये कृतचितोपचितान्युक्तानिउत्तरेषु कस्मानोदीरितवेदितनिर्जीर्णानि? इति, उच्यते, कृतंचितमुपचितं चकर्म चिरमप्यवतिष्ठतइति करणादीनां त्रिकालक्रियामात्रातिरिक्तं, चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणादीनांतुनचिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति। जीवाः काश्मोहनीयंकर्मवेदयन्तीत्युक्तम्, अथतवेदनकारणप्रतिपादनाय प्रस्तावयन्नाह मू. (३७) जीवाणंभंते! कंखामोहणिजंकम्मं वेदेति ?, हंता वेदेति । कहन्नं भंते! जीवा कंखामोहणिज्जं कम्मं वेदेति ?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेति। वृ. 'जीवा णं भंते ! इत्यादि व्यक्तं, नवरं ननु जीवाः काङ्क्षामोहनीयं वेदयन्तीति प्राग निर्णीतं किं पुनः प्रश्नः?, उच्यते, वेदनोपायप्रतिपादनार्थम्, उक्तं च॥१॥ "पुव्वमणियंपि पच्छ जंभण्णइ तत्थ कारणं अत्थि। पडिसेहो य अणुना हेउविसेसोवलंभोत्ति॥ 'तेहिं तेहिं'ति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंस्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेह वीप्सायां, कारणैः-शङ्कादिहेतुभिः, किमित्याह-शङ्किताः-जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः काङिक्षताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः 'वितिगिच्छिय'त्ति विचिकित्सिताः-संजातफलविषयशङ्काः भेदसमापन्नाइति-किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपं प्रति मतेद्वैधीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत Page #64 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-३ एव शङ्कितादिविशेषणाअतएवमतेद्वैधीभावंगताः ‘कलुषसमापन्नाः' नैतदेवमित्येवं मतिविपर्यासं गताः । एवं खलु'इत्यादि, ‘एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालङ्कारे निश्चयेऽवधारणे वा।ततच्चजीवानां काङ्खामोहनीयवेदनमित्थमेवावसेयं, जिनप्रवेदितत्वात्, तस्यच सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह मू. (३८) से नूनं भंते! तमेव सच्चंनीसंकंजंजिणेहिं पवेइयं?, हंता गोयमा! तमेव सच्चं नीसंकंजं जिणेहिं पवेदितं। वृ. 'से नून'मित्यादि व्यक्तं, नवरं 'तदेव' न पुरुषान्तरैः प्रवेदितं, रागाद्युपहतत्वेन तपवेदितस्यासत्यत्वसम्भवात्, ‘सत्यं' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-'निशङ्कम् अविद्यमानसन्देहमिति । अथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् याशो भवति तद्दर्शयन्नाह मू. (३९) से नूनं भंते! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्ठमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा! एवं मणं धारेमाणे जाव भवइ । वृ. 'से नून'मित्यादि व्यतं, नवरं 'नूनं निश्चितम् ‘एवं मणं धारेमाणे'त्ति 'तदेव सत्यं निशङ्कं यज्जिनैः प्रवेदित'मित्यनेन प्रकारेण मनो-मानसमुत्पन्नं सत् धारयन्-स्थिरीकुर्वन् ‘एवं पकरेमाणे तिउक्तरूपेणानुत्पन्नंसत् प्रकुर्वन्-विदधानः ‘एवं चिट्ठमाणे'त्ति उक्तन्यायेनमनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो वा विधेयेषु तपोध्यानादिषु ___एवं संवरेमाणे'त्ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन् वाप्रत्याचक्षाणोजीव इतिगम्यते, 'आणाए'त्तिआज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य ‘आराहए'त्ति आराधकः- पालयिता भवतीति । अथ कस्मात्तदेव सत्यं यज्जिनैः प्रवेदितम् ? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधा-नादिति तमेव दर्शयन्नाह मू. (४०) से नूनं भंते! अत्थितं अस्थित्ते परिणमइ नित्थित्तं नत्थित्ते परिणमइ ?, हंता गोयमा ! जाव परिणमइ ।जण्णं भंते ! अत्थित्तं अत्थित्ते परिणमइ नत्थितं नत्थित्ते परिणमइतं किं पयोगसा वीससा गोयमा! पयोगसावितं वीससावितं। जहा ते भंते ! अत्थित्तं अस्थित्ते परिणमइ तहा ते नत्थित्तं नत्थित्ते परिणमइ? जहा ते नत्थित्तं नत्थित्ते परिणमड तहा ते अत्थितं अत्थित्ते परिणमइ?.हंता गोयमा जहा मे अत्थित्तं अत्थित्ते परिणमइ तहा मे नत्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थित्तं नत्थित्ते परिणमइ तहा मे अस्थित्तं अस्थित्ते परिणमइ। सेनूनंभंते! अस्थित्तंअस्थित्ते गणिजंजहा परिणमइदोआलावगा तहातेइहगमणिज्जेणवि दो आलावगा भाणियव्वा जाव जहा मे अत्थित्तं अत्थित्ते गमणिजं । वृ. 'सेनूनमित्यादि अत्थित्तंअस्थित्तेपरिणमइत्ति, अस्तित्वं-अङ्गुल्यादेः अङ्गुल्यादिभावेन सत्त्वम्, उक्तञ्च॥१॥ "सर्वमस्ति स्वरूपेण, पररूपेण नास्तिच। ___ अन्यथा सर्वभावानामेकत्वं संप्रसज्यते ॥ तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम्, अङ्गुल्यादिद्रव्यास्तित्वस्यकथञ्चिजुत्वादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे-अङ्गुल्यादेरेवाङ्गुल्यादिभावेनसत्त्वेवक्रत्वादिपर्यायेइत्यर्थः परिणमति' Page #65 -------------------------------------------------------------------------- ________________ ६२ भगवती अङ्गसूत्रं १/-/३/४० तथा भवति, इदमुक्तं भवति - द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्त्या वर्त्तते यथा मृद्दव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति । 'नत्थित्तं नत्थित्ते परिणमइ' त्ति नास्तित्वम् अङ्गुल्यादेरङ्गुष्ठादिभावेनासत्त्वं तच्चाङ्गुष्ठादिभाव एव, ततश्चाङ्गुल्यादेर्नास्तित्वमङ्गुष्ठाद्यस्तित्वरूपमङ्गुल्यादेर्नास्तित्वे अङ्गुष्ठादेः पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तन्त्वादिरूपं मृन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमिति - धर्मधर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्याद्, विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात्, दीपादिविनाशस्यापि तमिस्रादिरूपतया परिणामात् तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरविषाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्तते नात्यन्तमसतः सत्त्मस्ति, खरविषाणस्येवेति, उक्तं च- “नासतो जायते भावो नाभावो जायते सतः।” अथवाऽस्तित्वमिति धर्म्यभेदात् सद् 'अस्तित्वे' सत्त्वे वर्त्तते, यथा पटः पटत्व एव, नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्त्तते, यथा अपटोऽपटत्व एवेति । अथ परिणामहेतुदर्शनायाह- 'जं न 'मित्यादि 'अत्थित्तं अत्थित्ते परिणमइ' त्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नत्थित्तं नत्थित्ते परिणमइ' त्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगस' त्ति सकारस्यागमिकत्वात् 'प्रयोगेण' जीवव्यापारेण 'वीसस' त्ति यद्यपि लोके विश्वसाशब्दोजरापर्यायतया रूढस्तथाऽपीह स्वभावार्थो ध्श्यः, इह प्राकृतत्वाद् 'वीससाए 'त्ति वाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम् -'पओगसावितं ' ति प्रयोगेणापि तद्-अस्तित्वादि, यथाकुलालव्यापारान्मृत्पिण्डो घट तया परिणमति, अङ्गुलिऋजुता वावक्रतयेति, अपिः समुच्चये, विससानि तंत्ति यथा शुभ्राभ्रम शुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य नास्तित्वात्, सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरावस्थयोः सद्रूपत्वादिति, यदपि - 'अभावोऽभाव एव स्याद्' इति व्याख्यातं तत्रापि प्रयोगेणापि तथा विनसयाऽपि अभावोऽभाव एव स्यात् प्रयोगादेः साफल्यमिति व्याख्येय- मिति । अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयन्नाह - 'जहा ते' इत्यादि, 'यथा' प्रयोगविश्रसाभ्यामित्यर्थः 'ते' इति तव मतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्तः, सामान्यश्च विधि कचिदतिशयवति वस्तुन्यन्यथाऽपि स्याद् अतिशयवांश्च भगवानिति तमाश्रित्य परिणामान्यथात्वमाशङ्कमान आह- 'जहा ते' इत्यादि, 'ते' इति तव सम्बन्धि अस्तित्वं, शेषं तथैवेति । अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-' से नून' मित्यादि, अस्तित्वमस्तित्वे गमनीयं सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थ, 'दो आलावग' त्ति 'से नूनं भंते! अत्थित्तं अत्थित्तेगमणिज्ज'मित्यादि 'पओगसावि तं वीससावि तं' इत्येतदन्त एकः, परिणामभेदाभिधानात, 'जहा ते भंते! अत्थित्तं अत्थित्ते गमणिज्ज' मित्यादि 'तहा मे अत्थित्तं अत्थित्ते गमणिज्ज' मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयोः समताऽभिधायीति । एवं वस्तुप्रज्ञापनाविषया समभावतां भगवतोऽभिधायाय शिष्यविषयांतां दर्शयन्नाहमू. (४१) जहा ते भंते! एत्थ गमणिज्जं तहा ते इहं गमणिजं, जहा ते इहं गमणिज्जं तहा ते Page #66 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-३ ६३ एत्थं गमणिज्जं?, हंता! गोयमा!, जहा मे एत्थं गमणिजंजाव तहा मे एत्थं गमणिज्जं । वृ. 'जहा ते'इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्त्या उपकारबुद्धया वा 'ते' तव भदन्त ! एत्य'ति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं तथा' तेनैव समतालक्षणप्रकारेण उपकारधियावा 'इहंति 'इह' अस्मिन् गृहिपाषण्डिकादौजने गमनीयं? वस्तुप्रकाशनीयमितिप्रश्नः ।अथवा एत्थं तिस्वात्मनियथागमनीयं सुखप्रियत्वादितथा 'इह' परात्मनि, अथवायथाप्रत्यक्षाधिकरणार्थतया ‘एत्थ'मित्येतच्छब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति?, समानार्थत्वाद् द्वयोरपीति। काङ्क्षामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम्, अथ तस्यैव बन्धमभिधातुमाह मू. (४२) जीवाणं भंते ! कंखामोहणिजं कम्मं बंधंति ?, हंता बंधंति । कहं णं भंते ! जीवा कंखामोहणिज्जं कम्मंबंधंति?, गोयमा! पमादपञ्चया जोगनिमित्तं च। से णं भंते ! पमाए किंपवहे ?, गोयमा ! जोगप्पवहे । से णं भंते ! सरीरे किंपवहे ?, गोयमा! जीवप्पवहे। एवं सति अस्थि उट्ठाणे ति वा कम्मे ति वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमेइ वा वृ. 'जीवाणं भंते ! कंखे'त्यादि ‘पमायपच्चय'त्ति 'प्रमादप्रत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्चमद्यादि, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणंबन्धहेतुत्रयंगृहीतम्, इष्यते चप्रमादेऽन्तर्भावोऽस्य, यदाह॥१॥ “पमाओ यमुणिंदेहिं, भणिओ अट्ठभेयओ। अन्नाणं संसओचेव, मिच्छनाणं तहेवय। ॥२॥ रागो दोसो मइब्मंसो, धम्ममिय अणायरो। जोगाणं दुप्पणीहाणं, अट्टहा वज्जियव्वओ॥त्ति तथा योगनिमित्तंच योगाः-मनःप्रभृतिव्यापाराःते निमित्तं-हेतुर्यत्रतत्तथाबन्धन्तीति, क्रियाविशेषणंचेदम्, एतेनच योगाख्यश्चतुर्थकर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये।अथप्रमादादेरेव हेतुफलभावं दर्शनायाह __ 'सेण'मित्यादि ‘पमाए किंपवहे त्तिप्रमादोऽस कस्मात् प्रवहति-प्रवर्तत इति किंप्रवहः पाठान्तरेण किंप्रभवः ?, 'जोगप्पवहे'त्ति योगो-मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात, 'वीरियप्पवहे'त्ति वीर्यं नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः, 'सरीरप्पवहे'त्ति वीर्य द्विधा-सकरणमकरणंच,तत्रालेश्यस्यकेवलिनः कृत्योर्जेयश्ययोः केवलं ज्ञानदर्शनं चोपयुञानस्य योऽसावपरिस्पन्दोऽप्रतिधो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाक्कायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्यं तच्च शरीरप्रवहं, शरीरं विना तदभावादिति । 'जीवप्पवहे'त्ति इह यद्यपिशरीरस्य कर्मापि कारणंनकेवलमेवजीवस्तथाऽपिकर्मणो जीवकृतत्वेनजीवप्रधान्यात्जीवप्रवहंशरीरमित्युक्तम् अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाह-एवं सईत्ति, “एवम्' उक्तन्यायेन जीवस्य काजामोहनीयकर्मबन्धकत्वे सति ‘अस्ति विद्यते नतुनास्ति, यथा गोशालकमते नास्तिजीवाना Page #67 -------------------------------------------------------------------------- ________________ ६४ भगवतीअङ्गसूत्र १/-/३/४२ मुत्थानादि, पुरुषार्थासाधकत्वात्, नियतित एव पुरुषार्थसिद्धेः, यदाह "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थ सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवतिन भाविनोऽस्ति नाशः॥ इति एवं हि अप्रामाणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उठाणे इ वत्ति उत्थानमिति वेति वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम्' उर्वीभवनम् 'इति' उपप्रदर्शने वाशब्दो विकल्पे समुच्चये वा 'कम्मे इ वत्तिकर्म-उत्क्षेपणापक्षेपणादि 'बलेइव'त्तिबलं-शारीरःप्राणः 'वीरिएइ वत्तिवीर्य-जीवोत्साहः पुरिसक्कारपरक्कमेइव'त्तिपुरुषकारश्चपौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारपराक्रमः अथवापुरुषकारः-पुरुषक्रियासाचप्रायः स्त्रीक्रियातःप्रकर्षवतीभवतीति तत्स्वभावत्वादिति विशेषेण तद्ग्रहणं, पराक्रमस्तु शत्रुनिराकरणमिति कासामोहनीयस्य वेदनं बन्धश्च सहेतुक उक्तः, अथ तस्यैवोदीरणामन्यच्च तद्गतमेव दर्शयन्नाह मू. (४३) से नूनं भंते! अप्पणा चेव उदीरेइ अप्पणा चेव गरइह अप्पणा चेव संवरइ?, हंता! गोयमा! अप्पणा चेवतं चैव उच्चारेयव्वं ३ । जंतंभंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चेव संवरेइ तं किं उदिन्नं उदीरेइ १ अणुदिन्नं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ ३ उदयाणंतरपच्छकडं कम्मं उदीरेइ४?, गोयमा! नोउदिण्णं उदीरेइ १ नो अणुदिनं उदीरेइ२ अणुदिनंउदीरणाभवियं कम्मं उदीरेइ ३ णो उयाणंतरपच्छकडं कम्मं उदीरेइ ४ । जंतंभंते! अनुदिन्नं उदीरणाभवियं कम्मउदीरेइतंकि उट्ठाणेणं कम्मेणंबलेणं वीरिएणं पुरिसक्कारपरक्कमेणं अनुदिनंउदीरणाभवियंक० उदी०? उदाहुतंअनुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणंअपुरिसक्कारपक्कमेणं अनुदिन्नंउदीरणाभवियं कम्मंउदी०?, गोयमा! तं० अट्ठाणेणवि कम्मे० बले०वीरिए० पुरिसक्कारपरक्कमेणवि अनुदिन्नंउदीरणाभवियंकम्मंउदीरेइ, नोतंअनुठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी०, एवं सति अस्थि उठाणे इ वा कम्मे इ वा बले इवा वीरिए इवा पुरिसक्कारपरक्कमे इ वा। से नूनं भंते ! अप्पणा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा चैव संवरइ ?, हंता गोयमा! एत्थ वि तहेव भाणियब्वं, नवरं अणुदिन्नं उवसामेइ सेसा पडिसेहेयव्वा तिनि ॥जंतं भंते ! अणुदिन्नं उवसामेइ तं किं उट्ठाणेणंजाव पुरिसक्कारपरक्कमेति वा, से नूनं भंते ! अप्पणा चेव वेदेइ अप्पणा चेव गरहइ?, एत्थवि सच्चेव परिवाडी, नवरं उद्दिन्नं वेएइ नो अनुदिनं वेएइ, एवंजाव पुरिसक्कारपरिक्कमे इवा।। से नूणं भंते ! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्थवि सच्चेव परिवाडी नवरं उदयानंतरपच्छकडं कम्मं निजरेइ एवं जाव परिक्कमेइ वा। वृ. 'अप्पणाचेव'त्ति 'आत्मनैव' स्वयमेवजीवः,अनेन कर्मणोबन्धादिषुमुख्यवृत्त्याऽऽत्मन एवाधिकारः उक्तो, नापरस्य, आहच-“अणुमेत्तोविनकस्सइबंधो परवत्थुपच्चया भणिओ"त्ति 'उदीरेइति'करणविशेषेणाकृष्यभविष्यत्कालवेद्यं कर्मक्षपणायोदयावलिकायांप्रवेशयति Page #68 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः - ३ तथा 'गरहइ'त्ति आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म स्वरूपतः तत्कारणगर्हणद्वारेण वा जातविशेषबोधः सन् । तथा 'संवरइ' त्ति संवृणोति न करोति वर्त्तमानकालिकं कर्म स्वरूपतस्तद्धेतुसंवरणद्वारेण वेति, गर्हादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथाऽपि न तेषां प्राधान्यंजीववीर्यस्यैव तत्र कारणत्वात्, गुर्वादीनां च वीर्योल्लासनमात्र एव हेतुत्वादिति । अथोदीरणामेवाश्रित्याह- 'जं तं भंते !' इत्यादि व्यक्तं, नवरम् अथोदरीयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिनं उदीरेइ' इत्यादिनाऽऽद्यपदस्यैव निर्देशः कृतः ?, उच्यते-उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् इतरयोस्तु तदभावाद्, एवं तर्हि उद्देशसूत्रे गर्हते संवृणोतीत्येतत् पदद्वयं कस्मादुपात्तम् ? उत्तरत्रानिर्देक्ष्यमाणत्वात्तस्येति, उच्यते-कर्मण उदीरणायां गर्हासंवरणे प्राय उपायावित्यभिधानार्थम्, एवमुत्तरत्तापि वाच्यमिति प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र 'नोउदिन्नं उदीरेइत्ति १ उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात् । 'नो अणुदिन्नं उदीरेइ' त्ति २ इहानुदीर्णं - चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीरणायाः सम्प्रत्यनागतकाले चाभावात् । 'अनुदिन्नं उदीरणाभवियं कम्मं उदीरेइ' त्ति ३ अनुदीर्णं स्वरूपेण किन्त्वनन्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा सैव भविका उदीरणा भविका यस्येत प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भव्यं योग्यमुदीरणाभव्यमिति । ६५ ‘नोउदयानंतरपच्छकड’न्ति ४ उदयेनानन्तरसमये पश्चातकृतम्-अतीततां नीतं यत्तत्तथातदपि नोदीरयति, तस्यातीतत्वात् अतीतस्य चासत्त्वाद् असतश्चानुदीरणीयत्वादिति । इह च यद्यप्युदीरणादिषु कालस्यभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुष- वीर्यस्यैव कारणत्वमुपदर्शयन्नाह - 'जंत' मित्यादि व्यक्तं, नवरम् उत्थानादिनोदीरयतीत्युक्तं, तत् च यदापन्नं तदौह-‘एवं सइ’त्ति ‘एवम्' उत्थानादिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ।। काङ्क्षामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह - 'से नून' मित्यादि, उपशमनं मोहनीयस्यैव, यदाह"मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । 119 11 उदयक्खयपरिणाणा अट्ठण्हवि होंति कम्माणं ॥ उपशमश्चोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमिथ्याध्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति, 'अनुदिनं उवसामेति त्ति उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति । उदीरणं सद्वेद्यते इति वेदनसूत्रं, तत्र 'उदिन्नं वेएइ' त्ति अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोः को विशेषः स्यात् ? इति । वेदितं सन्निजीर्यत इति निर्जरासूत्रं, तत्र 'उदयानंतरपच्छकडं’ति उदेयनान्तरसमये यत्पश्चात्कृतम्-अतीततां गमितं तत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदनानिर्जरणसूत्रोक्तार्थसङ्गहगाथा119 11 “तईएण उदीरेंति उवसामेति य पुणोवि बीएणं । वेइंति निज्जरंति य पढमचउत्थेहिं सव्वेऽवि ।। 55 Page #69 -------------------------------------------------------------------------- ________________ ६६ भगवती अङ्गसूत्रं १/-/३/४३ अथ काङ्क्षामोहनीयवेदनादिकं निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्ड कैर्नियोजयन्नाह मू. (४४) नेरइयाणं भंते ! कंखामोहणिज्जं कम्मं वेएइ ?, जहा ओहिया जीवा तहा नेरइया, जाव थणियकुमारा । पुढविक्काइयाणं भंते! कंखामोहणिज्जं कम्मं वेइंति, हंता वेइंति, कहन्नं भंते! पुढविक्का० कंखामोहणिज्जं कम्मं वेदेति ?, गोयमा ! तेसिणं जीवाणं णो एवं तक्का इ वा सण्णा इवा पण्णा इ वा मणे इ वा वइति वा अम्हे णं कंखामोहणिज्जं कम्मं वेएमो, वेएंति पुण ते । से नूनं भंते! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाव पुरिस्कारपरिक्कमेइ वा । एवं जाव चउरिंदियाणं पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा । वृ. इह च 'जहा ओहिया जीवा' इत्यादिना 'हंता वेयंति, कहन्नं भंते! ' नेरइयाणं कखामोहणिज्जं कम्मंवेयंति?, गोयमा ! तेहिं तेहिं कारणेहिं' इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्रतत्र नारकादिपदमध्येयमिति पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्क्षामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम्, अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह 'पुढविक्काइयाण' मित्यादि व्यक्तं, नवरम्- 'एवं तक्का इव 'त्ति एवं वक्ष्यमाणोल्लेखेन तर्कोंविमर्श, स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात्, 'सन्नाइ व 'त्ति सञ्ज्ञा अर्थावग्रहरूपं ज्ञानं, 'पण्णा इ व'त्ति प्रज्ञा- अशेषविशेषविषयं ज्ञानमेव, 'मणे इ व 'त्ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वइ इ व'त्ति वागू- वचनं, 'सेसं तं चैव' त्ति शेषं तदेव यथा औधिकप्रकरणेऽधीतं तच्चेदम्- 'हंता गोयमा तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से नूनं भंते ! एवं मणं धारेमाणे' इत्यादि तावद्वाच्यं यावत् 'से नूनं भंते ! अप्पणा चेव निज्जरेइ अप्पणा चेव गरहइ' इत्यादेः सूत्रस्य 'पुरिसक्कार परक्कमेइ व'त्ति पदम् । ‘एवं जाव चउरिदिय’त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह- 'पंचेदिए' त्यादि । भवतु नाम शेषजीवानां काङ्क्षामोहनीयवेदनं निग्रन्थानां पुनस्तन्न संभवति जिनागमावदा- तबुद्धित्वात्तेषामिति प्रश्नयन्नाह मू. (४५) अत्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, हंता अत्थि, कहन्नं भंते! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, गोयमा ! तेहिं २ नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगंतरेहिं नयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेइंति । से नूनं भंते ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सच्चं नीसंकं, जाव पुरिसक्कारपक्कमेइ वा सेवं भंते । वृ. 'अत्थिण 'मित्यादि काकाऽध्येयम् 'अस्ति' विद्यतेऽयं पक्षः यदुत 'श्रमणाः ' व्रतिनः अपिशब्दः श्रमणानां काङ्क्षामोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह Page #70 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः - ३ ‘निर्ग्रन्थाः’सबाह्याभ्यन्तरग्रन्थान्निर्गताः साधव इत्यर्थः, 'नाणंतरेहिं' ति एकस्माञ्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभि संबन्धः, एवं सर्वत्र, तेषु चैवं सङ्कादयः स्युः-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपाण्यवधिज्ञानानि सन्ति तत्किमपरेण मनः पर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चागमे मनः पर्यायज्ञानमिति किमत्र तत्वमिति ज्ञानतः शङ्का, इह समाधिःयद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात्, तथाहि-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहकं किञ्चिञ्चोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्यादि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति । तथा दर्शनं-सामान्यबोधः, तत्र यदि नामेन्द्रियानिन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युर्न द्वे एवेति, अत्र समाधिसामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः, तत्र चक्षुदर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात्, मनस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणमिति । अथवा दर्शनं सम्यक्त्वं तत्र च शङ्का- “मिच्छत्तं जमुदिन्नं तं खीणं अनुदियं च उवसंतं" । इत्येवंलक्षणं क्षायोपशमिकम्, औपशमिकमप्येवंलक्षणमेव, यदाह 119 11 "खीणम्मि उइन्नम्मी अणुदिज्जंति य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो ॥ ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च 119 11 " ६७ “वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेइ न संतकम्मं ति ॥ तथा चारित्रं - चरणं तत्र यदि सामायिकं सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात्, तत्कोऽनयोर्भेदः ? उक्तश्चासाविति । अत्र समाधि ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तं, व्रतारोपणे हि मनाक् सामायिका शुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धि स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमना- श्वासस्तेषां स्यादिति, आह च 119 11 "रिउवक्कजडा पुरिमेयराण सामाइए वयारुहणं । मणयसमुद्धेवि जओ सामइए हुंति हु वयाई ॥ इति तथा लिङ्गं-साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवरूपं लिङ्गं साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तं ?, सर्वज्ञानामविरोधि Page #71 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/३/४५ वचनत्वादिति, अत्रापि ऋजुजडवक्रजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः । तथा प्रवचनमत्रागमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथंप्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके? सर्वज्ञानामविरुद्धवचनत्वात्, अत्रापि समाधिचतुर्यामोऽपितत्त्वतः पञ्चायामएवासौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात्, योषा हिनापरिगृहीता भुज्यते इति न्यायादिति । तथा प्रवचनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बह्वागमः पुरुषः, तत्रैकः प्रावनिक एवं कुरुते अन्यस्त्वेवमिति किमत्रतत्त्वमिति, समाधिश्चेह-चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम्, आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति । __ तथा कल्पो-जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाग्न्यादिरूपो महाकष्टः कल्पः कर्मक्षयायतदा स्थविरकल्पिकानांवस्त्रपात्रादिपरिभोगरूपोयथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति,इहचसमाधि-द्वावपि कर्मक्षयहेतू, अवस्थाभेदेनजिनोक्तत्वात्, कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति। __तथा मार्गः, पूर्वपुरुषक्रमागता सामाचारी, तत्र केषाञ्चिद्भिश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसमाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्चगीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपिन विरुद्धा, आचरितलक्षणोपेतत्वात्, आचरितलक्षणंचेदम्॥१॥ “असढेण समाइनं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ . तथा मतं,-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनादिवाकरो मन्यतेकेवलिनोयुगपद्ज्ञानदर्शनंच, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणस्तुभिन्नसमयेज्ञानदर्शने, जीवस्वरूपत्वात्, तथा तदावरणक्षयोपशमे समानेऽपिक्रमेणैव मतिश्रुतोपयोगौ, नचैकतरोपयोगेइतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपम-प्रमाणत्वादतः किं तत्त्वमिति,इह समाधि-यदेवमतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम,अथचाबहुश्रुतेननैतदवसातशक्यतेतदैवंभावनीयम-आचार्याणांसंप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहित्वात्, आह च॥१॥ "अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जियरागदोसमोहा य णण्णहावाइणो तेणं॥ तथा भङ्गाः-द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा न भावत इत्यादि चतुर्भङ्गयुक्ता, नच तत्र प्रथमोऽपि भङ्गोयुज्यते, यतः किल द्रव्यतो हिंसा-ईसिमित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि॥१॥ “जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच्च जे सत्ता। ___ वावजंती नियमा तेसिं सो हिंसओ होइ॥इति उक्ताचेयमतः शङ्का, नचेयंयुक्ता, एतद्गाथोक्तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात्, द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति । Page #72 -------------------------------------------------------------------------- ________________ शतकं - १, वर्ग:-, उद्देशकः - ३ तथा नया-द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति शङ्का, इयं चायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात्, दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः - अभिग्रहः, तत्र यदि नाम सर्वविरति सामायिकं तदा किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तेः उक्तश्चा सौइति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च 119 11 , “सामाइए वि हु सावज्जचागरूवे उ गुणकरं एयं । अपमायवुड्डिजणगत्तणेण आणाओ विन्नेयं ॥ ति ६९ तथा प्रमाणं-प्रत्यक्षादि, तत्रागमप्रमाणम्-आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति सन्देहः । अत्र समाधि-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति । शतकं-१ उद्देशकः-३ समाप्तः -: शतकं-१ उद्देशकः-४: वृ. अनन्तरोद्देशके कर्म्मण उदीरणवेदनाद्युक्तमिति तस्यैव भेदादान् दर्शयितुं तथा द्वारगाथायां 'पगइ' त्ति यदुक्तं तच्चाभिधातुमाह मू. (४६) कति णं भंते! कम्मप्पगडीओ पन्नत्ताओ ? गोयमा ! अट्ठ कम्मप्पगडीओ पण्णत्ताओ। कम्मप्पगडीए पढमो उद्देसो नेयव्वो जाव अणुभागो सम्मत्तो । वृ. 'कइ 'मित्यादि व्यक्तं, नवरं 'कम्मपगडीए' त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः, एतद्वाच्यानां चार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्मू. (४७) कइ पयडी कह बंधइ कइहि व ठाणेहि बंधई पयडी । कइ वेदेइ य पयडी अणुभागो कइविहो कस्स ॥ वृ. 'कई'त्यादि, तत्र 'कइप्पगडी' ति द्वारं, तच्चैवम्- 'कइणं भंते! कम्मप्पगडीओ पन्नत्ताओ गोयमा ! अट्ठ, तंजहा - नाणावरणिज्ज' मित्यादि । 'कह बंधई' त्यादि द्वारमिदं चैवम्- 'कहन्नं भंते वे अट्ठ कम्मपगडीओ बंधइ ?' गोयमा ! नाणावरणिजस्स कम्मस्स उदएणं दंसणमोहणिज्जं कम्मं निग्गच्छइ' विपाकावस्थां करोतीत्यर्थः । दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं निग्गच्छइ, मिच्छत्तेणं उदिन्नेणं एवं खलु जीवे अट्ठकम्मप्पगडीओ बंधइ' इत्यादि, न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति । 'कइहि व ठाणेहि' त्ति द्वारं, तच्चैवम्- 'जीवे णं भंते! नाणावरणिज्जं कम्मं कइहिं ठाणेहिं बंधइ ? गोयमा ! दोहिं ठाणेहिं, तंजहा - रागेण य दोसेण य' इत्यादि । 'कइ वेएइ य'त्ति द्वारमिदं चैवम्- 'जीवे णं भंते! कइ कम्मप्पगडीओ वेएइ ? गोयमा ! अत्थेगइए वेएइ अत्थेगतिए नो Page #73 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/४/४७ वेएइ, जे वेएइसेते अट्ठ'इत्यादि। 'जीवेणंभंते! नाणावरणिज्जं कम्मवेएइ? गोयमा! अत्यंगइए वेएइ अत्यंगतिए नो वेएई' केवलिनोऽवेदनात्, 'नेरइएणं भंते! नाणावरणिज्जं कम्मं वेएइ ? गोयमा ! नियमा वेएइ'इत्यादि। 'अनुभागो कइविहो कस्स'त्ति कस्य कर्मणः कतिविधो रसः ? इति द्वारम्, इदं चैवम् "नाणावरणिज्जस्स णं भंते ! कम्मस्स कतिविहे अणुभागे पन्नत्ते? गोयमा ! दसविहे अणुभागे पन्नत्ते, तंजहा-सोयावरणे सोयविन्नाणावरणे" इत्यादि, द्रव्येन्द्रियावरणो भावेन्द्रियावरणश्चेत्यर्थः ॥ अथ कर्मचिन्ताऽधिकारान्मोहनीयमाश्रित्याह मू. (४८)जीवेणंभंते! मोहणिज्जेणंकडेणं कम्मेणंउदिन्नेणंउवठ्ठाएज्जा? हंता उवट्ठाएज्जा से भंते ! किं वीरियत्ताए उवठ्ठाएज्जा अवीरियत्ताए उवठ्ठाएज्जा ? गो० ! चीरियत्ताए उवठ्ठाएजानो अवीरियत्ताए उवहाएज्जा, जइवीरियत्ताएउवठ्ठाएजा किंबालवीरियत्ताएउवठ्ठाएजा पंडियवीरियत्ताए उवट्ठाएजा बालपंडियवीरियत्ताए उवठ्ठाएज्जा?, गोयमा ! बालवीरियत्ताए उवट्ठाएजा णो पंडियवीरियत्ताए उवट्ठाएजाणो बालपंडियवीरियत्ताए उवट्ठाएजा। जीवे णं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिन्नेणं अवक्कमेजा ? हंता अवक्कमेञ्जा, से भंते ! जाव बालपंडियवीरियत्ताए अवक्कमेचा ३?, गोयमा ! बालवीरियत्ताए उवक्कमेजा नो पंडियवीरिय-त्ताए उवक्कमेजा, सिय बालपंडियवीरियत्ताए अवक्कमेजा । जहा उदिनेणं दो आलावगा तहा उवसंतेणवि दो आलावगा भाणियव्वा, नवरं उवट्ठाएजा पंडियवीरियत्ताए अवक्कमेजा बालपंडिय-वीरियत्ताए। से भंते ! किं आयाए अवक्कमइ अणायाए अवक्कमइ ? गोयमा ! आयाए अवक्कमइ नो अणायाए अवक्कमइ, मोहणिज्जं कम्मं वेएमाणे से कहमेयंभंते! एवं? गोयमा ! पुब्बिसे एयं एवं रोयइ इयाणिं से एयं एवं नो रोयइ एवं खलु एवं ॥ वृ. 'मोहणिज्जेणं'ति मिथ्यात्वमोहनीयेन ‘उदिन्नेणं'तिउदितेन उवठ्ठाएजत्ति उपतिष्ठेत्' उपस्थानं-परलोकक्रियास्वभ्युपगमंकुर्यादित्यर्थः, वीरियत्ताए'त्तिवीर्ययोगाद्वीर्य-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेवस्वार्थिकप्रत्ययाद्वीर्यता वीर्याणां वाभावोवीर्यता, तया, 'अवीरियत्ताए'त्ति अविद्यमानवीर्यतया वीर्याभावेनेत्यर्थः, ‘नो अवीरियत्ताए'त्ति वीर्यहेतुकत्वादुपस्थानस्येति । 'बालवीरियत्ताए'त्तिबालः-सम्यगर्थानवबोधात्सद्बोधकार्यविरत्यभावाच्चमिथ्याष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया। पंडियवीरियत्ताए'त्तिपण्डितः-सकलावद्यवर्जकस्तदन्यस्य परमार्थतो निनित्वेनापण्ड्तित्वाद्, यदाह॥१॥ “तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणग्रातः स्थातुम् ।। इति, सर्वविरत इत्यर्थः। 'बालपंडियवीरियत्ताए'त्तिबालो देशे विरत्यभावात्पण्डितो देशएव विरतिसद्भावादिति बालपण्डितो-देशविरतः, इह मिथ्यात्वे उदिते मिथ्याष्टित्वान्जीवस्य बालवीर्येणैवोपस्थानं स्यान्नेतराभ्याम्, एतदेवाह-'गोयमे'त्यादि। उपस्थानविपक्षोऽपक्रमणमतस्तदाश्रित्याह-'जीवेणमित्यादि अवक्कमेज'त्ति अपक्रामेत्' Page #74 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-४ ७१ अपसर्पेत्, उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः, 'बालवीरियत्ताए अवक्कमेज' त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा 'अपक्रामेत' मिथ्याद्दष्टिर्भवेदिति । 'नो पंडियवीरित्ताए अवक्कमेज्ज' त्ति, नहि पण्डितत्वाप्रधानतरं गुणस्थानकमस्ति यतः पण्डितवीर्येणापसर्पेत्, ‘सिय बालपंडियवीरियत्ताए अवक्कमेज्ज' त्ति स्यात्- कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्- 'बालवीरियत्ताए नो पंडिवीरित्ताए नो बालपंडियवीरियत्ताए 'त्ति, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति । उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् ‘उवठ्ठाएज्जा पंडियवीरियत्ता 'त्ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेषः प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैव भावादितरयोश्चाभावात् । वृद्धैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं - मोहनीयेनोपशान्तेन सता न मिथ्याटिर्जायते, साधुः श्रावको वा भवतीति । द्वितीयालाके तु 'अवक्कमेज्ज बालपंडियीरियत्ताए 'त्ति, मोहनीयेन हि उपशान्तेन संयतत्वाद्वालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात् नतु मिथ्यादृष्टि, मोहोदय एव तस्य भावात्, मोहोपशमस्य चेहाधिकृतत्वादिति अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह - 'से भंते! कि' मित्यादि, 'से' त्ति असौ जीवः, अथार्थो वा सेशब्दः, 'आयाए 'त्ति आत्मना 'अणायाए 'त्ति अनात्मना, परत इत्यर्थः 'अप- क्रामति' अपसर्पति, पूर्वं पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिर्मिथ्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीयं कर्म मिथ्यात्वमोहनीयं चारित्रमोहनीयं वा वेदयन्, उदीर्णमोह इत्यर्थ ‘से’कहमेयं भंते!’ त्ति अथ 'कथं' केन प्रकारेण 'एतद्' अपक्रमणम् ' एवं 'ति मोहनीयं वेदयमानस्येति, इहोत्तरं - 'गोयमे' त्यादि, 'पूर्वम्' अपक्रमणात् प्राग् 'असौ' अपक्रमणकारी जीवः 'एतद्' जीवादि अहिंसादि वा वस्तु ' एवं ' यथा जिनैर्कुतं 'रोचते' श्रद्धत्ते करोति वा, 'इदानीं ' मोहनीयोदयकाले ‘सः’ जीवः ‘एतत्’ जीवादि अहिंसादि वा 'एवं' यथा जिनैरुक्तं 'नो रोचते' न श्रद्धत्ते न करोति वा, ‘एवं खलु' उक्तप्रकारेण एतद् अपक्रमणम्, ' एवं ' मोहनीयवेदने इत्यर्थः । मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह मू. (४९) से नूनं भंते! नेरइयस्स वा तिरिक्खजोणियस्स वा मणूसस्स वा देवस्स वा जे कडे पावे कम्मे नत्थि तस्स अवेइयत्ता मोक्खो ?, हंता गोयमा ! नेरइयस्स वा तिरिक्ख० मणु० देवरस वा जे कडे पावे कम्मे नत्थि तस्स अवेइत्ता मोक्खो । से केणट्टेणं भंते! एवं वुच्चतिनेरइयरस वा जीव मोक्खो, एवंख लु भए गोयमा ! दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे य अणुभागकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अणुभागकम्मं तं अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ । नायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया इमं कम्मं अयं जीवे अज्झोवगमियाए वेयणाए वेदिस्सइ इमं कम्मं अयं जीवे उवक्कमियाए वेदणाए वेदिस्सइ, अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिट्टं तहा तहा तं विप्परिणमिस्सतीति, से तेणट्टेणं गोयमा ! नेरइयस्स वा ४ जाव मोक्खो । Page #75 -------------------------------------------------------------------------- ________________ ७२ भगवतीअगसूत्रं १/-/४/४९ वृ. 'नेरइयस्स वे' त्यादौ नास्ति मोक्षः इत्येवं संबन्धात्षष्ठी, 'जे कडे'त्ति तैरेव यद्वद्धं पावे कम्मे'त्ति पापम्' अशुभं नारकगत्यादि, सर्वमेव वा 'पापं दुष्टं, मोक्षव्याघातहेतुत्वात्, ‘तस्स'त्ति तस्मात्कर्मणः सकाशात् 'अवेइयत्त'त्ति तत्कर्माननुभूय, एवंखलु'त्तिवक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे 'मए'त्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्रयं प्रतिपादयति, 'पएसकम्मे यत्तिप्रदेशाः-कर्मपुद्गलाजीवप्रदेशेष्वोतप्रोतास्तद्रूपंकर्मप्रदेशकर्म अणुभागकम्मे य'त्ति अनुभागः-तेषामेव कर्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्मानुभागकर्म, तत्र यत्प्रदेशकर्म तन्नियमाद्वेदयति, विपाकस्याननुभवनेऽपिकर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशानियमाच्छतयतीत्यर्थः, अनुभागकर्म च तथा भावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतातुवेदयत्येवेति। इहच द्विविधेऽपि कर्मणि वेदयितव्ये प्रकारद्वयमस्ति, तच्चाहतैव ज्ञायते इतिदर्शयन्नाह'ज्ञातं' सामान्येनावगतम् ‘एतद्' वक्ष्यमाणं वेदनाप्रकारद्वयम् ‘अर्हता' जिनेन 'सुर्य'ति ‘स्मृतं' प्रतिपादितम् अनुचिन्तितंवा, तत्र स्मृतमिव स्मृतं केवलित्वेन स्मरणाभावेऽपिजिनस्यात्यन्तमव्यभिचारसाधयादिति, विण्णायं ति विविधप्रकारैः-देशकालादिविभागरूपैतिं विज्ञातं, तदेवाह'इमं कम्मं अयंजीवे'त्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, अज्झोवगमियाए'त्ति प्राकृतत्वादभ्युपगमः-प्रव्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशलुञ्चनादीनामङ्गीकारस्तेन निर्वृत्ता आभ्युपगमिको तया ‘वेयइस्सइत्ति भविष्यत्कालनिर्देश- भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्तमानश्चपुनरनुभवद्वारेणान्यस्यापि ज्ञेयः संभवतीतिज्ञापनार्थः, ‘उवक्कमियाए'त्ति उपक्रम्यतेऽनेनेत्युपक्रमः-कर्मवेदनोपायस्तत्र भवा औपक्रमिकी-स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति। तथाच अहाकम्मति यथाकर्म-बद्धकर्मानतिक्रमेण 'अहानिगरणं'तिनिकरणानां-नियतानां देशकालादीनां करणानां-विपरिणामहेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणंस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति ॥ अनन्तरं कर्म चिन्तितं, तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह-अथवा परिणामाधिकारात्पुद्गलपरिणाममाह मू. (५०) एसणं भंते ! पोग्गले तीतमनंतं सासयं समयंभुवीति वत्तव्वं सिया?, हंता गोयमा! एसणं पोग्गले अतीतमनंतं सासयं समयं भुवीति वत्तव्वं सिया। एसणं भंते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति वत्तव्वं सिया?, हंता गोयमा ! तं चेव उच्चारेयव्वं । एस णं भंते ! पोग्गले अनागयमनंतं सासयं समयं भविस्सतीति वत्तव्वं सिया हन्ता गोयमा! तंचेव उच्चारेयव्वं । एवंखंधणवि तिन्निआलावगा, एवंजीवेणवि तिनिआलावगा भाणियव्वा वृ. पोग्गले'त्तिपरमाणुरुत्तरत्र स्कन्धग्रहणात् तीत'तिअतीतम्, इहचसर्वेऽध्वमावकाला इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अणंतं'ति अपरिमाणम्, अनादित्वात्, 'सासयं तिसदा विद्यमानं, नहिलोकोऽतीतकालेन कदाचिच्छून्य इति, 'समय'तिकालं भुवित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भूतार्थत्वात् । ‘पडुप्पन्नं'ति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वर्तमानस्यापि शाश्वतत्वं सदाभावाद्, Page #76 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशकः-४ ७३ एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति जीवसूत्रं, जीवाधिकाराश्च प्रायो यथोत्तरप्रधानजीववस्तुवक्तव्यतामुद्देशकान्तं यावदाह मू. (५१) छउमत्थे णं भंते! मणूसे अतीतमनंतं सासयं समयं भुवीति केवलेणं संजमेणं केवलेणं संवरे० केवलेणं बंभचेरवासेणं केवलाहिं पवयणमाईहिं सिज्झिसु बुज्झिसु जाव सव्वदुक्खाणमंतं करिंसु ? गोयमा ! नो इणट्टे समट्टे । से केणट्टेणं भंते! एवं वुच्चइ तं चैव जाव अंतं करेंसु ? गोयमा! जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छ सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंसु वा करेति वा करिस्संति वा, से तेणट्टेणं गोयमा ! जाव सव्वदुक्खाणमंतं करेंसु० । पडुप्पन्नेऽवि एवं चेव नवरं सिज्झति भाणियव्वं, अणागएवि एवं चेव, नवरं सिज्झिस्संति भाणियव्वं, जहा छउमत्थो तहा आहोहिओवि तहा परमाहोहिओऽवि तिन्नि तिन्नि आलावगा भाणियव्वा । केवली णं भंते ! मणूसे तीतमणंतं सासयं समयं जाव अंतं करेंसु ? हंता सिज्झिसु जाव अंतं करेंसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिज्झिसु सिज्झिति सिज्झिस्संति । से नूनं भंते! तीतमनंतं सासयं समयं पडुप्पन्नं वा सासयं समयं अनागयमनंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेति वा करिस्संति वा सव्वेत उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छ सिज्झंति जाव अंतं करेस्संति वा ? हंता गोयमा ! तीतमनंतं सासयं समयं जाव अंतं करेस्संति वा । से नूणं भंते! उप्पन्ननाणदंसणधरे अरहा जिणे केवलि अलमत्युत्ति वत्तव्वं सिया ? हंता गो० ! उप्पन्ननादंसणधरे अरहा जिणे केवली अलमत्युत्ति वत्तव्वं सिया । सेवं भंते! सेवं भंतेत्ति वृ. ‘छउमत्थे ण’मित्यादि, इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम्, उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, 'केवलेणं' ति असहायेन शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह - "केवलमेगं सुद्धं सगलमसाहारणं अनंतं च" 'संजमेणं' ति पृथिव्यादिरक्षणरूपेण ‘संवरेणं’ति इन्द्रियकषायनिरोधेन 'सिज्झिसु' इत्यादौ च बहुवचनं प्राकृतत्वादिति । एतच गौतमेनानेनाभिप्रायेण पृष्टं यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या च सिद्धिरिति सा छद्मस्थस्यापि स्यादिति । 'अंतकरे' ति भवान्तकारिणः, तेच दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आह- 'अंतिमसरीरिया व'त्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्यये । 'सव्वदुक्खाणमंतं करेंसु' इत्यादी 'सिज्झिसु सिज्झंती' त्याद्यपि द्रष्टव्यं सिद्धयाद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, 'उप्पन्ननाणदंसणधरे 'ति उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव 'अरह 'त्ति पूजार्हा 'जिण 'त्ति रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह-‘केवली 'ति सर्वज्ञाः, 'सिज्झंती' त्यादिषु चतुर्षु पदेषु वर्त्तमाननिर्देशस्य शेषोपलक्षणत्वात् ‘सिज्झिसु सिज्झति सिज्झिस्संती' त्येवमतीतादिनिर्देशो द्रष्टव्यः, अत एव 'सव्वदुक्खाण' मित्यादौ पञ्चमपदेऽसौ विहित इति । Page #77 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/४/५१ 'जहा छउमत्थो' इत्यादेरियं भावना 'आहोहिएणं भंते! मणूसेऽतीतमनंतं सासय' मित्यादि दण्डकत्रयं, तत्राधः-परभावघेरधस्ताद् योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहरत्यसी आधोऽवधिकः-परिमितक्षेत्रविषयावधिकः 'परमाहोहिओ 'त्ति परम आधोऽवधिकाद्यः स परमाधोऽवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः, 'परमोहिओ' त्ति क्वचित्पाठो व्यक्तश्च, सच समस्तरूपिद्रव्या-सङ्ख्यायतलोकमात्रालोकखण्डासङ्ख्यातावसर्पिणीविषयावधिज्ञानः, 'तिन्नि आलावग त्ति कालत्रयभेदतः, 'केवलीण' मित्यादि केवलिनोऽप्येते एव त्रयो दण्डकाः विशेषस्तु सूत्रोक्त एवेति 'सेणू 'मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति, 'अलमत्युत्ति वत्त्ववं सिय'त्ति 'अलमस्तु' पर्याप्तंभवतु नातः परं किञ्चिद्ज्ञानान्तरंप्राप्तव्यमस्यास्तीत्येतद्वक्तव्यं 'स्यात्' भवेत्, सत्यत्वादस्येति शतकं -१ उद्देशकः-४ समाप्तः ७४ -: शतकं-१ उद्देशक- ५ : वृ. अनन्तरोद्देशकस्यान्तिमसूत्रेष्वर्हदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युद्धृत्य मनुजत्वमवाप्ताः सन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवि' त्ति यदुद्देशकसङ्ग्रहिण्यामुक्तं तत्प्रतिपादनाय चाह मू. (५२) कति णं भते ! पुढवीओ पन्नत्ताओ ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभाजाव तमतमा ।। इमीसेणंभंते! रयणप्पभाए पुढवीए कति निरयावाससयसहस्सा पन्नत्ता ?, गोयमा ! तीसं निरयावाससयसहस्सा पन्नत्ता, गाहा वृ. तत्र 'रयणप्पभ'त्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरनसम्भवात् रत्नानां प्रभा दीप्तिर्यस्यां सा रत्नप्रभा, यावत्करणादिदं श्यं शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तमतम' त्ति तमस्तमः प्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तम- स्तमस्तस्यैव प्रभा यस्याः सा तमस्तमः प्रभा । एतासु च नरकावासा भवन्तीति तान् आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाह - 'इमीसे ण' मित्यादि, 'अस्यां' विनेयप्रत्यक्षायां 'नरयावाससयहसहस्स' त्ति आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शतसहास्रणि तानि तथेति । शेषपृथिवीसूत्राणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह- 'गाह'त्ति०, सा चेयंतीसा य पन्नवीसा पन्नरस दसेव या सयसहस्सा । मू. (५३) तिनेगं पंचूणं पंचेव अनुत्तरा निरया ॥ वृ. 'तीसा य पन्नवीसा' इत्यादि, सूत्राभिलापश्च - सक्करप्पभाए णं भंते ! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता ?, गोयमा पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति मू. (५४) केवइया णं भंते असुरकुमारावाससयसहस्सा पन्नत्ता ?, एवं - मू. (५५) चउसट्ठी असुराणं चउरासीइं य होइ नागाणं । बावत्तरिं सुवन्नाण वाउकुमाराण छन्नउई । दीवदिसाउदहीणं विज्जुकुमारिंदधणियमग्गीणं । छण्हंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥ मू. (५६) Page #78 -------------------------------------------------------------------------- ________________ ७५ शतकं-१, वर्गः-, उद्देशकः-५ वृ. छहंपि जुयलयाणं'ति दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सुयुगलेषु प्रत्येकंषट्सप्ततिर्भवनलक्षाणामिति । एषांचासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः॥१॥ "चउतीसा चउचता अट्टत्तीसंच सयसहस्साओ। पन्ना चत्तालीसा दाहिणओ हुंति भवणाई॥ ‘चत्तालीस'त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद्भवनलक्षाः । ॥१॥ “तीसा चत्तालीसा चोत्तीसं चेव सयसहस्साई। छायाला छत्तीसा उत्तरओ होतिभवणाई ।। 'छत्तीस'त्ति द्वीपकुमारादीनां षण्णांप्रत्येकं षट्त्रिंशद्भवनलक्षाणीति । अथाधिकृतोद्देशकार्थसङ्ग्रहाय गाथामाहमू. (५७) केवइयाणंभंते! पुढविक्काइयावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेज्जा पुढविक्काइयावाससयसहस्सा पन्नत्ता, गोयमा! जावअसंखिजाजोतिसियविमाणावाससयसहस्सा पण्णत्ता । सोहम्मे णं भंते ! कप्पे केवइया विमावाससयसहस्सा पन्नत्ता?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं । मू. (५८) बत्तीसठ्ठावीसा बारस अट्ट चउरो सयसहस्सा। पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥ मू. (५९) आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसुकप्पेसुं। मू. (६०) एक्कारसुत्तरं हेछिमेसु सत्तुत्तरंसयं च मज्झिमए। सयमेगं उवरिमए पंचेव अनुत्तरविमाणा ॥ मू. (६१) पुढवि द्विति ओगाहणसरीरसंघयणमेव संठाणे । लेस्सा दिट्ठी नाणे जोगुवओगे य दस ठाणा॥ वृ. 'पुढवी'त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वानिर्देशस्य पृथिवीषु, उपलक्षत्वाच्चास्य पृथिव्यादिषुजीवावासेष्विति द्रष्टव्यमिति । ठिइत्ति 'सूचनात् सूत्र मितिन्यायास्थितस्थानानि वाच्यानीति शेषः । एवम् ‘ओगाहणे'ति अवगाहनास्थानानि, शरीरादिपदानि तु व्यक्तान्येव, एकारान्तं च पदंप्रथमैकवचनान्तंश्यम्, इत्येवमेतानि स्थितिस्थानादीनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति । मू. (६२) इमीसेणंभंते! रयणप्पभाएपुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केवइया ठितिठाणा पन्नत्ता?, गोयमा! असंखेज्जा ठितिठाणा पन्नत्ता, तंजहा-जहनिया ठिती समयाहिया जहन्नियाठिईदुसमयाहियाजाव असंखेजसमयाहियाजहनिया ठिई तप्पाउग्गुक्कोसिया ठिती। इमीसेणं भंते ! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसिजहन्नियाए ठितीए वट्टमाणानेरइया किंकोहोवउत्तामाणोवउत्तामायोवउत्तालोभोवउत्ता गोयमा ! सब्वेवि ताव होज्जा कोहोवउत्ता १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा Page #79 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/५/६२ कोहोवउत्ता य माणोवउत्ता य ३, अहवा कोहोवउत्ता य मायोवउत्ते य ४ अहवा कोहोवउत्ता य मायोवउत्ता य ५, अहवा कोहोवउत्ता य लोभोवउत्ते य ६, अहवा कोहोवउत्ता य लोभोवउत्ता य ७ ॥ अहवा कोहोवउत्ता य य माणोवउत्ते य मायोवउत्ते य १, कोहोवउत्ता यमाणोवउत्ते य मायोवउत्ता य २, कोहोवउत्ता यमाणोवउत्ता य मायोवउत्ते य ३, कोहोवउत्ता य माणोवउत्ता य मायाउवउत्ता य४ । एवं कोहमाणलोभेणवि चउ ४, एवं कोहमायालोभेणवि चउ ४ एवं १२ ।। पच्छ माणेण मायाए लोभेण य कोहो भइयव्वो, ते कोहं अमुंचता ८, एवं सत्तावीसं भंगा नेयव्वा । इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि समयाहियाए जहन्नट्ठितीए वट्टमाणा नेरइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता ?, गोयमा ! कोहोवउत्ते य माणोवउत्ते य मायोवत्ते य लोभोवउत्ते, य, कोहोवउत्ता य माणोवउत्ता य मायोवउत्ता य लोभोवउत्ता य ॥ अहवा कोहोवउत्ते य माणोवउत्ते य, अहवा कोहोवउत्ते य माणोवउत्ता य एवं असीति भंगा नेयव्वा । एवं जाव संखिज्जसमयाहिया ठिई असंखेज्जसमयाहियाए ठिईए तप्पाउग्गुक्कोसियाए ठिईए सत्तावीसं भगा भाणियव्वा ॥ वृ. तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह - 'इमीसे ण 'मित्यादि व्यक्तं, नवरम् ‘एगमेगंसि निरयावासंसि’त्ति प्रतिनरकावासमित्यर्थः 'ठितिठाण' त्ति आयुषो विभागाः 'असंखेज्ज' त्ति सङ्ख्यातीतानि कथं ?, प्रथमपृथिव्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु सागरोपमम्, एतस्यां चैकैकसमयवृद्ध्याऽसङ्ख्येयानि स्थितिस्थानानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एळं नरकावासापेक्षयाऽप्यसङ्ख्येयान्येव तानि केवलं तेषुजघन्योत्कृष्टविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा तु नवतिरिति, एवदेव दर्शयन्नाह 'जहन्निया ठिती' त्यादि, जघन्या स्थितिर्दशवर्षसहादिका इत्येकं स्थितिस्थानं, तञ्च प्रतिनरकं भिन्नरूपं, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्रम्, एवं यावदसङ्घयेयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह- 'तप्पाउग्गुक्कोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्यविवक्षितनरकावासस्य पायोग्या- उचिता उत्कर्षिका तत्प्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम्, इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति । ७६ एवं स्थितस्थानानि प्ररूप्य तेष्वेव क्रोधाद्युपयुक्तत्वं नारकाणां विभागेन दर्शयन्निदमाहइमीसेणं इत्यादि, 'जहन्नियाए ठिईए वट्टमाणस्स 'त्ति या यत्र नारकावासे जघन्या तस्यां वर्त्तमानाः, किं कोहोवउत्ते त्यादि प्रश्ने 'सव्वेवी' त्याद्युत्तरं, तत्र च प्रतिनरकं जघन्यस्थिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिर्भङ्गका, एकादिसङ्ख्यातमसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाद्युपयुक्तानामेकत्वानेकत्वसम्भवादशीतिर्भङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च 11911 "संभवइ जहिं विरहो असीई भंगा तहिं करेज्जाहि जहियं न होइ विरहो अभंगयं सत्तवीसा वा ॥ Page #80 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-५ ওও __ अयंच तत्सत्तापेक्षो विरहो द्रष्टव्यो, न तूत्पादापेक्षया, यतो रत्नप्रभायां चतुर्विंशतिर्मुहूर्ता उत्पादविरहकाल उक्तः, ततश्चयत्रसप्तविंशतिर्भङ्गका उच्यन्तेतत्रापिविरहभावादशीतिःप्राप्नोति, सप्तविंशतेश्चाभावा एवेति ।। तत्र 'सव्वेवि ताव होज्ज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः १।। ___'अहवा' इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता षड्भङ्गाः कार्याः, तथाहि-क्रोधोपयुक्तश्चमानोपयुक्तश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २, एवं मायया एकत्वबहुत्वाभ्यां द्वौ, लोभेन च द्वौ, एवमेते द्विकसंयोगे षट् । त्रिकसंयोगे तु द्वादश भवन्ति १२, तथाहि-क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमित्येकः १, मानैकत्वे मायाबहुत्वेच द्वितीयः २, मानेबहुवचनं मायायामेकत्वमिति तृतीयः ३, मानबहुत्वे मायाबहुत्वेचचतुर्थः ४, पुनः क्रोधमानलोभैरित्थमेव चत्वारः४, पुनः क्रोधमाया लोभैरित्थमेव चत्वारः ४, एवमेते द्वादश १२ । चतुष्कसंयोगे त्वष्टौ, तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकवचनेनैकः, एवमेव लोभे बहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जातौ, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एतमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव। _ 'समयाहियाए जहन्नट्टिईए वट्टमाणा नेरइया किं कोहोवउत्ता' इत्यादि प्रश्नः, इहोत्तरम्'कोहोवउत्ते य' इत्यादयोऽशीतिभङ्गाः, इह समयाधिकायां यावत्सङ्खयेयसमयाधिकायां जघन्यस्थितौ नारका नभवन्त्यपि, भवति चेदेको वाऽनेको वेति ततः क्रोधादिष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव ४ । द्विकसंयोगे चतुर्विशति, तथाहि-क्रोधमानयोरेकत्वबहुत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः ४, एवं क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं माया लोभयोरिति ४ द्विकसंयोगे चतुर्विंशति । त्रिकसंयोगे द्वात्रिंशत्, तथाहि-क्रोधमानमायास्वेकत्वेनैकः, एष्वेवमायाबहुत्वेन द्वितीयः, एतमेतौमानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेते चत्वारः क्रोधैकत्वेनचत्वार एवान्ये क्रोधबहुत्वेनेत्यवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु तथैवान्येऽष्टौ क्रोधमायालोभेषु, तथैवान्येऽष्टौ मानमायालोभेष्विति द्वात्रिंशत्।। चतुष्कसंयोगे षोडश, तथाहि-क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथाऽन्यौ मायाबहुत्वेन, एवमेतेचत्वारोमानैकत्वेन, तथाऽन्येचत्वार एवमानबहुत्वेन, एवमेतेऽष्टौ क्रोधैकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति षोडश, एवमेते सर्व एवाशीतिरिति । एते च जघन्यस्थितौ एकादिसङ्ख्यातान्तसमयाधिकायां भवन्ति, असङ्ख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थितं यावत्सप्तविंशतिर्भङ्गास्त एव, तत्र नारकाणांबहुत्वादिति अथावगाहनाद्वारं तत्र मू. (६३) इमीसेणंभंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसस्सेसुएगमेगंसि निरयावासंसि नेरइयाणं केवइयाओगाहणाठाणा पन्नत्ता?, गोयमा! असंखेजाओगाहणाठाणा Page #81 -------------------------------------------------------------------------- ________________ ७८ भगवतीअङ्गसूत्रं १/-/५/६३ पन्नत्ता, तंजहा-जहन्निया ओगाहणा, पदेसाहिया जहन्निया ओगाहणा, दुप्पेसाहिया जहनिया ओगाहणा, जाव असंखिज्जपएसाहिया जहन्निया ओगाहणा, तप्पाउग्गुक्कोसिया ओगाहणा। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसिजहनियाए ओगाहणाए वट्टमाणा नेरइया किंकोहोवउत्ता?, असीइभंगाभाणियव्वा जाव संखिजपएसाहिया जहन्निया ओगाहणा, असंखेजपएसाहियाए जहनियाए ओगाहणाए वट्टमाणाणं तप्पाउग्गुक्कोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोसुवि सत्तावीसंभंगा। इमिसेणंभंते! रयण० जाव एगमेगंसि निरयावासंसि नेरइयाणं कइ सरीरया पन्नत्ता?, गोयमा! तिन्नि सरीरया पन्नत्ता, तंजहा-वेउब्विए तेयए कम्मए। इमीसेणं भंते! जाव वेउव्वियसरीरे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा भाणियव्वा, एएणं गमएणं तिन्नि सरीराभाणियव्वा । इमीसे णं भंते ! रयणप्पभाए पुढविए जाव नेरइयाणं सरीरया किसंघयणी पन्नत्ता?, गोयमा ! छण्हं संघयणाणं अस्संघयणी, नेवठ्ठी नेव छिरा नेव पहारूणि जे पोग्गला अनिट्ठा अकंता अप्पिया असुहा अमणुन्ना अमणाणा, एतेसिं सरीरसंघायत्ताए परिणमंति। इमीसेणं भंते ! जाव छण्हं संघयणाणं असंघयणे वट्टमाणाणं नेरइया किं कोहोवउत्ता? सत्तावीसंभंगा। इमीसेणंभंते ! रयणप्पभा जाव सरीरिया किंसंठिया पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरविउव्विया य, तत्थ गंजे ते भवधारणिजाते हुंडसंठिया पन्नत्ता, तत्थ णं जे ते उत्तरवउव्विया तेवि हुंडसंठिया पन्नता । इमीसे णं जाव हुंडसंठाणे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा। इमीसेणंभंते ! रयणप्पभाए पुढवीए नेरइयाणं कति लेस्साओ पन्नत्ता?, गोयमा! एगा काउलेस्सा पण्णत्ता। इमीसेणंभंते! रयणप्पभाएजाव काउलेस्साए वट्टमाणा सत्तीवीसंभंगा। वृ. 'ओगाहणाठाण'त्ति अवगाहन्ते-आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि-प्रदेशवृद्धया विभागाः अवगाहनास्थानानि, तत्र 'जहन्निय'त्ति जघन्याऽङ्गुलासङ्घयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुक्कोसियत्ति'तस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तप्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रलित्रयमङ्गुलषट्कं चेति 'जहनियाए'इत्यादिजघन्यायांतस्यामेवचैकादिसङ्ख्यातान्तप्रदेशाधिकायाधकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात् क्रोधाधुपयुक्त एकोऽपि लभ्येऽतोऽशीतिभङ्गाः। . ___'असंखेज्जपएसे त्यादि,असङ्ख्यातप्रदेशाधिकायांतत्यायोग्योत्कृष्टायांचनारकाणांबहुत्वात् तेषुच बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्वबहुत्वसम्भवात्सप्तविंशतिभङ्गाभवन्तीति। ननुये जघन्यस्थितय जघन्यावगाहनाश्च भवन्ति तेषांजघन्यस्थितिकत्वेन सप्तविंशतिभङ्गकाः प्राप्नुवन्ति जघन्यावगाहनत्वेन चाशीरिति विरोधः?, अत्रोच्यते, जघन्यस्थितिकानामपिजघन्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पत्वादिति, याचजघन्यस्थितिकानांसप्तविंशतिसा जघन्यावगाहनात्वमतिक्रान्तानामिति भावनीयम् शरीरद्वारे सत्तावीसंभंग'त्ति, अनेन यद्यपिवैक्रियशरीरेसप्तविंशतिर्भङ्गकाउक्तास्तथाऽपि Page #82 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-५ ७९ या स्थित्याश्रया अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात्, एवमन्यत्रापि विमर्शनीयमिति । 'एएणं गमेणं तिन्नि सरीरया भाणियव्वत्ति, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैसजकार्मणानि भणितव्यानि, त्रिष्वपि भङ्गकाः सप्तविंशतिर्वाच्येत्यर्थः, ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेना-शीतिरपि भङ्गकानांसंभवतीति कथमुच्यते? तयोः सप्तविंशतिरेवेति, अत्रोच्यते, सत्यमेतत् केवलंवैक्रियशरीरानुगतयोस्ययोरिहाश्रयणं केवलयोश्चानाश्रयणमितिसप्तविंशतिरेवेति, यच्च द्वयोरेवादिदेश्यत्वे त्रीणीत्युक्तं तच त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति॥ संहननद्वारे 'छण्हं संघयणाणं असंघयणि त्ति, षण्णां संहननानां-वज्रर्षभनाराचादीनां मध्यादेकतरेणापि संहननेनासंहननानीति, कस्मादेवमित्यत् आह-'नेवट्ठी'त्यादि, नैवास्थ्यादीनि तेषांसन्ति अस्थिसञ्चयरूपंच संहननमुच्यत इति, 'अनिट्ठ'त्तिइष्यन्ते स्मेतीष्टास्तनिषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत उच्यते-अकान्ताः, अकान्तमपि किञ्चित्कारणवशात् प्रीतये भवतीत्याह- 'अप्पिया' अप्रीतिहेतवः, अप्रियत्वंतेषां कुतः?, यतः ‘असुभ'त्तिअशुभस्वभावाः, ते च सामान्या अपि भवन्तीत्यतो विशेष्यते-'अमणुण्ण'त्ति न मनसा-अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः, अमनोज्ञता चैकदाऽपि स्यादत आह-'अमणाम'त्ति न मनसा अभ्यन्ते-गम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः, एकार्थिका वैते शब्दाः अनिष्टताप्रकर्षप्रतिपादनार्था इति । एतेसिं सरीरसंघायत्ताए'त्ति सङ्घाततया, शरीरपूपसञ्चयतयेत्यर्थः । संस्थानद्वारे 'किंसंठिय'त्तिकिंसंस्थितं-संस्थानंयेषांतानि किंसंस्थितानि, भवधारणिज्जत्ति भवधारणं-निजजन्मातिवाहनं प्रयोजनं येषांतानि भवधारणीयानि, आजन्मधारणीयानीत्यर्थः, 'उत्तरवेउब्विय'त्ति पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, 'हुंडसंठिय'त्ति सर्वत्रासंस्थितानि॥ मू. (६४) इमीसेणंजाव किं सम्मद्दिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी?, तिन्निवि । इमीसे णं जाव सम्मइंसणे वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छदसणेवि, सम्मामिच्छदसणे असीति भंगा। इमीसे णं भंते ! जाव किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा, तिन्नि अन्नाणाइंभयणाए। इमीसेणंभंते! जाव आभिनिबोहियनाणे वट्टमाणासत्तावीसं भंगा, एवं तिनि नाणाइं तिन्नि अन्नाणाइंभाणियव्वाइं। इमीसे गंजाव किंमणजोगी वइजोगी कायजोगी,? तिन्निवि । इमीसेणंजाव मणजोए वट्टमाणा कोहोवउत्ता?, सत्तावीसं भंगा । एवं वइजोए एवं कायजोए। इमीसेणंजाव नेरइया किं सागारोवउत्ताअनागारोवउत्ता?, गोयमा! सागरोवउत्तावि अनागारोवउत्तावि । इमीसे मं जाव सागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसंभंगा एवं अनागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसं भंगा । एवं अनागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, नाणतं लेसासु गाहा वृष्टिद्वारे 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रष्टीनामल्पत्वात्तद्भावस्यापि च कालतोऽल्पत्वादेकोऽपि लभते इत्यशीतिभङ्गाः । Page #83 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/५/६४ ज्ञानद्वारे 'तिन्नि नाणाइं नियम' त्ति ये ससम्यक्त्वा नरकेषूत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सञ्ज्ञिभ्योऽ सञ्ज्ञिभ्यश्वोत्पद्यन्ते तत्र ये सञ्ज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् त्र्यज्ञानिनः, ये त्वसञ्ज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं ८० 119 11 पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते - ' तिन्नि अन्नाणाई भयणाए 'त्ति 'भजनया' विकल्पनया कदाचिद्दध्वे कदाचित्स्त्रीणात्यर्थः, अत्रार्थे गाथे स्याताम्“सन्नी नेरइएसुं उरलपरच्चायणंतरे समए । विभंग ओहिं वा अविग्गहे विग्गहे लहइ ॥ अस्सन्नी नरएसुं पज्जत्तो जेण लहइ विब्भंगं । नाणा तिन्नेव तओ अन्नाणा दोन्नि तिन्नेव ॥ ॥२॥ एवं तिन्त्रिणाणे त्यादि, आभिनिबोधिकज्ञानवत् सप्तविंशतिभङ्गकोपेतानि आद्यानि त्रीणि ज्ञानानि अज्ञनानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । 'तिन्नि अन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी ववक्ष्येते तदाऽशीतिर्भङ्गा लभ्यन्ते, अल्पत्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकासेतषामवसेया इति । योगद्वारे 'एवं कायजोए 'त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात् सामान्याकाययोगाश्रयणाच्च सप्तविंशतिरुक्तेति । उपयोगद्वारे 'सागरोवउत्त'त्ति, आकारो- विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोऽनाकारः सामान्यग्राहीत्यर्थः । 'नाणत्तं लेसासु' त्ति, रत्नप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, तासां भिन्नत्वाद्, अत एव तद्दर्शनाय गाथामू. (६५) काऊ य दोसु तइयाए मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा । वृ. 'काऊ' इत्यादि, तत्र 'तइयाए मीसिय'त्ति वालुकाप्रभाप्रकरणे उपरितननरकेषु कापोती अधस्तनेषु तु नीली भवतीति ते यथासम्भवं प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्य इत्यर्थः, यच्च सूत्राभिलापेषु नरकावाससङ्ख्यानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समयवेयमिति, एवं सूत्राभिलापः कार्यः 'सक्करप्पभाए णं भंते ! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एकमेक्कंसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ ?, गोयमा ! एगा काउलेस्सा पन्नत्ता । सक्करप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता ?' इत्यादि 'जाव सत्तावीसं भंगा' । एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः ॥ मू. (६६) चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइठाणा पन्नतता ?, गोयमा ! असंखेज्जा ठितिठाणा पन्नत्ता, जहन्निया ठिई जहा नेरइया तहा । Page #84 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशकः -५ नवरं पडिलोमा भंगा भाणियव्वा-सव्वेवि ताव होज्ज लोभोवउत्ता, अहवा लोभोवउत्ता य. मायोवउत्ते य, अहवा लोभोवउत्ता य मायोवउत्ता य, एएणं गमेणं नेयव्वं जाव थणियकुमाराणं, नवरं नाणत्तं जाणियव्वं । ८१ वृ. असुरकुमारप्रकरणे 'पडिलोमा भंग'त्ति, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह 'सब्वेवि ताव होज्ज लोहावउत्त’त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भङ्गकौ, एवं सप्तविंशतिर्भङ्गकाः कार्याः । 'नवरं नाणत्तं जाणियव्वं' ति नारकाणामसुरकुमारादीनां च परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थान- लेश्यासूत्रेषु भवति, तच्चैवम् 'चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी ?, गोयमा ! असंघयणी, जे पोग्गला इट्ठा कंता ते तेसिं संघाय त्राए परिणमंति, एवं संठाणेवि, नवरं भवधारणिजा समचउरंससंठिया उत्तरवेउव्विया अन्नयरसंठिया एवं लेसासुवि । नवरं कइ लेस्साओ पन्नत्ताओ ?, गोयमा ! चत्तारि, तंजहाकिण्हा नीला काऊ तेऊलेसा, चउसट्ठीए णं जा कण्हलेसाए वट्टमाणा किं कोहोवउत्ता ?, गोयमा सव्वेवि ताव होज्ज लोहोवउत्ता' इत्यादि, एवं 'नीलाकाउतेऊवि' नागकुमारादिप्रकरणेषु तु 'चुलसीए नागकुमारावाससयसहस्सेसु' इत्येवं 'चउसठ्ठी असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेर्वचनात् प्रश्नसूत्रेषु भवनसङ्ख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति ॥ मू. (६७) असंखेज्जेसु णं भंते! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पन्नत्ता ?, गोयमा ! असंखेज्जा ठितिठाणा पन्नत्ता, तंजा - जहनिया ठिई जाव तप्पाउग्गुक्कोसिया ठिई । असंखे णं भंते! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पन्नत्ता ?, गोयमा ! असंखेज्जा ठितिठाणा पन्नत्ता, तंजहाजहन्निया ठिई जाव तप्पा उग्गुक्कोसिया ठिई। असंखेज्जेसु णं भंते! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहन्नियाए ठितीए वट्टमाणा पुढविक्काइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता गोयमा ! कोहोवउत्तावि माणोवउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविक्काइयाणं सव्वेसुवि ठाणेसु अभं गयं । नवरं तेउलेस्साए असीति भंगा, एवं आउक्काइयावि, तेउक्काइयवाउक्काइयाणं सव्र्व्वसुवि ठाणेसु अभंगयं । वणस्सइकाइया जहा पुढविक्काइया । वृ. 'एवं पुढविक्काइयाणं सव्वेसु ठाणेसु अभंगयं 'ति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गकं दशस्वपि स्थानेषु, नवरं 'तेउलेसाए असीई भंग' त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्य तदा भवति, ततश्च तदैकत्वादिभवनादशीतिर्भङ्गका भवन्तितीति । |5 |6 Page #85 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/५/६७ इह पृथिवीकायकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्रच 'नवरंनाणत्तंजाणियव्वं इत्येतस्यानवृत्ते नात्वमिहप्रश्नत उत्तरतश्चावसेयं, तञ्च शरीरादिषु सप्तसु द्वारेष्विदम्-'असंखिज्जेसुणं भंते ! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पन्नत्ता ?, गोयमा ! तिन्नि सरीरा, तंजहा ओरालिए तेयए कम्मए एतेषुच 'कोहोवउत्ताविमाणोवउत्तावी' त्यादि वाच्यं, तथा असंखेज्जेसुणंजाव पुढविकाइयाणंसरीरगा किंसंघयणी?' इत्यादितथैव, नवरं पोग्गलामणुनाअमणुनासरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वारेऽपि, किन्तु उत्तरे हुंडसंठिया' एतावदेववाच्यं नतु 'दुविहासरीरगा पन्नत्ता, तंजहा-भवधारणिज्जा यउत्तरवेउब्वियाय' इत्यादि, पृथिवीकायिकानांतदभावादिति। लेश्याद्वारे पुनरेवं वयं-'पुढविक्काइयाणं भंते ! कइ लेस्साओ पन्नत्ताओ?, गोयमा ! चत्तारि, तंजहा-कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भङ्गकाः, एतच्च प्रागेवोक्तमिति ॥ दृष्टिद्वारे इदं वाच्यम्-'असंखेज्जेसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छदिछी' सम्मामिच्छदिट्ठी?, गोयमा! मिच्छदिट्ठी',शेषं तथैव । ज्ञानद्वारे तथैव, नवरं 'पुढविकाइया णं भंते ! किं नाणी अन्नाणी?, गोयमा ! नो नाणी अन्नाणी नियमा दो अन्नाणी' योगद्वारेऽपि तथैव, नवरं 'पुढविक्काइयाणं भंते ! किं मणजोगी वइजोगी कायजोगी गोयमा ! नो मणजोगी नो वयजोगी कायजोगी। ___ “एवं आउक्काइयावि'त्ति पृथिवीकायिकवदप्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेष्वभङ्गकाः, तेजोलेश्यायांचाशीतिभङ्गकवन्तो, यतस्तेष्वपि देव उत्पद्यत इति। तेउक्काइए' त्यादौ सव्वेसुठाणेसुत्ति स्थितिस्थानादिषु दशस्वप्यभङ्गक, क्रोधाधुपयुक्तानामेकदैवतेषुबहूनां भावात्, इहदेवानोत्पद्यन्त इथतितेजोलेश्या तेषुनास्ति, ततस्तत्सम्भवानाशीतिरपीत्यभङ्गकमेवेति, एतषु च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम् . 'असंखेज्जेसुणं मंते! जाव वाउक्काइयाणं कइ सरीरापन्नत्ता?,गोयमा! चत्तारि, तंजहाओरालिए वेउव्विए तेयए कम्मए'त्ति । 'वणस्सइकाइए' त्यादि, वनस्पतयः पृथिवीकायिकसमानावक्तव्याः, दशस्वपिस्थानकेषु भङ्गकाभावात्, तेजोलेश्यांच तथैवाशीतिभङ्कसद्भावादिति । ननु पृथिव्यम्बुवनस्पतीनां घष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानंच, अल्पाञ्चैते इत्येवमशीतिभङ्गाः सम्यग्दर्शनाभिनिबोधिकश्रुतज्ञानेषु भवन्तु, नैवं, पृथिव्यादिषु सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात्, तत एवोच्यते-“उभयाभावो पुढवाइएसु विगलेसु होज उववण्णो ।" त्ति, 'उभयं' प्रतिपद्यमानपूर्वप्रतिपन्नरूपमिति ॥ मू. (६८) बेइंदियतेइंदियचउंरिदियाणंजेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीइंचेव, नवरं अब्भहिया सम्मत्ते आभिनिबोहियनाणे सुयनाणे य, एएहिं असीइभंगा, जेहिं ठाणेहि नेरतियणां सत्तावीसंभंगा तेसु ठाणेसु सव्वेसु अभंगयं। पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्वा, नवरं जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीति चेव। Page #86 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-५ ___मणुस्साणविजेहिं ठाणेहिं नेरइयाणं असीतिभंगा तेहिं ठाणेहिं मणुस्साणवि असीतिभंगा भाणियव्वा, जेसु ठाणेसु सत्तावीसा तेसु अभंगयं, नवरं मणुस्साणं अब्भहियं जहनिया ठिई आहारए य असीति भंगा। वाणमंतरजोइसवेमाणिया जहा भवणवासी, नवरं नाणत्तं जाणियव्वं जं जस्स, जाव अनुत्तरा, सेवं भंते ! सेवं भंते! ति। वृ. 'बेइंदिए'त्यादावेवमक्षरघटना-'जेहि ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचउरिंदियाणं असीइं चेव'त्ति, तत्रैकादिसङ्ख्यातान्तसमयाधिकायांजघन्यस्थिती १ तथाजघन्यायामगाहनायांच २ तत्रैवच सद्धेययान्तप्रदेशवृद्धायां ३ मिश्रदृष्टौ च नारकाणामशीतिभङ्गका उक्ताः, विकलेन्द्रियाणामप्येतेषुस्थानेषु मिश्रष्टिवर्जेष्वशीतिरेव, अल्पत्वात्तेषाम् एकैकस्यापिक्रोधाधुपयुक्तस्य सम्भवात्, मिश्रद्दष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषुचन संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्धैस्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति। इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणांतु अब्भहिय'त्तिअभ्यधिकाऽन्याऽशीतिभङ्गकानां भवति, क्व ?, इत्याह-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिभङ्गकानां भवति, एवमाभिनिबोधिके श्रुते चेति। तथा 'जेही' त्यादि, येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वि त्रि चतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिभङ्गकस्थानविशिष्टानि मन्तव्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्तानामेकदैव बहूनां भावादिति। विकलेन्द्रियसूत्राणिचपृथिवीकायिकसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या नाध्येतव्या, दृष्टिद्वारे च 'बेइंदिया णं भंते ! किं सम्मद्दिठी मिच्छादिछी सम्मामिच्छादिठी ?, गोयमा ! सम्मद्दिट्टीवि मिच्छद्दिट्ठीवि नो सम्मामिच्छादिछी, सम्मइंसणे वट्टमाणा बेइंदिया किं कोहोवउत्ता?' इत्यादि प्रश्नोत्तरमशीतिर्भङ्गकाः। तथा ज्ञानद्वारे-'बेइंदिया णं भंते ! किं नाणी अन्नाणी ?, गोयमा ! नाणीवि अन्नाणीवि, जइ णनभी दुन्नाणी मइनाणी सुयनाणी य' शेषं तथैवाशीतिश्च भङ्गा इति । योगद्वारे 'बेइंदिया णं भंते ! किं मणजोगी वइजोगी कायजोगी?, गोयमा ! नो मणजोगी वइजोगी कायजोगी य' शेषं तथैव । एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि। 'पंचेदिये'त्यादि जहिंसत्तावीसंभंग'त्ति, यत्र नारकाणांसप्तविंशतिर्भङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गकं, तच्च जघन्यस्थित्यादिकं पूर्वं दर्शितमेव, भङ्गकाभावश्च क्रोधाधुपयुक्तानां बहूनामेकदैवतेषु भावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः'असंखेज्जेसु णं भंते ! पंचिंदयतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरापन्नत्ता?,गोयमा? चत्तारि, तंजहा-ओरालिए वेउब्विएतेयएकम्मए' सर्वत्र चाभङ्गकमिति तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं केवइया संघयणापन्नत्ता?,गोयमा!छ संघयणा पं०, तंजहा-वइरोसहनारायं जाव छेवट्ठति । एवं संस्थानद्वारेऽपि छ संठाणा पन्नत्ता, तंजहा Page #87 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/५/६८ समचउरंसे ६ । एवं लेश्याद्वारे - 'कइ लेसाओ पन्नत्ताओ ?, गोयमा ! छ लेस्सा प०, तंजहाकिण्हलेस्सा' ६ । 'मणुस्साणवि 'त्ति, यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, तदेवाह - 'जेही' त्यादि, तत्र नारकाणां जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तता जघन्यावगाहनायां २ तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणं च तदल्पत्वमेवेति । ८४ नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह - 'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभङ्गकं यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भङ्कका उक्तस्थानेषु युज्यन्ते, मनुष्याणां तु प्रत्येकं क्रोधाद्युपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकाभाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीति तथा 'जेसु सत्तावीसा तेसु अभंगय' मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थितौ तेषामशीतिर्न तु नारकाणां तत्र सप्तविंशतिरुक्तेत्यभङ्गकम् । तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तन्नास्त्येवेत्येतदप्यभ्यधिकं मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुर्षु ज्ञानद्वार एव च विशेषः, तथाहि'असंखेजेसु णं भंते' ! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता ?, गोयमा ! पंच, तंजहाओरा लिए वेउव्विए आहारए तेयए कम्मए, असंखेज्जेसु णं जाव ओरालियसरीरे वट्टमाणा मणुस्सा किं कोहोवउत्ता ४, गो० ! कोहोवउत्तावि ४, एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिर्भङ्गकानां वाच्या । एवं संहननद्वारेऽपि नवरं 'मणुस्साणं भंते! कइ संघयणा पन्नत्ता ?, गोयमा ! छस्संघयणा पन्नत्ता, तंजहा- वइरोसहनाराए जाव छेवठ्ठे' । संस्थानद्वारे 'छ संठाणा पन्नत्ता, तंजहा - समचउरंसे जाव हुंडे' । लेश्याद्वारे 'छ लेसाओ, तंजहा - किण्हलेस्सा जाव सुक्कलेसा' । ज्ञानद्वारे 'मणुस्साणं भंते ! कइ नाणाणि ? गोयमा ! पंच, तंजहा - आभिनिबोहियणाणं जाव केवलनाणं' । एतेषु च केवलवर्जेष्वभङ्गकं, केवलेतु कषायोदय एव नास्तीति । ‘वाणमंतरे’त्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः, यत्रा सुरादीनामशीतिर्भङ्ककाः यत्र च सप्तविंशतिस्तत्र च व्यन्तरादीनामपि ते तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह- 'नवरं नाणत्तं जाणियव्वं जं जस्स’त्ति, ‘यत्' लेश्यादिगतं 'यस्य' ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तदज्ञातव्यमिति, परस्परतो विशेषं ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । तत्र लेश्याद्वारे - ज्योतिष्काणामेकैव तेजोलेश्या वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असञ्ज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात् । तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिनो लेश्या वाच्याः । ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि Page #88 -------------------------------------------------------------------------- ________________ ८५ शतकं-१, वर्गः-, उद्देशकः-५ चेति, वैमानिकसूत्राणिचैवमध्येयानि-'संखेज्जेसुणंभंते! वेमाणियावाससयसहस्सेसुएगमेगंसि वेमाणियावासंसि केवइया ठिइठाणा पन्नत्ता?' इत्येवमादीनि । शतकं-१ उद्देशकः-५ समाप्तः -शतकं-१ उद्देशकः-६:वृ.अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः-अनन्तरोद्देशकेऽन्तिमसूत्रेषु 'असंखेजेसु णंभंते! जाव जोतिसियवेमाणियावासेसु' तथा 'संखेज्जेसुणंभंते ! वेमाणियावाससयसहस्सेसु' इत्येतदघीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावंते' इति यदुक्तमादिगाथायां तच्च दर्शयितुमाह मू. (६९) जावइयाओयणंभंते! उवासंतराओ उदयंते सूरिए चक्खुप्फासंहव्वमागच्छति अत्थमंतेविय णं सूरिए तावतियाओ चेव उवासंतराओ चक्खुप्फासं हव्वमागच्छति?, हंता! गोयमा ! जावइयाओ णं उवासंरताओ उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति अस्थमंतेवि सूरिए जाव हव्वमागच्छति । जावइयाणं भंते ! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंतेवियणं सूरिए तावाइयं चेव खित्तं आयावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ ?, हंता गोयमा! जावतियण्णं खेत्तंजाव पभासेइ । तंभंते ! किं पुढे ओभासेइ अपुढे ओभासेइ ?, जाव छद्दिसिं ओभासेति, एवं उज्जोवेइ तवेइ पभसेइ जाव नियमा छद्दिसिं। से नूणं भंते! सव्वंति सव्वासंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसइ तावतियं फुसमाणे पुढेत्ति वत्तव्वं सिया ?, हता! गोयमा! सव्वंति जाव वत्तव्वं सिया। तंभंते ! किं पुढे फुसइ अपुढे फुसइ ? जाव नियमा छद्दिसिं। वृ. 'जावइयाओं' इत्यादि, यत्परिमाणात् ‘उवासंतराओ'त्ति अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा, यावत्यवकाशान्तरे स्थित इत्यर्थः ‘उदयंते'त्ति उदयन् उद्गच्छन् 'चक्खुप्फासंति, चक्षुषो-दृष्टेः स्पर्शइव स्पर्शोन तुस्पर्शएवचक्षुषोऽप्राप्तकारित्वादितिचक्षुस्पर्शस्तं 'हव्वं'ति शीघ्रं, स च किल सर्वाभ्यान्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (४७२६३) चसाधकायांवर्तमान उदयेदृश्यते, अस्तसमयेऽप्येवम्, एवंप्रतिमण्डलं दर्शने विशेषोऽस्ति,सचस्थानान्तरादवसेयः, 'सव्वओसमंत'त्ति 'सर्वतः' सर्वासुदिक्षु 'समन्तात्' विदिक्षु, एकार्थीवैतो, 'ओभासेई त्यादि स्थानान्तरादवसेयः, ‘सव्वओसमंत"त्ति सर्वतः' सर्वासु दिक्षु 'समन्तात्' विदिक्षु, एकार्थोवैतो, 'ओभासेई त्यादि 'अवभासयति'ईषप्रकाशयति यथा स्थूलतरमेववस्तु दृश्यते उदघोतयति' भृशंप्रकशयति यथास्थूलमेव दृश्यते 'तपति' उपनीशतीतं करोति यथा वा सूक्ष्म पिपीलिकादि दृश्यते तथा करोति 'प्रभासयत' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति।। एतत्क्षेत्रमेवाश्रित्याह तंभंते'त्यादि तंभंते'त्ति-यत्क्षेत्रमवभासयति यदुद्योतयतितपति प्रभासयतिच तत्' क्षेत्रं किं भदन्त! स्पृष्टमवभासयतिअस्पृष्टमवभासयति?,इह यावत्करणादिदं दृश्यम्-‘गोयमा ! पुढे ओभासेइ नोअपुटुं, तं भंते ! ओगाढं ओभासेइ अनोगाढं ओभासेइ ?, Page #89 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/६/६९ गोयमा! ओगाढं ओभासेइनोअनोगाढं, एवं अनंतरोगाढं ओभासेइ परंपरोगाढं, तंभंते!, किं अणुंओभास इबायरंओभासइ?,गोयमा! अणुंपिओभासइ बायरंपिओभासइ, तंभंते ! उर्ल्ड ओभासइ तिरियं ओभासइ अहे ओभासइ?, गोयमा! उर्द्धपि ३, तंभंते ! आईओभासइ मज्झे ओभासइ अंतेओभासइ?, गोयमानानुआई३, तंभंते!, सविसएओभासइअवसएओभासइ गोयमा ! सविसए ओभासइ नो अविसए, तं भंते ! आनुपुट्विं ओभासेइ अनानुपुट्विं ओभासइ गोयमा! आनुपुचि ओभासइ नोअनानुपुट्विं, तंभंते! कइदिसिंओभासइ?, गोयमा! नियमा छद्दिसिं'ति। एतेषांचपदानां प्रथमोद्देशकेनारकाहारसूत्र व्याख्या दृश्येति ।यएव ओभासइ' इत्यनेन सह सूत्रप्रपञ्च उक्तःसएव ‘उज्जोयईत्यादिना पदत्रयेणवाच्यइति दर्शयन्नाह-एवं उज्जोवेई त्यादि। स्पृष्टं क्षेत्रं प्रभासयतीत्युक्तम्, अथ स्पर्शनामेव दर्शयन्नाह-सव्वंति'त्ति प्राकृतत्वात् ‘सर्वतः सर्वासुदिक्षु सव्वावंति'त्तिप्राकृतत्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्ति-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्ति, अथवा सर्वं-क्षेत्रम्, इतिशब्दो विषयभूतं क्षेत्रं सर्वं न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनातो-व्याप्तिर्यस्य क्षेत्रस्यतत्सर्वापम् इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्यस्य क्षेत्रस्य तत्सपिम्, इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्ति तुप्रतिप्रदेशंसर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा स्पृशतः-सूर्यस्य स्पर्शनायाः कालसमयःस्पृशतकाल-समयस्तत्र आतपेनेति गम्यते, यावक्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्यादिति प्रश्नः, इन्तेत्याधुत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति। स्पर्शनामेवाधिकृत्याह मू. (७०) लोयंते भंते ! अलोयतं फुसइ अलोयंतेवि लोयंतं फुसइ?, हंता गोयमा! लोयंते अलोयंतं फुसइ अलोयंतेवि लोयंतं फुसइ ३। तंभंते ! किं पुढे फुसइ अपुढे फुसइ ! जाव नियमा छद्दिसिं फुसइ। दीवंते भंते ! सागरंतं फुसइ सागरंतेवि दीवंतं फुसइ?, हंता जाव नियमा छद्दिसिंफुसइ एवं एएणं अभिलावेणं उदयंते पोयंतं फुसइ छिदंते दूसंतं छायंते आयवंतं जाव नियमा छद्दिसिं फुसइ। वृ. 'लोयंते भंते ! अलोयंत'मित्यादि, लोकान्तः-सर्वतो लोकावसानम्, अलोकान्तस्तु तदन्तरएवेति।इहापि पुढे फुसई' इत्यादिसूत्रप्रपञ्चो दृश्यः,अतएवोक्तं 'जावनियमाछद्दिसिंति एतद्भावना चैवं-स्पृष्टमलोकान्तं लोकान्तः स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टं यथ चक्षुस्पर्शइत्यत उच्यते-अवगाढम्-आसन्नमित्यर्थः, अवगाढत्वंचासत्तिमात्रमपिस्यादत उच्यतेअनन्तरावगाढम्-अवयवधानेनसंबद्धं, नतुपरम्पराऽवगाढं-श्रृङ्खलाकटिका इवपरम्पासम्बद्धं, तं चाणुं स्पृशति, अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात्, बादरमपि स्पृशति, कचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात्, तमूर्ध्वमधस्तिर्यक् च स्पृशति, उदिदिक्षुलोकान्तस्यालोकान्तस्य च भावात्, तं चादौ मध्येऽन्ते च स्पृशति। कथम्?, अधस्तिर्यगूज़लोकप्रान्तानामदिमध्यान्तकल्पनात्, तंचस्वविषये स्पृशतिस्पृष्टावगाढादी, नाविषयेऽस्पृष्टादाविति,तंचानुपूर्वास्पृशति, आनुपूर्वीचेहप्रथमेस्थानेलोकान्तस्त Page #90 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, . उद्देशकः-६ तोऽनन्तरं द्वितीये स्थानेऽलोकान्त इत्येवमस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात्, तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात्, इह च विदिक्षु स्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वाद् विदिशां च तत्परिहारेण भावादिति । एवं द्वीपान्तसारगान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे 'छद्दिंसिं' इत्यस्यैवं भावना - योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य ऊर्ध्वाधोदिग्द्वयस्य स्पर्शना वाच्या, पूर्वादिदिशां तु प्रतीतैव, समन्ततस्तेषामवस्थानात् ॥ 'उदयंते पोयंतं 'ति नद्याद्युदकान्तः 'पोतान्तं' नौपर्यवसानम्, इहाप्युच्छ्रयापेक्षया उर्द्धदिक्- स्पर्शना वाच्या जलनिमज्जेन वेति । 'छिद्दंते दूसंत' न्ति छिद्रान्तः 'दूष्यान्तं' वस्त्रान्तं स्पृशति, इहापि षड्दिक्स्पर्शनाभावना वस्त्रेच्छ्रयापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् षड्दिक्स्पर्शना भावयितव्या । ८७ ‘छायंते आयवंतं’ति इह छायाभेदेन षडूदिग्भावनैवम् आतपे व्योमवर्त्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति तथा तस्या एव छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्रयोऽस्ति, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतापान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम्, अथवा तयोरेव छायाऽऽतपयोः पुद्गलानामसङ्ख्येयप्रदेशावगाहित्वादुच्छ्रयसद्भावः, तत्सद्भावाच्चोर्ध्वाधोविभागः, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशतीति । स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह मू. (७१) अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइ ?, हंता अत्थि । सा भंते ! किं पुट्ठा कज्जइ अपुठ्ठा कजइ ?, जाव निव्वाधाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं । सा भंते ! किं कडा कज्जइ अकडा कज्जइ ?, गोयमा ! कडा कज्जइ नो अकडा कज्जइ । सा भंते ! किं अत्तकडा कज्जइ परकडा कज्जइ तदुभयकडा कजइ ?, गोयमा ! अत्तकडा कज्जइ नो परकडा कज्जइ नो तदुभयकडा कज्जइ । सा भंते! किं आनुपुव्विं कडा कज़इ अनानुपुव्विं कडा कज्जइ ?, गोयमा ! आनुपुव्विं कडा कज्जइ नो अनानुपुव्विं कडा कज्जइ, जाय कडा जा य कज्जइ जा य कज्जिस्सइ सव्वा सा आनुपुव्विं कडा नो अनानुपुव्विं कडत्ति वत्तव्वं सिया । अत्थि णं भंते! नेरइयाणं पाणाइवायकिरिया कज्जइ ?, हंता अत्थि । सा भंते! किं पुट्ठा कज अपुठ्ठाकजइ जाव नियमा छद्दिसिं कज्जइ, सा भंते! किं कड़ा कज्जइ अकडा कज्जइ ?, तं चैव जाव नो अणनानुपुव्विं कडत्ति वत्तव्वं सिया, जहा नेरइया तहा एगिदियवज्जा भाणियव्वा, जाव वेमाणिया, एगिंदिया जहा जीवा तहा भाणियव्वा । जहा पाणाइवाए तहा मुसावाए तहा अदिन्नादाणे मेहुणे परिग्गहे कोहे जाव मिच्छादंसणसल्ले, एवं एए अट्ठारस चउवीसं दंडगा भाणियव्वा । सेवं भंते! सेवं भंते! त्ति भंगवं गोयमे समणं भगवं जाव विहरति । वृ. 'अत्थि' त्ति अस्त्ययं पक्ष :- 'किरिया कज्जइ 'त्ति, क्रियत इति क्रिया-कर्म सा क्रियतेभवति, 'पुट्टे' इत्यादेव्याखया पूर्ववत् । 'कडा कज्जइ' त्ति कृता भवति, अकृतस्य कर्मणोऽभावात्, Page #91 -------------------------------------------------------------------------- ________________ ८८ भगवतीअङ्गसूत्रं १/-/६/७१ 'अत्तकडा कज्जइत्ति आत्मकृतमेव कर्म भवति, नान्यथा । 'अनानुपुट्विं कडा कज्जइ'त्ति पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । _ 'जहा नेरइया तहा एगिदियवज्जा भाणियव्व'त्ति नारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जा, ते त्वन्यथा, तेषां हि दिक्पदे निव्वाधाएणंछद्दिसिं वाघायं पडुच्च सिय तिदिसिं' इत्यादेविशेषाभिलापस्य जीवपदोक्तस्य भावात्, अत एवाह एगिदियाजहाजीवा तहाभाणियव्व'त्ति 'जावमिच्छदंसणसल्ले' इहयावत्करणात् ‘माणे माया लोभे पेज्जे' अनभिव्यक्तमायालोभस्वभावमभिष्वङ्गमात्रं प्रेम ‘दोसे' अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्रं द्वेषः 'कलहः' राटि 'अबब्मक्खाणे' असद्दोषाविष्करणं 'पेसुन्ने' प्रच्छन्नमसदोषाविष्करणं 'परपरिवाए' विप्रकीर्णं परेषां गुणदोषवचनम् 'अरइरई' अरतिमोहनीयोदयच्चित्तोद्वेगस्तत्फला रति-विषयेषु मोहनीयोदयाच्चित्ताभिरतिररतिरति, ‘मायामोसे' तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन चसर्वसंयोगा उपलक्षिताः, अथवावेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति, मिथ्यादर्शनंशल्यमिव विविधव्यथानिबन्धन-त्वान्मिथ्यादर्शनशल्यमिति। ___एवं तावद्गौतमद्वारेण कर्म प्ररूपितं, तच्च प्रवाहतः शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुङ्गवद्वारेण प्ररूपयितुं प्रस्तावयन्नाह मू. (७२) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अनगारे पगइभद्दए पगइमउए पगइविणीए पगइउवसंते पगइपयगुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणेभद्दएविणीएसमणस्स भगवओ महावीरस्सअदूरसामंतेउटुंजाणूअहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तएणं से रोहे नामंअनगारे जायसड्ढे जाव पज्जुवासमाणे एवं वदासी-पुट्विं भंते! लोए पच्छ अलोए पुब्बिं अलोए पच्छ लोए?, रोहा ! लोए य अलोए य पुदिपेते पच्छपेते दोवि एए सासया भावा, अणननुपुब्बी एसा रोहा पुट्विं भंते ! जीवा पच्छ अजीवा पुब्बिं अजीवा पच्छ जीवा?, जहेव लोए य अलोए य तहेव जीवा य अजीवा य, एवं भवसिद्धिया य अभवसिद्धीया य सिद्धी असिद्धी सिद्धा असिद्धा पुट्विं भंते ! अंडए पच्छ कुक्कुडी पुब्बिं कुक्कुडी पच्छ अंडए?, रोहा! से णं अंडए कओ भयवं! कुक्कुडीओ, साणं कुक्कुडी कओ?, भंते ! अंडयाओ, एवामेव रोहा ! से य अंडए साय कुक्कुडी, पुब्बिंपेते पच्छपेते दुवेते सासया भावा, अनानुपुब्बी एसा रोहा ! पुब् िभंते ! लोयंते पच्छ अलोयंते पुव्वं अलोयंते पच्छ लोयंते?, रोहा! लोयंते य अलोयंते य जाव अनानुपुब्बी एसा रोहा!। पुब्बिं भंते ! लोयंते पच्छ सत्तमे उवासंतरे पुच्छ, रोहा! लोयंते य सत्तमे उवासंतरे पुव्विंपि दोवि एते जाव अनानुपुव्वी एसा रोहा! एवंलोयंते यसत्तमे यतनुवाए, एवं धनवाए घनोदहि सत्तमा पुढवी, एवं लोयंते एकेकेणं संजोएयव्वे इमेहिं ठाणेहि-तंजहा वृ. 'पगइभद्दए'त्ति स्वभावत एव परोपकारकरणशीलः 'पगइमउए'त्ति स्वभावत एव भावमार्दविकः, अत एव ‘पगइविणीए'त्तितथा पगइउवसंते'त्तिक्रोधोदयाभावात् 'पगइपयणुकोहमाणमायालोभे' सत्यपिकषायोदये तत्कार्याभावात् प्रतनुक्रोधादिभावः 'मिउमद्दवसंपने'त्ति Page #92 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-६ मृदु यन्मार्दवम्-अत्यर्थमहङ्घ तिजयस्तत्संपन्नः-प्राप्तो गुरूपदेशाद् यः स तथा 'आलीणे'त्ति गुरुस-माश्रितः संलीनोवा, ‘भद्दए'त्तिअनुपतापको गुरिशिक्षागुणात्, ‘विणीए'त्ति गुरुसेवागुणात् 'भवसिद्धीयाय'त्तिगुरुसमाश्रितः संलीनोवा, ‘भद्दए'त्तिअनुपतापको गुरुशिक्षागुणात्, विणीए'त्ति गुरुसेवागुणात् ‘भवसिद्धीयाय'त्तिभविष्यतीतिभवाभवा सिद्धि-निवृतिर्येषांते भवसिद्धिकाः, भव्या इत्यर्थः, ‘सत्तमे उवासंतरे'त्ति सप्तमपृथिव्या अधोवर्ताकाशमिति । सूत्रसङग्रहगाथे-के ? मू. (७३) ओवासवायघनउदिहि पुढवी दीवा य सागरा वासा। नेरइयाई अस्थिय समया कम्माइं लेस्साओ ॥ वृ. तत्र ‘ओवासे'त्ति सप्रावकाशान्तराणि 'वाय'त्ति तनुवाताःघनवाताः ‘घणउदहित्ति धनोदधयः सप्त 'पुढवित्ति नरकपृथिव्यः सप्तैव 'दीवाय'त्तिजम्बूद्वीपादयोऽसङ्ख्याताः असङ्ख्येया एव ‘सागराः' लवणादयः ‘वास'त्तिवर्षाणि भरतादीनि सप्तैव ‘नेरइयाइ'त्तिचतुर्विंशतिदण्डकः 'अस्थि,य'त्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टौ लेश्याः षट् । मू. (७४) दिट्ठी दंसण नाणा सन्न सरीराय जोग उवओगे। दव्वपएसा पजव अद्धा किं पुचि लोयंते? ॥ वृ.दृष्टयो-मिथ्याष्टयादयस्तिस्रः, दर्शनानिचत्वारिज्ञानानि पञ्च सज्ञाश्चतस्रः शरीराणि पञ्चयोगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट्प्रदेशाअनन्ताः पर्यवाअनन्ता एव अद्ध'त्ति अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुचि लोयंति'त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्रुभिलापं दर्शयन्नाह मू. (७५) पुट्विं भंते ! लोयंते पच्छ सव्वद्धा । जहा लोयंतेणं संजोइया सव्वे ठाणा एते एवं अलोयंतेणवि संजोएयव्वा सव्वे । पुट्विं भंते ! सत्तमे उवासंतरे पच्छ सत्तमे तनुवाए?, एवं सत्तमं उवासंतरं सव्वेहिं समं संजोएयव्वं जाव सव्वद्धाए । पुब्बिं भंते ! सत्तमे तनुवाए पच्छ सत्तमे घनवाए, एयपि तहेव नेयव्वं जाव सव्वद्धा, एवं उवरिल्लं एक्केकं संजोयंतणे जो जो हिडिल्लो तं तं उड्डंतेणं नेयव्वंजाव अतीयअनागयद्धा पच्छ सव्वद्धा जाव अनानुपुब्बी एसा रोहा सेवं भंते ! सेवं भंतेत्ति! जाव विहरइ॥ वृ. 'पुट्विं भंते ! लोयंते पच्छ सव्वद्धे'त्ति । एतानि च सूत्राणिशून्यज्ञानादिवादनिरासेन विचित्रबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानिईश्वरादिकृतत्वनिरासेनचानादित्वाभिधानार्थानीति लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः मू. (७६) भंतेत्ति भगवं गोयमे समणं जाव एवं वयासी-कतिविहा णं भंते ! लोयढ़िती पण्णत्ता?, गोयमा! अट्ठविहा लोयट्टिती पन्नत्ता, तंजहा-आगासपइट्ठिए वाए १ वायपइ-ट्टिए उदही २ उदहीपइट्ठिया पुढवी ३ पुठविपइट्ठिया तसा थावरा पाणा ४ अजीवा जीव-पइट्ठिया ५ जीवा कम्मपइट्ठिया ६ अजीवा जीवसंगहिया ७जीवा कम्मसंगहिया ८ । से केणतुणं भंते ! एवं वुच्चइ ?-अट्टविहा जाव जीवा कम्मसंगहिया ?, गोयमा ! से जहानामए-केइ पुरिसे वत्थिमाडोवेइ वत्थिमाडोवित्ता उप्पिं सितंबंधइ २ मज्झेणं गठिंबंधइ २ उवरिल्लं गंठिं मुगइ २ उवरिल्लं देसं वामेइ २ उवरिल्लं देसं वामेत्ता उवरिलं देसंआउयायस्स पूरेइ २ उप्पिंसितंबंधइ २ मज्झिल्लं गंठिं मुयइ । Page #93 -------------------------------------------------------------------------- ________________ ९० भगवतीअगसूत्रं १/-/६/७६ सेनूणंगोयमा! से आउयाए तस्स वाउयायस्स उप्पिं उवरितले चिट्ठइ?, हंता चिट्ठइ, से तेणटेणं जाव जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वत्थिमाडोवेइ २ कडीए बंधइ २ अत्थाहमतारमपोरसियंसि उदगंसि ओगाहेजा, से नूणं गोयमा ! से पुरिसे तस्स आउयायस्स उवरिमतले चिठ्ठइ?, हंता चिठ्ठइ, एवं वा अविहा लोयट्ठिई पन्नत्ता जावजीवा कम्मसंगहिया वृ. आकाशप्रतिष्ठितो वायुः-तनुवातघनवातरूपः, तस्यावकाशान्तरोपरि स्थितत्वात्, आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन् कृतेति । तथा वातप्रतिष्ठित उदधिघनोदधिस्तनुवातघनवातोपरि स्थितत्वात् २ । तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वात् रत्नप्रभादीनां, बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईषयाग्भारा पृथिवी आकाशप्रतिष्ठितैव । तथा पृथिवीप्रतिष्ठितस्त्रसस्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तिति ४ । तथाऽजीवाः-शरीरादिपुद्गलरूपाजीवप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५। तथाजीवाः कर्मप्रतिष्ठिताः, कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषुसंसारिजीवानामाश्रितत्वात्, अन्ये त्वाहुः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः ६। तथाअजीवाजीवसंगृहीताः, मनोभाषादिपुद्गलानांजीवैः संगृहीतत्वात्, अथाजीवाःजीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोःको भेदः ?, उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत्तस्याधेयमप्यर्थापत्तितः स्याद् यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति७। तथा जीवाः कर्मसंगृहीताः संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात्, ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधेयता श्येति । ‘से जहानामए केइत्ति, स 'यथानामकः' यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स यथा' इति दृष्टान्तार्थ 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वत्थिति बस्ति' इति आडोवेइ'त्तिआटोपयेत् वायुना पूरयेत्, ‘उप्पिं सियं बंधइत्ति उपरि सितं 'षिञ्बन्धने' इति वचनात् क्तप्रत्ययस्य च भावार्थत्वात् कर्मार्थत्वाद्वा बन्धं-ग्रन्थिमित्यर्थ 'बन्धाति' करोतीत्यर्थः,अथवा 'उप्पिंसित्ति उपरि 'त'मिति बस्ति से आउयाए'त्ति, सोऽप्कायस्तस्य वायुकायस्य ‘उम्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः, यथा वायुराधारोजलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशधनवातादिनामिति भावः, आधाराधेयभावश्च प्रागेव सर्वपदेषु व्यञ्जित इति । अत्थाहमतारमपोरुसियंसित्ति, अस्ताधम्-अविद्यमानस्ताधम्-अगाधमित्यर्थः, अस्ताधोवा निरस्ताधस्तलमिवेत्यर्थः, अतएवातारं-तरीतुमशक्यं, पाठान्तरेणापारं-पारवर्जितं, पुरुषःप्रमाणमस्येतिपौरुषेयंत प्रतिषेधादपौरुषेयंततःकर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिकः, “एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः। ___ लोकस्थित्यधिकारादेवेदमाह-अस्थिणमित्यादि, अनेय त्वाहुः-अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावानार्थमिदमाह मू. (७७) अत्थिणंभंते! जीवा यपोग्गला य अन्नमनबद्धा अन्नमनपुट्ठा अन्नमन्नमोगाढा अन्नमनसिणेहपडिबद्धा अन्नमन्नधडत्ताए चिटुंति ?, हंता ! अस्थि । से केणटेणं भंते ! जाव चिट्ठति ?, गोयमा ! से जहानामए-हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे Page #94 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-६ समभरधडत्ताए चिट्ठइ, अहेणंकेइपुरिसे तंसि हरदंसिएगंमहं नावं सयासवंसयछिडुंओगाहेजा सेनूर्णगोयमा!साणावा तेहिंआसवदारेहिं आपूस्माणी २ पुण्णापुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरधडत्ताए चिट्ठइ?, हंता चिट्ठइ, से तेणटेणं गोयमा! अत्थिणंजीवा य जाव चिट्ठति। वृ. 'पोग्गले तिकर्मशरीरादिपुद्गलाः ‘अन्नमन्नबद्धत्ति अन्योऽन्यंपुद्गलानांपुद्गलाश्च जीवाश्च जीवानां संबद्धा इत्यर्थः, कथं बद्धाः इत्याह-'अन्नमन्नपुट्ठा' पूर्वं स्पर्शनामात्रेणान्योऽन्यं स्पृष्टास्ततोऽन्योऽन्यंबद्धाः, गाढतरं संबद्धा इत्यर्थः, 'अन्नमन्नमोगाढ'त्तिपरस्परेण लोलीभावं गताः, अन्योऽन्यं स्नेहप्रतिबद्धा इति, अत्र रागादिरूपः स्नेहः, यदाह॥१॥ "स्नेहा भ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ।। इति, अत एव 'अन्नमन्नधडत्ताए'त्ति अन्योऽन्यं घटा-समुदायो येषां तेऽन्योऽन्यघटास्तद्भावस्तत्ता तयाऽन्योऽन्यघटतया । 'हरए सिय'त्ति 'हृदो' नदः स्यात् भवेत् 'पुण्णे'त्ति भृतो जलस्य, स च किञ्चिन्यूनोऽपि व्यवहारत् स्यादत् आह-'पुण्णप्पमाणे'त्ति पूर्णप्रमाणः पूर्ण वाजलेनात्मनोमानं यस्यस पूर्णात्ममानः 'वोलमट्टमाणे तिव्यपलोऽयन्अतिजलमरणाच्छद्यमानजल इत्यर्थः 'वोसट्टमाणे'त्ति जलप्राचुर्यादेव विकशन्-स्फारीभवन् वर्द्धमान इत्यर्थः 'समभरघडत्ताए'त्तिसमोन विषयमो घटैकदेशमनाश्रितत्वेन भरो-जलसमुदायो यत्रस समभरः सर्वथाभृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभरश्चासौघटश्चेति समासः, समभरघट इव समभरघटस्तद्भावस्तत्ता तया समभरघटतया, सर्वथाभृतघटाकारतयेत्यर्थः । ... “अहे णं' ति अहेशब्दोऽथार्थ अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालङ्कारे, ‘महं'ति महतीं 'सयासवं'ति आश्रवति-ईषत्क्षरतिजलं यैस्ते आश्रवाः-सूक्ष्मरन्ध्राणि सन्तो-विद्यमानाः सदावा-सर्वदाशतसङ्ख्या वाऽऽश्रवा यस्यांसा सदाश्रवाः शताश्रवावाऽतस्ताम्, एवं सयछिडं' नवरंछिद्र-महत्तरंरन्ध्रम्, 'ओगाहेजत्ति 'अवगाहयेत्' प्रवेशयेद् ‘आसवदारेहितिआश्रवच्छिद्रैः 'आपूरमाणी'त्ति आपूर्यमाणा जलेनेति शेषः। इह द्विवचनमाभीक्ष्णये, 'पुण्णे' त्यादि प्राग्वन्नवरं 'वोसट्टमाणा' इत्यादौ वृद्धैरयं विशेष उक्तः-'वोसट्टमाणा' भृता सतीय यातत्रैव निमज्जति सोच्यते समभरघडत्ताए'त्तिह्रदक्षिप्तसमभरघटवद्हदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च ह्रदोदकंचान्योऽन्यावगाहेन वर्त्तते एवं जीवाश्च पुद्गलाश्चेति भावना। लोकस्थितावेवेदमाह मू. (७८) अस्थिणं भंते ! सया समियं सुहमे सिणेहकाये पवडइ?, हंता अस्थि । से भंते किं उड्डे पवडइ अहे पवडइ तिरिए पवडइ ?, गोयमा ! उड्डेवि पवडइ अहे पवडइ तिरिएवि पवडइ, जहा से बदरे आउयाए अन्नमन्नसमाउत्ते चिरंपि दीहकालं चिठ्ठइ तहाणं सेवि?, नो इणढे समढे, सेणं खिप्पामेव विद्धंसमागच्छइ । सेवं भंते ! सेवं भंतेत्ति। वृ. 'सदा सर्वदा ‘समियंति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा' .. इति सर्वर्तुषु ‘समित'मिति रात्रौ दिवसस्यचपूर्वापरयोः प्रहरयोः, तत्रापिकालस्य स्निग्धेतरभाव Page #95 -------------------------------------------------------------------------- ________________ ९२ - भगवतीअङ्गसूत्रं १/-/६/७८ मपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह. ॥१॥ “पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासिं वज्जेत्ता। पायं ठवे सिणेहाइरक्खणठ्ठा पवेसे वा॥" लेपितपात्रंबहिर्नस्थापयेत्स्नेहादिरक्षणार्थायेति, सूक्ष्मः स्नेहकाय' इति अप्कायविशेष इत्यर्थः ‘उड्डे'त्तिऊर्ध्वलोके वर्तुलवैताढ्यादिषु 'अहे'त्तिअधोलोकग्रामेषु तिरियं'ति तिर्यग्लोके 'दीहकालं चिट्ठइत्ति तडागादिपूरणात्, 'विद्धंसमागच्छइत्ति स्वल्पत्वात्तस्येति । शतकं-१ उद्देशकः-६समाप्तः -शतकं-१ उद्देशकः-७:वृ.अथ सप्तम आरभ्यते, तस्यचैवंसम्बन्धः-विध्वंसमागच्छतीत्युक्तंप्राक् इह तुतद्विपर्यय उत्पादोऽभिधीयते, अथाव लोक्थितिप्रागुक्ता इहापि सैव, तथा नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम् मू. (७९) नेरइए णं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं उववज्जइ देसेणं सव्वं उववज्जइ सव्वेणं देसं उववज्जइ सव्वेणं सव्वं उववज्जइ ?, गोयमा ! नो देसेणं देसं उववजइ नो देसेणं सव्वं उववज्जइ नो सव्वेणं देसं उववजइ सव्वेणं सव्वं उववजइ । जहा नेरइए एवं जाव वेमाणिए । वृ. 'नेरइएणंभंते! नेरइएसुउववज्जमाणे'त्ति,ननूत्पद्यमानएव कथंनारकइतिव्यपदिश्यते अनुत्पन्नत्वात्, तिर्यगादिव इति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोऽदयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववजइत्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं तद्देशेनदेशं, छान्दसत्वाचाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्रजीवः किं देशेन' स्वकीयावयवेन देशेन' नारकावयविनोऽशतयोत्पद्यते अथवा देशेन देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं सव्वं ति देशेन च सर्वेण च यत् प्रवृत्तं तदेशेनसर्वं, तत्र देशेन-स्वावयवेन सर्वतः-सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः,आहोश्चित्सर्वेण-सर्वात्मनादेशतो-नारकांशतयोत्पद्यते, अथवा 'सर्वेण' सर्वात्मना सर्वतो नारकतयेति प्रश्नः ४, अत्रोत्तरम्-न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निवर्तयते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, यथा हिपटदेशभूतेन तन्तुनापटाप्रतिबद्धःपटदेशोन निर्वतयतेतथा पूर्वातयविप्रतिबद्धन तद्देशेनोत्तरावयविदेशो न निर्व्वत्यत इति भावः। तथा न देशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पटइवेति ।तथान सर्वेण देशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात्, समस्तघटकारणैर्घटैकदेशवत् । 'सव्वेणं सव्वं उववज्जई' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह । किमवस्थित एवजीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते? १, अथवा देशेन सर्वत उत्पद्यते? २, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते? ३, अथवा सर्वात्मना सर्वत्र? ४इति। एतेषुपाश्चात्यभङ्गौग्राह्यो, यतः सर्वेण-सर्वात्मप्रदेशव्यापारेणेलिकागतौयत्रोत्पत्तव्यं Page #96 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः -७ ९३ तस्य देशे उत्यद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात्, कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्व्वस्थानमिति एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति । उत्पादे चाहारक इत्याहारसूत्रम् मू. (८०) नेरइय णं भंते! नेरइएसु उववज्रमाणे किं देसेणं देसं आहारेइ १ देसेणं सव्वं आहारेइ २ सव्वेणं देसं आहारेइ ३ सव्वेणं सव्वं आहारेइ ? ४, गोयमा ! नो देसेणं देसं आहारेइ नो देसेणं सव्वं आहारेइ सव्वेण वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एवं जाव वेमाणिए २ नेरइए णं भंते ! नेरइएहिंतो उव्वट्टमाणे किं देसेणं देसं उववट्टइ ? जहा उववज्रमाणे तहेव उववट्टमाणेऽवि दंडगो भाणियव्वो ३ । नेरइए णं भंते! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं आहारेह तहेव जाव सव्वेण वा देसं आहा० ? सव्वेण वा सव्वं आ० १, एवं जाव वेमाणिए नेरइ० भंते ! नेर० उववन्ने किं देसेणं देसं उववन्ने, एसोऽवि तहेव जाव सव्वेणं सव्वं उववन्ने ?, जहा उववज्जमाणे उववट्टमाणे य चत्तारि दंडगा तहा उववन्नेणं उववट्टेणवि चत्तारि दंडगा भाणियव्वा, सव्वेणं सव्वं उववन्ने सव्वेण वा देसं आहारेइ० सव्वेण वा सव्वं आहारेइ, एएणं अभिलावेणं उववन्नेवि उव्वट्टणेवि नेयव्वं ८ । नेरइए णं भंते ! नेरइएसु उववज्ज्रमाणे किं अद्धेणं अद्धं उववज्जइ ? १ अर्द्धणं सव्वं उववज्जइ? २ सव्वेणं अद्धं उववज्जइ ? ३ सव्वेणं सव्वं उववज्जइ ? ४, जहा पढमिल्लेणं अट्ठ दंडगा तहा अद्धेणवि अट्ठ दंडगा भाणियव्वा । नवरं जहिं देसेणं देसं उववज्जइ तहिं अद्धेणं अद्धं उववज्जइ इति भाणियव्वं । एवं नाणत्तं, एते सव्वेवि सोलसदंडगा भाणियव्वा । वृ. तत्र ‘देशेन देश’मिति आत्मदेशेनाभ्यवहार्यद्रव्यदेशमित्येवं गमनीयम् । उत्तरम्-'सव्वेण वा देसमाहारेइ'त्ति, उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापिकागतैलग्राहकविमोचकापूपवद्, अत उच्यते- देशमाहारयतीति, 'सव्वेण वा सव्वं ति सर्वात्मप्रदेशैरुत्पत्तिसये आहारपुद्गलानादत्ते एव प्रथमतः तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते-सर्वमाहारयतीति । उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तः, अथोत्पादप्रतिपक्षत्वाद्वर्त्तमानकालनिर्देशसा- धर्म्याच्चोद्वर्त्तनादण्डकस्तदाहारदण्डकेन सह ४ । तदनन्तरं च नोद्वर्त्तनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डकौ, उत्पन्नप्रतिपक्षत्वाच्चोद्वद्वृत्ततदाहारदण्डकाविति । पुस्तकान्तरे तूत्पादतदाहारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डकी, ततस्तूत्पादप्रतिपक्षत्वादद्वर्त्तनाया उद्वर्त्तनातदाहारदण्डकौ, उद्वर्त्तनायां चौट्ट ततः स्यादित्युद्वत्ततदाहारदण्डकौ, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पादादि चिन्तितम्, अथाष्टाभिरेवार्द्धसर्वाभ्यामुत्पादाद्येव चिन्तयन्नाह - 'नेरइएण 'मित्यादि 'जहा पढमिल्लेणं'ति यथा देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशभिागादिरनेकधा, अंर्द्ध त्वेकधैवेति । उत्पत्तिरुद्वर्त्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि - मू. (८१) जीवे णं भंते! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा ! मिय विग्गहगइसमावन्नए सिय अविग्गहगतिसमावन्नगे, एवं जाव वेमाणिए । जीवा णं भंते ! Page #97 -------------------------------------------------------------------------- ________________ ९४ भगवतीअङ्गसूत्रं १/-/७/८१ किं विग्गहगइसमावन्नया अविग्गहगइसमावन्नगा?, गोयमा! विग्गहगइसमावन्नगाविअविग्गहगइसमावन्नगावि। नेरइयाणंभंते! किं विग्गहगतिसमावन्याअविग्गहगतिसमावन्नगा?, गोयमा! सव्वेवि ताव होज्जा अविग्गहगतिसमावन्नगा । अहवा अविग्गहगतिसमावन्नगाय विग्गहगतिसमावन्ने य २ अहाव अविग्गहगतिसमावन्नगा य विग्गहगइसमावन्नगा य३। एवं जीवेगिंदियवज्जो तियभंगो। वृ. 'विग्गहगइसमावन्नए'त्ति विग्रहो-वक्रं तप्रधाना गतिर्विग्रहगति, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविग्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितोवा, विग्रहगतिनिषेध-मात्राश्रयणात्, यदिचाविग्रहगतिसमापन्न ऋजुगतिक एवोच्यतेतदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानांयद्बहुत्वंवक्ष्यति तन्नस्याद्, एकादीनामपि तेषूत्पादश्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति। 'जीवाणंभंते!' इत्यादिप्रश्नः, तत्रजीवानामानन्त्यात प्रतिसमयं विग्रहगतिमतांतनिषेधवतां च बहूनां भावादाह-'विग्गहगई'इत्यादि । नारकाणां त्वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात्सम्भवेऽपिचैकादीनामपितेषां भावाद् विग्रहगतिप्रतिषेधवतांचसदैव बहूनां भावात् आह-'सव्वेवि ताव होज्ज अविग्गहे'त्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह'एव'मित्यादिजीवानां निर्विशेषाणामेकेन्द्रियाणांचोक्तयुक्त्या विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयं, तदन्येषु तु त्रयमेवेति, 'तियभंगो'त्ति त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः । गत्यधिकाराच्यवनसूत्रम् मू. (८२) देवे णं भंते ! महिड्डिए महज्जुईए महब्बले महायसे महासुक्खे महानुभावे अविउक्कंतियंचयमाणे किंचिविकालंहिरिवत्तियंदुगंछावतियंपरिसहवत्तियं आहारं नो आहारेइ, अहेणं आहारेइ, आहारिज्जमाणे आहाविरिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवइ जत्थ उववजइ तमाउयं पडिसंवेएइ, तंजहा तिरिक्खजोणियाउयंवा मणुस्साउयंवा?, हंतागोयमा! देवेणंमहिड्डीएजावमणुस्साउयंवा। वृ.'महिड्डिए'त्तिमहर्द्धिकोविमानपरिवाराद्यपेक्षया महज्जुइए'त्तिमहाद्युतिकः शरीराभरणाद्यपेक्षया 'महब्बले'त्ति महाबलः शारीरप्राणापेक्षया 'महायसे'त्ति महायशाः बृहत्प्रख्याति महेस-क्खे'त्तिमहेशो-महेश्वर इत्याख्या-अभिधानं यस्यासौ महेशाख्यः ‘महासोक्खे'त्ति कचित् 'महानु-भावे'त्ति महानुभावः' विशिष्टवैक्रियादिकरणाचिन्त्यसामय अविउक्कंतियंचयमाणे"त्ति च्यव-मानता किलोत्पत्तिसमयेऽप्युच्यतइत्यत आह-व्युत्क्रान्ति-उत्पत्तिस्तनिषेधादव्युत्क्रान्तिकम्, अथवा व्यवक्रान्ति-मरणंतन्निषेधादव्यवक्रान्तिकंतद्यथा भवत्येवंच्यवमानोजीवमानो, जीवन्नेव मरणकाल इत्यर्थः, 'अविउक्कंतियंचयंचयमाणे'त्तिकचिः श्यते, तत्रच 'चयं शरीरं चयमाणे'त्ति त्यज्ज न किञ्चिवि कालं'ति कियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः? इत्याह ____ 'हीप्रत्ययं लज्जानिमित्तं, स हि च्यवनसमयेऽनुक्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसशं पुरुषपरिभुज्यमानीस्त्रीगर्भाशयरूपं जिहेति, ह्रिया च नाहारयति, तथा 'जुगुप्साप्रत्ययं कुत्सानिमित्तं, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात्, परीसहवत्तियंति Page #98 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-७ इह प्रक्रमात् परीषहशब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीषहनिमित्तं, दृश्यते चारतिप्रत्ययाल्लोकेऽप्याहारग्रहणवैमुख्यमिति, 'आहार' मनसा तथाविधपुद्गलोपादानरूपम्, 'अहेणं'ति अथ लज्जादिक्षणानन्तरमाहारयति बुमुक्षावेदनीयस्य चिरंसोढुमशक्यत्वादिति, ‘आहारिज्जमाणे आहारिए'इत्यादौ भावार्थ प्रथमसूत्रवत् । अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेतदीयाऽऽहारकालस्याल्पतोक्ता, तदनन्तरं च ‘पहीणे य आउए भवइ'त्ति 'चः' समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादी 'तमाउयंतितस्य-मनुजत्वादेरायुस्तदायुः ‘प्रतिसंवेदयति' अनुभवतीति?, 'तिरिक्खजोणियाउयं वा इत्यादौ देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति । उत्पत्त्यधिकारादिदमाह मू. (८३) जीवेणं भंते गब्भं वक्त्रमाणे किं सइंदिए वक्कमइ अनिदिए वक्कमइ?, गोयमा सिय सइंदिए वक्कमइ सिय अनिदिए वक्कमइ, सेकेणढेणं?, गोयमा! दबिंदियाइं पडुच्च अनिदिए वक्कमइ भाविंदियाइं पडुच्च सइंदिए वक्कमइ, से तेणटेणं०।। जीवे णं भंते ! गब्भं वक्कममाणे किं ससरीरी वक्कमइ असरीरी वक्कमइ?, गोयमा! सिय ससरीरी व० सिय असरीरी वक्कमइ० से केणटेणं?, गोयमा! ओरालियवेउव्वियआहारयाई पडुच असरीरी च० तेयाकम्मा० प० सस० वक्क ०से तेणटेणं गोयमा! । जीवे णं भंते ! गब्भं वक्कम-माणे तप्पढमयाए किमाहारमाहारेइ ?, गोयमा ! माउओयं पिउसुक्कं तंतदुभयसंसिर्ल्ड कलुसं किविसंतप्पढमयाए आहारमाहारेइ ।जीवेणंभंते! गब्भगए समाणे किमाहारमाहारेइ?, गोयमा! जं से माया नाणाविहाओ रसविगईओ आहारमाहारेइ तदेकदेसेणं ओयमाहारेइ। जीवस्सणंभंते! गब्भगयस्स समाणस्सअस्थि उच्चारेइ वा पासवणेइ वाखेलेइ वा सिंघाणेइ वा वंतेइ वा पित्तेइ वा ?, नो इणढे समढे, सेकेणढेणं?, गोयमा ! जीवेणं गब्भगए समाणए जमाहारेइतंचिणाइतं सोइंदियत्ताए जाव फासिंदियत्ताए अहिअट्टिमिंज-केसमंसुरोमनहत्ताए, से तेणटेणं०। जीवेणं भंते ! गभगए समाणे पभू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा!नो इणढे समढे, से केणटेणं ?, गोयमा ! जीवे णं गब्भगए समाणए सव्वओ आहारेइ सव्वओ परिणामेइ सव्वओ उस्ससइ सब्बओ निस्ससइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं उस्ससइ अभिक्खणं निस्ससइ आहच आहारेइआहच परिणामेइ आहछ उस्ससइ आहच्च नीससइ । माउजीवरसहरणीपुत्तजीवरसहरणी माउजीवपडिबद्धापुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ, अवरावि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ से तेणटेणं जाव नो पभूमुहेणं कावलियं आहारं आहारित्तए। कइणं भंते ! माइअंगा पन्नत्ता?, गोयमा ! तओ माइयंगा पन्नत्ता, तंजहा-मंसे सोणिए मत्थुलुंगे । कइ णं भंते ! पिइयंगा पन्नत्ता ? गोयमा ! तओ पिइयंगा पन्नत्ता, तंजहा-अट्टि अट्टिमिंजा केसमंसुरोमनहे। अम्मापिइए णं भंते ! सरीरए केवइयं कालं संचिठ्ठइ ?, गोयमा ! जावइयं से कालं Page #99 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/७/८३ भवधारणिजे सरीरए अव्वावन्ने भवइ एवतियं कालं संचिठ्ठइ, अहे णं समए समए वोक्कसिज्जमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ । वृ. 'गब्भं वक्कममाणे 'त्ति, गर्भ व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः 'दव्विंदियाइं 'ति निर्वृत्त्युपकरणलक्षणानि तानि हीन्द्रियपर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, 'भाविंदियाई ति लब्ध्युपयोगलक्षणानि तानि च संसारिणः सर्वावस्थाभावीनीति । 'ससरीरि' त्ति सह शरीरेणेति सशरीरी, इनसमासान्तभावात्, 'असरीरि'त्ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमइ' त्ति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए 'त्ति तस्यगर्भव्युत्क्रमणस्य प्रथमता तव्प्रथमता तथा 'कि' मितित प्राकृतत्वात् कथम् ?, 'माउओय'ति 'मातुरोजः' जनन्या आर्त्तवं, शोणितमित्यर्थः, 'पिउसुक्कं' ति पितुः शुक्रम्, इह यदिति शेषः 'तं’ति आहारमिति योगः, 'तदुभयसंसिठ्ठे 'ति तयोरुभयं तदुभयंद्वयं तच्च तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत्तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा 'जं से' त्ति या तस्य गर्भसत्त्वस्य माता 'रसविगईओ त्ति रसरूपा विकृती:- दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणं' ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारयतीति । ९६ ‘उच्चारेइ व’त्ति उच्चारो-विष्ठा 'इति' उपप्रदर्शने 'वा' विकल्पे खेलो-निष्ठीवनं 'सिंघाणं' ति नासिका श्लेष्मा 'केसमंसुरोमनहत्ताए' त्ति इह श्मश्रूणि कूर्चकेशाः रोमाणि कक्षादिकेशाः । 'जीवेण' मित्यादि, 'सव्वओ' त्ति सर्वात्मना 'अभिक्खणं' ति पुनः पुनः 'आहच्च' त्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वत आहरयतीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहुर्तुमिति भावः, अथ कथं सर्वत आहारयति ? इत्याह- 'माउजीवरसहरणी'त्यादि, रसो हियते-आदीयते यया सा रसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह- 'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याहमातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह 'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः 'पुत्तजीवं फुड' त्ति पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात्, अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टेति, 'तम्हे' ति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शना- दाहारयति 'अवराविय'त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती 'तम्ह' त्ति यस्मादेवं तस्माच्चिनोति शरीरम्, उक्तं च तन्त्रान्तरे 119 11 “पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥” इति गर्भाधिकारादेवेदमाह-‘कइण' मित्यादि 'माइअंग' त्ति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग 'त्ति मस्तकभेजकम्, अन्ये त्वाहुः - मेदः फिफ्फिसादि मस्तुलुङ्गमिति । 'पिइयंग 'त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'अट्ठिमिंज 'त्ति अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणाके - शादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः Page #100 -------------------------------------------------------------------------- ________________ १७ शतकं-१, वर्गः-, उद्देशकः-७ समविकाररूपत्वात् मातापित्रोः साधारणानीति। 'अम्मापिइएणं तिअम्बापैतृकं, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानिमातापित्रगानीत्यर्थः, 'जावइयं से कालं'ति यावन्तं कालं ‘से'त्ति तत् तस्य वा जीवस्य ‘भवधारणीयं' भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकमित्यर्थः, 'अव्वावन्ने'त्तिअविनष्टम्, 'अहेणं तिउपचयान्तिमसमयादनन्तरमेतद् अम्बापैतृकं शरीरं 'वोक्कसिज्जमाणे'त्ति व्यवकृष्यमाणं हीयमानं । गर्भाधिकारादेवापरं सूत्रम् मू. (८४) जीवे णं भंते ! गभगए समाणे नेरइएसु उववजेजा ?, गोयमा ! अत्थेगइए उववजेज्जा अत्थेगइए नो उववजेजा, से केणटेणं?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तएवीरियलद्धीए वेउब्वियलद्धीए पराणीएणंआगयंसोचा निसम्म पएसेनिच्छुभइ नि० २ वेउब्वियसमुग्धाएणं समोहणइ समो० २ चाउरंगिणिं सेन्नं विउव्वइ चाउरंगिणीसेन्नं विउव्वेत्ता चाउरंगिणीए सेनाए पराणीएणं सद्धिं संगाम संगामेइ । से णं जीवे अत्थकामए रजकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए अत्थपिवासिए रज्जपिवासिए भोगपिवासिए कामपिवासिए तच्चित्ते तम्मने तल्लेसे तदज्झवसिएतत्तिव्वज्झवसाणे तदट्ठोवउत्तेतदप्पियकरणेतब्भावणाभाविएएयंसि णं अंतरंसि कालं करेज नेरइएसु उववज्जइ, से तेणठेणं गोयमा ! जाव अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेजा।। जीवेणंभंते! गभगए समाणे देवलोगेसु उववज्जेज्जा ?, गोयमा! अत्थेगइए उववजेज्जा अत्थेगइए नो उववजेज्जा, से केणटेणं?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमविआयरियं धम्मियं सुवयणं सोचा निसम्म तओ भवइ संवेगजायसढे तिव्वधम्माणुरागरत्ते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए धम्मकंखिएपुण्णकखिए सग्गमोक्खकं० धम्मपिवासिए पुण्णसग्गमोक्खपिवासिएतच्चित्ते तम्मणे तल्लेसे तज्झवसिएतत्तिव्वज्झवसाणे तदट्ठोवउत्तेतदप्पियकरणे तब्भावणाभाविए एयंसिणं अंतरंसि कालं करे० देवलो० उव०, से तेणटेणं गोयमा !० जीवे णं भंते ! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुजए वा अच्छेझ वा चिद्वेज वा निसीएज्ज वा तुयट्टेज वा माऊए सुयमाणीए सुवइ जागरमाणीए जागरइ सुहियाए सुहिए भवइ दुहियाए दुहिए भवइ ?, हंता गोयमा ! जीवेणं गब्भगए समाणे जाव दुहियाए दुहिए भवइ, अहे णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ सममागच्छइ तिरियमागच्छइ विनिहायमागच्छइ। वण्णवज्झाणि य से कम्माइं बद्धाइं पुट्ठाइं निहत्ताई कडाइं पुट्ठवियाई अभिनिविट्ठाई अभिसमन्नागयाइं उदिन्नाई नो उवसंताई भवंति तओ भवइ दुरूवे दुव्बन्ने दुग्गंधे दूरसे दुप्फासे अनिट्टेअकंतेअप्पिएअसुभेअमणुन्नेअमणामे हीणस्सरेदीणसरेअनिट्ठस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुनस्सरे अमणामस्सरे अणाएजवयणे पञ्चायाए याविभवइ, वन्नवज्झाणिय से कम्माइंनो बद्धाइं पसत्यं नेयव्वं जाव आदेजवयणं पच्चायाए यावि भवइ । 517 Page #101 -------------------------------------------------------------------------- ________________ ९८ भगवतीअङ्गसूत्रं १/-/७/८४ सेवं भंते! सेवं भंते!। वृ. 'गब्भगए समाणे'त्ति गर्भगतः सन् मृत्वेति शेषः ‘एगइए'त्ति सगर्वराजादिगर्भरूपः, सज्ञित्वादिविशेषणानि गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसम्भवाभिधायकतयोक्तानि, वीर्यलब्ध्या वैक्रियलब्ध्या संग्रामयतीति योगः, अथवा वीर्यलब्धिको वैक्रियलब्धिकश्चसन्निति, 'पराणीएणं'ति परानीकं शत्रुसैन्यं सोच'त्ति आकर्ण्य 'निशम्य' मनसाऽवधार्य ‘पएसेनिच्छुभइत्ति (प्रदेशान्) गर्भदेशाब्दहि क्षिपति ‘समोहणइत्ति समवहन्ति' समवहतो भवति तथाविधपुद्गलग्रहणार्थं, सङ्ग्रामसङ्ग्रायति' युद्धंकरोति, अत्थकामए'इत्यादिअर्थे-द्रव्येकामो-वाञ्छामात्रं यस्यासावर्थकामः, एवमन्यान्यपि विशेषणानि, नवरं राज्य-नृपत्वं भोगा-गन्धरसस्पर्शा कामौशब्दरूपे काङ्क्षा-गृद्धि, आसक्तिरित्यर्थः, अर्थे काङ्क्षा संजाताऽस्येत्यर्थकाशितः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्ति, 'तच्चित्तेत्तितत्र-अर्थादौ चित्तं-सामान्योपयोगरूपं यस्यासौ तच्चित्तः, 'तम्मणे'त्ति तत्रैव-अर्थादौ मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसे'त्ति लेश्या आत्मपरिणामविशेषः, 'तदज्झवसिए'त्ति इहाध्यवसायोऽध्यवसितं।। तत्र तचित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादावेवाध्यवसितं-परिभोगक्रियासंपादनविषयमस्येतितदध्यवसितः, 'तत्तिव्वज्झवसाणे तितस्मिन्नेव-अर्थादौतीव्रम्आरम्भकालादारभ्य प्रकर्षयायिअध्यवसानं-प्रत्यत्नविशेषलक्षणंयस्यस तथा, 'तदट्ठोवउत्ते'त्ति तदर्थम्-अर्थादिनिमित्तमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तदप्पियकरणे'त्ति तस्मिन्नेव-अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणिकृतकारितानुमतिरूपाणिवायेन सतथा, 'तब्मावणाभाविएत्तअसकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तथा, 'एयंसिणं अंतरंसित्ति ‘एतस्मिन्' सङ्ग्रामकरणावसरे कालं-मरणमिति।। 'तहारुवस्स'त्ति तथाविधस्य, उचितस्येत्यर्थः, श्रमणस्य' साधोः, वाशब्दो देवलोकोत्पादहेतुत्वंप्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः, 'माहणस्स'त्ति मा हन इत्येवमादिशति स्वयंस्थूलप्राणातिपातादिनिवृत्तत्वाधः स माहनः,अथवा ब्राह्मणो-ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमप्यास्तामनेकम् ‘आर्यम्' आराद् यातं पापकर्मभ्य इत्यार्यम्, अतएवधार्मिकमिति, 'तओ'त्तितदन्तरमेव 'संवेगजायसड्डित्ति संवेगेनभवभयेन जाता श्रद्धा-अश्रद्धानं धर्मादिषु यस्य स तथा 'तिब्वधम्माणुरागरत्ति'त्ति तीव्रो यो धर्मानुरागो-धर्मबहुमानस्तेनरक्तइवयःसतथा, 'धम्माकामए'त्तिधर्म-श्रुतचारित्रलक्षणः पुण्यंतत्फलभूतं शुभकर्मेति । 'अंबुखुजए वत्ति आम्रफलवत्कुजः 'अच्छेजति आसीत सामान्यतः, एतदेव विशेषतउच्यते-चिट्टेञ्ज'त्ति उर्द्धस्थानेन निसीएज'त्तिनिषदस्थानेन 'तुयट्टेज'त्ति शयीत, 'सममा-गच्छईत्ति,समम्-अविषमं सम्म'तिपाठे "सम्यगअनुपघातहेतुत्वादागच्छतिमातुरुदराद योन्या निष्कामति "तिरियमागच्छइत्तितिरश्चीनो भूत्वाजठराग्निर्गन्तुं प्रवर्ततेयदितदा विनिघातं' मरणमापद्यते, निर्गमाभावादिति। गर्भानिर्गतस्य च यत्स्यात्तदाह-‘वण्णवज्झाणि यत्ति वर्ण-श्लाधा वध्यो-हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यानि अशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः, 'से'त्ति तस्य गर्भनिर्गतस्य 'बद्धाइंति सामान्यतो बद्धानि पुठाईति पोषितानि ___ Page #102 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः, उद्देशकः-७ गाढतरबन्धतः ‘निहत्ताइं’ति उद्वर्त्तनापवर्तनकरणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् ? -यतः पूर्वं स्पृष्टानीति, 'कडाई' ति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, 'पट्टवियाई ति मनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, 'अभिनिविट्ठाई' ति तीव्रानुभावतया निविष्टान, 'अभिसमन्नागयाई' ति उदयाभिमुखीभूतानीति, ततश्च 'उदिन्नाई' ति 'उदीर्णानि स्वत उदीरणाकरणेन वोदितानि । व्यतिरेकमाह-'नो उवसंताई' ति, अनिष्टादीनि व्याख्या तान्येवैकार्थानि वा, 'हीणस्सरे' त्ति अल्पस्वरः ‘दीनस्सरे' त्ति दीनस्येव - दुःस्थितस्येव स्वरो यस्य स दीनस्वरः 'अणादेयवयणे पच्चायाए यावि'त्ति, इहैवमक्षरघटना- प्रत्याजातश्चापि समत्पन्नोऽपि चानादेयवचनो भवतीति । शतकं -१, उद्देशकः-७ समाप्तः ९९ -: शतकं-१ उद्देशकः-८: वृ. गर्भवक्तव्यता सप्तमोद्देशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बाले' त्ति तदभिधानाय चाष्टमोद्देशकस्तत्र च सूचकसूत्रम् मू. (८५) रायगिहे समोसरणं जाव एवं वयासी- एगंतबाले णं भंते! मणूसे किं नेरइयाउयं पकरेइ तिरिक्ख० मणु देवा० पक० ?, नेरइयाउयं किच्चा नेरइएसु उव० तिरियाउयं कि० तिरिएसु उवव० मणुस्साउयं० मणुस्से० उव० देवाउ० कि० देवलोएसु० उववज्जइ ? । गोयमा ! एगंतबाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरि० मणु० देवाउयंपि पकरेइ, नेरइयाउयंपि किच्चा नेरइएसु उव० तिरि० मणु० देवाउयं किच्चा तिरि० मणु० देवलोएसु उववज्जइ वृ. ‘एगंतबाले' इत्यादि, 'एकान्तबालः' मिथ्याधष्टिरविरतो वा, एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यच्चैकान्तबालत्वे समानेऽपि नानाविधायुर्बन्धनं तन्महारम्भाद्युन्मार्गदेशनादितनुकषायत्वादि अकामनिर्जरादितद्धेतुविशेषवशादिति, अत एव बालत्वे समानेऽप्यविरतसम्यष्टिर्मनुष्य देवायुरेव प्रकरोति न शेषाणि । एकान्तबालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं, तत्र च - मू. (८६) एगंत पंडिए णं भंते! मणुस्से किं नेर० पकरेइ जाव देवाउयं किच्चा देवलोएसु उवव० ?, गोयमा ! एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ, जइ पकरेइ नो नेरइया० पकरेइ नो तिरि० नो मणु० देवाउयं पकरेइ, नो नेरइयाउयं किच्चा नेर० उव० नो तिरि० नो मणुस्स० देवाउयं किञ्च्चा देवेसु उव०, से केणट्टेणं जाव देवा० किच्चा देवेसु उववज्जइ गोयमा ! एगंतपंडियस्स णं मणुसस्स केवलमेव दो गईओ पन्नायंति, तंजहा- अंतकिरिया चेव कप्पोववत्तिया चेव, से तेणट्टेणं गोयमा ! जाव देवाउयं किच्चा देवेसु उववज्जइ । बालपंडिएणं भंते! मणूस्से किं नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववज्जइ गोयमा ! नो नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववज्जइ, से केणट्टेणं जाव देवाउयं किच्चा देवेसु उववज्जइ ?, गोयमा ! बालपंडिए णं मणुस्से तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोच्चा निसम्म देसं उवरमइ देसं नो उवरमइ देसं पञ्चक्खाइ देसं नो पञ्चक्खाइ, से तेणट्टेणं देसोवरमदेसपच्चक्खाणेणं नो नेरइयाउयं पकरेइ जाव Page #103 -------------------------------------------------------------------------- ________________ टाटा १०० भगवतीअङ्गसूत्रं १/-1८/८६ देवाउयं किच्चा देवेसु उववजइ, से तेणटेणं जाव देवेसु उववज्जइ। वृ. 'एगंतपंडिएणं'तिएकान्तपण्डितः-साधुः ‘मणुस्से'त्तिविशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्यैकान्तपण्डितत्वायोगात्, तदयोगश्चसर्वविरतेरन्यस्याभावादिति, एगंतपंडिएणंमणुस्से आउयं सिय पकरेइ सिय नो पकरेइ'त्ति, सम्यक्त्वसप्तके क्षपिते न बन्धात्यायुः साधुः अर्वाक् पुनर्बन्धातीत्यत उच्यते-स्याप्रकरोतीत्यादि, 'केवलमेव दो गईओ' पन्नायंति'त्ति केवलशब्दः सकलार्थस्ते साकल्येनैव द्वेगती 'प्रज्ञायेते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति अंतकिरियत्तिनिर्वाणं कप्पोववत्तिय'त्ति कल्पेषु-अनुत्तरविमानान्तदेवलोकेषूपपत्ति सैवकल्पोपपत्तिका, इह च कल्पशब्दः सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति । एकान्तपण्डितद्वितीयस्थानवर्तित्वाद्वालपण्डितस्य अतो बालपण्डितसूत्रं, तत्र च'बालपंडिए णं ति श्रावकः 'देसं उवरमइत्ति विभक्तिविपरिणामाद्देशात् 'उपरमते' विरतो भवति, ततो 'देसं' स्थूलं प्रामातिपातादिकं प्रत्याख्याति' वर्जनीयतयाप्रतिजानीते।आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पञ्च, तत्र - मू. (८७) पुरिसे णं भंते ! कच्छंसि वा १ दहंसि वा २ उदगंसि वा ३ दवियंसि वा ४ वलयंसि वा ५ नूमंसिवा ६ गहणंसिवा ७ गहणविदुग्गंसिवा ८ पव्वयंसिवा ९ पव्वयविदुग्गंसि वा १० वर्णसिवा ११ वनविदुग्गंसि वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मिएत्तिकाउं अन्नयरस्स मियस्स वहाए कूडपासं उद्दाइ। ततो णं भंते ! से पुरिसे कतिकिरए पन्नत्ते?, गोयमा ! जावंचणं से पुरिसे कच्छंसिवा १२ जाव कूडपासं उद्दाइ तावं चणं से पुरिसे सिय तिकि० सिय चउ० सिय पंच०, से केणठेणं सियत्ति० सिय च० सिय पं०?, गोयमा! जे भविए उद्दवणयाए नो बंधणयाएनो मारण-याए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए तिहिं किरियाहिं पुढे, जे भविए उद्दवणयाएविबंधणयाएविनोमारणयाएतावंचणंसेपुरिसे काइयाए अहिगरणियाए पाउसियाए पारियावणियाए चउहि किरियाहिं पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए जाव पंचहिं पुढे, से तेणठेणं जाव पंचकिरिए। वृ. 'कच्छंसिव'त्ति कच्छे’ नदीजलपरिवेष्टिते वृक्षादिमतिप्रदेशे 'दहंसिव'त्तिहदे प्रतीते 'उदगंसि वत्त उदके-जलाश्रयमात्रे 'दवियंसि वत्ति 'द्रविके' तृणादिद्रव्यसमुदाये 'वलयंसि व'त्ति वलये' वृत्ताकारनद्याधुदककुटिलगतियुक्तप्रदेशे नूमंसिव'त्ति 'नूमे' अवतमसे गहणंसि वत्ति 'गहने' वृक्षवल्लीलतावितानवीरुत्समुदाये गहणविदुग्गंसिव'त्ति 'गहनविदुर्गे' पर्वतैकदेशावस्थितवृक्षवल्यादिसमुदाये 'पव्वयंसि वत्ति पर्वते ‘पव्वयविदुग्गंसि वत्ति पर्वतसमुदाये 'वणंसिव'त्ति वने' एकजातीयवृक्षसमुदाये वनविदुग्गंसिव'त्ति नानाविधवृक्षसमूहे 'मिगवित्तीए'त्ति मृगैः-हरिणैर्वृत्ति-जीविका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यादित्यत आह'मियसंकप्पेत्तिमृगेषुसङ्कल्पो-वधाध्यवसायःछेदनं वायस्यासौमृगसङ्कल्पः, सचचलचित्ततयाऽपि भवतीत्यत आह-'मियपणिहाणे'त्तिमृगवधैकाग्रचित्तः 'मिगवहाए'त्तिमृगवधाय 'गंत'त्तिगत्वा कच्छदावितियोगः ‘कूडपासंति कूटंच-मृगग्रहणकारणंग दिपाशश्च-तद्वन्धनमितिकूटपाशम् Page #104 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-८ 'उद्दाइ' त्ति मृगवधायोद्ददाति, रचयतीत्यर्थः । ‘तओ णं’ति ततः कूटपाशकरणात् 'कइकिरिए’त्ति कतिक्रियः ?, क्रियाश्च कायिक्यादिकाः, 'जे भविए 'त्तियो भव्यो योग्यः कर्तेतियावत् 'जावं चण' मिति शेषः, यावन्तं कालमित्यर्थः, कस्याः कर्त्ता इत्याह-‘उद्दवणयाए 'त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तावं च णं'ति तावन्तं कालं 'काइयाए' त्ति गमनादिकायचेष्टरूपया ' अहिगरणियाए 'त्ति अधिकरणेनकटपाशरूपेण निर्वृत्ता या सा तथा तया 'पाउसियाए 'त्ति प्रद्वेषो मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तया 'तिहिं किरियाहिं' ति क्रियन्त इति क्रियाः- चेष्टाविशेषाः, 'पारितावणियाए 'त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति मू. (८८) पुरिसे णं भंते! कच्छंसि वा जाव वणविदुग्गंसि वा तणाइं ऊसविय २ अगणिकायं निस्सरइ तावं च ण भंते! से पुरिसे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकि० सिय पंच० । १०१ सेकेणट्टेणं ?, गोयमा ! जे भविए उस्सवणयाए तिहिं, उत्सवणयाएवि निस्सिरणयाएवि नो दहणयाए चउहिं, जे भविए उस्सवणयाएवि निस्सिरणयाएवि दहणयाएवि तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुट्टे, से तेणं० गोयमा ! | वृ. 'ऊसविए' त्ति उत्सर्प ऊसिक्किऊणेत्यर्थ उर्द्धकृत्येति वा 'निसिरइ' त्ति निसृजति - क्षिपति यावदिति शेषः । मू. (८९) पुरिसे णं भंते! कच्छंसि वा जाव वणविदुग्गंसि वा मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियेत्तिकाउं अन्नयरस्स मियस्स वहाए उसुं निसिरइ, ततो णं भंते ! से पुरिसे कइकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए । सेकेणट्टेणं ?, गोयमा ! जे भविए निस्सिरणयाए नो विद्धंसणयाएवि नो मारणयाए तिहिं, जे भविए निस्सिरणयाएवि विद्धंसणयाएवि नो मारणयाए चउहिं, जे भविए निस्सिरणयाएवि विद्धंसणयाएवि मारणयाएवि तावंच णं से पुरिसे जाव पंचहिं किरियाहिं पुट्टे, से तेणट्टेणं गोयमा सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए । वृ. 'उसुं' ति बाणम् 'आययकण्णायत्तं' ति कर्णं यावदायतः - आकृष्टः कर्णायतः आयतंप्रयत्नवद् यथा भवतीत्येवं कर्णायत आयकर्णायतस्तम् ' आयामेत्त 'त्ति 'आयम्य' आकृष्य ‘मग्गओ’त्ति पृष्ठतः ‘सयपाणिण 'त्ति 'स्वकपाणिना' स्वकहस्तेन 'पुव्वायामणयाए 'त्ति पूर्वाकर्षणेण ‘से णं भंते ! पुरिसे’त्ति 'सः' शिरश्छेत्ता पुरुषः 'मियवेरेणं' ति इह वैरं वैरहेतुत्वाद् वधः पापं वा वैरं वैरहेतुत्वादिति, अथ शिरश्छेतृपुरुषहेतुकत्वादिषुनिपातस्य कथं धनुर्द्धरपुरुषो मृगवधेन स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगमेवार्थमुत्तरतया प्राह-क्रियमाणं धनुः काण्डादि कृतमिति व्यपदिश्यते ?, युक्तिस्तु प्रागवत्, तथा सन्धीयमानं प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यञ्चं 'सन्धितं' कृतसन्धानं भवति ? तथा 'निर्वृत्त्यमानं' नितरां वर्त्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वृत्तितं वृत्तीकृतं मण्डलाकारं कृतं भवति ?, तथा 'निसृज्यमानं निक्षिप्यमाणं काण्डं निसृष्टं भवति ?, यदा च निसृष्टं तदा निसृज्यमानताया धनुर्द्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव Page #105 -------------------------------------------------------------------------- ________________ १०२ भगवतीअगसूत्रं १/-/८/८९ मारितः, ततश्चोच्यते-'जे मियं मारेइ' इत्यादिति। मू. (९०) पुरिसे णं भंते ! कच्छंसि वा जाव अन्नयरस्स मियस्स वहाए आययकन्नाययं उसुंआयामेत्ता चिट्ठिजा, अन्नयरे पुरिसे मग्गओ आगम्म सयपामिणा असिणा सीसं छिंदेज्जा से य उसुंताए चेव पुवायामणयाए तं विंधेजा। से णं भंते ! पुरिसे किं मियवेरेणं पुढे पुरिसवेरेणं पुढे ?, गोयमा ! जे मियं मारेइ से मियवेरेणंपुढे, जे पुरिसं मारेइसे पुरिसवेरेणंपुढे, सेकेणटेणंभंते! एवंवुच्चइ जाव से पुरिसवेरेणं पुढे ?, सेनूणंगोयमा! कज्जमाणे कडे संधिज्जमाणे संधिए निव्वत्तिज्जमाणे निव्वत्तिएनिसिरिजमाणे निसिटेत्ति वत्तव्वं सिया? हंता भगवं! कज्जमाणे कडे जाव निसिढेत्ति वत्तव्वं सिया, से तेणटेणं गोयमा! जे मियं मारेइ से मियवेरेणं पुढे, जे पुरिसं मारेइ से पुरिसवेरेणं पुढे ॥अंतो छण्हं मासाणं मरइ काइयाए जाव पंचहि किरियाहिं पुट्ठ, बाहिं छण्हं मासाणं मरइ काइयाए जाव पारियावणियाए चउहिं किरियाहिं पुढे । वृ.इहच क्रियाः प्रक्रान्ताः, ताश्चानन्तरोक्ते मृगादिवधे यावत्योयत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह । 'अन्तो छण्ह'मित्यादि, षण्मासान् यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमितिकृत्वा षण्मासादूर्ध्वं प्राणातिपातक्रिया न स्यादिति हृदयम्, एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्, अन्यथा यदाकदाऽप्यधिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रिया इति। मू. (९१) पुरिसे णं भंते ! पुरिसे सत्तीए समभिधंसेज्जा सयपाणिणा वा से असिणा सीसं छिंदेजा तओ णं भंते! से पुरिसे कतिकिरिए? गोयमा ! जावं च णं से पुरिसे तं पुरिसं सत्तीए अभिसंधेइ सयपाणिणा वा से असिणा सीसंछिंदइतावंचणं से पुरिसे काइयाए अहिगरणि० जावपाणाइवायकिरियाएपंचहि किरियाहिं पुढे, आसन्नवहएण य अणवकंखवत्तिएमं पुरिसवेरेणं पुढे । वृ. 'सत्तीए'त्ति शक्त्या-प्रहरणविशेषेण 'समभिधंसेज'त्ति हन्यात् ‘सयपाणिण'त्ति स्वकहस्तेन 'से'त्तितस्य 'काइयाए'त्ति 'कायिक्या' शरीरस्पन्दरूपया आधिकरणिक्या' शक्तिख व्यापाररूपया 'प्राद्वेषिक्या' मनोदुष्प्रणिधानेन ‘पारितापनिक्या' परितापनरूपया 'प्राणातिपातक्रियया' मारणरूपया। 'आसन्ने' त्यादि शक्त्याऽभिध्वंसकः असिना वा शिरश्छेत्ता पञ्चभि क्रियाभि स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः, मारितपुरुषवैरभावेन किम्भूतेनेत्याह-आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्न-वधकेन, भवति च वैराद्वधो वधकस्य तमेव वध्यमाश्रित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा, यदाह॥१॥ वहमारणअब्मक्खानदाणपरधनविलोवणाईणं। सव्वजहन्नो उदओ दसगुणिओ एक्कसिकयाणं ॥इति 'चः' समुच्चयेऽनवकाङ्क्षणा-परप्राणनिरपेक्षा स्वगतापायपरिहारनिरपेक्षा वा वृत्ति-वर्तनं यत्रैव वैरे तत्तथा तेनानवकाङ्क्षणवृत्तिकेनेति ॥ क्रियाऽधिकार एवेदमाह मू. (९२) दोभंते! पुरिसासरिसयासरित्तया सरिव्वया सरिसभंडमत्तोवगरणाअनमनेणं Page #106 -------------------------------------------------------------------------- ________________ १०३ शतकं-१, वर्गः-, उद्देशकः-८ सद्धिं संगाम संगामेन्ति, तत्थ णं एगे पुरिसे पराइणइ एगे पुरिसे पराइजइ, से कहमेयं भंते! एवं ?, गोयमा ! सवीरिए पराइणइ अवीरिए पराइज्जइ। से केणटेणं जाव पराइजइ ?, गोयमा ! जस्स णं वीरियवज्झाइं कम्माइं नो बद्धाइं नो पुट्ठाइंजावनो अभिसमन्नागयाइंनोउदिन्नाइंउवसंताइंभवंति सेणंपराइणइ, जस्सणंवीरियवज्झाई कम्माइंबद्धाइं जाव उदिन्नाइंनो उवसंताइंभवंति से णं पुरिसे पराइज्जइ। से तेणढेणं गोयमा! एवं वुच्चइसवीरिए पराइणइ अवीरिए पराइज्जइ । वृ. ‘सरिसय'त्ति सशकौ कौशलप्रमाणादिना “सरित्तय'त्ति ‘सध्क्त्व चौ' सशच्छवी 'सरिव्वय'त्तिसग्वयसौ समानयौवनाद्यवस्थौ ‘सरिसभंडमत्तोवगरण'त्तिभाण्डं-भाजनंमृन्मयादि मात्रो-मात्रयायुक्त उपधि सच कांस्यभाजनादिभोजनभण्डिका भाण्डमात्रावा-गणिमादिद्रव्यरूपः परिच्छदः उपकरणानि-अनेकधाऽऽवरणप्रहरणादीनि ततः सहशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा। अनेनस समानविभूतिकत्वंतयोरभिहितं, 'सवीरिए'त्तिसवीर्य 'वीरियवज्झाईति वीर्य वध्यं येषां तानि तथा ।। वीर्यप्रस्तावादिदमाह मू. (९३) जीवाणंभंते! किंसवीरिया अवीरिया?, गोयमा! सवीरियाविअवीरियावि, से केणतुणं?, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावन्नगा य असंसारसमावनगा य, तत्थणंजेते असंसारसमावन्नगातेणं सिद्धा, सिद्धाणंअवीरिया, तत्थणंजेतेसंसारसमावन्नगा तेदुविहा पन्नत्ता, तंजहा-सेलेसिपडिवन्नगाय असेलेसिपडिवन्नगाय, तत्थणंजे ते सेलेसिपडिवन्नगा तेणं लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, तत्थ णंजे ते असेलेसिपडिवनगा तेणं लद्धिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से तेणठेणं गोयमा ! एवं वुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा-सवीरियावि अवीरियावि। नेरइयाणंभंते! किंसवीरिया अवीरिया?, गोयमा! नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से केणट्टेणं ?, गोयमा ! जेसि णं नेरइयाणं अस्थि उट्ठाणे कम्मे बलेवीरिएपुरिसक्कारपरक्कमेतेणंनेरइया लद्धिवीरिएणविसवीरिया करणवीरिएणवि सवीरिया, जेसिणं नेरइयाणं नथि उठाणे जाव परक्कमे ते णं नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणंअवीरिया, सेतेणटेणं०, जहानेरइयाएवंजाव पंचिदियतिरक्खजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियव्वा, वाणमंतरजोइसेवमाणिया जहा नेरइया॥स सेवं भंते ! सेवं भंते ! ति॥ वृ. 'सिद्धा णं अवीरिय'त्ति सकरणवीर्याभावादवीर्या सिद्धाः 'सेलेसिपडिवनगा यत्ति शीलेशः-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलेशोवा-मेरुस्तस्येवयाऽवस्था स्थिरतासाधात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्चहस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका येते तथा, 'लद्धिवीरिएणं सवीरिए'ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लब्धि सैव तद्धेतुत्वाद्वीर्यं लब्धिवीर्यं तेन सवीर्या, एतेषां च क्षायिकमेव लब्धिवीर्यं । 'करणवीरिएणं'ति लब्भिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्यं, 'करणवीरिएणं सवरियाविअवीरियावि'त्त तत्र ‘सवीर्या': उत्थानादिक्रियावन्तः अवीर्यास्तूत्थानादिक्रियाविकलाः, Page #107 -------------------------------------------------------------------------- ________________ १०४ भगवतीअगसूत्रं १/-/८/९३ ते चापर्याप्तयाकालेऽवगन्तव्या इति । 'नवरं सिद्धवज्जा भाणियव्य'त्ति, औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति मनुष्यदण्डके वीर्यं प्रति सिद्धस्वरूपं नाध्येयमिति । शतकं-१ उद्देशकः-८ समाप्तः -शतकं-१ उद्देशकः-९:वृ.अष्टमोद्देशकान्तेवीर्यमुक्तं, वीर्याच्चजीवा गुरुत्वाद्यासादयन्तीतिगुरुत्वादिप्रतिपादनपरः तथा सङ्ग्रहण्यां यदुक्तं 'गुरुए'त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम् मू. (९४) कहन्नं भंते ! जीवा गरुयत्तं हव्वमागच्छन्ति?, गोयमा ! पाणाइवाएणं मुसावाएणं अदिन्ना० मेहुण० परि० कोह० माण० माया० लोभ० पे० दोस० कलह० अब्भक्खाण० पेसुन्न० रतिअरति० परपरिवाय० मायामोसमिच्छदंसणसल्लेणं० एव खलु गोयमा! जीवा गरुयत्तं हव्वमागच्छंति। कहनं भंते ! जीवा लहुयत्तं हव्वमागच्छंति?, गोयमा ! पाणाइवायवेरमणेणं जाव मिच्छदंसणसल्लवेरमणेणं एवं खलु गोयमा! जीवा लहुयत्तंहव्वमागच्छन्ति, एवं संसारं आउलीकरेंति एवं परित्तीकरेंति दीहीकरेंति हस्सीकरेंति एवं अनुपरियदृति एवं वीइवयंति-पसत्था चत्तारि अप्पसत्था चत्तारि। वृ. 'गरुयत्तंति 'गुरुकत्वम्' अशुभकर्मोपचयरूपमधस्ताद्गमनहेतुभूतं 'लघुकत्वं' गौरवविपरीतम्, एवम् ‘आलीकरिति त्ति, इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः, स चैवम्'कहन्नं भंते ! जीवा संसारं आउलीकरेंति?, गोयमा! पाणाइवाएण'मित्यादि, एवमुत्तरत्रापि, तत्र ‘आउलीकरेंति' प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः। . ___'परित्तीकरेंति'त्ति स्तोकं कर्वन्ति कर्मभिरेव, 'दीहीकरेंति'त्ति दीर्घ प्रचुरकालमित्यर्थः, 'हस्सीरकेंति'त्ति अल्पकालमित्यर्थः 'अणुपरियटुंति'त्ति पौनः-पुन्येन भ्रमन्तीत्यर्थः, वीइवयंति'त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, ‘पसत्थाचत्तारित्ति लघुत्वपरीतत्वहस्वत्वव्यतिव्रजनदण्डकाः प्रशस्ताः मोक्षाङ्गत्वात्, ‘अप्पसत्था चत्तारित्ति गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्तनदण्डकाअप्रशस्ताः अमोक्षाङ्गत्वादिति ॥ गुरुत्वलघुत्वाधिकारादिदमाह मू. (९५) सत्तमेणं भंते ओवासंतरे किं गुरुएलहुए गुरुयलहुए अगुरुयलहुए?, गोयमा नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए। सत्तमेणं भंते! तणुवाए किंगुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा! नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए। एवं सत्तमे घनवाए सत्तमे घनोदही सत्तमा पुढवी, उवासंतराइं सव्वाइं जहा सत्तमे ओवासंतरे, (सेसा) जहा तणुवाए, एवं-ओवासवायधणउदहि पुढवी दीवा य सागरा वासा । नेरइया णं भंते ! किं गुरुया जाव अगुरुलहुया?, गोयमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुलहुयावि। से केणटेणं ?, गोयमा ! वेउब्वियतेयाई पडुच्च नो गुरुया नो लहुया गुरुयलहुया नो अगुरुलहुया, जीवं च कम्मणं च पडुच्च नो गुरुया नो लहुया नो गुरुयलहुया अगुरुयलहुया, से Page #108 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-९ १०५ तेणटेणं जाव वेमाणिया, नवरं नाणत्तंजाणियव्वं सरीरेहिं । धम्मत्थिकाए जावजीवत्थिकाए चउत्थपएणं । पोग्गलत्थिकाएणंभंते! किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा ! नो गुरुए नो लहुए गुरुयलहुएवि अगुरुयलहुएवि, से केणटेणं?, गोयमा! गुरुयलहुयदव्वाइं पडुच्च नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयदव्वाइं पडुच्च नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए, समया कम्माणि य चउत्थपदेणं। कण्हलेसा णं भंते ! किं गुरुया जाव अगुरुयलहुया ?, गोयमा! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुयलहुयावि, से केणटेणं?, गोयमा! दव्वलेसं पडुच्च ततियपदेणं भावलेसं पडुच्च चउत्थपदेणं, एवं जाव सुक्कलेसा, दिट्ठीदंसणनाणअन्नाणसण्णा चउत्थपदेणं नेयव्वाओ, हेडिल्ला चत्तारिसरीरा नायव्वाततियपदेणं, कम्मय चउत्थयपएणं, मणजोगो वइजोगोचउत्थएणं पदेणं, कायजोगो ततिएणं पदेणं, सागारोवओगो अनागारोवओगो चउत्थपदेणं, सव्वपदेसा सव्वदव्वा सव्वपज्जवा जहापोग्गलत्थिकाओ, तीतद्धा अणागयद्धा सव्वद्धा चउतथएणं पदेणं । वृ. इह चेयं गुरुलघुव्यवस्था॥१॥ “निच्छयओ सव्वगुरुंसव्वलहुं वा न विजए दव्वं । ववहारओ उ जुज्जइ बायरखंधेसुनऽन्नेसु॥ ॥२॥ अगुरुलहू चउफासो अरूविदव्वा य होंति नायव्वा । सेसा उ अट्ठफासा गुरुलहुया निच्छयणयस्स ।। 'चउफास'त्तिसूक्ष्मपरिणामानि अट्ठफास'त्तिबादराणि, गुरुलघुद्रव्यंरूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यवहारतसतु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानिगुरुर्लाष्टोऽधोगमनात्, लघुधूमः ऊर्द्धगमनात्, गुरुलघुर्वायुस्तिर्यग्गमनात्, अगुरूलघ्वाकाशं तत्स्वभावात्वादिति । एतानि चावकाशान्तरादिसूत्राण्येतदाथाऽनुसारेणावगन्तव्यानि, तद्यथा॥१॥ “ओवासवायघनउदहीपुढविदीवा य सागरा वासा। नेरइयाई अस्थिय समया कम्माइ लेसाओ॥ ॥२॥ दिट्ठी दंसणनाणे सन्नि सरीरा य जोग उवओगे । दव्वपएसा पज्जवतीयाआगामिसव्वद्ध ॥ त्ति 'वेउव्वियतेयाइं पडुच्च'त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव, यदाह “ओरालियवेउब्वियआहारगतेय गुरुलहू दव्वं"ति, ‘जीवं च कम्मणं च पडुच्च'त्ति जीवापेक्षया कार्मणशरीरापेक्षया च नारका अगुरुलघुका एव, जीवस्यारुपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कार्मणवर्गणानां चागुरुलघुत्वात्, आह च “कम्मगमणभासाई एयाइं अगुरुलहुयाई"ति । 'नाणत्तं जाणियव्वं सरी रेहि'ति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयं, तत्रासुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्तुऔदारिकतैजसेप्रतीत्यगुरुलघवोजीवंकार्मणंचप्रतीत्यागुरुलघवः इति, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रियतिर्यञ्चोऽपि, For Page #109 -------------------------------------------------------------------------- ________________ १०६ भगवती अङ्गसूत्रं १/-/९/९५ मनुष्यास्त्वौदारिकवैक्रियतैजसाहारकाणि प्रतीत्येति । 'धम्मत्थिकाए 'त्ति, इह यावत्करणाद् 'अहम्मत्थिकाए आगासत्थिकाए' त्ति दृश्यं 'चउत्थपएणं' ति एते 'अगुरुलहु' इत्यनेन पदेन वाच्याः, शेषाणां तु निषेधः कार्यो, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति । पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम्, एकान्तगुरुलघुनोस्तन्मतेनाभावात् 'गुरुलहुयदव्वाई' ति औदारिकादीनि चत्वारि अगुरुलहुयदव्वाई' ति कार्मणादीनि ३ । ‘समया कम्माणि य चउत्थपएणं' ति समयाः - अमूर्ता कर्माणि च कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषां । 'दव्वलेसं पडुच्च तइयपएणं ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्ण औदारिकादिकं च गुरुलध्वितिकृत्वागुरुलध्वित्यऽनेन तृतीयविकल्पेन व्यपदेश्या, भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्त्तत्वादगुरुलध्वित्यनेन व्यपदेश इत्यत आह-'भावलेसं पडुच्च चउत्थपदेणं'ति । ‘दिट्ठीदंसणे’त्यादि, दृष्टयादीनि जीवपर्यायत्वेनागुरुलघुत्वादगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि । अज्ञानपदंत्विह ज्ञानविपक्षत्वादधीतम्, अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते । ‘हेट्ठिल्लए’त्ति औदारिकादीनि 'तइयपएणं' ति गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात् 'कम्मय चउत्थपएणं' ति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां, मनोयोगवाग्यागौचतुर्थपदेन वाच्यी, तद्रव्याणामगुरुलघुत्वात्, काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्रव्याणामिति । 'सव्वदव्वे' त्यादि, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'सर्वप्रदेशाः ' तेषामेव निर्विभागा अंशाः ‘सर्वपर्यवाः' वर्णोपयोगादयो द्रव्यधम्मा, एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेना- गुरुलघुत्वेन चेत्यर्थः यतः सूक्ष्माण्यमूर्त्तानि च द्रव्याण्यगुरुलघूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्य- वास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ॥ गुरुलघुत्वाधिकारादिदमाहमू. (९६) से नूणं भंते! लाघवियं अप्पिच्छ अमुच्छ अगेही अपडिबद्धया समणाणंनिग्गंथाणं पसत्थं ? हंता गोयमा ! लाघवियं जाव पसत्थं । " से नूणं भंते! अकोहतं अमाणत्तं अमायत्तं अलोभत्तं समपाणं निग्गंथाणं पसत्थं ?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्थं । से नूणं भंते! कंखापदोसे खीणे समणे निग्गंथे अंतकरे भवति अंतिमसारीरिए वा बहुमोहेवि यणं पुव्विं विहरित्ता अह पच्छ संवुडे कालं करेति तओ पच्छासिज्झति ३ जाव अंतं करेइ ?, हंता गोयमा ! कंखापदोसे खीणे जाव अंत करेति । वृ. ‘लाघवियं’ति लाधवमेव लाघविकम् - अल्पोपधिकम् 'अप्पिच्छ' त्ति अल्पोऽभिलाष आहारादिषु 'अमुच्छ' त्ति उपधावसंरक्षणानुबन्धः 'अगेहि' त भोजनादिषु परिभोगकालेऽ नासक्ति अप्रतिबद्धता - स्वजनादिषु स्नेहाभाव इत्येतत्पञ्चकमिति गम्यं, श्रमणानां निर्ग्रन्थानां 'प्रशस्तं ' सुन्दरम्, अथवा लाघविकं प्रशस्तं कथम्भूतमित्याह- 'अप्पिच्छ' अल्पेच्छरूपमित्यर्थः, एवमितराण्यपि पदानि । • उक्ता लाघविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोषाभावप्रशस्तताऽभिधानार्थं क्रोधादिदोषाभावाविनाभूतकाङ्क्षाप्रदोषक्षयकार्याभिधानार्थं च क्रमेण सूत्रे, व्यक्ते Page #110 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशक:- ९ १०७ च, नवरं काङ्क्षा दर्शनान्तरग्रहो गृद्धिर्वा सैव प्रकृष्टो दोषः काङ्क्षाप्रदोषः काङ्क्षाप्रद्वेषं वा, रागद्वेषावित्यर्थः । काङ्क्षाप्रदोषः प्रागुक्तः, प्रदोषत्वं च काङ्क्षायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह मू. (९७) अन्नउत्थिया णं भंते! एवमाइक्खंति एवं भासेंति एवं पन्नवेति एवं परूवेतिएवं खलु एगे जीवे एगेणं समएणं दो आउयाई पकरेति, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पकरेति तं समयं परभवियाउयं पकरेति जं समयं परभवियाउयं पकरेति तं समयं इहभवियाज्यं पकरेति, इहभवियाउयस्स पकरणयाए परभवियाउयं पकरेइ, परभवियाउयस्स पकरणयाए इहभवियाउयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो आउयाइं पकरेति, तं० - इहभवियाउयं च परभवियाउयं च । से कहमेवं भंते ? एवं खलु गोयमा ! जण्णं ते अन्नउत्थिया एवमातिक्कंति जाव परभवियाउयं च, जे ते एहमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परुवेमि-एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पकरेति, तं० - इह भवियाउयं वा परभवयाउयं वा, जं समयं इहभवियाउयं पकरेति नो तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेइ नो तं समयं इहभवियाउयं पकरेइ, इहभवियाउयस्स पकरणताए नो परभवियाउयं पकरेति, परभवियाउयस्स पकरणताए नो इहभवियाउयं पकरेति । एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पकरेति, तं० - इहभवियाउयं वा परभवियाउयं वा । सेवं भंते! सेवं भंते ! त्ति भगवं गोयमे जाव विहरति । वृ. ‘अन्नुत्थिए' इत्यादि, अन्ययूथं विवक्षितसङ्घादपरः सङ्घस्तदस्ति येषां तेऽन्ययूथिकाः, तीर्थान्तरीया इत्यर्थः, 'एवम्' इति वक्ष्यमाणम् 'आइक्खंति’त्ति आख्यान्ति सामान्यतः 'भासंतित्ति विशेषतः ‘पन्नवेंति’त्ति उपपत्तिभिः 'परूवेंति'ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेनायुर्द्वयकरणे नास्ति विरोध इत्युक्तम् 'एगे जीवे' इत्यादि 'दो आउयाई पकरेइ' त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुःपर्यायं करोति तदाऽन्यमपि करोति, स्वपर्यायत्वात्, ज्ञानसम्यक्त्वपर्यायवत्, स्वपर्यायकर्त्तृ त्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पादप्रसङ्ग इति भावः, उक्तार्थस्यैव भावनार्थमाह - 'जमि' त्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो वर्तमानभवो यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम्, अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह 'जं समय परभवियाउय 'मित्यादि, एवमेकसमयकार्यतां द्वयोरप्यभिधायैकक्रियाकार्यतामाह ‘इह भवियाउयस्से’त्यादि, ‘पकरणयाए 'त्ति करणेन ' एवं खलु' इत्यादि निगमनं । 'जण्णं ते अन्नउत्थिया एमाइक्खंती' त्याद्यनुवादवाक्यास्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो द्दश्यः, 'जे ते एवमाहंसु मिच्छं ते एवमाहंसु 'त्ति तत्र 'आहंसु' त्ति उक्तवन्तः, यच्चायं वर्त्तमाननिर्देशेऽधिकृतेऽतीतनिर्देशः स सर्वोवर्त्तमानः कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिथ्यात्वं चास्यैवम्-एकेनाध्यवसायेन विरुद्धयोरायुषोर्बन्धायोगात् यच्चोच्यते - पर्यायान्तरकरणे पर्यायान्तरं Page #111 -------------------------------------------------------------------------- ________________ १०८ भगवतीअङ्गसूत्रं १/-/९/९७ करोति, स्वपर्यायत्वादिति, तदनैकान्तिकं, सिद्धत्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति-वेदयते इत्यर्थ परभवायुस्तदा प्रकरोति बन्धातित्यर्थः, इहभवायुरुपभोगेन परभवायुर्बन्धातीत्यर्थः, मिथ्याचैतत्परमतं, यस्माजातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्बद्धं तदा दानाध्ययनादीनां वैयर्थ्यः स्यादिति, एतच्चायुर्बन्धकालादन्यत्रावसेयम्, अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयेत परभवायुस्तु प्रकरोत्येवेति ।। अन्ययूथिकप्रस्तावादिदमाह मू. (९८) तेणं कालेणं तेणं समएणं पासावच्चिले कालासवेसियपुत्ते नामंअनगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति २ ता थेरे भगवंते एवं वयासी-थेरा सामाइयं न जाणंति थेरा सामाइयस्स अटुं न याणंति थेरा पच्चक्खाणं नयाणंति थेरा पञ्चक्खाणस्स अटुं न याणंति थेरा संजमंन याणंति थेरा संजमस्स अटुं नयाणंति थेरा संवरंन याणंति थेरा संवरस्स अटुंणयाणंति थेरा विवेगंन याणंति थेराविवेगस्स अट्ठन याणंतिथेरा विउस्सग्गंणयाणंति थेराविउस्सग्गस्स अटुं न याणंति६। तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अनगारं एवं वयासी-जाणामो णं अज्जो ! सामाइयं जाणामोणं अजो! सामाइयस्स अटुंजाव जाणामोणं अज्जो ! विउस्सगस्स अटुं । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी-जतिणं अनो! तुब्भे जाणह सामाइयं जाणह सामाइयस्स अटुं जाव जाणह विउस्सग्गस्स अटुं किं भे अज्जो ! सामाइए किं भे अज्जो सामाइयस्स अट्टे? जाव किं भे विउस्सगस्स अट्टे ?, तएणंते थेरा भगवंतो कालाव-सेसियपुत्तं अनगारंएवंवयासी-आयाणेअज्जो! सामाइएआयाणे अजो! सामाइयस्सअडेजाव विउस्सग्गस्सअढे तएणं से कालासवेसियपुत्ते अनगारे थेरे भगवंते एवं वयासी-'जति भे अजो! आया सामाइए आया सामाइयस्स अट्टे एवंजाव आया विउस्सग्गस्सअढे अवहहु कोहमाणमायालोभे किमटुंअज्जो ! गरहह ?, कालास० संजमट्ठयाए, से भंते ! किं गरहा संजमे अगरहा संजमे?, कालासगरहा संजमे नोअगरहासंजमे, गरहाविणंसव्वंदोसं पविणेति सव्वं बालियंपरिन्नाए, एवंखुणे आया संजमे उवहिए भवति, एवंखुणे आया संजमे उवचिए भवति, एवंखुणे आया संजमे उवट्ठिए भवति, एत्थणं से कालासवेसियपुत्ते अनगारे संबुद्धे थेरे भगवंते वंदति नमसति २ एवं वयासी एएसिणंभंते! पयाणंपुदि अन्नाणयाएअसवणयाए अबोहियाएअणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविन्नायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अनिजूढाणं अनुवदारियाणं एयमद्वं नो सद्दहिए नो पत्तिइए नो रोइए इयाणिं भंते ! एतेसिं पयाणं जाणणयाए सवणयाए बोहीएअभिगमेणं दिठ्ठाणंसुयाणंमुयाणं विन्नायाणंवोगडाणं वोच्छिन्नाणं निजूढाणं उवधारियाणं एयमद्वं सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब्भे वदह। तएणते थेराभगवंतो कालासवेसियपुत्तंअनगारं एवं वयासी-सदाहि अञ्जो ! पत्तियाहि अजो! रोएहि अजो! सेजहेयं अम्हे वदामो।तएणं से कालासवेसियपुत्ते अनगारे थेरे भगवंतो वंदइ नमसइ २ एवं वदासी इच्छमि णं भंते ! तुब्भं अंतिए चाउज्जामा धम्माओ पंचमहब्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । Page #112 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशक:- ९ तएण से कालासवेसियपुत्ते अनगारे थेरे भगवंते वंदइ नमसइ वंदित्ता नमंसित्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपजित्ता णं विहरइ । तए णं से कालासवेसियपुत्ते अनगारे बहूणि वासाणि सामन्नपरियागं पाउणइ जस्सट्ठाए कीरइ नग्गभागे मुंडभावे अण्हाणयं अदंतधुवणयं अच्छत्तयं अनोवाहणयं भूमिसेज्जा फलहसेज्जा कट्टसेज्जा केसलोओ बंभचेरवासो परधरपसेवो लद्धावलद्धी उच्चावय गामकंटगा बावीसं परिसहोवसग्गा अहियासिजंति तमट्ठ आराहेइ २ चरिमेहं उस्सासनीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सब्वदुक्खप्पहीणे । १०९ वृ. 'पासावच्चिज्जे’त्ति पार्श्वपत्यानां पार्श्वजिनशिष्याणामयं पाश्र्वापत्यीयः 'थेरे' ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः 'सामाइयं' ति समभावरूपं 'न याणंति 'त्ति न जानन्ति, सूक्ष्मत्वात्तस्य 'सामाइयस्स अहं' ति प्रयोजनं कर्मानुपादाननिर्जरणरूपं, 'पञ्चक्खाणं' ति पौरुष्यादिनियमं, तदर्थंच-आश्रवद्वानिरोधं, 'संजमं' ति पृथिव्यादिसंरक्षणलक्षणं, तदर्थं च - अनाश्रवत्वं, 'संवरं'ति इन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थं तु-अनाश्रवद्वारनिरोधं, 'संजमं' ति पृथिव्यादिसंरक्षणलक्षणं, तदर्थं च-अनाश्रवत्वं, 'संवरं 'ति इन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थं तु-अनाश्रवत्वमेव, 'विवेगं’ति विशिष्टबोधं, तदर्थं च - त्याज्यत्यागादिकं, 'विउस्सग्गं' ति व्युत्सर्गं कायादीनां तदर्थं चानमिष्वङ्गताम् । अज्जो !'त्ति हे आर्य ! ओकारान्तता सम्बोधने प्राकृतत्वात्, 'किं भे’त्ति किं भवामित्यर्थः, ‘आया णे’त्ति आत्मा नः-अस्माकं मते सामायिकमिति, यदाह - "जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं "ति, सामयिकार्थोऽपि जीव एव कर्मानुपादानदीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । 'जइ भे अज्जो'त्ति यदि भवतां हे आर्या ! स्थविराः सामायिकमात्मातदा ‘अवहड्ड' त्ति अपहृत्य त्यक्त्वा क्रोधादीन् किमर्थं गर्हध्वे ? 'निंदामि गरिहामि अप्पाणं वोसिरामि' इति वचनात् क्रोधादीनेव अथवा 'अवज्ज'मिति गम्यते, अयमभिप्रायः यः सामायिकवान् त्यक्तक्रोधादिश्च स कथं किमपि निन्दति ?, निन्दा हि किल द्वेषसम्भवेति, अत्रोत्तरंसंयमार्थमिति, अवद्ये गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्, तथा गर्हा संयमः, तद्धेतुत्वात् न केललमसी गर्हा कर्मानुपादानहेतुत्वात्संयमो भवति, 'गरहावि' त्ति गर्हेव च सर्वं 'दोसं'ति दोषं-रागादिकं पूर्वकृतं पापं वा द्वेषं वा 'प्रविनयति' क्षपयति, किं कृत्वा ? इत्याह- 'सव्वं बालियं' ति बाल्यं - बालतां मिथ्यात्वमविरतिं च 'परिन्नाए 'त्ति 'परिज्ञाय’ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति, इह च गर्हायास्तद्वतश्चाभेदादेकर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति, 'एवं खु'त्ति एवमेव 'णे' इत्यस्माकम् 'आया संजमे उवहिए' त्ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः 'उपहितः' प्राप्तो भवति, ‘आया संजमेउवचिए 'त्ति आत्मा संयमविषये पुष्टो भवति आत्मरूपो वा संयम उपचितो भवति, ‘उवट्ठिए’त्ति ‘उपस्थितः’ अत्यन्तावस्थायी । ‘एएसि णं भंते! पयाणं’इत्यस्य 'आदिट्ठाण' मित्यादिना सम्बन्धः, कथमध्ष्टानामित्याह‘अन्नाणयाए’त्ति अज्ञानो-निर्ज्ञानस्तस्य भावोऽज्ञानता तयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह-‘असवणयाए 'त्ति अश्रवणः श्रुतिवर्जितस्तद्भावस्तत्ता तया 'अबोहीए 'त्ति Page #113 -------------------------------------------------------------------------- ________________ ११० भगवतीअङ्गसूत्रं १/-/९/९८ अबोधि-जिनधर्मानवाप्तिः, इह तु प्रक्रमान्ममहावीरजिनधर्मानवाप्तिस्तया, अथवौत्पत्तिक्यादिबुद्धयभावेन, 'अनभिगमेणं'ति विस्तरबोधाभावेन हेतुना 'अदृष्टानां साक्षात्स्वयमनुपलब्धानाम् 'अश्रुतानाम् अन्यतोऽनाकर्णितानाम् 'अस्सुयाणं ति 'अस्मृतानां दर्शनाकर्णनाभावेनाननुध्यातानाम् ___अत एव अविज्ञातानां" विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह-'अव्वोकडाणं'ति अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, 'अव्वोच्छिण्णाणं'ति विपक्षादव्यवच्छेदितानाम्, 'अनिज्जूढाणं ति महतो ग्रन्थात्सुखावबोधाय सङ्केपनिमित्तमनुग्रहपरगुरुभिरनुद्धतानाम्, अत एवास्माभिः 'अनुपधारितानाम्' अनवधारितानाम् 'एयमढे'त्ति एवंप्रकारोऽर्थ अथवाऽयमर्थः 'नो सद्दहिए'त्तिन श्रद्धितः 'नो पत्तिए'त्ति 'नो' नैव पत्तियंति प्रीतिरुच्यतेतद्योगात् ‘पत्तिए'त्तिप्रीतः-प्रीतिविषयीकृतः,अथवान प्रतीतः न प्रत्ययितो वा हेतुभिः, ‘नो रोइए'त्ति न चिकीर्षितः ‘एवमेयं से जहेयं तुब्भे वयह'त्ति अथ यथैतद्वस्तु यूयं वदथ एवमेतद्वस्त्विति भावः। _ 'चाउज्जामाउ'त्ति चतुर्महाव्रतात्, पार्श्वनाथजिनस्य हि चत्वारिमहाव्रतानि, नापरिगृहीता स्त्रीभुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, 'सप्पडिक्कमणं' ति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणादन्यथा त्वकरणात्, महावीरजिनस्य तु सप्रतिक्रमणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, 'देवाणुप्पिय'त्ति प्रियामन्त्रणं 'मा पडिबंध'तिमा व्याघातं कुरुष्वेति गम्यम्। ___'मुंडभावे'त्ति मुण्डभावो-दीक्षितत्वं ‘फलगसेज'त्ति प्रतलातविष्कम्भवत्काष्ठरूपा 'कट्ठसेज'त्ति असंस्कृतकाष्ठशयनं कष्टशय्या वाऽमनोज्ञा वसति 'लद्धाल्लध्धी'त्ति लब्धं चलाभोऽपलब्धिश्च-अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धिः 'उच्चावय'त्ति उच्चावचाः अनुकूलप्रतिकूला असमञ्जसा वा गामकंटय'त्ति ग्रामस्य-इन्द्रियसमूहस्य कण्टका इव कण्टका-बाधकाः शत्रवोग्रामकण्टकाः,कएतेइत्याह-'बावीसंपरीसहवसग्ग'त्ति परीषहाः-क्षुदादयस्त एवोपसर्गाउपसर्जनात् धर्मभ्रंशनात् परीषहोपसर्गा, अथवा द्वाविंशतिपरीषहाः, तथा उपसर्गा-दिव्यादयः कालस्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्धइति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम् मू. (९९) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति २ एवं वदासी-से नूनं भंते ! सेट्ठियस्स य तणुयस्स य किवणस्स य खत्तियस्स य समा चेव अपञ्चक्खाणकिरिया कजइ?, हंता गोयमा! सेट्ठियस्स य जाव अपञ्चक्खाणकिरिया कञ्जइ। सेकेणटेणं भंते !?, गोयमा! अविरतिं पडुच्च से तेण० गोयमा! एवं वुच्चइ-सेट्ठियस्सय तणु० जाव कज्जइ॥ वृ. तत्र भंते'त्ति हे भदन्त ! 'इति’ एवमामन्त्रयेति शेषः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'सेट्ठियस्स'त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य तणुयस्स'त्तिदरिद्रस्य 'किवणस्स'त्तिरङ्कस्य ।खत्तियस्सत्ति राज्ञः ‘अपच्चक्खाणकिरिय'त्तिप्रत्याख्यानक्रियायाअभावोऽप्रत्याख्यानजन्यो वा कर्मबन्धः, 'अविरईत्ति इच्छया अनिवृत्ति, सा हि सर्वेषां समैवेति । अप्रत्याख्यानक्रियायाः- प्रस्तावादिदमाह मू. (१००) आहाकम्मं भुंजमाणे समणे निग्गंथे किं बंधइ किं पकरेइ किं चिणाइ किं Page #114 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-९ १११ उवचिणाइ?, गोयमा! आहाकम्मंणं जमाणे आउयवजाओ सत्त कम्मप्पगडीओसिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अनुपरियट्टइ। सेकेणटेणंजावअणुपरियट्टइ?, गोयमा! आहाकम्मंणं जमाणेआयाए धम्मंअइक्कमइ आयाए धम्म अइक्कममाणे पुढविक्कायं नावकंखइ जाव तसकायं नावकंखइ, जेसिपि य णं जीवाणंसरीराइंआहारमाहारेइतेवि जीवे नावकंखइ। सेतेणटेणंगोयमा! एवंवुच्चइ-आहाकम्म णं भुंजमामे आउयवज्जाओ सत्त कम्मपगडीओ जाव अणुपरियट्टइ। फासुएसणिज्जं भंते ! भुंजमाणे किंबंधइ जाव उवचिणाइ?, गोयमा! फासुएसणिजंणं भुंजमाणे आउयवजाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओसिढिलबंधणबद्धाओ पकरेइ जहा संवुडे णं, नवरं आउयं चणं कम्मं सिय बंधइ सिय नो बंधइ, सेसंतहेव जाव वीईवयइ, से केणतुणं जाव वीईवयइ? गोयमा ! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आयाए धम्मं नो अइक्कमइ, आयाए धम्म अणइक्कममाणे पुढिविक्काइयं अवकंखति जावतसकायं अवकंखइ, जेसिंपियणं जीवाणं सरीराइं आहारेइ तेऽविजी अवकंखति से तेणटेणं जाव वीईवयइ ।। वृ. 'आहाकम्म'मित्यादि आधया-साधुप्रणिधाने यत्सचेतनमचेनतं क्रियते अचेतनं वा पच्यतेचीयते वा गृहादिकं व्यूयते वा वस्त्रादिकंतदाधाकर्म 'किं बंधइ'त्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ'त्ति स्थितिबन्धापेक्षया बद्धावस्थापेक्षय़ा वा 'किं चिणाइ'त्ति अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ'त्ति।पदेशबन्धापेक्षया निकाचनापेक्षया वेति, ‘आयाए'त्ति आत्मना धर्म श्रुतधर्मं चारित्रधर्मं वा 'पुढविकायं 'नावकंखइ'त्ति नापेक्षते, नानुकम्पत इत्यर्थः। आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् । ___ अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं, तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम् मू. (१०१) से नूनं भंते ! अथिरे पलोट्टइ नो थिरे पलोद्दति अथिरे भजइ नो थिरे भजइ सासए बालय बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं? हंता गोयमा ! अथिरे पलोट्टइ जाव पंडियत्तं असासयं सेवं भंते ! सेवं भंतेत्ति जाव विहरति । वृ.तत्र 'अथिरे'त्तिअस्थास्नु द्रव्यं लोष्टादि 'प्रलोटति' परिवर्तते अध्यात्मचिन्तायामस्थिरं कर्मतस्यजीवप्रदेशेभ्यः प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्तते स्थिरं शिलादिनप्रलोटयति, अध्यात्मचिन्तायातुस्थिरोजीवः, कर्मक्षयेऽपितस्यावस्थितत्वात्, नासौ 'प्रलोटयति' उपयोगलक्षणस्वभावान्न परिवर्तते, तथा अस्थिरं भङ्गुरस्वभावं तृणादि भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिरंकर्मतद् ‘भज्यते' व्यपैति, तथा स्थिरम्' अभङ्गुरमयःशलाकादिन भज्यते, अध्यात्मचिन्तायांस्थिरोजीवःसचन भज्यते शाश्वतत्वादिति जीवप्रस्तावादिदमाह-सासएबालए'त्तिबालको व्यवहारतः शिशुर्निश्चयतोऽसंयतोजीवः सच शाश्वतोद्रव्यत्वात्, 'बालियत्तंति इहेकप्रत्ययस्य स्वार्थिकत्वाद्बालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वंतच्चाशाश्वतं पर्यायत्वादिति। एवंपण्डितसूत्रमपि, नवरंपण्डितोव्यवहारेण Page #115 -------------------------------------------------------------------------- ________________ ११२ भगवतीअङ्गसूत्रं १/-/९/१०१ शास्त्रज्ञो जीवः निश्चयतस्तु संयत इति । शतकं-१ उद्देशकः-९ समाप्तः -शतकं-१ उद्देशकः-१०:वृ. अनन्तरोद्देशकोऽस्थिरं कर्मेत्युक्तं, कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थतथा सङ्ग्रहण्यां चलणाउत्तियदुक्तंतत्प्रतिदनार्थश्चदशमोद्देशको व्याख्यायते, तत्र च सूत्रं मू. (१०२) अन्नउत्थियाणं भंते ! एवमाइक्खंति जाव एवं परूवेति-एवं खलु चलमाणे अचलिए जाव निजरिज्जमाणे अनिजिण्णे, दो परमाणुपोग्गला एगयओ न साहणंति, कम्हा दो परमाणुपोग्गला एगततो न साहणंति ?, दोण्हं परमाणुपोग्गलाणं नत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ न साहणंति। तिनि परमाणुपोग्गला एगयओ साहणंति, कम्हा? तिन्नि परमाणुपोग्गला एगयओ साहणंति, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिन्नि परमाणुपोग्गला एगयओ सा०, ते भिज्जमाणा दुहावि तिहावि कजंति, दुहाकज्जमाणा एगयओ दिवड्डे परमाणुपोग्गले भवति एगयओवि दिवड्डे पर० पो० भवति, तिहा कज्जमाणा तिन्नि पमाणुपोग्गला भवंति। ___ एवं जाव चत्तारि पंचपरमाणुपो० एगयओ साहणंति, एगयओ साहणित्ता दुक्खत्ताए कजंति, दुक्खेवि य णं से सासए सया समियं उवचिजइ य अविचिजइ य, पुट्विं भासा भासा भासिज्जमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा, जा सा पुब्बिं भासा भासा भासिज्जमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा सा किं भासओ भासा अभासओ भासा?, अभासओणं सा भासा नो खलु सा भासओ भासा। पुट्विं किरिया दुक्खा कज्जमाणी किरिया अदुक्खा किरियासमयवीतिकंतं च णं कडा किरिया दुक्खा, जा सा पुब्बिं किरियादुक्खा कज्जमाणी किर्या अदुक्खा किरियासमयवीइकंतंच शंकडा किरिया दुक्खा सा किं करणओदुक्खा अकरणओदुक्खा?, अकरणओणं सादुक्खा नो खलु सा करणओ दुक्खा, सेवं वत्तव्वं सिया-अकिच्चं दुक्खं अफुसं दुक्खं अकज्जमाणकडं दुक्खं अकट्ठ अकट्ठ पाणभूयजीवसत्ता देवणं वेदंतीति वत्तव्वं सिया। से कहमेयं भंते ! एवं?, गोयमा! जणं ते अण्णउत्थिया एवमातिक्खंति जाव वेदणं वेदेति, तव्वंसिया, जेते एवमाहंसुमिच्छते एवमाहंसु, अहं पुण गोयमा! एवमातिक्खामि, एवं खलु चलमाणे चलिए जाव निजरिजमाणे निजिण्णे, दो परमाणुपोग्गला एगयओ साहणंति, कम्हा? दो परमाणुपोग्गला एगयओ साहण्णंति?, दोण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ सा०, ते भिज्जमाणा दुहा कजंति, दुहा कन्जमाणे एगयओ पर० पोग्गले एगयओ प० पोग्गले भवंति, तिण्णि परमा० एगओ आह०, कम्हा तिन्नि परमाणुपोग्गले एग० सा०?, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गलाएगयओ साहणंति, तेभिज्जमाणा दुहावि तिहावि कजंति, दुहा कज्जमाणा एगओ परमाणुपोग्गले एगयओ दुपदेसिएखंधे भवति, तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवंति, एवंजाव चत्तारिपंचपरमाणुपो० एगओ साहणित्ता २ खंधत्ताएकजंति, खंधेवियणं से असासए Page #116 -------------------------------------------------------------------------- ________________ ११३ शतकं-१, वर्गः-, उद्देशकः-१० सया समियं उवचिजइ य अवचिजइ य । पुट्विं भासा अभासा भासिज्जमाणी भासा २ भासासमयवीतिकंतं च णं भासिया भासा अभासा जा सा पुब्बिं भासा अभासा भासिज्जमाणी भासा २ भासासमयवीतिकंतं चणं भासिया भासाअभासा सा किंभासओ भासा अभासओ भासा?, भासओणंभासा नो खलु साअभासओ भासा । पुब्बिं किरिया अदुक्खा जहा भासा तहा भाणियव्वा, किरियावि जाव करणओ णं सा दुक्खा नो खलु सा अकरणओ दुक्खा । सेवं वत्तव्वं सिया किच्चं फुसंदुक्खं कज्जमाणकडं कट्ठ २ पाणभूयजीवत्ता वेदणं वेदेंतीति वत्तव्वं सिया । वृ. 'चलमाणे अचलिए'त्तिचलत्कर्माचलितं, चलता तेनचलितकार्याकरणात्, वर्तमानस्य चातीततया व्यपदेष्टुमशक्यत्वात्, एवमन्यत्रापि वाच्यमिति । “एगयओन साहणंति'त्तिएकत एकत्वेनैकस्कन्धतयेत्यर्थः ‘नसंहन्येते' न संहतो-मिलितो स्यातां, ‘नत्थि सिणेहकाए'त्तिस्नेहपर्यवराशिस्ति, सूक्ष्मत्वात्, त्र्यादियोगेतुस्थूलत्वात्सोऽस्ति 'दुक्खत्ताएकजंति'त्तिपञ्च पुद्गलाःसंहत्यदुःखतया-कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽवि यणं ति कर्मापिच से'त्ति तत् शाश्वतमनादित्वात् ‘सय'त्ति सर्वदा ‘समियंति सम्यक्सपरिमाणं वा 'चीयते' चयं याति ‘अपचीयते' अपचयं याति । तथा 'पुव्वं ति भाषणाप्राक् ‘भास'त्ति वागद्रव्यसंहति ‘भास'त्ति सत्यादिभाषा स्यात्, तत्कारणत्वात्, विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थं गवेषणीया, एवं सर्वत्रापीति, तथा ‘भासिज्जमाणी भासा अभास'त्ति निसृज्यमानवाग्द्रव्याणिअभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारानङ्गत्वादिति, 'भासासमयविइक्वंतं चणं तिइहक्तप्रत्ययस्य भावार्थत्वा विभक्तिवि-परिणामाच्च भाषासमयव्यतिक्रमेच भासिय'त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति, 'अभाशओणंभास'त्ति अभाषमणास्य भाषा, भाषणात्पूर्वपश्चाच्चतदभ्युपगमात्, ‘नोखलुभासओ'त्ति भाष्यमाणायास्तस्या अनभ्युपगमादिति। तथा-'पुव्वं किरिए'त्यादि, क्रिया कायादिका सायावन्न क्रियतेतावत् 'दुक्ख'त्तिदुःखहेतुः, 'कज्जमाण'त्ति क्रियमाणा क्रिया 'न दुक्खा' न दुःखहेतुः, क्रियासमयव्यतिक्रान्ते च क्रियायाः क्रियमाणताव्यतिक्रमेचकृत सती क्रिया दुःखेति, इदमपितन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्वं क्रिया दुःखा, अनभ्यासात्, क्रियमाणा क्रिया न दुःखा, अभ्यासात्, कृता क्रिया दुःखा, अनुताप-श्रमादेः, 'करणओ दुक्ख'त्ति करणमाश्रित्य करण काले कुर्वत इत्यर्थः ‘अकरणओ दुक्ख'त्ति अकरणमाश्रित्याकुर्वत इतियावत्, ‘नो खलु सा करणओ दुक्खत्ति' अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् । 'सेवं वत्तव्वं सिया' अथैवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वादस्येति । अथान्ययूथिकान्तरमतमाह-'अकृत्यम्' अनागतकालापेक्षयाऽनिर्वर्तनीयंजीवैरिति गम्यं 'दुःखम् असातंतत्कारणंवा कर्म, तथाऽकृतत्वादेवास्पृश्यम्-अबन्धनीयं, तथा क्रियमाणंवर्तमानकाले कृतं चातीतकाले तनिषेधादक्रियमाणकृतं, कालत्रयेऽपि कर्मणो बन्धनिषेधाद् 518 Page #117 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१०/१०२ अकृत्वाऽकृत्वा, आभीक्ष्णये द्विर्वचनं, दुःखमिति प्रकृतमेव, के ? इत्याह-प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम् 119 11 ११४ “प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥ 'वेयणं 'ति शुभाशुभकर्म्मवेदनां पीडां वा 'वेदयन्ति' अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, याच्छिकं हि सर्वं लोके सुखदुःखमिति, यदाह“अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ॥ 11911 'से कहमेयं' ति अथ कथमेतद् भदन्त ! 'एवम् ? ' अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः 'जंणं ते अण्उत्थिया' इत्याद्युत्तरं, व्याख्या चास्य प्राग्वत्, मिथ्या चैतदेवं यदि चलदेव प्रथमसमये चलितं न भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति न कदाचनापि चलेत्, अत एव वर्त्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम्, एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते-चलितकार्याकरणादचलितमेवेति, तदयुक्तं, यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलित कार्यं विवक्षितं परेण तदाद्यसमयचलितं यदि न करोति तदा क इव दोषोऽत्र ?, कारणानां स्वस्वकार्यकरणस्वभावत्वादिति यच्चोक्तं- द्वौ परमाणून संहन्येते, सूक्ष्मतया स्नेहाभावात्, तदयुक्तम्, एकस्यापि परमाणोः स्नेहसम्भवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत उक्तम्- “तिन्नि परमाणुपोग्गला एगयओ साहणंति ते भिज्जमाणा दुहावि तिहावि कज्जति, दुहा कजमाणा एगओ दिवड्ढे "त्ति, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम् - एकतः सार्द्ध एकतः सार्द्ध इति एतदप्यचारु, परमाणोरद्धकरणे परमाणुत्वाभावप्रसङ्गात्, तथा यदुक्तं पञ्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तरकन्धरूपत्वात्, पञ्चाणुकस्य च स्कन्धमात्रत्वात्, तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसङ्ख्यातप्रदेशात्मकं जीवभावृणुयादिति । तथा यदुक्तं कर्म च शाश्वतं तदपि असमीचीनं, कर्म्मणः शाश्वतत्वे क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षसय चाभावप्रसङ्गात्, दृश्यते च ज्ञानादिहानिवृद्धी, तता यदुक्तं कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाशवतत्वे नोपपधि इति । यच्चोक्तं-भाषणात्पूर्वं भाषा तद्धेतुत्वात्, तदयुक्तमेव, औपचारिकत्वात्, उपचारस्य च तत्त्वतोऽवस्तुत्वात् किं च- उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्त्विकी भाषाऽस्तीति सिध्धम्, यच्चोक्तं-भाष्यमाणाऽभाषा, वर्त्तमानसमयस्याव्यावहारिकत्वात्, तदप्यसम्यग् वर्त्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्त्वेन व्यवहारानङ्गत्वादिति, यच्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाष्यभाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात्, यश्च प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः । तथा यदुक्तम् अभाषकस्य Page #118 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१० ११५ भाषेति, तदसङ्गततरम्, एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति । एवं क्रियाऽपि वर्तमानकाल एव युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासाभ्यासादिकं कारणमुक्तं तच्चानैकान्तिकम्, अनभ्यासादावपि यतः काचित्सुखादिरूपैव, तथा यदुक्तम्अकरणतः क्रिया दुःखेति, तदपि प्रतीतिबाधितं, यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः पूर्वं पश्चाद्वा, तदसत्त्वादिति । तथा यदुक्तम् ‘अकिच्च' मित्यादि यदृच्छदमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेवकर्मदुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात्, अभ्युपगतं च किञ्चित्पारलौकिकानुष्ठानं तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम्, उक्तं च वृद्धैः॥१॥ “परतित्थियवत्तव्वय पढमसए दसमयंमि उद्देसे । विभंगीणादेसा मइभेया वावा सा सव्वा ।। ॥२॥ सब्भूयमसब्भूय भंगा चत्तारि होति विभंगे उम्मत्तवायसरिसं तो अण्णाणंति निद्दिष्ठं । सद्भूते-परमाणौ असद्भूतं-अर्धादि १, असद्भूते-सर्वगात्मनि सद्भूतं चैतन्यं २, सद्भूतेपरमाणौ सद्भूतं-निष्प्रदेशत्वम् ३, असद्भूते-सर्वगात्मनि असद्भूतं कर्तृत्वमिति ४ । 'अहं पुण गोयमा ! एवमाइक्खामी" त्यादि तु प्रतीतार्थमेवेति, नवरं 'दोण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए'त्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरूद्धं स्पर्शद्वयमेकदैवास्ति, ततोद्वयोरपितयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्चतौ विषमस्नेहात्संहन्येते, इदं च परमतानवृत्त्योक्तम्, अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह॥१॥ “समनिद्धयाए बंधो न होइ समलुक्खयाएविन होइ । वेमायनिध्धलुक्खत्तणेण बंधो उ खंधाणं ॥ 'खंधेविणं से असासए'त्ति उपचयापचयिकत्वात्, अत एवाह-‘सया समिय'मित्यादि, 'पुट्विं भासाअभास'त्ति भाष्यतइतिभाषाभाषणाच्च पूर्वंन भाष्यते इति नभाषेति भासिज्जमाणि भासा भास'त्तिशब्दार्थोपपत्तेः ‘भासियाअभास'त्तिशब्दार्थवियोगात्। 'पुट्विं किरियाअदुक्ख'त्ति करणात्पूर्वं क्रियैव नास्तीत्यसत्त्वादेवचन दुःखा, सुखापिनासौ, असत्त्वादेव, केवलंपरमतानुवृत्त्याऽदुःखेत्यक्तं 'जहा भास'त्तिवचनात्, ‘कज्जमाणि किरिया दुक्खा' सत्त्वात्, इहापि यक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानवृत्त्यैव, अन्यथा सुखाऽपि क्रियमाणैव क्रिया, तथा 'किरियासमयवितिक्कंतं च ण' मित्यादि दृश्यमिति । किचंदुक्ख'मित्यादि, अनेन च कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-इह यद्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फलमन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत्, यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च॥१॥ “जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम! घडो व हेऊ य से कम्मं ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह मू. (१०३) अन्नउत्थियाणंभंते ! एवमाइक्खंति जाव-एवं खलु एगेजीवे एगेणं समएणं दो किरियाओ पकरेंति, तंजहा-इरियावहियं च संपराइयं च, [जं समयं इरियावहियं पकरेइ तं ___ Page #119 -------------------------------------------------------------------------- ________________ ११६ भगवतीअङ्गसूत्रं १/-/१०/१०३ समयं संपराइयंपकरेइ, जंसमयं संपराइयं पकरेइतंसमयं इरियावहियंपकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलुएगेजीवे एगेणं समएणं दो किरियाओपकरेति, तंजहाइरियावहियंच संपराइयं च । से कहमेयं भंते एवं ?, गोयमा ! जंणं ते अन्नउत्थिया एवमाइक्खंतितं चेव जावजेते एवमाहंसुमिच्छते एवामाहंसु, अहं पुण गोयमा! एवमाइक्खामि ४-एवं खलु एगे जीवे एगसमयए एक किरियं पकरेइ ] परउत्थियवत्तव्वं नेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपरा इयं वा। वृ.तत्रच 'इरियावहियंतिईर्या-गमनंतद्विषयः पन्था-मार्गईर्यापथस्तत्रभवा ऐयापथिकी, केवलकाययोगप्रत्ययः कर्मबन्धइत्यर्थः, संपराइयंचत्ति संपरैति-परिभ्रमतिप्राणी भवेएभिरिति संपरायाः-कषायास्तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः । ‘परउत्थियवत्तव्वं नेयव्वंति इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयं, ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्-‘जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ० इरियावहिया पकरणयाए संपराइयंपकरेइ संपराइयपकरणयाए इरियावहियंपकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं च संपराइयं चेति । ‘ससमयवत्तव्वयाए नेयव्वं' सूत्रमिति गम्यं, साचैवम्-‘से कहमेयं भंते! एवं?, गोयमा जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च जे ते एव माहंसु मिच्छ ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एग किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । ___ मिथ्यात्वं चास्यैवम्-ऐर्यापथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः ?, विरोधादिति ॥ अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह मू. (१०४) निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहुत्ता, एवं वकंतीपयं भाणियव्वं निरवसेसं। सेवं भंते ! सेवं भंते त्ति जाव विहरइ। वृ. 'वक्कंतीपर्य'ति व्युत्क्रान्ति-जीवानामुत्पादस्तदर्थं पदं-प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्यं-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतो द्वादश मुहूत्ताः जघन्यतस्त्वेकसमय उत्पादविरह इति, तथा॥१॥ “चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६छम्मासा ७ विरहकालो उ॥ ॥२॥ उक्कोस रयणाइसु सव्वासु जहन्नओ भवे समओ। एमेव य उव्वट्टण संखा पुण सुरवरा तुल्ला ॥ सा चेयम्॥१॥ “एगो य दो य तिन्नि य संखमसंखा व एगसमएणं । उववजंतेवइया उव्वटुंतावि एमेव ॥ Page #120 -------------------------------------------------------------------------- ________________ ११७ शतकं-१, वर्गः-, उद्देशकः-१० ___-तिर्यग्गतौ च विरहकालो यथा॥१॥ "भिन्नमुहुत्तो विगलिंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गब्भे उक्कोस जहन्नओ समओ ।। -एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्णती तु॥१॥ "बारस मुहुत्त गब्भे मुहुत्त संमुच्छिमे चउव्वीसं । उक्कोस विरहकालो दोसुवि जहन्नओ समओ॥ -देवगतौ तु॥१॥ "भवणवणजोइसोहम्मीसाणे चउवीसइ मुहुत्ता उ । उक्कोसविरहकालो पंचसुवि जहन्नओ समओ॥ ॥२॥ नवदिन वीस मुहुत्ता बारस दस चेव दिनमुहुत्ताओ। बावीस अद्धं चिय पणयालअसीइदिवससयं ।। ॥३॥ संखेज्जा मासा आणयपाणएसुतह आरणच्चुए वासा। संखेज्जा विन्नेया गेवेजेसु अओ वोच्छं। ॥४॥ हेट्ठिम वाससयाई मज्झि सहस्साइ उवरिमे लक्खा । ___ संखेज्जा विन्नेया जह संखेणं तु तीसुपि ।।। ॥५॥ पलिया असंखभागो उक्कोसो होइ विरहकालो उ । विजयाइसु निद्दिठ्ठो सव्वेसु जहन्नओ समओ ।। उववायविरहकालो इय एसो वण्णिओ उ देवेसु । उव्वट्टणावि एवं सव्वेसु होइ विण्णेया॥ ॥७॥ जहन्नेण एगसमओ उक्कोसेणं तु होति छम्मासा । विरहो सिद्धिगईए उव्वट्टणवज्जिया नियमा ।। शतकं-१ उद्देशकः-१० समाप्तः शतकं-१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभय देवसूरि विरचिता भगवती अगसूत्रस्य प्रथम शतकस्य टीका परिसमाप्ता। (शतकं-२) वृ. व्याख्यातं प्रथमं शतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्यचायम् अभिसम्बन्धः-प्रथमशतान्तिमोद्देशकान्तेजीवानामुत्पादविरहोऽभिहितः, इह तुतेषामेव उच्छ्वासादि चिन्त्यत इत्येवंसबम्बन्धस्यास्येदमुपोदघातसूत्रानन्तरसूत्रम् ____-शतकं-२ उद्देशकः-१:मू. (१०५) ऊसासखंदए विय १ समुग्धाय २ पुढवं ३ दिय ४ अन्नअस्थिभासा ५ य। देवा य ६ चमरचंचा ७ समय ८ खित्त ९ स्थिकाय १० बीयसए॥ Page #121 -------------------------------------------------------------------------- ________________ ११८ भगवतीअङ्गसूत्रं २/-/१/१०६ मू. (१०६) तेणं कालेणं तेणं समएणं रायगिहे नामनगरे होत्था, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा। तेणं कालेणं २ जेठे अंतेवासी जाव पज्जुवासमाणे एवं वयासी-जे इमे भंते ! बेइंदिया तेइंदिया चउरिदिया पंचेंदिया जीवा एएसिणं आणामं वा पाणामं वा उस्सासं वा नीसासंवा जाणामो पासामो, जे इमे पुढविक्काइया जाव वणस्सइकाइया एगिदिया जीवा एएसिणंआणामं वा पाणामं वा उस्सासंवा निस्सासंवा न याणामो न पासामो, एएसि णं भंते ! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा। हंता गोयमा! एएवियणंजीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । वृ. 'जे इमे' इत्यादि, यद्यप्येकेन्द्रियाणामागमादिप्रमाणाजीवत्वं प्रतीयते तथाऽपि तदुच्छसादीनां साक्षादनुपलम्भाजीवशरीरस्य च निरुच्छसादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छसादिविषयाशङ्का स्यादितितन्निरासाय तेषामुच्छसादिकमस्तीत्येतस्या गमप्रमाण-प्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्छ्वासाद्यधिकाराज्जीवादिषु पञ्चविंशतौ पदेषूच्छसादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन्नाह मू. (१०७) किण्णं भंते ! जीवा आण० पा० उ० नी०?, गोयमा ! दब्बओणं अनंतपएसियाइंदव्वाइं खेत्तओ णं असंखपएसोगाढाइंकालओ अन्नयरठितीयाइं भावओ वन्नमंताई गंधमंताई रसमंताई फासमंताई आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, जाई भावओ वन्नमंताई आण० पाण० ऊस० नीस० ताइं किंएगवन्नाइंआणमंति पाणमंति ऊस० नीस०?, आहारगमोनेयव्वो जाव तिचउपंचदिसि। किण्णं भंते ! नेरइया आ० पा० उ० नी० तं चेव जाव नियमा छदिसि आ० पा० उ० नी० जीवा एगिंदिया वाधाया य निव्वाधाया य भाणियव्वा, सेसा नियमा छदिसिं । वाउयाएणं भंते! वाउयाए चेव आणमंति वा पाणमंति वा उससंति वा नीससंति वा? हंता गोयमा ! जाव नीससंति वा । वृ. 'किण्णं भंते ! जीवे'त्यादि, किमित्यस्य सामान्यनिर्देशत्वात् ‘कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयव्वो'त्तिप्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्-'दुवन्नाई तिवन्नाइं जाव पंचवन्नाइंपि, जाई वन्नओ कालाई ताई किं एगगुणकालाइंजावअनंतगुणकालाइंपि' इत्यादिरिति॥जीवाएगिदिए'त्यादि, जीवा एकेन्द्रियाश्च 'वाघाया य निव्वाघाया य'त्ति मतुब्लोपाद् व्याघातनिव्या_तवन्तो भणितव्याः। इह चैवं पाठेऽपि निव्या_तशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात्, तत्रजीवा निव्या_ताः सव्याघाताः सूत्रे एव दर्शिताः, एकेन्द्रियास्त्वेवम्-'पुढविक्काइयाणं भंते कइदिसं आणमंति ४ ? गोयमा ! निव्वाघाएणंछद्दिसिं वाघायं पडुच्च सिय तिदिसिमित्यादि । एवमकायादिष्वपि, तत्र निर्व्याघातेन षड्दिशं षड्दिशो यत्रानमनदौ तत्तथा, व्याघातंप्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति ४, यतस्तेषां लोकान्तवृत्तावलोकेन त्र्यादिदिच्छसादिपुद्गलानांव्याघातः संभवतीति सेसा नियमाछद्दिसिं'तिशेषा नारकादित्रसाः षड्दिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छसादिपुद्गलग्रहोऽस्त्येवेति । Page #122 -------------------------------------------------------------------------- ________________ ११९ शतकं-२, वर्गः-, उद्देशकः-१ अथैकेन्द्रियाणामुच्छसादिभावादुच्छसादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छसादिना वायुनैव भवितव्यमुतान्येन केनापिपृथिव्यादीनामिव तद्विलक्षणेन? इत्याशङ्कयां प्रश्नयन्नाह-'वाउया एण'मित्यादि, अथोच्छसस्यापि वायुत्वादन्येनोच्छसवायुना भाव्यंतस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य, किंच योऽयमुच्छसवायुः स वायुत्वेऽपि न वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीय पुद्गलानामानप्राणसज्ज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यंतच्छरीराव्यपदेश्यत्वात्, तथा च प्रत्युच्छसादीनामभाव इति नानवस्था मू. (१०८) वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुञ्जो भुजो पच्चायाति?, हंता गोयमा! जाव पञ्चायाति । से भंते किं पुढे उद्दाति अपुढे उद्दाति?, गोयमा! पुढे उद्दाइ नो अपुढे उद्दाइ। सेभंते! किं ससरीरि निक्खमइ असरीरी निक्खमइ?, गोयमा! सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ । से केणद्वेणं भंते ! एवं वुच्चइ सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ ?, गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा-ओरालिए वेउविए तेयए कम्मए, ओरालियवेउब्वियाई विप्पजहाय तैयकम्मएहिं निक्खमति । से तेणटेणं गोयमा ! एवं वुच्चइ-सिय ससरीरी सियअसरीरी निक्खमइ। वृ. 'वाउकाए णं भंते'इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात्, यदाह॥१॥ "अस्सङ्घोसप्पिणीउस्सप्पिणीओ एगिदियाण उ चउण्हं । ताचेव ऊ अनंता वणस्सईए उ बोद्धव्वा ।। तत्र वायुकायो वायुकाय एवानेकशतसहकृत्वः ‘उद्दाइत्त'त्ति अपहृत्य' मृत्वा तत्थेव'त्ति वायुकाय एव ‘पच्चायाइ'त्ति 'प्रत्याजायते' उत्पद्यते। 'पुढे उद्दाइ'तति स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' भ्रियते नो अपुढे'त्ति सोपक्रमापेक्षमिदं, 'निक्खमइत्ति स्वकडेवरान्निःसरति, 'सिय ससरीरी'त्ति स्यात्-कथञ्चित् 'ओरालियवेउब्वियाई विप्पजहाये'त्यादि, अयमर्थःऔदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्कामतीति । वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्ति स्यादिति दर्शयन्नाह मू. (१०९) मडाई णं भंते नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे नो पहीणसंसारे नो पहीणसंसारवेयणिज्जे नो वोच्छिन्नसंसारे णो वोच्छिन्नसंसारवेयणिजे नो निट्ठियढे नो निट्ठियट्ठकरणिज्जे पुनरवि इत्यत्तं हव्वमागच्छति? हंता गोयमा! मडाई णं नियंठे जाव पुनरवि इत्थत्तं हव्वमागच्छइ । वृ. 'मडाई णं भंते ! नियंठे' इत्यादि, मृतादी-प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्यं, 'निर्ग्रन्थः-' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः। किंविधः सन् ? इत्याह Page #123 -------------------------------------------------------------------------- ________________ १२० भगवतीअङ्गसूत्रं २/-/१/११० “नो निरुद्धभवेत्ति अनिरुद्धातजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमोक्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचे'त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभवप्रपञ्चापेक्षयाऽपि स्यादित्यत आह-'नो पहीणसंसारे त्ति अप्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारवेयणिज्जे त्ति अप्रक्षीणसंसारवेद्यका , अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादित्य आह-'नो वोच्छन्नसंसारे'त्ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिज्जेत्ति 'नो' नैव व्यवच्छिन्नम्-अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा, अत एव 'निट्ठयडे'त्ति अनिष्ठितप्रयोजनः। __ अत एव 'नो निट्ठियट्ठकरणिज्जे'त्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति,अनादौसंसारे पूर्वंप्राप्तमिदानीं पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्थं ति 'इत्यर्थम्' एनमर्थम्-अनेकशस्तिर्यङ्नरनाकिनारकगतिगमनलक्षणम् इत्थत्त'मिति पाठान्तरंतत्रानेन प्रकारेणेत्यंतद्भाव इत्थत्वं, मनुष्यादित्वमिति भावः, अनुस्वारलोपश्चप्राकृतत्वात्, ‘हव्वं'तिशीघ्रम् 'आगच्छइत्ति प्राप्नोति, अभिधीयतेचकषायोदयात्प्रतिपतितचरणानांचारित्रवतां संसारसागरपरिभ्रमणं, यदाह-"जइ उवसंतकसाओ लहइअनंतंपुणोविपडिवायं"ति।सचसंसारचक्रगतोमुनिजीवःप्राणादिनानामषट्केन कालभेदेन युगपच्च वाच्यः स्यादिति बिभणिषुः प्रश्नयन्नाह मू. (११०) सेणंभंते! किंवत्तव्वं सिया? गोयमा! पाणेति वत्तव्वं सिया भूतेति वत्तव्वं सिया जीवेत्ति वत्तव्वं० सत्तेत्ति वत्तव्वं० विन्नूत्ति वत्तव्वं० वेदेति वत्तव्यं सिया पाणे भूए जीवे सत्ते विन्नू वेएति वत्तव्वं सिया। से केणतुणं भंते ! पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया?, गोयमा ! जम्हा आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तव्वं सिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम्मं उवजीवइ तम्हा जीवेत्ति वत्तव्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकडुयकसायअंबिलमहुरे रसे जाणइ तम्हा विन्नूत्ति वत्तव्वं सिया, वेदेइ य सुहृदुक्खं तम्हा वेदेति वत्तव्वं सिया। से तेणटेणं जाव पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया। वृ. 'सेणमित्यादि, तत्र ‘सः' निर्ग्रन्थजीवः किंशब्दः प्रश्ने सामान्यवाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्ट: 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, वक्तव्यः स्यात्, प्राकृतत्वाच्च सूत्रे नपुसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात् ? इति भावः । अत्रोत्तरं-'पाणेत्ति वत्तव्व'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छसादि- मत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छसादिधर्मैर्युगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात्, अथवा निगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति । ___'जम्हा जीवे' इत्यादि, यस्मात् ‘जीवः' आत्माऽसौ ‘जीवति' प्राणान् धारयति, तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति' अनुभवति तस्माजीव इति वक्तव्यं स्यादिति । 'जम्हाते सुभासुभेहिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासुचेष्टासु, Page #124 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशकः-१ १२१ अथवा सक्तः-संबद्धः शुभाशुभैः कर्मभिरिती। मू. (१११) मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियट्ठकरणिज्जे नो पुनरवि इत्थत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव नो पुनरवि इत्थत्तं हव्वमागच्छति से णं भंते ! किंति वत्तव्वं सिया? गोयमा ! सिद्धेत्ति वत्तव्वं सिया बुद्धेत्ति वत्तव्वं सिया मुत्तेत्ति वत्तव्यं० पारगएत्ति व० परंपरगएत्ति व० सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं सिया। सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति । वृ.अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह- पारगए'त्ति पारगतः संसारसागरस्य ‘भाविनि भूतवदि'त्युपचारादिति ‘परंपरागए'त्तिपरम्परया-मिथ्याध्ष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवम्भोधिपारं प्राप्तः परम्परागतः । इहानन्तरं संयतस्य संसारवृद्धिहानी उक्ते सिद्धत्वं चेति, अधुना तु तेषामन्येषां चार्थानां व्युत्पादनार्थं स्कन्दकचरितं विवक्षुरिदमाह मू. (११२) तेण कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ। तेणंकालेणं तेणं समएणं कयंगलानामं नगरी होत्था वण्णओ, तीसेणं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नामं चेइए होत्थ वण्णओ, तए णं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे जाव समोसरणं परिसा निगच्छत्ति, तीसे णं कयंगलाए नगरीए अदूरसामंते सावत्थी नामंनयरी होत्था वन्नओ, तत्थणं सावत्थीए नयरीए गद्दभालिस्स अंतेवासी खंदए नामंकच्चायणस्सगोत्ते परिव्वायगेपरिवसइ रिउव्वेदजजुव्वेदसामवेदअहव्वणवेद इतिहासपंचमाणं निग्घंटुछट्टाणं चउण्हं वेदाणं संगोवंगाण सरसहस्साणं सारए वारए धारए पारए सडंगवी सद्वितंतविसारए संखाणेसिक्खाकप्पे वागरणेछंदि निरुत्तेजोतिसामयणे अन्नेसुयबहूसु बंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिट्ठिए यावि होत्था। तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियासावए परिवसइ, तए णं से पिंगलए नामंनियंठे वेसालियसावएअन्नयाकयाइंजेणेव खंदए कच्चायणस्सगोत्तेतेणेव उवागच्छइ २ खंदगं कच्चायणस्सगोत्तं इणमक्खेवं पुच्छए-मागहा! किं सअंते लोए अनंते लोए १ सअंते जीवे अनते जीवे २ सअंता सिद्धी अनंता सिद्धी ३ सअंते सिद्धे अनंते सिद्ध ४ केण वा मरणेणं मरमाणे जीवे वड्डति वा हायतिवा ५?, एतावंताव आयक्खाहि बुच्चमाणे एवं । तएणं से खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने नो संचाइए पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खाइउं, तुसिणीए संचिठ्ठइ, तए णं से पिंगले नियंठे वेसालीसावए खंदयं कच्चायणस्सगोत्तं दोच्चंपि तचंपि इणमक्खेवं पुच्छे-मागहा ! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे वड्डइ वा हायति वा? एतावं ताव आइक्खाहि वुच्चमाणे एवं, ततेणं खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं Page #125 -------------------------------------------------------------------------- ________________ १२२ भगवतीअङ्गसूत्रं २/-/१/११२ वेसालीसावएणं दोचंपितच्चपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने नोसंचाएइपिंगलयस्स नियंठस्स वेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिठ्ठइ ।। तएणं सावत्थीए नयरीए सिंघाडग जावमहापहेसु महया जणसंमद्दे इ वा जणबूहे इ वा परिसा निगच्छइ। तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमढं सोचा निसम्म इमेयारूवे अब्भत्थिए चिंतिए पत्थिएमनोगएसंकप्पे समुप्पज्जित्था-एवं खलुसमणेभगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छमि णं समणं भगवं महावीरं वंदामि नमसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ता नमंसित्ता सक्कारेत्तासम्माणित्ता कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्ता इमाइंच णं एयारूवाई अट्ठाई हेऊइंपसिणाइं कारणाइंपुच्छित्तएत्तिकट्टएवं संपेहेइ २-जेणेव परिव्वायावसहे तेणेव उवागच्छइ २ त्ता तिदंडंच कुंडियंच कंचणियंच करोडियं च भिसियं च केसरियंच छन्नालयंच अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ च धाउरत्ताओ य गेण्हइ गेण्हइत्ता परिव्वायावसहाओ पडिनिस्खमइ पडिनिक्खमइत्ता तिदंडकुंडियकंचणियकरोडियभिसियकेसरियछन्त्रालयअंकुसयपवित्तगणेत्तियहत्थगएछत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीएमझमज्झेणं निगच्छइनिगच्छइत्ताजेणेव कयंगला नगरीजेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। गोयमाइंसमणेभगवंमहावीरे भगवंगोयमंएवंवयासीदच्छिसिणंगोयमा! पुव्वसंगतियं, कहं भंते!?, खंदयं नाम, से काहं वा किहं वा केवचिरेण वा?, एवं खलु गोयमा! तेणं कालेणं २ सावत्थीनामनगरी होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए गद्दभालिस्स अंतेवासी खंदए नामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवन्ने अंतरापहे वट्टइ। ___ अजेवणं दच्छिसि गोयमा !, भंतेत्ति भगवं गोयमे समणं भगवं वंदइ नमसइ २ एवं वदासी-पहू णं भंते ! खंदए कच्चायणस्सगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वइत्तए?, हंता पभू, जावंचणं समणे भगवं महावीरे भगवओ गोयमस्स एयमटुं परिकहेइ तावं च णं से खंदए कच्चायणस्सगोत्ते तं देसं हव्वमागते, तएणं भगवं गोयमे खंदए कच्चायणस्सगोते तेणेव उवागच्छइ २ ताखंदयं कच्चायणस्सगोत्तंएवं वयासी-हे खंदया ! सागयं खंदया! सुसागयं खंदया! अनुरागयं खंदया! सागयमनुरागयं खंदया! से नूणं तुमखंदया! सावत्थीए नयरीए पिंगलएयं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए-मागहा! किंसते लोगे अनंते लोगे? एवंतंचेवजेणेव इहं तेणेव हव्वमागए, से नूणं खंदया! अढे समढे हंता अत्थि, तएणं से खंदए कच्चा० भगवंगोयमंएवं वयासी-सेकेणतुणंगोयमा! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे ममताव रहस्सकडे हव्वमक्खाए ? जओ णं तुमंजाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी __-एवंखलुखंदया! ममधम्मायरिएधम्मोवएसए समणेभगवंमहावीरे उप्पन्ननाणदंसणधरे अरहा जिणे केवली तीयपञ्चप्पन्नमणागयवियाणए सव्वन्नू सव्वदरिसी जेणं ममं एस अढे तव E Page #126 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशकः-१ १२३ ताव रहस्सकडे हव्वमक्खाए जओणं अहं जाणामि खंदया! तएणं से खंदए कच्चायणस्सगोत्ते भगवं गोयमं एवं वयासी गच्छामोणंगोयमा! तवधम्मायरियं धम्मोवदेसयंसमणंभगवंमहावीरं वंदामोनमंसामो जाव पञ्जुवासामो, अहासुहं देवाणुप्पिया! मा पडिबंधं, तएणं से भगवंगोयमे खंदएणं कच्चायणस्सगोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए ! तेणं कालेणं२ समणे भगवं महावीरे वियडमोतीयावि होत्था, तएणं समणस्स भगवओ महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारंकल्लाणं सिवंधन्नं मंगलं सस्सिरीयं अणलंकियविभूसियं लक्खणवंजणघउणोववेयं सिरीए अतीव २ उवसोभमाणे चिठ्ठाइ। तएणं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स वियट्टभोगिस्स सरीरं ओरालं जाव अतीव २ उवसोभेमाणं पासइ त्ता हतुठ्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पञ्जुवासइ । खंदयाति समणे भगवं महावीरे खंदयं कच्चाय० एवंवयासी-सेनूणंतुमंखंदया! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए मागहा ! किं सअंते लोए अनंते लोए एवं तं चेव जाव जेणेव मम अंतिए तेणेव हव्वमागए, से नूणं खंदया! अयमढे समढे?, हंता अस्थि जेवियते खंदया! अयमेयारूवे अब्भत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाकिं सअंते लोए अणंते लोए? तस्सवियणं अयमढ़े-एवं खलु मए खंदया! चउव्विहे लोए पन्नते, तंजहा-दव्वओ खेत्तओ कालओ भावओ । दव्वओ णं एगे लोए सअंते ?, खेत्तओ णं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं प० अत्थि पुण सअंते २, कालओ णं लोए न कयाविन आसी न कयाविन भवति न कयाविन भविस्सति प० अस्थिपुण सअंते २, कालओणं लोएण कयाविनआसीन कयावि न भवति न कयावि न भविस्सति भविंसु य भवति य भविस्सइ य धुवे नितिए सासते अक्खए अव्वए अवठ्ठिए निच्चे, नत्थि पुण से अंते ३। भावओणं लोएअनंता वन्न पज्जवा गंध० रस० फासपज्जवा अनंता संठाणपज्जवा अनंता गुरुयलहुयपज्जवा अनंता अगुरुयलहुयपज्जवा, नस्थिपुण से अंते ४, सेत्तं खंदगा! दव्वओ लोए सअंते खेत्तओ लोए सअंते कालतो लोए अनंते भावओ लोए अनंते । जेवि य ते खंदया! जाव सअंते जीवे अनंते जीवे, तस्सवि य णं अयमढ़े-एवं खलु जाव दव्वओ णं एगे जीवे सअंते, खेत्तओ णं जीवे असंखेञ्जपएसिए असंखेजपदेसोगाढे अस्थि पुण से अंते, कालओ णं जीवे न कयाविन आसिजाव निच्चेनस्थिपुण से अंते, भावओणंजीवेअनंता नाणपज्जवा अनंता दंसणप० अनंता चरित्तप० अनंता गुरुलहुयप० अनंता अगुरुलहुयप० नत्थि पुण से अंते, सेत्त दव्वओ जीवे सअंते खेत्तओ जीवे सअंते कालओ जीवे अनंते भावओ जीवे अनंते । जेवियते खंदया पुच्छ (इमेयारूवेचिंतिएजावसअंता सिद्धी अनंता सिद्धी, तस्सविय णं अयमढे खंदया !-मए एवं खलु चउब्बिहा सिद्धी प०, तं० -दव्वओ ४, दव्वओ णं एगा सिद्धी) खेत्तओ णं सिद्धी पणयालीसं जोयणसहस्साइं दोन्नि य अउणापन्नजोयणसए किंचि Page #127 -------------------------------------------------------------------------- ________________ १२४ भगवतीअङ्गसूत्रं २/-/१/११२ विसेसाहिए परिक्खेवेणं अत्थि पुण से अंते, कालओ णं सिद्धी न कयाविन आसि, भावओ सिद्धि अनंता। जेविय ते खंदया! जाव किं अनंते सिद्धे तं चेव जाव दव्वओ णंएगे सिद्धे सअंते, खे० सिद्धे असंखेजपएसिए असंखेज्जपदेसोगाढे, अस्थिपुण से अंते, कालओणंसिद्ध सादीए अपज्जवसिएनस्थिपुण से अंते, भा० सिद्धे अनंता नाणपजवा अनंता सणपज्जवाजाव अनंता अगुरुलहुयप० नत्थि पुण से अंते, सेत्तंदव्वओ सिद्धे सअंते खेत्तओ सिद्धे सअंते का सिद्धे अनंते भा० सिद्धे अनंते । जेवि य ते खंदया ! इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पञ्जित्था-केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ?, तस्सवि य णं अयमढे एवं खलु खंदया !-मए दुविहे मरणे पन्नते, तंजहा-बालमरणे य पंडियमरणे य। से किं तं बालमरणे?, २ दुवालसविहे प०, तं-वलयमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे गिरिपडणेतरुपडणे जलप्पवेसेजलणप्प० विसभक्खणेसत्थोवाडणे वेहाणसे गिद्धपढे इच्छेतेणं खंदया! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणंसंजोएइ तिरियमणुदेव० अनाइयंचणंअणवदग्गंदीहमद्धंचाउरंतसंसारकंतारं अनुपरियदृइ, सेत्तं मरमाणे वड्डइ २, सेत्तं बालमरणे । से किं तं पंडियमरणे?, २ दुविहे प०, तं० - पाओवगमणे य भत्तपच्चक्खाणे य । से किंतंपाओवगमे?, २ दुविहे प०२०-नीहारिमेय अनीहारिमे यनियमाअप्पडिकमे, सेत्तं पाओवगमणे । से किंतंभत्तपच्चक्खाणे?, २ दुविहे पं० तं०-नीहारिमे य अनीहारिमे य, नियमा सपडिक्कमे, सेत्तं भत्तपच्चक्खाणे । इच्चेते खंदया! दुविहेणं पंडियमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएइ जाव वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे । इच्छेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे वड्डइ वा हायति वा। वृ. 'उप्पन्नणाणदंसणधरे' इह यावत्करणात् ‘अरहा जिणे केवली सव्वन्नू सव्वदरिसी आगासगएणं छत्तेण मित्यादि समवसरणान्तं वाच्यमिति। ___गद्दभालिस्स'त्तिगर्दालाभिधानपरिव्राजकस्य रिउव्वेयजजुब्वेयसामवेयअथव्वणवेय'त्ति, इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम् इतिहासः-पुराणं सपञ्चमो येषांतेतथा तेषाम् ‘चउण्हं वेयाणं'ति विशेष्यपदं निग्धंटुछट्ठाणं'तिनिघण्दो नामकोशः 'संगोवंगाणं ति अङ्गानिशिक्षादीनिषड् उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः ‘सरहस्साणं'ति एदम्पर्ययुक्तानां 'सारए'त्ति सारकोऽध्यानपनद्वारेण प्रवर्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मारणात् 'वारए'त्ति वारकोऽशुद्धपाठनिषेधात् 'धारए'त्ति कचित्पाठः तत्र धारकोऽधीतानामेषांधारणात् 'पारए'त्ति पारगामी 'षडङ्गविदितिषडङ्गानि-शिक्षादीनि वक्ष्यमाणानि, साङ्गोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्। ___अथवा षडङ्गविदित्यत्रतद्विचारकत्वं गृहीतं 'विद विचारणे इति वचनादिति नपुनरुक्तत्वमिति सहितंतविसारएत्ति कापिलयशास्त्रपण्डितः, तथा संखाणे'त्ति गणितस्कन्धेसुपरिनिष्ठित इतियोगः, षडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पे'त्तिशिक्षा-अक्षरस्वरूपनिरूपकंशास्त्रंकल्पश्चतथाविधसमाचारनिरूपकंशास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे "वागरणेत्तिशब्दशास्त्रे Page #128 -------------------------------------------------------------------------- ________________ १२५ शतकं-२, वर्गः-, उद्देशकः-१ 'छंदे'त्ति पद्यलक्षणशास्त्रे निरुत्ते'त्तिशब्दव्युत्पत्तिकारकशास्त्रे ‘जोतिसामयणे'त्तिज्योतिशास्त्रे 'बंभण्णएसुत्ति ब्राह्मणसम्बन्धिषु 'परिव्वायएसुय'त्तिपरिव्राजकसत्केषु नयेषु' नीतिषुदर्शनेष्वित्यर्थः । 'नियंठे'त्ति निर्ग्रन्थः, श्रमण इत्यर्थः "वेसालियसावएत्ति विशाला-महावीर-जननी तस्या अपत्यमिति वैशालिकः-भगवांस्तस्य वचनंश्रणोतितद्रसिकत्वादिति वैशालिक-श्रावकः, तद्वचनामृतपाननिरत इत्यर्थ 'इणमक्खेवंति एनम् ‘आक्षेपं' प्रश्न पुच्छे'त्ति पृष्टवान्, ‘मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हे मागध ! वड्डइ'त्तिसंसारवर्द्धनात् 'हायइत्तिसंसारपरिहान्येति। ___ "एतावंतावे'त्यादि, एतावत्प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, “एवम्' अनेनप्रकारेण, एतस्मिन्नाख्याते पुनरन्यत्प्रक्ष्यामीतिहृदयम् । “संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा? इति संजातशङ्कः, इदमिहोत्तरंसाधु इदं च न साधु अतः कथमत्रोत्तरं लपये? इत्युत्तरलाभाकाङ्क्षवान् काङ्क्षितः अस्मिन्नुत्तरे दत्तेकिमस्य प्रतीतिरुत्पत्स्यते नवा? इत्येवं विचिकित्सितः 'भेदसमावन्ने' मतेर्भङ्ग-किंकर्तव्यताव्याकुलतालक्षणमापन्नः 'कलुषमापन्नः' नाहमिह किञ्चिज्जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति ‘नो संचाएइ'त्ति न शक्तोति ‘पमोक्खमक्खाइउंति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम्-उत्तरम् ‘आख्यातुं' वक्तुम् । 'महया जणसंमद्दे इ वा जणवूहे इवा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले इवाजणकलकले इवाजणुम्मी इवा जणुक्कलिया इवा जणसंनिवाए इ वा बहुजणो अन्नमन्नस्स एवामाइक्खइ ४' । ___ एवं खलु देवाणुप्पिया ! समणे ३ आइगरे जाव संपाविउकामे पुव्वानुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणंतवसाअप्पाणंभावेमाणे विहरइ, तंमहप्फलं खलुभोदेवाणुप्पिया! तहारूवाणंअरहंताणं भगवंताणंनामगोयस्सविसवणयाए, किमंगपुण अभिगमनवंदणनमंसणपडिपुच्छणपजुवासणयाए एगस्सविआयरियस्स धम्मियस्स सुवयणस्स सवणयाए? किमंग पुण विउलस्स अट्ठस्स गहणयाए?, तं गच्छमो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासामो, एयंणो पेच्चभवेहियाए सुहाएखमाए निस्सेयसाए आनुगामियत्ताए भविस्सइत्तिकट्ठबहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्थवाहपभियओ जाव उक्किट्ठसीहनायबोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा साव्थीए नयरीए मझं मझेणं निगच्छंति' । अस्यायमर्थः-श्रावस्त्यां नगर्यां यत्र ‘महय'त्ति महान् जनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्द-उरोनिष्पेषः 'इति' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वाजनव्यूहः-चक्राद्याकारोजनसमुदायः बोलः-अव्यक्तवर्णोध्वनिकलकलः-सओवेपलभ्यमानवचनविभागः-ऊर्मि-संबाधः कल्लोलाकारो वा जनसमुदायः उत्कलिका-समुदाय एव लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं । _ 'यथाप्रतिरूप मित्युचितं 'तथारूपाणां' सङ्गतरूपाणां 'नामगोयस्सवि'त्ति नाम्नो याईच्छिकस्याभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य ‘सवणयाए' श्रवणेन 'किमंगपुण'त्तिकिंपुनरिति Page #129 -------------------------------------------------------------------------- ________________ १२६ भगवती अङ्गसूत्रं २/- /१/११२ पूर्वोक्तार्थस्य विशेषद्योतनार्थ अङ्गेत्यामन्त्रणे अभिगमनम् - अभिमुखगमनं वन्दनं-स्तुति नमस्यनंप्रणमनं प्रतिप्रच्छनं-शरीरादिवार्त्ताप्रश्नः पर्युपासनं-सेवा तेषाम् - अभिगमनादीनां भावस्तत्ता तया आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात्, 'वंदामो' त्ति स्तुमः 'नमस्यामः' इति प्रणमामः ‘सत्कारयामः’ आदरं कुर्मो वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः । किम्भूतम् ? इत्याह- कल्याणं- कल्याणहेतुं मङ्गलं दुरितोपशमनहेतुं दैवतं दैवं चैत्यम्इष्टदेवप्रतिमा चैत्यमिव चैत्यं 'पर्युपासयामः' सेवामहे 'एतण्णे' त्त एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निश्रेयसाय' मोक्षाय 'आनुगामिकत्वाय' परम्पराशुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उग्राः' आदिदेवावस्थापिताऽऽरक्षकवंशजाताः 'भोगाः ' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः ' भगवद्वयस्यवंशजाः 'क्षत्रियाः' राजकुलीनाः 'भटाः' शौर्यवन्तः 'योधाः ' तेभ्यो विशिष्टतराः मल्लकिनो लेच्छकिनश्च राजविशेषाः ‘राजानः' नृपाः 'ईश्वराः' युवराजास्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिकाः' संनिवेशविशेषनायकाः 'कौटुम्बिकाः' कतिपयकुटुम्बप्रभवोराजसेवकाः । उत्कृष्टिश्च- आनन्दमहाध्वनि सिंहनादश्च प्रतीतः बोलश्च वर्णव्यक्तिवर्जितो महाध्वनि कलकलश्च-अव्यक्तवचनः स एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर नगरमिति गम्यत इति । एतस्यार्थस्य सङ्क्षेपं कुर्वन्नाह-'परिसा निग्गच्छति' त्ति । ‘तएणं’ति ‘ततः’ अनन्तरम् 'इमेया-रूवे 'त्ति 'अयं' वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-एतदेव रूपं यस्यासावेतद्रूपः 'अब्मित्थए'त्ति आध्यात्मिक आत्मविषयः 'चिंतिए 'त्ति स्मरणरूपः 'पत्थिए 'त्ति प्रार्थित -- अभिलाषात्मकः 'मनोगए 'त्ति मनस्येव यो गतो न बहि वचनेनाप्रकाशनात्स तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्थ'त्ति समुत्पन्नवान् । ‘सेयं’त्ति श्रेयः-कल्याणं 'पुच्छित्तए 'त्ति योगः 'इमाई च णं' ति प्राकृतत्वाद् 'इमान्' अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाई' ति 'एतद्रूपान्' उक्तस्वरूपान्, अथतैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यातते तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादींस्तदन्यांश्च 'हेऊई' ति अन्वयव्यतिरेकलक्षणहेद्गम्यत्वाद्धेतवो- लोकसान्तत्वादयएव तदन्ये चातस्तान् 'पसिणाइं' ति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽतस्तान् 'कारणाइं' ति कारणम्उपपत्तिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई' ति व्याक्रियसमाणत्वाद्वयाकरणानि एत एव तदन्ये वाऽतस्तानि 'पुच्छित्तए' त्ति प्रष्टुं 'तिकट्टु' - इतिकृत्वाऽनेन कारणेन 'एवं संपेहेइ' त्ति । 'एवम्' उक्तप्रकारं भगवद्नवन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिव्वायावसहे’त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काञ्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेषः 'भृशिका' आसनविशेषः 'केशरिका' प्रमार्जनार्थं चीवरखण्डं 'षडनालकं' त्रिकाष्ठिका 'अङ्कुशकं' तरुपल्लवग्रहणार्थमङ्कुशाकृति 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाऽSभरणविशेषः 'धाउरत्ताओ' त्ति साटि इति विशेषः, 'तिदंडे' त्यादि त्रिदण्डकादीनि दश हस्ते Page #130 -------------------------------------------------------------------------- ________________ शतकं -२, वर्गः, उद्देशकः-१ गतानि स्थितानि यस्य स तथा, 'पहारेत्थ 'त्ति 'प्रधारितवान्' सङ्कल्पितवान् 'गमनाय' गन्तुं । 'गोयमाइ' त्ति गौतम इति एवमामन्त्रेयति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । ' से काहे व'त्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः 'किह व 'त्ति केन वा प्रकारेण ? साक्षाद्दर्शनतः श्रवणतो वा 'केवच्चिरेण व' त्ति कियतो वा कालात् ?, 'सावत्थी नामं नयरी होत्थ' त्ति विभक्तिपरिणामादस्तीत्यर्थः, अथवा कालस्यावसर्पिणीत्वाव्यसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति । 'अदूराइगए' त्ति अदूरे आगतः, स चावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमागपेिक्षया क्रोशादिकमप्यदूरं स्यादत उच्यते 'बहुसंपत्ते' ईषदूनसंप्रप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते- 'अद्धाणपडिवन्ने' त्ति मार्गप्रतिपन्नः । १२७ किमुकतं भवति ? ' अंतापहे वट्टइ' त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा ‘अज्जेव णं दच्छसि' इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे ' इत्यस्य चोत्तरं सामर्थ्यगयं, यतो यदि भगवता मध्याह्नसमये इयं वार्त्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्त्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्मसीति सामथ्यार्युक्तम्, अदूरागतादिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्त्तादिरेव कालः संभवति न बहुतर इति । ‘अगाराओ’त्ति निष्क्रम्येतिशेषः 'अनगारितां' साधुतां 'प्रव्रजितुं' गन्तुम्, अथवा विभक्तिपरिणामादनगारितया ‘प्रव्रजितुं' प्रव्रज्यांप्रतिपत्तुम्, 'अब्भुट्ठेति त्ति आसनं त्यजति, यच्चभगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तकथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे खंदय'त्ति सम्बोधनमात्रं 'सागयं खंदय'त्ति 'स्वागतं' शोभनमागमनं तव स्कन्दक ! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागयं' ति अतिशयेन स्वागतं, कथञ्चिदेकार्थो वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमित्तत्वादस्येति, 'अनुरागयं खंदय ! 'त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक! तवेति दृश्यं, 'सागयमनुरागयं' ति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः 'जेणेव इहं'ति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव 'त्ति तस्यामेव दिशि " अत्थे समत्थे”त्तिअस्त्येषोऽर्थः। 'अट्ठे समट्ठे' त्ति पाठान्तरं, काक्वा चेदमध्येयं, ततश्चार्थः किं 'समर्थः’ सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अत्थि' सद्भूतोऽयमर्थ इत्यर्थः । 'नाणी' त्यादि, अस्यायमभिप्रायः-ज्ञानी ज्ञानसामर्थ्याज्जानाति तपस्वी च तपः सामथ्यद्दिवतासान्नि- ध्याज्जानातीति प्रश्नः कृतः ‘रहस्सकडे’त्ति रहः कृतः प्रच्छन्नकृतो, हदय एवावधारितत्वात् 'धम्मायरिए 'त्ति कुत एतत् ? इत्याह- 'धम्मोवएसए' त्ति, उत्पन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अर्हद्वन्दनाद्यर्हत्वात्, जिनो रागादिजेतृत्वात्, केवली असहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह । सर्वज्ञः सर्वदर्शी, 'वियट्टभोइ' त्ति व्यावृत्ते २ सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिनभोजीत्यर्थः, ‘ओरालं’ति प्रधानं 'सिंगारं' ति श्रृङ्गारः - अलङ्कारादिकृता शोभा तद्योगात् श्रृङ्गारं, Page #131 -------------------------------------------------------------------------- ________________ १२८ भगवतीअङ्गसूत्रं २/-/१/११२ श्रृङ्गारमिव श्रृङ्गारमतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु 'धन्यं' धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हत 'मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम्, अलङ्कृतं मुकुटादिभिर्विभूषितं-वादिभिस्तन्निषेधादनलङ्कृतविभूषितं, 'लक्खणवंजणगुणोववेयं ति लक्षणंमानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यं पुरुषः प्रवेश्यते तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषोहि तुलारोपितोयद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गुलेनाटेत्तरशताङ्गुलोच्छ्रयता, यदाह॥१॥ “जलदोणमद्धभारं समुहाइ समूसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं एवं॥ व्यञ्जनं-मषतिलकादिकमथवा सहजं लक्षणंपश्चाद्भवं व्यञ्जनमिति, गुणाः-सौभाग्यादयो लक्षणव्यञ्जनानां वाये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'त्ति लक्ष्म्या शोभया वा ॥ _ 'हट्टतुट्ठचित्तमाणंदिए'त्ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा-वस्मितं तुष्टं च-सन्तोषवच्चित्तं-मनो यत्र तत्तथा, तद् हृष्टतुष्टचित्तं यथा भवति एवम् ‘आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमपगतः, ततश्च 'नंदए'त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः ‘पीइमणे'त्ति प्रीति-प्रीणनमाप्यायनं मनसि यस्य स तथा ‘परमसोमनस्सिए'त्ति परमं सौमनस्य॑सुमनस्कता संजातं यस्य स परमसौमनस्यितस्तद्वाऽस्यास्तीति परमसौमनस्यिकः 'हरिसवसविसप्पमाणहियए'त्ति हर्षवशेन विसर्पद्-विस्तारंव्रजन हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति 'दव्वओ णं एगे लोए सअंते'त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं'ति आयामो-दैर्घ्यं विष्कम्भो-विस्तारः परिक्खेवेणं तिपरिधिना 'भुविंसुय'त्तिअभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, 'धुवे'त्तिध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह-नियए'त्ति नियत एकस्वरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह‘सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात, सच नियतकालापेक्षयाऽपि स्यादित्यत आह अक्खए'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह'अव्वए'त्ति अव्ययस्तप्रदेशानामव्ययत्वात, अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्ठिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात्, किमुक्तं भवति?-नित्य इति, 'वन्नपज्जव'त्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपिगुरुलघुपर्यवास्तद्विशेषाबादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानांच, 'नाणपज्जवत्तिज्ञानपर्याया ज्ञानविशेषाबुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरेतुकर्मणादिद्रव्याणि जीवस्वरूपंचाश्रित्येति । ___'जेवि य ते खंदया पुच्छत्ति अनेन समग्र सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च सूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव किं सअंता सिद्धी अनंता सिद्धी तस्सवियणं अयमट्टे, एवं खलु मए खंदया ! चउब्विहा सिद्धी पन्नत्ता, तंजहा-दव्वओ खेत्तओ कालओ भावओत्ति, दव्वओणंएगा सिद्धि'त्ति, इह सिद्धिर्यद्यपि परमार्थतः सकलकर्मक्षयरूपा Page #132 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:-, उद्देशक:-9 १२९ सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषट्प्राग्भारा पृथिवी सिद्धिरुक्ता, किंचिविसेसाहिए परिक्खेवेणं' ति किञ्चिन्यूनगव्यतद्वयाधिके द्वे योजनशते एकोनपञ्चाशदुत्तरे भवत इति । 'वलयमरणे' त्ति वलतो- बुभुक्षापरिगतत्वेन वलवलायमानस्य संयमाद्वा भ्रस्यतो (यत्) मरणं तद्वलन्मरणं, तथा वशेन-इन्द्रियवशेन ऋतस्य पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्येव यन्मरणं तद् वशार्त्तमरणं, तथाऽन्तः शल्यस्य द्रव्यतोऽनुद्धृ ततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुष्यादावेव बुद्धायुषो यन्मरणं तत्तद्भवमरणम्, इदं च नरतिरश्चामेवेति । 'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं विदारणं देहस्य यस्मिन् मरणे तच्छवपाटनं, 'वेहाणसे' त्ति विहायसि - आकाशे भवं वृक्षशाखाद्युद्बन्धनेन यत्तन्निरुक्तिवशाद्वैहानसं, 'गिद्धपट्टे’त्ति गृधैः-पक्षिविशेषैर्गृद्धैर्वा मांसलुब्ध श्रृगालादिभः स्पृष्टस्य - विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्गृघ्रस्पृष्टं वा गृद्धस्पृष्टं वा गृध्रुव भक्षितपृष्ठस्य - विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्गृघ्रस्पृष्टं वा गृद्धस्पृष्टं वा गृधैव भक्षितपृष्ठस्य तद्गृघ्रपृष्ठम् । 'दुवालसविहेणं बालमरणेणं' ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तः पातिना मरणेन भ्रियमाण इति 'वड्ढइ वड्डइ' त्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विर्वचनं भृशार्थे इति । ‘पाओवगमणे’त्ति पादपस्येवोपगमनम् - अस्पन्दतयाऽवस्थानं पादपोपगमनम्, इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति । 'नीहारिमे य'त्ति निहरिण निर्वृत्तं यत्तन्निर्हारिमंप्रतिश्रये यो म्रियते तस्यैतत्, तत्कडेवरस्य निर्धारणात्, अनिहरिमं तु योऽटव्यां म्रियते इति । यच्चान्यत्रेह स्थाने इङ्गितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति । मू. (११३) एत्थ णं से खंदए कच्चायणस्स गोत्ते संबुद्धे समणं भगवं महावीरं वंदइ नमंसइ २ एवं वदासी- इच्छमि णं भंते! तुब्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया मा पडिबंधं । तए णं समणे भगवं महावीरे खंदयस्स कच्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्मं परिकहेइ, धम्मकहा भाणियव्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठे जाव हियए उट्ठाए उट्ठेइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वदासी । सद्दहामि णं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते निग्गंथं पावयणं, अब्भुट्टेभिणं भंते! निग्गंथं पा०, एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! से जहेयं तुब्भे वदहत्तिकट्टु समणं भगवं महावीरं वंदति नम॑सति २ उत्तरपुरच्छिमं दिसीभायं अवक्कमइ २ तिदंडं च कुंडियं च जाव धाउरत्ताओ य एगंते एडेइ २ / जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं 9 Page #133 -------------------------------------------------------------------------- ________________ १३० भगवतीअङ्गसूत्रं २/-/१/११३ पयाहिणं करेइ करेइत्ता जाव नमंसित्ता एवं वदासी-आलित्ते णं भंते ! लोए पलितेणं भलो० आ०प० भ० लो० जरामरणेणय, से जहानामए-केइ गाहावती आगारंसि झियायमाणंसिजे से तत्थ बंडे भवइ अप्पसारे मोल्लगरूए तंगहाय आयाए एगंतमंतं अवक्कमइत्ति। एस मे नित्थारिए समाणे पच्छ पुरा हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ, एवामेव देवाणुप्पिया ! मज्झवि आया एगे भंडे इट्टे कंते पिए मणुन्ने मणामे थेजे वेसासिए संमए बहुमए अनुमए भंडकरंडगसमाणे मा णं सीयं मा णं उण्हं मा णं खुहा माणं पिवासामाणंचोरामाणंवालामाणंदंसामाणं मसगामाणंवाइयपित्तियसंभियसंनिवाइयविविहा रोगायंका परीसहोवसग्गा फुसंतुत्तिकट्ठ एस मे नित्यारिए समाणे परलोयस्स हियाए सुहाए खमाए नीसेसाए अनुगामियत्ताए भविस्सइ। तं इच्छामि णं देवाणुप्पिया ! सयमेवपव्वावियं सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयरं विणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खि ___तएणंसमणेभगवंमहावीरे खंदयंकच्चायणस्सगोत्तंसयमेवपव्वावेइजावधम्ममातिक्खइ, एवं देवाणुप्पिया! गंतव्वं एवं चिट्ठियव्वं एवं निसीतियव्वं एवं तुयट्टियव्वं एवं भुंजियव्वं एवं भासियव्वं एवं उठाए २ पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं, अस्सिंचणं अटेनो किंचिवि पमाइयव्वं । तए णं से खंदए कच्चायणस्सगोते समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवजति तमाणाए तह गच्छइ तह चिट्ठइ तह निसीयति तह तुयट्टइ तह भुंजइ तह भासइ तह उट्ठाए २ पामेहिं भूएहिंजीवेहिं सत्तेहिं संजमेणं संजमियव्वमिति, अस्सिं च णं अढे नो पमायइ। तएणंसेखदए कच्चाय० अनगारे जाते ईरियासमिएभासासमिएएसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारासवणखेलसिंधाणजल्लपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी चाई लज्जू धन्ने खंतिखमे जिइंदिए सोहिए अनियाणे अप्पुस्सुए अबहिल्लेस्से सुसामण्णरए दंते इणमेव निग्गंथं पावयणं पुरओ काउंविहरइ। वृ. 'धम्मकहा भाणियव्य'त्ति, सा चैवम्॥१॥ “जह जीवा बझंती मुच्चंती जह य संकिलिस्संती। जह दुक्खाणं अंतं करेंति केई अपडिबद्धा । ॥२॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुवेति । जह वेरग्गमुवगया कम्मसमुगं विहाडिंति ॥ इत्यादि, इह च ‘अट्टनियट्टियचित्ता' आत निविर्तितं चित्ते यैस्ते तथा, आर्ताद्वानिवर्तितं चित्तं यैस्ते आत्तनिवर्तितचित्ताः। 'सद्दहामि त्ति निर्ग्रन्थ प्रवचनमस्तीतिप्रतिपद्ये पत्तियामि'त्तिप्रीति प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः ‘रोएमि'त्ति चिकीर्षामीत्यर्थः ‘अब्भुढेमित्ति एतदङ्गीकरोमीत्यर्थः। अथ श्रद्धानाद्युल्लेखं दर्शयति-एवमेतन्नैर्ग्रन्थं प्रवचनं सामान्यतः, अथ यथैतधूयं वदथेति Page #134 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-१ १३१ योगः। तहमेयं तितथैव तद्विशेषतः ‘अवितहमेयं सत्यमेतदित्यर्थः 'असंदिद्धमेय'तिसन्देहवर्जितमेतत् 'इच्छियमेयं तिइष्टमेतत् 'पडिच्छिमेयं तिप्रतीप्सितंप्राप्तुमिष्टम् इच्छियपडिच्छियंति युगपदिच्छप्रतीप्साविषयत्वात् तिकट्ठ'त्तिइतिकृत्वेति, अथवा 'एवमेयंभंते!' इत्यादीनिपदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलित्ते णं ति अभिविधिना ज्वलितः 'लोए'त्ति जीवलोकः 'पलित्ते णं ति प्रकर्षण ज्वलितः एवंविधश्वासौ कालभेदेनापि स्यादत उच्यते-आदीप्तप्रदीप्त इति, 'जराए मरणेणय'त्ति इह वह्निनेति वाक्यशेषो द्दश्यः 'झियायमाणंसि'त्ति ध्मायमाने ध्मायति वा, दह्यमान इत्यर्थः 'अप्पसारे'त्ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए'त्ति आत्मना एकान्तं-विजनम् अन्तंभूभागं पच्छ पुरा यत्ति विवक्षितकालस्यपश्चात् पूर्वंच सर्वदैवेत्यर्थः 'थेज्जे'त्ति स्थैर्यधर्मयोगात् स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् ‘बहुमतः' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः ‘अनुमतः' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः ‘भंडकरंडगसमाणे'त्तिभाण्डकरण्डकम्-आभरणभाजनंतत्समान आदेयत्वादिति मा णं सीत'मित्यादौ माशब्दो निषेधार्थ णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगंयोजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल'त्तिव्यालाः-श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्निवाइय'त्तिइह प्रथमाबहुवचनलोपो दृश्यः 'रोगायंक'त्ति रोगाःकालसहाव्याधयः आतङ्कास्तएव सद्योघातिनः परीसहोवसग्ग'त्ति अस्यमाणमित्यनेन सम्बन्धः 'स्पृशन्तु'छुपन्तु भवन्त्वित्यर्थः 'त्तिक?' इत्यभिसन्धाय यः पालित इतिशेषः, स किम् ? इत्याह "तंइच्छामि'त्तितत्तस्मादिच्छामि सयमेव'त्तिस्वयमेव भगवतैवेत्यर्थः प्रव्राजितं रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावेवाक्तप्रत्ययस्तेनप्रव्राजनमित्यर्थः, मुण्डितंशिरोलुञ्चनेन 'सेहावियंतिसेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतःतथाऽऽचार:श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छमीतियोगः, तथा विनयः-प्रतीतोवैनयिकंतत्फलं कर्मक्षयादिचरणं-व्रतादिकरणंपिण्डविशुद्धयादि यात्रा-संयमयात्रा मात्रा-तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्ति-वर्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम् 'आख्यातम्' अभिहितमिच्छामीति योगः।। ___ एवं देवाणुप्पिया! गंतव्वंतियुगमात्रभून्यस्तद्दष्टिनेत्यर्थः ‘एवं चिट्ठियव्वं तिनिष्क्रमणप्रवेशादिवर्जितेस्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थानेनस्थातव्यम्, 'एवंनीसीइयव्वं ति, 'निषिक्तव्यम्' उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः ‘एवं तुयट्टियव्वं'तिशयितव्यं सामायिकोचारणादिपूर्वकम् ‘एवं भुंजियव्वं'ति धूमाङ्गारादिदोषवर्जनतः ‘एवं भासियव्वं'ति मधुरादिविशेषणोपपन्नतयेति एवमुत्थायोत्थाय' प्रमादनिद्राव्यपोहेन विबुद्धय २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं-यतितव्यं तमाणाए'त्ति तद्' अनन्तरम् ‘आज्ञया आदेशेन 'ईरियासमिए'त्ति ईर्यायां-गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समितत्वम् । _ 'आयाणभंडमत्तनिक्खेवणासमिए'त्तिआदानेन-ग्रहणेन सह भाण्डमात्राया-उपकरणपरिच्छदस्यया निक्षेपणा-न्यासस्तस्यां समितो यः सतथा 'उच्चारे'त्यादि, इह च 'खेल'त्तिकण्ठ ____ ww Page #135 -------------------------------------------------------------------------- ________________ १३२ भगवतीअगसूत्रं २/-/१/११३ मुखश्लेष्मासिङ्घानकंच-नासिकाश्लेष्मा, 'मणसमिए'त्ति संगतमनःप्रवृत्तिकः 'मणगुत्ते'त्तिमनोनिरोधवान् 'गुत्ते'त्तिमनोगुप्तत्वादीनां निगमनम्, एतदेव विशेषणायाह-गुत्तिंदिए'त्ति 'गुत्तबंभयारी'ति गुप्तं-ब्रह्मगुप्तियुक्तं ब्रह्म चरित यः स तथा 'चाइ'त्ति सङ्गत्यागवान् 'लज्जुत्ति संयमवान् रज्जुरिव वा रज्जु-अवक्रव्यवहारः 'धन्ने'त्ति धन्यो-धर्मधनलब्धेत्यर्थः 'खंतिखमे'त्ति क्षान्त्या क्षमते न त्वसमर्थतया योऽसौ क्षान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात्, यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रियविका- रगोपनमात्रेणापि स्यादिति विशेषः ‘सोहिए'त्ति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात्, सौहृदं मैत्री सर्वप्राणिषु तद्योगात्सौहृदो वा । _ 'अनियाणे'त्तिप्रार्थनारहितः ‘अप्पुस्सुए'त्ति अल्पौत्सुक्यः' त्वरारहितः 'अबहिल्लेस्से'त्ति अविद्यमाना बहि-संयमादहिस्ताल्लेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः ‘सुसामन्नरए'त्ति शोभने श्रमणत्वेरतोऽतिशयेन वाश्रामण्ये रतः 'दंते'त्तिदान्तः क्रोधादिदमनात्द्वयन्तोवारागद्वेषयोरन्तार्थं प्रवृत्तत्वात् ‘इणमेव'त्ति इदमेव प्रत्यक्षं 'पुरओ काउंति अग्रेविधाय मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा-प्रधानीकृत्य 'विहरति' आस्ते इति । मू. (११४) तएणंसमणेभगवंमहावीरे कयंगलाओनयरीओछत्तपलासयाओचेइयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरति । तएणं से खंदए अनगारो समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-इच्छमिणं भंते ! तुब्भेहिं अब्मणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरित्तए। अहासुहं देवाणुप्पिया! मापडिबंध।तएणं से खंदएअनगारे समणेणंभगवया महावीरेणं अब्भणुण्णाए समाणे हढे जाव नमंसित्ता मासियंभिक्खुपडिमं उवसंपज्जित्ताणं विहरइ, तएणं से खंदए अनगारे मासियभिक्खुपडिमं अहासुत्तं अहाकप्पंअहामग्गं अहातचं अहासम्मकाएण फासेति पालेति सोभेतितीरेति पूरेति किट्टेति अनुपालेइ आणाएआराहेइ संमंनुकाएण फासित्ता जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवंजाव नमंसित्ता एवं वयासी-इच्छमिणंभंते! तुब्भेहिं अब्भणुण्णाए समाणेदोमासियंभिक्खुपडिमंउवसंपजित्ताणं विहरित्तए अहासुहं देवाणुप्पिया! मा पडिबंधं,तंचेव, एवं तेमासियंचाउम्मासियं पंचछसत्तमा, पढमं सत्तराइंदियं दोच्चं सत्तराइंदियंतचं सत्तरातिदियं अहोरातिदियं एगरा०, तएणं से खंदए अनगारे एगराइंदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं म०जाव नमंसित्ता एवं वदासी। इच्छामिणंभंते! तुब्भेहिं अब्भणुण्णाए समाणे गुणरयणसंवच्छरंतवोकम्मउवसंपञ्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । तएणंसे खंदएअनगारे समणेणं भगवया महावीरेणंअब्भणुण्णाए समाणेजावनमंसित्ता गुणरयणसंवच्छरंतवोकम्मं उवसंपज्जित्ताणंविहरति, तं०-पढममासंचउत्थंचउत्येण अनिक्खित्तेणं तवोकम्मेणं दियाठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणंअवाउडेण य। एवं दोच्चं मासं छटुंछट्टेणं एवं तचं मासं अट्ठमंअट्टमेणं चउत्थं मासंदसमंदसमेणं पंचमं मासं बारसमंबारसमेणं छटुं मासं चोद्दसमंचोद्दसमेणं सत्तमं मासं सोलसमं २ अट्ठमं मासं अट्ठारसमं २ Page #136 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:-, उद्देशकः-१ १३३ नवमं मासं वीसतिमं २ दसमं मासं बावीसं २ एक्कारसमं मासं चउव्वीसतिमं २ बारसमं मासं छव्वीसतिमं २ तेरसमं मासं अट्ठावीसतिमं २ चोद्दसमं मासं तीसइमं २ पन्नरसमं मासंबत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयामेवाणे रत्तिं वीरासणेणं अवाउडेणं । तए णं से खंदए अनगारे गुणरयणसंवच्छरं तवोकम्मं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमंसइ २ बहूहिं चउत्थछट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्त्रेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महानुभागेणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेण गच्छइ जीवंजीवेण चिट्ठइ भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासिस्सामीति गिलायति । से जहा नामए- कट्टसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इवा एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससद्दं गच्छइ ससद्द चिट्ठइ एवामेव खंदएवि अनगारे ससद्दं गच्छइ ससद्दं चिट्ठइ उवचिते तवेणं अवचिए मंससोणिएणं हुया सणेविव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठइ वृ. 'एक्कारसअंगाई अहिजइ' त्ति इह कश्चिदाह - नन्वनेन स्कन्दकचरितात्प्रागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमाङ्गान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्ती च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा कृतेति न विरोधः, अथवा सातिशायित्वाद्गणधराणामनागतकालभाविचरतनिबन्धनमदुष्टमिति, भावि- शिष्यसन्तानापेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासियं' ति मासपरिमाणां 'भिक्खुपडिमं' ति भिक्षूचितमभिग्रहविशेषम्, एतत्स्वरूपं च 119 11 “गच्छा विनिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥ इत्यादि नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह“गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असपुण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुयाहिगमो ॥” इति कथं न विरोधः ?, उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । 'अहासुत्तं' ति सामान्यसूत्रनतिक्रमेण 'अहाकप्पं' ति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गं 'ति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातच्चं 'ति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानति 119 11 Page #137 -------------------------------------------------------------------------- ________________ १३४ भगवती अङ्गसूत्रं २/-/१/११४ लङ्घनेनेत्यर्थः ' अहासम्मं' ति यथासाम्यं समभावानतिक्रमेण 'काएणं'ति न मनोरथमात्रेण 'फासेइ 'त्ति उचितकाले विधिना ग्रहणात् 'पालेइ' त्ति असकृदुपयोगेन प्रतिजागरणात् 'सोहेइ' त्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात् शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइ' त्ति पूर्णेऽपि तदवधी स्तोककालावस्थानात् 'पूरेइ' त्ति पूर्णेऽपि तदवधी तत्कृत्यपरिमाणपूरणात् । - 'किट्टेइ' त्ति कीर्त्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्त्तनात् 'अनुपालेइ' त्ति तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति ? इत्याह- आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रिन्दिवा सप्ताहोरात्रमानाः एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदिय'त्ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, 'एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छरं' ति गुणानां निर्जराविशेषाणां रचनं करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरत्नसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तदुणरत्नसंवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम् 119 11 “पन्नरसवीसचउव्वीस चेव चउवीस पन्नवीसा य । चवीस एक्कवीसा चउवीसा सत्तवीसा य ॥ तीसा तेत्तीसावि य चउव्वीस छवीस अठ्ठवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ पन्नरसदसट्ठछप्पंचचउर पंचसु य तिन्नि तिन्नित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ।। गुणरत्नसंवत्सर तपोयन्त्रमिदम् ॥ ॥ २ ॥ ॥३॥ इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि मास तपोदि० पा० दि० न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि, अधि| कानि चाग्रेतनमासे क्षेप्तव्यानि । 9 १५ १५ २ २० १० 'चउत्थं चउत्थेणं' ति चतुर्थं भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम्, इयं चोपवासस्य सञ्ज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । ३ ८ ४ ६ ५ ४ ५ ६ ७ ८ २४ २४ २५ २४ २१ २४ ३ ३ 'अनिक्खित्तेणं' ति अविश्रान्तेन 'दिय'त्ति दिवा दिवस इत्यथः 'ठाणुक्कुडुए 'त्ति, स्थानम् - आसनमु- कुटुकम्आधारे पुतालगनरूपं यस्यासौ स्थानोत्कटुकः 'वीरासणेणं' ति सिंहासनोपविष्टस्य भून्यस्तपादस्याप-नीतसिंहा|सनस्येव यदवस्थानं तद्वीरासनं तेन, 'अवा- उडेणय'त्ति प्रावरणाभावेन च । Page #138 -------------------------------------------------------------------------- ________________ ما سه | سه | | | | سه शतकं-२, वर्ग:-, उद्देशकः-१ १३५ ९ । २७ 'ओरालेण'मित्यादि 'ओरालेन' आशंसार१० । ३० हिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह-'विपु११ । ३३ लेन' विस्तीर्णेन बहुदिनत्वात्, विपुलं च गुरुभिरन नुज्ञातमपि स्यादप्रयलकृतंवा स्यादत आह-‘पयत्तेणं'ति १२ | २४ प्रदत्तेनानुज्ञातेन गुरुभि प्रयतेन वा प्रयत्नवता-प्रमाद१३ | २६ रहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपनं स्यादि। १४ । २८ । २ त्याह-'प्रगृहीतेन' बहुमानप्रकर्षादीश्रितेन, तथा 'कल्या१५ । ३० णेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' १६ । ३२ । २ । धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना ‘सश्री ४०७ । ७३ । केण' सम्यकपालनात्सशोभेन उदग्रेण' उन्नतपर्यवसानेन उत्तरोत्तरं वृद्धिमतेत्यर्थ 'उदात्तेन' उन्नतभाववता 'उत्तमेणं ति ऊर्ध्व तमसः-अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थ उत्तमपुरुषासेवितत्वाद्वोत्तमेन ‘उदारेण' औदार्यवता निस्पृहत्वातिरेकात्, 'महानुभागेन' महाप्रभावेण 'सुक्कित्तिशुष्कोनीरसशरीरत्वात् 'लुक्खे'त्तिबुभुक्षावशेन रूक्षीभूतत्वात् अस्थीनि चविनद्धानि यस्य सोऽस्थिचविनद्धः किटिकिटिका निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूतः-प्राप्तो यः स किटिकिटिकाभूतः 'कृशः' दुर्बलः ‘धमनीसन्ततो' नाडीव्याप्तोमांसक्षयेण दृश्यमाननाडीकत्वात्, ‘जीवंजीवेणं तिअनुस्वारस्यागमिकत्वात् ‘जीवजीवेन' जीवबलेन गच्छतिनशरीरबलेनेत्यर्थः 'भासंभासित्ते'त्याद कालत्रयनिर्देशः 'गिलाइ'त्तिग्लायति ग्लानो भवति । __ 'सेजहा नामए'त्ति से'त्ति यथार्थः यथेति दृष्टान्तार्थः नामेतिसम्भावनायाम् 'इति' वाक्यालङ्कारे 'कट्ठसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका ‘पत्तसगडिय'त्तिपलाशादिपत्रभृता गन्त्री पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानांभाण्डकानांचमृन्मयभाजनानांभृता गन्त्रीत्यर्थः 'तिलकट्ठगसगडिय'त्ति क्वचित्पाठःप्रतीतार्थः एरण्डक-ट्ठसगडिय'त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या अतिशयेन गमनादौ सशब्दत्वंस्यादिति, अङ्गारशकटिका' अङ्गारभृतागन्त्री 'उण्हे दिण्णासुक्का समाणी'ति विशेषणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः। 'तवेणं तेएणं ति तपोलक्षणेन तेजसा, अयमभिप्रायः-यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्यातु ज्वलति,एवंस्कन्दकोऽपिअपचितमांसशोणितत्वादहिनिस्तेजाअन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाह मू. (११५) तेणं कालेणं २ रायगिहे नगरे जाव समोसरणंजाव परिसा पडिगया, तएणं तस्स खंदयस्स अन० अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पज्जित्था -एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमनिसंतए जाते जीवंजीवेणं Page #139 -------------------------------------------------------------------------- ________________ १३६ भगवतीअङ्गसूत्रं २/-/१/११५ गच्छामिजीवंजीवेणं चिट्ठामिजाव गिलामिजाव एवामेव अहंपि ससदं गच्छामि ससदं चिट्ठामि तं अत्थिता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तंजाव ता मे अस्थि उहाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमेजाव य मे धम्मायरिए धम्मोवदेसएधम्मोवदेसए समणे भगवंमहावीरे जिने सुहत्थी विहरइ तावता मेसेयंकलं पाउप्पभयाएरयणीए फुल्लुप्पलक-मलकोमलुम्मिल्लियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठ्ठियमि सूरे सहस्सरस्सिंमि दिनयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता जाव पजुवासित्ता -समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महब्वयाणि आरोवेत्ता समणा यसमणीओयखामेत्ता तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयंसणियं २ दुरूहित्ता मेघधनसन्निगासं देवसन्निवातं पुढवीसिलावट्टयं पडिलेहित्ता दब्भसंथारयं संथरित्ता दब्मसंथारोवगयस्स संलेहणाजोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकट्ठ एवं संपेहेइ २ ता कल्लं पाउप्पभायए रयणीए जाव जलंति जेणेव समणेभग० जाव पञ्जुवासति, खंदयाइ समणे भगवं महावीरे खंदयंअणगारंएवं वयासी -सेनूणंतवखंदया! पुव्वरत्तावरत्तकालस० जावजागरमाणस्स इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अनवकंखमाणस्स विहरित्तएत्तिकटु एवं संपेहेति २ कल्लं पाउप्पभाए जाव जलंते जेणेव मम अंतिए तेणेव हव्वमागए। से नूणं खंदया! अढे समढे?, हंता अत्थि, अहासहं देवाणुप्पिया! मा पडिबंधं ॥ वृ. 'पुव्वरत्तावरत्तकालसमयंसि'त्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रि पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमयइत्यत्र रेफलोपात् 'पुव्वरत्तावरत्तकालसमयंसि'त्तिस्याद्, धर्मजागरिकां जाग्रतः-कुर्वत इत्यर्थः, 'तंअत्थितामेत्तितदेवमप्यस्ति तावन्मम उत्थानादिन सर्वथा क्षीणमिति भावः 'तं जाव ता मे अत्थि'त्ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जावय'त्ति यावच्च 'सुहत्यि'त्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती। एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवनिर्वाणे शोकदुःखभाजनमा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि'त्यादि, 'कल्लं'तिश्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्चतदुत्पलंचफुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौतयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोचोन्मीलनंयस्मिंस्तत्तथा तस्मिन् ‘अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुकमुखस्य गुआर्द्धस्य चरागेण सध्शोयः सतथा तस्मिन्, तथा कमलाकरा-हदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधक यः स कमलाकरषण्डबोधकस्तस्मिन् उत्थिते' अभ्युद्गतेकस्मिन् ? इत्याह-सूरे, पुनः किम्भूते? इत्याह-सहस्सरसिमित्यादि, कडाईहिं'ति, इह पदैकदेशात्पदसमुदायो ६श्यस्ततःकृतयोग्यादिभिरितिस्यात्। तत्र कृता योगाः-प्रत्युपेक्षणादिव्यापार येषांसन्तितेकृतयोगिनः आदिशब्दात् प्रियधर्माणो Page #140 -------------------------------------------------------------------------- ________________ शतकं - २, वर्ग:-, उद्देशक:- 9 १३७ दृढधर्म्माण इत्यादि गृह्यत इति, 'विउलं 'ति विपुलं विपुलाभिधानं 'मेघघनसंनिगासं 'ति धनमेघसदृशं-शान्द्रजलदसमानं कालकमित्यर्थ 'देवसंनिवायं' ति देवानां संनिपातः-समागमो रमणीयत्वाद् यत्र स तथा तं ‘पुढविसिलापट्टयं' ति पृथिवीशिलारूपः पट्टकः आसनविशेषः पृथिवीशिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तद्वयवच्छेदाय पृथिवीग्रहणं, 'संलेहणाजूसणाजूसियस्स' त्ति संलिख्यते-कृशीक्रियतेऽनयेति संलेखना - तपस्तस्या जोषणा - सेवा तया जुष्टः सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्तपाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य 'कालं 'ति मरणं 'तिकड' इतिकृत्वा इदं विषयीकृत्य । मू. (११६) तए णं से खंदए अनगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हट्टतुट्ठ जाव हयहियए उट्ठाए उट्ठेइ २ समणं भगवं महा० तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंच महव्वयाइं आरुहेइ २ त्ता समणेय समणीओ य खामेइ २ त्ता तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरुहेइ मेहधनसन्निगासं देवसन्निवायं पुढविसिलावट्टयं पडिलेहेइ २ उच्चारपासवणभूमिं पडिलेहेइ २ दब्भसंथारयं संथरइ २ त्तापुरत्याभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वदासि । नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ म जाव संपाविउकामस्स, वंदामि गंभगवंतं तत्थ गयं इहगते, पासउ मे भयवं तत्थगए इहगयंतिकड वंदइ नम॑सति २ एवं वदासी पुव्विपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पञ्चक्खाए जावज्जीवाए जाव मिच्छदंसणसल्ले पच्चक्खाए जावजीवाए इयाणिंपि य णं समणस्स भ० मं० अंतिए सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए जाव मिच्छदंसणसल्लं पच्चक्खामि, एवं सव्वं असणं पाणं खा० सा० चउव्विहंपि आहारं पञ्च्चक्खामि जावज्जीवाए, जंपि य इमं सरीरं इट्टं कंतं पियं जाव फुसंतुत्तिकट्टु एयंपिणं चरिमेहिं उश्सासनीसासेहिं वोसिरामित्तिकड्ड संलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति । तए णं से खंदए अण० समणस्स भ० मं० तहारूवाणं थेराणं अंतिए सामाइयमादियाई इक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाई दुवालसवासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सट्टिं भत्ताइं अनसणाए छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते आनुपुवीए कालगए । मू. (११७) तए णं ते थेरा भगवंतो खंदयं अण० कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेति २ पत्तचीवराणि गिण्हंति २ विपुलाओ पव्वयाओ सणियं २ पञ्च्चोरुहंति २ जेणेव समणे भगवं म तेणेव उवा समणं भगवं म वंदंति नम॑संति २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अनगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विनीए, से णं देवाणुप्पिएहिं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवित्ता समणे य समणीओ य खामेत्ता अम्हेहिं सद्धिं विपुलं पव्वयं तं चेव निरवसेसं जाव आनुपुवीए कालगए इमे य से आयारभंडए । भंतेत्ति भगवं गोयमे समणं भगवंम० वंदति नम॑सति २ एवं वयासी एवं खलु देवाणुप्पियाणं Page #141 -------------------------------------------------------------------------- ________________ १३८ भगवतीअगसूत्रं २/-/१/११७ अंतेवासी खंदए नामं अन० कालमासे कालं किच्चा कहिं गए? उववन्ने?, गोयमाइ समणे भगवं महा० भगवं गोयमं एवं वयासी-एवं खलु गोयमा! मम अंतेवासी खंदए नामं अनगारे पगतिभ० जाव से णं मए अब्बणुण्णाए समाणे सयमेव पंच महव्वयाइंआरुहेत्तातं चेव सव्वं अविसेसियं नेयव्वं जाव आलोतियपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अचुए कप्पे देवत्ताए उववन्ने। तत्थणंअत्थेगइयाणं देवाणंबावीसं सागरोवमाइंठिती प०, तस्सणं खंदयस्सवि देवस्स बावीसं सागरोवमाइं ठिती पन्नत्ता । से णं भंते ! खंदए देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितीख० अनंतरं चयं चइत्ता कहं गच्छिहिति? कहिं उववञ्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सब्वदुक्खाणमंतं करेहिति । वृ. 'एवं संपेहेइ'त्ति एवम् उक्तलक्षणमेव संप्रेक्षते पालोचयतिसङ्गतासङ्गतविभागतः 'उच्चारपासवणभूमिं पडिलेहेइ'त्ति पादपोपगमनादारादुच्चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणंन निरर्थकं, संपलियंकनिसण्णे'त्ति पद्मासनोपविष्टः 'सिरसावत्तं'तिशिरसाऽप्राप्तम्-अस्पृष्टम्, अथवा शिरसि आवर्त आवृत्तिरावर्तन-परिभ्रमणं यस्यासौ सप्तम्यलोपाच्छिरस्यावतस्तं, सदिभत्ताइंतिप्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैःषष्टिभक्तानित्यक्तानि भवन्ति अनसणाए'त्तिप्राकृतत्वादनशनेन छेइत्त'त्ति छित्त्वा परित्यज्य 'आलोइय-पडिक्कते'त्ति आलोचितंगुरूणां निवेदितंयदतिचारजातंतत्प्रतिक्रान्तम्-अकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः अथवाऽऽलोचितश्चासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः। ____ 'परिनिव्वाणवत्तियंति परिनिर्वाणंमरणंतत्रयच्छरीरस्य परिठापनंतदपिपरिनिर्वाणमेव तदेवप्रत्ययो-हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽस्तं कहिंगए'त्तिकस्यां गतौ ‘कहिं उववन्ने'त्तिक देवलोकादौ ? इति ‘एगइयाणं ति एकेषां न तु सर्वेषाम् । ‘आउक्खएणं ति आयुष्ककर्मदलिकनिर्जरणेन 'भवक्खएणंति देवभवनिबन्धनभूतकर्मणांगत्यादीनां निर्जरणेन ठितिक्खएणं तिआयुष्ककर्मणः स्थितेर्वेदनेन 'अनंतरं ति देवभवसम्बन्धिनं चयन्ति शरीरं चइत्त'त्तित्यक्त्वा, अथवा 'चयंति च्यवं-च्यवनं चइत्त'त्ति च्युत्वा कृत्वाऽनन्तरं क गमिष्यति? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति॥ शतकं-२ उद्देशकः-१ समाप्तः -:शतकं.-२ उद्देशकः-२:वृ. अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-'केण वा मरणेण मरमाणे जीवे वड्डइत्ति प्रागुक्तं, मरणंच मारणान्तिकसमुद्घातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (११८) कति णं भंते ! समुग्घाया पन्नत्ता ?, गोयमा! सत्त समुग्घाया पन्नत्ता, तंजहा-वेदणासमुग्ध्यए एवं समुग्घायपदंछाउमत्थियसमुग्घायवजंभाणियव्वं, जाव वेमाणियाणं कसायसमुग्घाया अप्पाबहुयं। Page #142 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:-, उद्देशकः - २ १३९ अणगारस्स मं भंते ! भावियप्पणी केवलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्धायपदं नेयव्वं । वृ. 'कइ णं भंते! समुग्घा 'त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हननानि-घाताः सम्-एकीभावेउत्-प्राबल्येन ततश्चैकीभावेन प्राबल्येन च घाताः समुदघाताः, अथ केन सहैकीभावः उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः, अथ प्राबल्येन घाताः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति । 'सत्त समुग्घाय' त्ति वेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह'छाउमत्थिए' त्यादि, 'छाउमत्थियसमुग्धायवज्जं ति 'कइ णं भंते! छाउमत्थिया समुग्धायापन्नत्ता' इत्यादिसूत्रवर्जितं ‘समुग्घायपयं' ति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं, तच्चैवम्'कइ णं भंते! समुग्धाया पन्नत्ता ?, गोयमा ! सत्त समुग्धाया पन्नत्ता, तंजहा - वेयणासमुग्घाए कसायसमुग्घाए’इत्यादि, इह सङ्ग्रहगाथा ॥ १ ॥ “वेयण १ कसाय २ मरणे ३ वेउव्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव ७ भवे जीवमणुस्साण सत्तेव ॥ जीवपदे मनुष्यपदे च सप्त वाच्याः, नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्म्मपुद्गलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भबाहल्यमान्त्रमायामतश्च सङ्घयेययोजनानि दण्डं निसृजति निसृज्य चयथास्थूलान् वैक्रियशीरनामकर्म्मपुद्गलान् प्राग्बद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम्“वेउव्वियसमुग्धाएणं समोहणइ २ संखेज्जाई जोयणाई दंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ अहासुहमे पोग्गले आइयइ "त्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति एतेषु च सर्वेष्वपि समुद्घातेषु शरीराज्जीवप्रदेशनिर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्त्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चै केन्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति । शतकं-२ उद्देशकः-२ समाप्तः -: शतकं -२, उद्देशकः-३: वृ. अथ तृतीया आरभ्यते, अस्य चायमभिसम्बन्धः -द्वितीयोद्देशके समुद्घाताः प्ररूपिताः, तेषुच मारणान्तिकसमुद्घातः, तेन च समवहताः केचित्पृथिवीषूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (११९) कति णं भंते! पुढवीओ पन्नत्ताओ ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्वो । Page #143 -------------------------------------------------------------------------- ________________ १४० ॥१॥ भगवतीअङ्गसूत्रं २/-/३/१२० मू. (१२०) पुढविं ओगाहित्ता निरया संठाणमेव बाहल्लं । विक्खंभपरिक्खेवो वण्णो गंधो य फासो य॥ वृ. 'कइणंभंते! पुढवीओ'इत्यादि, इहचजीवाभिगमेनारकद्वितीयोद्देशकार्थसङ्गहगाथा “पुढवी ओगाहित्ता निरया संठाणमेव बाहल्लं । विक्खंभपरिक्खेवो वन्नो गंधो य फासो य॥ सूत्रपुस्तकेषुचपूर्वार्द्धमेव लिखितं, शेषाणां विवक्षितार्थानां यावच्छब्देन सूचितत्वादिति, तत्र 'पुढवि'त्ति पृथिव्यो वाच्याः, ताश्चैवम्-'कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त, तंजहा-रयणप्पभे' त्यादि, ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियढूरे नरकाः? इति वाच्यं, तत्रास्यां रत्नप्रभायामशीतिसहाम्रोत्तरयोजनलक्षबाहल्यायामुपर्येकं योजनसहनमवगाह्याधोऽप्येकं वर्जयित्वा त्रिंशन्नरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्यं, तत्र ये आवलिकाप्रविष्टास्ते वृत्तायाश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'बाहल्लं ति नरकाणां बाह्यं वाच्यं, तच्च त्रीणि योजनसहस्राणि, कथम् ?, अध एकं मध्ये शुषिरमेकमुपरिच सङ्कोच एकमिति। विखंभपरिक्खेवो'त्ति एतौ वाच्यौ, तत्र सङ्ख्यातविस्तृतानां सङ्ख्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति।तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत मू. (१२१) जाव किंसव्वपाणा उववन्नपुव्वा?, हंतागोयमा! असतिं अदुवा अनंतखुत्ता वृ. 'किं सव्वपाणा?' इत्यादि, अस्य चैवं प्रयोगः-अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वा, अत्रोत्तरम्-'असई तिअसकृद्-अनेकशः, इदं च वेलाद्वयादावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुव'त्ति अथवा 'अनंतखुत्तो'त्ति 'अनन्तकृत्वः' अनन्तवारानिति। शतकं-२ उद्देशकः-३ समाप्तः -:शतकः-२ उद्देशकः-४:वृ. तृतीयोद्देशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुद्दिशकः, तस्य चादिसूत्रम् मू. (१२२) कतिणं भंते! इंदिया पन्नत्ता?, गोयमा! पंचिंदिया पन्नत्ता, तंजहा-पढमिल्लो इंदियउद्देसो नेयव्यो, संठाणं बाहल्लं पोहत्तंजाव अलोगो। वृ. पढमिल्लोइंदियउद्देसओनेयव्वो'त्तिप्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेतव्यः' अध्येतव्यः, तत्र च द्वारगाथा॥१॥ “संठाणं बाहल्लं पोहत्तं कइपएसओगाढे। अप्पाबहुपुट्ठपविठ्ठविसय अनगार आहारे ॥ इहचसूत्रपुस्तकेषुद्वारत्रयमेवलिखितं, शेषास्तुतदर्थायावच्छब्देन सूचिताः, तत्रसंस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रः-शशी, अथवा मसूरकनचन्द्रो-धान्यविशेषदलं, घ्राणेन्द्रियम Page #144 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशकः-४ १४१ तिमुक्तचन्द्रकसंस्थितम्, अतिमुक्तचन्द्रकः-पुष्पविशेषदलं, रसनेन्द्रियं क्षुरप्रसंस्थित स्पर्शनेन्द्रियं नानाकारं, 'बाहल्लं'ति इन्द्रियाणां बाहल्यं वाच्यं, तच्चेदं-सर्वाण्यङ्गुलाङ्खयेयभागबाहल्यानि । ___पोहत्तं तिपृथुत्वं, तच्चेदं-श्रोत्रचक्षुर्घाणानामङ्गुलासङ्खयेयभागो जिह्वेन्द्रियस्याङ्गुलपृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमनं, 'केइपएस'त्तिअनन्तप्रदेशनिष्पन्नानि पञ्चापि ओगाढे'त्तिअसङ्ख्येयप्रदेशावगाढानि, ‘अप्पाबहुत्ति सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघ्राणरसनेन्द्रियाणि क्रमेण सङ्ख्यात- गुणानि ततः स्पर्शनं त्वसद्धेययगुणमित्यादि 'पुट्ठपविट्ठ'त्ति श्रोत्रादीनि चर्रहितानि स्पृष्टमर्थं प्रविष्टंच गृह्णन्ति विसय'त्ति सर्वेषांजघन्यतोऽङ्गुलस्यासङ्खयेयभागोविषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेकं लक्षं, शेषाणां च नव योजनानीति, 'अनगारे'त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान छद्मस्थो मनुष्यः पश्यतीति, 'आहार'त्ति निर्जरापुद्गलान्नारकादयो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-‘यावदलोकः' अलोकसूत्रान्तः, तच्चेदम्-'अलोगे णंभंते! किण्णा फुडे कइहिं वा काएहिं फुडे ?, गोयमा! नोधम्मत्थिकाएणंफुडे जावनो आगासत्थिकारणंफुडेआगासत्थिकायस्सदेसेणंफुडे आकासस्थिकायस्सपएसेहिं फुडेनोपुढविकाइएणं फुडे जाव नो अद्धासमएणं फुडे एगे अजीवदव्वदेसे अगुरुलहुए अनंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अनंतभागूने त्ति। नालोको धर्मास्तिकायादिनापृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषांतत्रासत्त्वात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वात्, एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति। शतकं-२, उद्देशकः-४ समाप्तः -शतकं-२ उद्देशकः-५:वृ.अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच्च परिचारणा स्यादिति तन्निरूपणाय पञ्चमोद्देशकस्येदमादिसूत्रम् मू. (१२३) अन्नउत्थिया णं भंते! एवमाइक्खंतिभासंति पन्नवेति परूवेंति, तंजहा-एवं खलु नियंठे कालगए समाणे देवभूएणं अप्पाणेणं से णं तत्थ नो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ पारियारेइ १ नो अप्पणच्चियाओ देवीओ अभिभुंजिय २ परियारेइ २ अप्पणामेव अप्पाणं विउब्विय २ परियारेइ ३ एगेवि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तंजहा-इस्थिवेदं पुरिसवेदं च, एवं परउत्थियवत्तव्वया नेयव्वा जावइस्थिवेदं च पुरिसवेदं च । से कहमेयं भंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदं च, जे ते एवमाहंसु मिच्छंते एवमाहंसु, अहं पुण गोयमा! एवमातिक्खामि भा०प० पुरु०-एवंखलु नियंठे कालगए समाणे अन्नयरेसुदेवलोएसुदेवत्ताएउववत्तारोभवन्तिमहिड्डिएसु जाव महानुभागेसु दूरगतीसु चिरहितीएसु, से णं तत्थ देवे भवति महिड्डीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे। सेणं तत्थ अन्ने देवे अन्नेसिं देवाणं देवीओ अभिभुंजिय २ परियारेइ १ अप्पणच्चियाओ देवीओ अभिभुंजिय २ परियारेइ २ नो अप्पणामेव अप्पाणं विउब्विय २ परियारेइ ३, एगेविय Page #145 -------------------------------------------------------------------------- ________________ १४२ णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा । इत्थिवेदं वा पुरिसवेदं वा, जं समयं इत्थिवेदं वेदेइ नो तं समयं पुरुसवेयं वेएइ जं समयं परिसवेयं वेएइ नो तं समयं इत्थिवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एवं वेदं वेदेइ, तंजहा - इत्थीवेयं वा पुरिसवेयं वा पुरिसवेयं वा, इत्थी इत्थिवेएणं उदिन्नेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिन्नेणं इत्थं पत्थे, दोवि ते अन्नमन्नं पत्येति, तंजहा- इत्थी वा पुरिसं पुरिसे वा इत्थि । भगवती अङ्गसूत्रं २//५/१२३ वृ. 'देवभूएणं' ति देवीभूतेनात्मना करणभूतेन नो परिचारयतीति योगः, 'से णं' ति असी निर्ग्रन्थदेवः ‘तत्र' देवलोके 'नो' नैव 'अन्ने' त्ति 'अन्यान्' आत्मव्यतिरिक्तान् देवान् सुरान् १ तथा नो अन्येषां देवानां सम्बन्धिनीर्देवीः 'अभिभुंजिय'त्ति 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभुङ्क्ते नो 'अप्पणच्चियाओ’त्ति आत्मीयाः 'अप्पणामेव अप्पाणं विउव्विय'त्ति स्त्रीपुरुषरूपतया विकृत्, एवं च स्थिते - 'परउत्थियक्त्तव्वया नेयव्व' त्ति एवं चेयं ज्ञातव्या- 'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ जं समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेएइ, इत्थिवेयस्स वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं 'खलु एगेऽविय 'णं' इत्यादि । मिथ्यात्वं चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति 'देवलोएसु 'त्ति देवजनेषु मध्ये 'उववत्तारो भवंति ' त्ति प्राकृतशैल्या उपपत्तारो भवन्तीति दृश्यं, ‘महिड्डिए’इत्यत्र यावत्करणादिदं दृश्यम्-'महज्जुइए महाबले महायसे महासोक्खे महानुभागे हारविराइयवच्छेकडयतुडियथंभियभुए' त्रुटिका -बाहुरक्षिका 'अंगयकुंडलमट्ठगंडकण्ण- पीठधारी' अङ्गदानिबाह्वाभरणविशेषान् कुण्डलानि कर्णाभरणविशेषान् मृष्टगण्डानि च- उल्लिखित- कपोलानि कर्णपीठानि-कर्णाभरणविशेषान् धारयतीत्येवंशीलो यः स तथा - -‘विचित्तहत्थाभरणे विचित्तमालामउलिमउडे' विचित्रमाला च कुसुमनग् मौलोमस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उज्जीवेमाणे 'त्ति तत्र ऋद्धि-परिवारादिका युति - इष्टार्थसंयोगः प्रभा - यानादिदीप्तिः छायाशोभा अर्च्चिःशरीरस्थरत्नादितेजोज्वाला तेजः-शरीरार्चि लेश्या - देहवर्णः, एकार्थावैते, उद्घोतयन् प्रकाशकरणेन 'पभासेमाणे' त्ति 'प्रभासयन्' शोभयन् । इह यावत्करणादिदं द्दश्यम्- 'पासाइए' द्रष्टृ णां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न श्राम्यति ‘अभिरूवे' मनोज्ञरूपः 'पडिरूवे 'त्ति द्रष्टारं २ प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह-' इत्थी इत्थिवेणमित्यादि । परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र मू. (१२४) उदगगब्भे णं भंते! उदगगब्भेत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा ।। तिरिक्खजोणियगब्भे णं भंते! तिरिक्खजोणियगब्भेत्ति कालओ केवच्चिरं होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ संवच्छराइं । मणुस्सीगणं भंते! मणुस्सीगब्भेत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहनेणं Page #146 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-५ १४३ अंतोमुहत्तं उक्कोसेणं बारस संवच्छराई। वृ. 'उदगगब्भेणं' क्वचित् ‘दगगब्भेणं ति दृश्यते, तत्रोदकगर्भ-कालान्तरेण जलप्रवर्षणहेतुःपुद्गलपरिणामः, तस्य चावस्थानंजघन्यतः समयः, समयानन्तरमेवप्रवर्षणात्, उत्कृष्टतस्तु षण्मा-सान्, षण्णां मासानामुपरि वर्षणात्, अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पा-दादिलिङ्गो भवति, यदाह॥१॥ “पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्यर्थं मार्गशिरे शीतं पोषेऽतिहिमपातः॥" इत्यादि ।। मू. (१२५) कायभवत्थे णं भंते ! कायभवत्थेत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं चउव्वीसं संवच्छराइं। मू. (१२६) मणुस्सपंचेंदियतिरिक्खजोणियबीए णं भंते ! जोणियब्भूए केवतियं कालं संचिट्ठइ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता। वृ. 'कायभवत्थे णं भंते'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवोजन्म स कायभवस्तत्र तिष्ठति यः स कायभवस्थः, सच कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराइंति स्त्रीकाये द्वादश वर्षाणि स्थित्वा पुनर्मृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिवर्षाणि भवन्ति । केचिदाहुः-द्वादशवर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति । मू. (१२७) एगजीवेणं भंते! जोणिए बीयब्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छइ?, गोयमा ! जहन्नेणं इक्कस्स वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति। वृ. “एगजीवेणं भंते'इत्यादि, मनुष्याणां तिरश्चां च बीजंद्वादश मुहूर्तान् यावद्योनिभूतं भवति, ततश्चगवादीनां शतपृथक्त्वस्यापि बीजंगवादियोनिप्रविष्टंबीजमेव,तत्रच बीजसमुदाये एकोजीव उत्पद्यते, सचतेषां बीजस्वामिनां सर्वेषांपुत्रो भवतीत्यत् उक्तम्-‘उक्कोसेणंसयपुहुत्तस्से'त्यादि । सयसहस्सपुहुत्तंति मत्स्यादीनामेकसंयोऽपिशतसहस्रपृथक्त्वंगर्भे उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति। मू. (१२८)एगजीवस्सणंभंते! एगभवग्गहणेणं केवइयाजीवा पुत्तत्ताए हव्वमागच्छंति गोयमा! जहन्नेणं इक्को वा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तंजीवाणंपुत्तत्ताए हव्वमागच्छंति, से केणटेणं भंते ! एवं वुच्चइ-जाव हव्वमागच्छइ ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पजइ, ते दुहओ सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयसहस्सपुहत्तंजीवाणंपुत्तत्ताए हव्वमागच्छंति, से तेणट्टेणं जाव हव्वमागच्छइ। वृ. 'इत्थीए पुरिसस्सय' इत्येतस्य मेहुणवत्तिए नामसंयोगेसमुप्पजति' इत्यनेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याह-'कम्मकडाए जोणीए'त्ति नामकर्मनिवर्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापारस्तत्कृतंयस्यांसा कर्मकृताऽतस्तस्यां मैथुनस्यवृत्ति-प्रवृत्तियस्मिन्नसौ Page #147 -------------------------------------------------------------------------- ________________ १४४ भगवतीअङ्गसूत्रं २/-/५/१२८ मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ स्वार्थिकेकप्रत्यय मैथुनप्रत्ययिकः 'नाम'ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः ‘संयोगः' संपर्क, 'ते' इति स्त्रीपुरुषी 'दुहओ'त्ति उभयतः 'स्नेहं रेतःशोणितलक्षणं 'संचिनुतः' सम्बन्धयतः इति 'मेहुणवत्तिएनामसंजोए'त्तिप्रागुक्तम्। मू. (१२९) मेहुणे णं भंते ! सेवमाणस्स केरिसिए असंजमे कज्जइ?, गोयमा! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा एरिसएणं गोयमा मेहुणं सेवमाणस्स असंजमे कजइ, सेवं भंते ! सेवं भंते ! जाव विहरति। वृ. अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रम्-'रूयनालियं वत्ति रूतं-कप्पसिविकारस्तदभृता नालिका-शुषिरवंशादिरूपा रूतनालिका ताम्, एवंबूरनालिकामपि, नवरंबूरं-वनस्पतिविशेषावयवविशेषः, 'समभिद्धंसेज'त्ति रूतादिसमभिध्वंसनात्, इह चायं वाक्यशेषो दृश्य:एवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, ‘एरिसए ण'मित्यादि च निगमनमिति । पूर्वं तिर्यमनुष्योत्पिात्तर्विचारिता, अथ देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह मू. (१३०) तएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नामं नगरी होत्था वण्णओ, तीसे णं तुंगियाए नगरीए बहिया उत्तरपुरछिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था, वण्णओ, तत्थ णं तुंगियाए नयरीए बहवे समणोवासया परिवसंति अड्डा दित्ता विच्छिन्नविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्सअपरिभूयाअभिगयजीवाजीवा उवलद्धपुण्णपावाआसवसंवर निज्जरकिरियाहिकरणबंधमोक्खकुसला असहेजदेवासुरनागसुवन्नजक्खरक्खसकिंनरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणेहिं निग्गंधाओपावयणाओअणतिक्कमणिज्जा निग्गंथ पावयणे निस्संकिया निक्कंखिया निवितिगिच्छ लठ्ठा गहियट्ठा पुच्छियठ्ठा अभिगयट्ठा विनिच्छियट्ठा अट्टिमिंजपेम्माणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अढे अयं परमट्टे सेसे अणढे उसियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपञ्चखाणपोसहोववासेहिं, चाउद्दसट्टमुद्दिद्वपुण्ण-मासिणीसु पडिपुग्नं पोसहं सम्मं अनुपालेमाणे समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइम- साइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसहभेसज्जेण य पडिलाभमाणा आहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति। वृ. 'अड्ड'त्ति आढ्याधनधान्यादिभिः परिपूर्णा दित्त'त्ति दीप्ताः-प्रसिद्धाःसा वा-दर्पिताः 'विच्छिन्नविपुलभवणसयणासणजावाहणाइण्णा' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयानवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवनानि येषां, ते शयनासनयानवाहनानि चाकीर्णानिगुणवन्ति येषांतेतथा, तत्र यानं-गव्यादि वाहनंतु-अश्वादि, बहुधनबहुजायरूवरयया बहु-प्रभूतं धनं-गणिमादिकंतथाबहुएवजातरूपंसुवर्ण रजतं च-रूप्यं येषां ते तथा Page #148 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-५ १४५ -आओगपओगसंपउत्ता' आयोगो-द्विगुणादिवृद्धयाऽर्थप्रदानं प्रयोगश्च-कलान्तरं ती संप्रयुक्ती-व्यापारितोयैस्तेतथा, 'विच्छड्डियविउलभत्तपाणा' विच्छर्दितं-विविधमुज्झितंबहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छर्दितं वा-विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषांते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवोदासीदासा येषां तेगोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलका-उरभ्राः, 'बहुजणस्स अपरिभूया बाहोर्लोकस्यापरिभवनीयाः -सवे त्यादौ क्रियाः-कायिक्यादिकाः 'अधिकरणं' गन्त्रीयन्त्रकादि 'कुसल त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, ‘असहेजे'त्यादि, अविद्यमानं साहाय्यंपरासहायकम् अत्यन्तसमर्थ-त्वाद्येषां तेऽसाहाय्यास्तेचते देवादयश्चेतिकर्मधारयः, अथवा व्यस्तमेवेदंतेनासाहाय्याआपद्यपिदेवादिसाहायकानपेक्षाः स्वयं कृतं कर्मस्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभि प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिधात-समर्थत्वाजिनशासनात्यन्तभावितत्वाच्चेति । तत्रदेवा-वैमानिकाः 'असुरे'तिअसुरकुमाराः 'नाग'त्तिनागकुमाराः, उभयेऽप्यमीभवनपतिविशेषाः, सुवण्ण'त्ति सद्वर्णाज्योतिष्काःयक्षराक्षसकिंनरकिंपुरुषाः-व्यन्तरविशेषाः ‘गरुल'त्ति गरुडध्वजाः सुपर्णकुमाराः-भवनपतिविशेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः 'अनतिकमणिज्जत्ति अनतिक्रमणीयाः-अचालनीयाः, 'लद्धट्ठ'त्ति अर्थश्रवणात् ‘गहियट्ठ'त्ति अर्थावधारणात् 'पुच्छियदृ'त्ति सांशयिकार्थप्रश्नकरणात् 'अभिगहियट्ठ'त्ति प्रश्नितार्थस्याभिगमनात् 'विनिच्छियह'त्ति एदम्पर्यार्थस्योपलम्भाद् अत एव ‘अद्विमिंजपेम्मानुरागरत्ता' अस्थीनि चकीकसानि मिआ च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्मादिरागेण रक्ताइवरक्तायेषांतेतथा, अथवाऽस्थिमिञासुजिनशासनगतप्रेमानुरागेण रक्ता येते तथा, केनोल्लेखेन? इत्याह ___ 'अयमाउसो'इत्यादि, अयमिति प्राकृतत्वादिदम् ‘आउसो त्तिआयुष्मन्नितिपुत्रादेरामन्त्रणं 'सेसे'त्ति शेष-निर्ग्रन्थप्रवचनव्यतिरिक्तंधनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति, 'ऊसिचफलिहत्तिउच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकंचित्तं येषां ते उच्छ्रितस्फटिकाः मौनीन्द्रप्रवचनावाप्तयापरितुष्टमानसाइत्यर्थइतिवृद्धव्याख्या, अन्येत्वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयोर्दीकृतो नतिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिधः-अर्गला येषां ते उच्छ्रितपरिधाः, अथवोच्छ्रितो-गृहद्वारादपगतः परिघोयेषांतेउच्छ्रितपरिघाः, औदार्यातिशयदतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगुयदुवारे तिअप्रावृतद्वाराः-कपाटादिभिरस्थगितगृहद्वाराइत्यर्थः, सद्दर्शनलाभेनन कुतोऽपिपाषण्डिकाद्विभ्यति, शोभनमार्गपरिग्रहेणोद्घाट-शिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या। अन्ये त्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, 'चियत्तंतेउरघरप्पवेसा' 'चियत्तो'त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, अन्ये त्वाहु:-'चियत्तो'त्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशःशिष्टजनप्रवेशनंयेषांतेतथा, अनीालुताप्रतिपादनपरंत्यं विशेषणमिति, अथवा 'चियत्तो'तति 5101 Page #149 -------------------------------------------------------------------------- ________________ १४६ भगवतीअङ्गसूत्रं २/-/५/१३० त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चिप्रवेशो यैस्ते तथा, 'बहूहि'इत्यादि, शीलव्रतानिअणुव्रतानिगुणा-गुणव्रतानि विरमणानि-औचित्येन रागादिनिवृत्तयःप्रत्याख्यानानि-पौरुष्यादीनि पौधषं-पर्वदिनानुष्ठानंतत्रोपवासः-अवस्थानं पौषधोपवासः, एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तद्दर्शयन्नाह'चाउद्दसे'त्यादि, इहोद्दिष्टा-अमावास्या पडिपुन्नं पोसह तिआहारादिभेदाच्चतुर्विधमपि सर्वतः 'वत्थपडिग्गहकंबलपायपुंछणेणं'तिइह पतद्ग्रह-पात्रंपादप्रोञ्छनं-रजोहरणं 'पीढे'त्यादिपीठम्आसनं फलकम्-अवष्टम्भनफलकं शय्यावसतिवृहत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन ‘अहापरिग्गहिएहिंति यथाप्रतिपन्नै पुनसिं बीतैः॥ मू. (१३१) तेणं कालेणं २ पासावचिजा थेरा भगवंतोजातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विनयसंपन्ना नाणसंपन्नाईसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसीवचंसीजसंसी जियकोहाजियमाणाजियमाया जियलोभाजियनिद्दाजितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता। ___ बहुस्सुया बहुपरिवारा पंचहिं अनगासएहिं सद्धिं संपरिवुडा अहानुपुचि चरमाणा गामाणुगामं दुइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंतर अहापडिरूवं उग्गहंउगिण्हित्ताणं संजमेणंतवसाअप्पाणंभावमाणे विहरंति। वृ.'थेर'त्ति श्रुतवृद्धाः ‘रूवसंपन्न'त्तिइहरूपं-सुविहितनेपथ्यंशरीरसुन्दरतावातेन संपन्नायुक्ता रूपसंपन्नाः 'लज्जा० लाघवसंपन्न'त्ति लज्जा-प्रसिद्धा संयमो वालाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्यागः, 'ओयंसी'ति 'ओजस्विनो'मानसावष्टम्भयुक्ताः 'तेयंसी ति 'तेजस्विनः' शरीरप्रभायुक्ताः ‘वच्चंसी'ति वर्चस्विनः' विशिष्टप्रभावोपेताः ‘वचस्विनोवा विशिष्टवचनयुक्ताः 'जसंसी ति ख्यातिमन्तः, अनुस्वारश्चैतेषुप्राकृतत्वात्, ‘जीवियासमरणभयविप्पमुक्क'त्तिजीविताशयामरणभयेनच विप्रभुक्ता येतेतथा, इह यावत्करणादिदं दृश्यं-'तवप्पहाणा गुणप्पहाणा' गुणाश्च संयमगुणाः, तपःसंयमग्रहणंचेहतपःसंयमयोः प्रधानमोक्षाङ्गताभिधानार्थं, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुद्धयादि चरणं-व्रतश्रमणधर्मादि 'निग्गहप्पहाणा' निग्रहः-अन्यायकारिणांदण्डः 'निच्छयप्पहाणा' निश्चयः-अवश्यंकरणाभ्युपगमस्तत्वनिर्णयोवा 'मद्दवप्पहाणा अजवप्पहाणा' ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्विं मार्दवेत्यादिना? उच्यते, तत्रोदयविफलतोक्ता मार्दवादिप्रधानत्वे तूदयाभाव एवेति, ___लाघवप्पहाणा' लाघवं-क्रियासु दक्षत्वं खंतिप्पहाणा मुत्तिप्पहाणा एवं विज्जामंतवेयबंभनयनियमसच्चसोयप्पहाणा' 'चारुपन्न्' सत्प्रज्ञाः “सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा मित्राणिजीवानामिति गम्यम्, 'अनियाणाअप्पुस्सुयाअबहिल्लेसासुसामण्णरयाअच्छिद्दपसिणवागरणे ति अच्छिद्राणि-अविरलानि निर्दूषणानिवाप्रश्नव्याकरणानियेषां तेतथा, तथा 'कुत्तियावणभूय'त्ति कुत्रिकं-स्वर्गमत्त्यपाताललक्षणंभूमित्रयंतत्सम्भवंवस्त्वपिकुत्रिकंतसंपादक आपणोहट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनलब्भियुक्तत्वेन सकलगुणोपेतत्वेन वातदुपमाः, 'सद्धिं तिसाद्धंसहेत्यर्थ संपरिकृताः' सम्यकपरिवारिताःपरिकरभावनपरिकरिताइत्यर्थपञ्चभिश्रमणशतैरेव मू. (१३२) तए णं तुगियाए नगरीए सिंघाडगतिगचउक्कचञ्चरमहापहपहेसु जाव Page #150 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशकः-५ १४७ एगदिसाभिमुहा निजायंति, तए णं ते समणोवासया इमीसे कहाए लद्धठ्ठा समाणा हट्टतुट्ठा जाव सद्दावेंति २ एवं वदासी-एवं खलु देवाणुप्पिया! पासायचेजा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता णं संजमेणं तवसा अप्पाणं भावमाणा विहरंति, तं महाफल खलु देवाणुप्पिया! तहारूवाणं थेराणंभगवंताणं नामगोयस्सविसवणयाए किमंगपुन अभिगमनवंदननमंसणपडिपुच्छणपज्जुवासणयाए ? जाव गहणयाए? तंगच्छामो णं देवाणुप्पिया! थेरे भगवंते वंदामो नमसामोजाव पज्जुवासामो, एयंणंइह भवे वा परभवे वाजाव अनुगामियत्ताएभविस्सतीतिकटुअन्नमन्नस्सअंतिएएयमट्ठ पडिसुणेति २जेणेव सयाइं२ गिहाइंतेणेव उवागच्छंति २ ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाईमंग्लाइंवत्थाईपवराइं परिहिया अप्पमहग्धाभरमालंकियसरीरासएहिं २ गेहेहितो पडिनिक्खमंति २ ता एगयओ मेलायंति २ पायविहारचारेणं तुंगियाए नगरीए मज्झंमज्झेणं निगच्छंति । २ जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंति २ थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए १ अचित्ताणं दव्वाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पग्गहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति। वृ. 'सिंघाडग'त्त श्रृङ्गाटकफलाकारं स्थानं त्रिकं-रथ्यात्रयमीलनस्थानं चतुष्कंरथ्याचतुष्कमीलनस्थानं चत्वरं-बहुतररथ्यामीलनस्थानं महापथो-राजमार्ग पन्था-रथ्यामात्रं यावत्करणाद् ‘बहुजणसद्दे इ वा' इत्यादि पूर्वं व्याख्यातमत्र ६श्यं ‘एयमढें पडिसुणेति'त्ति अभ्युपगच्छन्ति ‘सयाइं २'ति स्वकीयानि २ ‘कयबलिकम्मत्ति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा। 'कयकोउयमंगलपायच्छित्त'त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा, अन्ये त्वाहुः-'पायच्छित्त'त्तिपादेन पादेवा छुप्ताश्चक्षुर्दोषपरिहारार्थंपादच्छुप्ताः कृतकौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानिमषीतिलकादीनि मङ्घलानितु-सिद्धार्थकदध्यक्षतदूर्वाङ्कुरादीनि ‘सुद्धप्पावेसाईतिशुद्धात्मनां वैष्याणिवेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराइं परिहिय'त्ति क्वचिद्दश्यते। क्वचिच्च ‘वत्थाइंपवरपरिहिय'त्ति, तत्रप्रथमपाठोव्यक्तः, द्वितीयस्तुप्रवरं यथाभवत्येवं परिहिताः प्रवरपरिहिताः 'पायविहारचारेणं'ति पादविहारेण न यानविहारेण यश्चारो-गमनं स तथा तेन 'अभिगमेणं ति प्रतिपत्त्या 'अभिगच्छन्ति' तत् समीपं अभिगच्छन्ति ‘सच्चित्ताणं'ति पुष्पताम्बूलादीनां 'विउसरणयाए'त्ति व्यवसर्जनया' त्यागेन 'अच्चित्ताणं ति वस्त्रमुद्रिकादीनाम् 'अविउसरणयाए'त्ति अत्यागेन ‘एगसाडिएणं'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् । _ 'उत्तरासंगकरणेणं'ति उत्तरासङ्गः-उत्तरीयस्य देहे न्यासविशेषः 'चक्षुस्पर्शे' दृष्टिपाते 'एगत्तीकरणेणं'ति अनेकत्वस्य-अनेकालम्बनत्वस्य एकत्वकरणम्-एकालम्बनत्वकरणमेकत्रीकरणं तेन 'तिविहाए पज्जुवासणाए'त्ति, इह पर्युपासनात्रैविध्वं मनोवाक्कायभेदादिति ॥ Page #151 -------------------------------------------------------------------------- ________________ १४८ भगवतीअङ्गसूत्रं २/-/५/१३३ मू. (१३३) तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउज्जामंधम्मपरिकहेंतिजहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगेभवति जाव धम्मो कहिओ। तएणं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म सोच्चा निसम्म हट्ट तुट्ठजाव हयहिययातिक्खुत्तोआयाहिणप्पयाहिणंकरतिर जावतिविहाए पज्जुवासणाएपज्जुवसति २ एवं वदासी संजमेणंभंते! किंफले? तवेणंभंते ! किंफले?, तएणं ते थेरा भगवतो ते समणोवासए एवं वदासी-संजमे णं अज्जो ! अणण्हयफले तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जतिणं भंते! संजमे अणण्हयफले तवे वोदाणफले किंपत्तियंणंभंते! देवा देवलोएसु उववजंति ॥ तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुव्वतवेणं अजो! देवा देवलोएसुउववजंति, तत्थणं मेहिले नामंथेरेतेसमणोवासए एवं वदासी-पुव्वसंजमेणं अजो ! देवा देवलोएसु उववज्जंति । तत्थ णं आनंदरखिए नाम थेरे ते समणोवासए एवं वदासी-कम्मियाए अज्जो ! देवा देवलोएसु उववजंति, तत्थ णं कासवे नाम थेरे ते समणोवासए एवं वदासी-संगियाए अजो! देवा देवलोएसु उववजंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववजंति। सच्चेणं एसअढे नोचेवणं आयभाववत्तव्वयाए, तएणतेसमणोवासयाथेरेहिं भगवंतेहिं इमाई एयारूवाई वागरणाइं वागरिया समाणा हट्टतुट्ठा थेरे भगवंते वंदति नमसंति २ पसिणाई पुच्छंति २ अट्ठाई उवादियंति २ उट्ठाइ उद्धेति २ थेरे भगवंते तिक्खुत्तो वंदति नमसंति २ थेराणं भगवं० अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति २ जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया ।। तए णं ते थेरा अन्नया कयाइं तुंगियाओ पुप्फवतिचेइयाओ पडिनिगच्छइ २ बहिया जणवयविहारं विहरइ।। ___ वृ. 'महइमहालियाए'त्तिआलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः ‘अणण्हयफले त्ति नआश्रवःअनाश्रवः अनाश्रवो-नवकर्मानुपादानंफलमस्येत्यनाश्रवफलः संयमः 'वोदाणफले त्ति 'दाप्लवने' अथवा 'दैप्शोधने' इति वचनाद्व्यवदानं-पूर्वकृतमवनगहनस्य लवनंप्राककृतकर्मकचवरशोधनं वा फलं यस्य तद्वयवदानफलं तप इति । किंपत्तियंति कः प्रत्ययः-कारणं यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः। _ 'पुव्वतवेणं'तिपूर्वतपः-सरागावस्थाभावितपस्या, वीतरागावस्थाऽपेक्षयसरागावस्थायाः पूर्वकालभावित्वात्, एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्ति, रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाए'त्ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्मितया, अन्ये त्वाहुः-कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः, 'संगियाए'त्तिसङ्गोयस्यास्तिससङ्गी तद्भावस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बन्धाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च॥१॥ “पुव्वतवसंजमा होति रागिणो पच्छिमा अरागस्स। __रागो संगो वुत्तो संगा कम्मं भवो तेणं॥ Page #152 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-५ १४९ ‘सच्चे ण मित्यादि सत्योऽयमर्थः, कस्मात् ? इत्याह-'नो चेव ण'मित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव-स्वाभिप्राय एवन वस्तुतत्त्वंवक्तव्यो-वच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव-आत्मभाववक्तव्यता-अहंमानिता तया, न वयमहंमानितयैवं ब्रूमः अपि तु परमार्थ एवायमेवंविध इति भावना ।। मू. (१३४) तेणं कालेणं २ रायगिहे नामं नगरे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूतीनामंअनगारे जावसंखित्तविउलतेयलेस्से छटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावमाणे जाव विहरति । तएणं से भगवं गोयमे छट्टक्खमणपारणगंसि पढमाणे पोरिसीए सज्झायं करेइ बीयाए पोरिसीए झाणं झियायइ तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ २ भायणाइं वत्थाइं पडिलेहेइ २ भायणाई पमजइ २ भायणाई उग्गाहेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि गंभंते तुब्भेहिं अब्भणुनाएछट्टक्खमणपारणगंसिरायगिहे नगरे उच्चनीयमज्झिमाइंकुलाइंघरसमुदानस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । तएणं भगवंगोयमे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ अतुरियमचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिहे नगरे उच्चनीयमज्झिमाइंकुलाइंघरसमुदानस्स भिक्खायरियं अडइ । तए णं से भगवं गोयमे रायगिहे न० जाव अडमाणे बहुजणसदं निसामेइ-एवं खलु देवाणुप्पिया! तुङ्गियाए नगरीए बहिया पुप्फवतीएचेएइपासावच्चिज्जाथेराभगवंतोसमणोवासएहिं इमाइंएयारूवाइं वागरणाइंपुच्छिया-संजमेणं भंते! किंफले? तवेणं भंते! किंफले?, तएणं ते थेरा भगवंतो ते समणोवासए एवं वदासी-संजमे णं अज्जो ! अणण्हफले तवे वोदाणफले तं चेव जाव पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति, सच्चे णं एसमढे नो चेवणं आयभाववत्तव्वयाए । सेकहमेयं मन्ने एवं?, तएणंसमणे० गोयमे इमीसे कहाए लद्धढे समाणे जायसड्डेजाव समुप्पन्नकोउहल्ले अहापज्जत्तं समुदानं गेण्हइ २ रायगिहाओ नगराओ पडिनिक्खमइ २ अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा० सम० भ० महावीरस्सअदूरसामंतेगमणागमणाएपडिक्कमइ एसणमणेसणं आलोएइ २ भत्तपाणंपडिदंसेइ २ समणं भ० महावीरं जाव एवं वयासी-एवं खलु भंते ! अहं तुब्भेहिं अब्भणुण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेमि॥ एवंखलु देवा०तुंगियाए नगरीए बहिया पुप्फवईए चेइए पासावच्चिज्जा थेराभगवंतो समणोवासएहिं इमाइं एयारूवाइं वागरणाइं पुच्छिया-संजमेणं भंते ! किंफले ? तवे किंफले ? तंचेव जाव सच्चे णं एसमढे नो चेवणं आयभाववत्तव्वयाए, तं पभूणं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाइं वागरित्तए उदाहु अप्पभू? समिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाई Page #153 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं २/-/५/१३४ वागरित्तए उदाहु असमिया ? आउज्जिया णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाइं वागरित्तए ? उदाहु अनाउज्जिया ? पलिउज्जया णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई बागरित्तए उदाहु अपलिउज्जिया ?, पुव्वतवेणं अज्जी ! देवा देवलोएसु उववज्रंति पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति, सच्चे णं एसमट्टे नो चेव णं आयभाववत्तव्वयाए, पभू णं गोयमा ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाई वागरेत्तए । १५० नो चेव णं अप्पभू, तह चेव नेयव्वं अविसेसियं जाव पभू समियं आउज्जिया पलिउज्जिया जाव सच्चे णं एसमट्टे नो चेव णं आयभाववत्तव्वयाए, अहंपिणं गोयमा ! एवमाइक्खामि भासेमि पन्नवेमि परूवेमि पुव्वतवेणं देवा देवलोएसु उववज्रंति पुव्वसंजमेणं देवा देवलोएसु उववज्रंति कम्मियाए देवा देवलोएसु उववज्रंति संगियाए देवा देवलोएसु उववज्रंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उवज्जंति, सच्चेणं एसमट्टे नो चेव णं आयभाववत्तव्ययाए वृ. 'अतुरियं' ति कायिकत्वरारहितम् 'अचवलं 'ति मानसचापल्यरहितम् 'असंभंते त्ति असंभ्रान्तज्ञानः ‘घरसमुदानस्स' गृहेषु समुदानं भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय ‘भिक्खायरियाए 'त्ति भिक्षासमाचारेण 'जुगंतरपलोयणाए 'त्ति युगं - यूपस्तप्रमाणमन्तरंस्वदेहस्य ६ष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्टया 'रियं' ति ईर्यां गमनम् ॥ 'से कहमेयं मन्ने एवं' ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति बहुजनवचनं 'पभूणं'ति 'प्रभवः' समर्थास्ते 'समिया णं' ति सम्यगिति प्रशंसार्थो निपातस्तेन सम्यक् ते व्याकर्त्तु वर्त्तन्ते अविपर्यासास्त इत्यर्थः समञ्चन्तीति वा सम्यञ्चः समिता वा-सम्यकप्रवृत्तयः श्रमिता वा - अभ्यासवन्तः 'आउज्जिय'त्ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'पलिउज्जिय'त्ति परि-समन्ताद् योगिकाः परिज्ञानिन इत्यर्थ परिजानन्तीति भावः अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तद्दर्शनार्थमाह मू. (१३५) तहारूवं भंते! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा ?, गोयमा ! सवणफला, से णं भंते! सवणे किंफले ?, नाणफले, से णं भंते! नाणे किंफले ?, विन्नाणफले, से णं भंते! विन्नाणे किंफले ?, पच्चक्खाणफले, से णं भंते! पच्चक्खाणे किंफले ?, संजमफले, से णं भंते! संजमे किंफले ?, अणण्हयफले, एवं अणण्हये तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, से णं भंते! अकिरिया किं फला ?, सिद्धिपज्जवसाणफला पन्नत्ता गोयमा !, गाहा वृ. 'तहारूव' मित्यादि 'तथारूपम्' उचितस्वभावं कञ्चन पुरुषं श्रमणं वा तपोयुक्तम्, उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः, 'माहनं वा' स्वयं हनननिवृत्तत्वात्परं प्रति मा हनेतिवादिनम्, उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः, वाशब्दौ समुच्चये, अथवा 'श्रमणः ' साधुः 'माहनः ' श्रावकः ‘सवणफले’ति सिद्धान्तश्रवणफला, 'नाणफले' त्ति श्रुतज्ञानफलं श्रवणाद्धि श्रुतज्ञानमवाप्यते, 'विन्नाणफले 'त्ति विशिष्टज्ञानफलं श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञानमुत्पद्यत एव, 'पञ्चक्खाणफले 'त्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति, 'संजमफले 'त्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव । Page #154 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:-, उद्देशकः-५ १५१ ‘अणण्हयफले’त्ति अनाश्रवफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफले 'त्ति अनाश्रवो हि लघुकर्मत्वात्तपस्यतीति, 'वोदाणफले 'त्ति व्यवदानं कर्मनिर्जरणं, तपसा हि पुरातनं कर्मनिर्जरयति, ‘अकिरियाफले 'त्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते, 'सिद्धिपजवसाणफले 'ति सिद्धिलक्षणं पर्यवसानफलं सकलफलपर्यन्तवर्त्ति फलं यस्यां सा तथा सवणे नाणे य विन्नाणे पञ्च्चक्खाणे य संजमे । अणण्हए तवे चेव वोदाणे अकिरिया सिद्धी ।। मू. (१३६) वृ. 'गाह' त्ति सङ्ग्रहगाथा, एतल्लक्षणं चैतद्-“विषमाक्षरपादं वा 'इत्यादि छन्दः शास्त्रप्रसिद्धमिति ।। ततारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातथारूपस्य । असम्यगुभाषित्त्वादिति असम्यग्भाषितामेव केषाञ्चिद्दर्शयन्नाह मू. (१३७) अन्नउत्थिया णं भंते! एवमातिक्खंति भासंति पन्नवेंति परूवेंति-एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अघे पन्नत्ते अणे- गाई जोयणाइं आयामविक्खंभेणं नाणादुमसंडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिंति वासंति तव्वतिरित्ते य णं सया समिओ उसिणए २ आउकाए अभिनिस्सवइ । से कहमेयं भंते! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमातिक्खंति जाव जे ते एवं परूवेति मिच्छं ते एवमातिक्खंति जाव सव्वं नेयव्वं । जाव अहं पुन गोयमा ! एवमातिक्खामि भा० पं० प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारपव्वयस्स अदूरसामंते, एत्थ णं महातवोवतीरप्पभवे नामं पासवणे पन्नत्ते पंचधनुसयाणि आयामविक्खंभेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे तत्थ णं बहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उववज्रंति तव्वतिरित्तेवि य णं सया समियं उसिणे २ आउयाए अभिनिस्सवइ । एस णं गोयमा ! महातवोवतीरप्पभवे पासवणं एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स अट्ठे पन्नत्ते, सेवं भंते २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति ॥ वृ. ‘पव्वयस्स अहे’त्ति अधस्तात्तस्योपरि पर्वत इत्यर्थ 'हरए' त्ति हद: 'अधे' त्ति अधाभिधानः, क्वचित्तु 'हरए' त्ति न दृश्यते, अधेत्यस्य च स्थाने 'अप्पे 'त्ति दृश्यते, तत्र चाप्यः - अपां प्रभवो ह्रद एवेति, ‘ओराल' त्ति विस्तीर्ण - 'बलाहय' -त्ति मेघाः - 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'संमूर्च्छन्ति' उत्पद्यन्ते 'तव्वइरित्ते य'त्ति हदपूरणादतिरिक्तश्चोत्कलित इत्यर्थः ‘आउयाए’त्ति अप्कायः ‘अभिनिस्सवइ' त्ति 'अभिनिश्रवति' क्षरति 'मिच्छंते एवमाइक्खंति' त्ति मिथ्यात्वं चैतदाख्यानस्य विभङ्गज्ञानपूर्वकत्वात् प्रायः सर्वज्ञवचनविरुद्धत्वाद्वयावहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम् । 'अदूरसामंते' त्ति नातिदूरे नाप्यतिसमीप इत्यर्थः 'एत्थ णं' ति प्रज्ञापकेनोपदर्श्यमाने ‘महातवोवतीरप्पभवे नामं पासवणे' त्ति आतप इवातपः- उष्णता महांश्चासावातपश्चेति महातपः महातपस्योपतीरं-तीरसमीपे प्रभव- उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रश्रवति-क्षरतीति प्रश्रवणः प्रस्यन्दन इत्यर्थः, 'वक्कमंति' उत्पद्यन्ते 'विउक्कमंति' विनश्यन्ति, एतदेव व्यत्ययेनाह - च्यवन्ते चेति उत्पद्यन्ते चेति । उक्तमेवार्थं निगमयन्नाह Page #155 -------------------------------------------------------------------------- ________________ १५२ भगवतीअगसूत्रं २/-/५/१३७ __'एसण'मित्यादि एषः' अनन्तरोक्तरूपः एष चान्ययूथिकपरिकल्पिताघसञोमहातपोपतीरप्रभवः प्रश्रवणउच्यते, तथा 'एषः' योऽयमनन्तरोक्तः ‘उसिणजोणीए'त्यादि समहातपोपतीरप्रभवस्य प्रश्रवणस्यार्थः-अभिधानान्वर्थ प्रज्ञप्तः इति ॥ शतकं-२ उद्देशकः-५ समाप्तः -:शतकं-२ उद्देशकः-६:वृ.पञ्चमोद्देशकस्यान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः, अथषष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम् मू. (१३८) से नूनं भंते ! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियव्वं । वृ. 'सेनूनंभंते! मण्णामी ति ओहारिणीभास'त्तिसेशब्दोऽथशब्दार्थेसचवाक्योपन्यासे, 'नूनम्' उपमानावदारणतर्कप्रश्नहेतुषु' इह अवधारणे 'भदन्त' इतिगुर्वामन्त्रणे मन्ये' अवबुध्ये इति, एवमवधार्यते-अवगम्यतेऽनयेत्यवधारणी, अवबोधबीजभूतेत्यर्थः भाष्यत इति भाषातद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम्, एष पदार्थः। अयंपुनक्यिार्थ-अथ भदन्त! एवमहंमन्येऽवश्यमवधारणीभाषेति। एवममुनासूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादशंभणितव्यमिह स्थाने, इहच भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायैर्विचार्यते। शतकं-२ उद्देशकः-६ समाप्तः -शतकं-२ उद्देशकः-७:वृ. भाषाविशुद्धेर्देवत्वंभवतीति देवोद्देशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम् मू. (१३९) कतिविहा णं भंते ! देवा पन्नता ?, गोयमा ! चउव्विहा देवा पन्नत्ता, तंजहा-भवणवइवाणमंतरजोतिसवेमाणिया। कहिणं भंते ! भवणवासीणं देवाणं ठाणा प० ?, गोयमा! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वयासाभाणियव्वा, नवरंभवणाप०, उववाएणंलोयस्सअसंखेजइभागे, एवं वैमाणिउद्देसो भाणियव्बो सिद्धगंडिया समत्ता-कप्पाण पइट्ठाणं बाहुल्लुच्चत्तमेव संठाणं । जीवाभिगमे जाव वेमाणिउद्देसो भाणियव्वो सव्वो। वृ. 'कइ णं'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यत्प्रकारा याशी प्रज्ञापनाया द्वितीय स्थानपदाख्ये पदे देवानां वक्तव्यता 'सेति तथाप्रकारा भणितव्येति, नवरं 'भवणा पन्नत्त'त्ति क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्- 'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिएगंजोयणसहस्संओगाहेत्ता हेट्टाचेगं जोयणसहस्संवजेत्ता मज्झेअठ्ठहत्तरे जोयण सयसहस्से, एत्थ णं भवणवासीणं ? देवाणं सत्त भवनकोडीओ बावत्तरिं च भवणावाससयसहस्सा भवंतीति मक्खाय'इत्यादि । तद्गतमेवाभिदेयविशेषं विशेषेण दर्शयति-'उववाएणं लोयस्स असंखेजइभागे'त्ति, उपपातो-भवनपतिस्वस्थानप्राप्त्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासङ्ख्येयतमे भागे Page #156 -------------------------------------------------------------------------- ________________ १५३ शतकं-२, वर्गः-, उद्देशकः-७ वर्त्तन्ते भवनवासिन इति । “एवं सव्वं भाणियव्वं'ति ‘एवम्' उक्तन्यायेनान्यदिप भणितव्यं, तच्चेदम्-‘समुग्घाएणंलोयस्सअसंखेज्जइभागे'त्ति मारणान्तिकादिसमुदघातवर्त्तिनो भवनपतयो लोकस्यासङ्खयेय एव भागे वर्तन्ते । तथा 'सट्ठाणेणं लोयस्स असंखेज्जे भागे' स्वस्थानस्य-उक्त भवनवाससातिरेककोटीसप्तकलक्षणस्य लोकासङ्घयेयभागवर्तित्वादिति, एवमसुरकुमाराणाम्, एवं तेषामेव दाक्षिणात्यानामौदीच्यानाम्, एवं नागकुमारादिभवनपतीनांयथौचित्येन व्यन्तराणांज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियडूरं यावदित्याह 'जाव सिद्धे'त्ति यावत्सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्-'कहि णं भंते ! सिद्धाणं ठाणा पन्नत्ता?' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा-'कप्पाण पइट्ठाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, सचैवम्___‘सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइट्ठिया पन्नत्ता ?, गोयमा ! घनोदहिपइट्ठिया पन्नत्ता' इत्यादि, आह च॥१॥ “घनउदहिपइट्ठाणा सुरभवणा होति दोसु कप्पेसु । तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तिसु य॥ तेण परं उवरिमगा आगासंतरपइट्ठिया सव्वे।"त्ति । तथा 'बाहल्ल'त्ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम्-‘सोहम्मासाणेसुणं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहल्लेणं प०? गोयमा ! सत्तावीसं जोयणसयाई'इत्यादि, आह च॥१॥ “सत्तावीस सयाई आइमकप्पेसु पुढविबाहल्लं । एक्किक्कहाणि सेसे दु दुगे य दुगे चउक्के य॥ ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव'त्ति कल्पविमानोच्चत्वं वाच्यं, तचैवम्-‘सोहम्मीसानेसुणं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पन्नत्ता?, गोयमा ! पंचजोयणसयाइं इत्यादि, आह च॥१॥ "पंचसउच्चत्तेणं आइमकप्पेसु होति उ विमाणा। एकेक्कवुड्डि सेसे दु दुगेय दुगे चउक्के य॥ ग्रैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं'ति विमानसंस्थानं वाच्यं, तच्चैवम्-“सोहम्मीसानेसुणं भंते ! कप्पेसु विमाणा किंसंठिया पन्नत्ता?, गोयमा! जे आवलियापविठ्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति।। उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगेत्यादि, सच विमानानांप्रमाणवर्णप्रभागन्धादिप्रतिपादनार्थः ॥ इति द्वितीयशते सप्तमः॥ शतकं-२ उद्देशकः-७ समाप्तः -शतकं-२ उद्देशकः-८:वृ.अथ देवस्थानाधिकाराच्चमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम् Page #157 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं २/-/८/१४० मू. (१४०) कहि णं भंते! चमरस्स असुरिंदस्स असुरकुमारन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुद्दं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदरस असुरकुमाररन्नो तिगिच्छियकूडे नामंउप्पायपव्वए पन्नत्ते, सत्तरसएक्कवीसे जोयणसए उड्डुं उच्चत्तेणं चत्तारि जोयणसए कोसंच उव्वेहेणं गोत्थुभस्स आवासपव्वयस्स पमाणेणं नेयव्वं नवरं उवरिल्लं पमाणं मज्झे भाणियव्वं । १५४ [ मूले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे जोयणसते विक्खंभेणं उवरिं सत्ततेवीसे जोयणसते विक्खंभेणं मूले तिन्निजोयणसहस्साइं दोन्नि य बत्तीसुत्तरे जोयणसते किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिन्नि य इगयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं उवरि दोन्नि य जोयणसहस्साइं दोन्नि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं ।] जाव मूले वित्थड मज्झे संखित्ते उप्पिं विसाले मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए एगेणं वनसंडेण य सव्वओ समंता संपरिक्खित्ते, पउमवरवेइयाए वनसंडस्स य वन्नओ, तस्स णं तिगिच्छिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते । - वण्णओ तस्स णं बहुसमरमणिज्जस्स भूमिमागस्स बहुमज्झदेसभागे एत्थ णं महं एगे पासायवडिंसए पन्नत्ते अड्डाइज्जाई जोयणसयाइ उड्डुं उच्चत्तेणं पणवीसं जोयणसयाइं विक्खंभेणं, पासायवण्णओ उल्लोयभूमिवन्नओ अट्ठ जोयणाइं मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियव्वं, तस्स णं तिगिच्छिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पन्नासं च सहस्साइं अरुणोदे समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्सअसुरिंदरस असुरकुमाररन्नो चमरचंचा नामं रायहाणी पं० । एगंजोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवप्पमाणं, पागारो दिवड्डुं जोयणसयं उड्डुं उच्चत्तेणं मूले पन्नासं जोयणाइं विक्खंभेणं उवरिं अद्धतेरसजोयणा कविसीसगा अद्ध-जोयणआयामं कोसं विक्खंभेणं देणं अद्धजोयणं उड्डुं उच्चत्तेणं एगमेगाए बाहाए पंच २ दारसया अड्डाइजाइं जोयणसयाइं २५० उड्डुं उच्चत्तेणं १२५ अद्धं विक्खंभेणं उवरियलेणं सोलसजोयणसहस्साइं आयामविक्खंभेणं पन्नासं जोयणसहस्साइं पंच य सत्तानउयजोयणसए किंचिविसेसूणे परिक्खेवेणं सव्वप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं, सभा सुहम्मा, उत्तरपुच्छिमे णं जिणघरं । ततो उववायसभा हरओ अभिसेय० अलंकारो जहा विजयस्स संकप्पो अभिसेयविभूसणा य ववसाओ अच्चणिय सुहमाय सिद्धायण गमोवि य णं चमर परिवार इडढत्तं । 7 वृ. 'असुरिंदस्म' त्ति असुरेन्द्रस्य स चेश्वरतामात्रेणापि स्यादित्याह असुरराजस्य, वशवर्त्त्यसुरनिकायस्येत्यर्थः, 'उप्पायपव्वए' त्ति तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । ' गोत्थुभस्से' त्यादि, तत्र गोस्तुभो लवणसमुद्रमद्ये पूर्वस्यां दिशि नागराजावासपर्वस्तस्य चादिमध्यान्तेषु विष्कम्भप्रमाणमिदम् Page #158 -------------------------------------------------------------------------- ________________ १५५ शतकं-२, वर्गः-, उद्देशकः-८ ॥१॥ “कमसो विक्खंभो से दसबावीसाइ जोयणसयाई १ । सत्तसए तेवीसे २ चत्तारिसए यचउव्वीसे ३ ॥ इहैव विशेषमाह-नवर मित्यादि, ततश्चेदमापन्नम्-'मूले दसबावीसेजोयणसए विक्खंभेणं मझेचत्तारिचउवीसे उवरिंसत्ततेवीसे, मूले तिन्निजोयणसहस्साइंदोन्नियबत्तीसुत्तरेजोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिन्नि य इगुयाले जोयणए किंचिविसेसूणे परिक्खेवेणं उवरि दोन्नि य जोयणसहस्साइं दोन्नि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवज्रस्येव विग्रह-आकृतिर्यस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-'महामउंदे'त्यादि मुकुन्दो-वाद्यविशेषः 'अच्छे'त्ति स्वच्छ आकाशस्फटिकवत्, यावत्करणादिदं दृश्यम्-‘सण्हे' श्लक्ष्णः श्लक्ष्णपुद्गलनिवृत्तत्वात् 'लण्हे' मसृणः ‘घट्टे' घृष्ट इव घृष्टः खरशानया प्रतिमेव 'मढे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव 'निरए' नीरजा रजोरहितः “निम्मले' कठिनमलरहितः 'निप्पंके आर्द्रमलरहितः निक्कंकडच्छए' निरावरणदीप्तिः ‘सप्पभे' सत्प्रभावः ‘समरिईए'-सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तूदद्योतकः पासाईए ४, ‘पउमवरवेइयाए वनसंडस्स य वण्णओ-"त्ति, वेदिकावर्णको यथा___साणंपउमवरवेइया अद्धंजोयणंउटुंउच्चत्तेणं पंचधनुसयाई विक्खंभेणंसव्वरयणामई तिगिच्छकूडउवरितलपरिक्खेवसमापरिक्खे वेणं, तीसेणंपउमवरवेइयाएइमे एयारूवेवण्णावासे पन्नत्ते' 'वर्णकव्यासः' वर्णकविस्तरः ‘वइरामया नेमा' इत्यादि, 'नेम'त्ति स्तम्भानां मूलपादाः वनखण्डवर्णकस्त्वेवम्- ‘से णं वनसंडे देसूणाई दो जोयणाइं चक्कवालविक्खंभेणं पउमवरवेइयापरिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे' इत्यादि। ___'बहुसमरमणिज्जेत्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'वन्नओ'त्ति वर्णकस्तस्य वाच्यः, स चायम्-'सेजहानामए आलिंगपुक्खरेइवा' आलिंगपुष्करं-मुरजमुखंतद्वत्समइत्यर्थः, मुइंगपुक्खरे इवा सरतले इ वा करतले इवा आयंसमंडले इ वा चंदमंडले इवे'त्यादि । _ 'पासायवडिंसए'त्ति प्रासादोऽवसंतक इव-शेखरक इव प्रधानत्वात् प्रासादावतंसकः, 'पासायवण्णओ'त्तप्रासादवर्णको वाच्यः, सचैवम्-'अब्भुग्गयमूसियपहसिए' अभ्युद्गतमभ्रोद्गतं वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वाद् अभ्युद्गतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इवप्रभापटलपरिगत प्रहसितः प्रभयावासितः-शुक्लः संबद्धो वा प्रभासितइति, 'मणिकणगरयणभत्तिचित्ते' मणिकनकरलानां भक्तिभिः-विच्छित्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि। ___'उल्लोयभूमिवण्णओ'ति उल्लोचवर्णकः प्रासादस्योपरिभौगवर्णकः, स चैवम्-'तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोएपन्नत्ते-ईहामिगउसभतुरगनरमगरविहगवालग-किन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते जाव सव्वतवणिजमए अच्छे जाव पडिरूवे' भूमिवर्णकस्त्वेवम्-'तस्सणंपासायवडिंसयस्स बहुसमरमणिज्जे भूमिभागे पन्नत्ते, तंजहा-आलिंगपुक्खरे इवे'त्यादि, 'सपरिवारं'तिचमरसम्बन्धिसपरिवारसिंहासनोपेतं, तच्चैवम्-'तस्सणं सिंहासणस्स Page #159 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं २//८/१४० अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं चमरस्स चउसट्ठीए सामाणिय- साहस्सीणं चउसट्ठीए भद्दासणसाहस्सी ओ पन्नत्ताओ एवं पुरच्छिमेणं पंचण्हं अग्गमहिसीणं सपरिवाराणं पंच भद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अब्मितरियाए परिसाए चउव्वीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ - एवं दाहिणेणं मज्झिमाए अट्ठावीसं भद्दासनसाहस्सीओ, दाहिणपञ्च्चत्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पच्चत्थिमेणं सत्तण्हं अनियाहिवईणं सत्त भद्दासणाई चउद्दिसिं आयरक्खदेवाणं चत्तार भद्दासणसहस्सचउसट्ठीओ'त्ति, 'तेत्तीसं भोम' त्ति वाचनान्तरे दृश्यते, तत्र भौमानि-विशिष्टस्थानानि नगराकाराणीत्यन्ते, 'उवयारियलेणं' ति गृहस्य पीठबन्धकल्पं 'सव्वप्पमाणंचेमाणियप्पमाणस्स अद्धंनेयव्वं 'ति, अयमर्थः यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणं सौधर्मवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्यार्द्धच नेतव्यं, तथाहि १५६ सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्धं शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि तदन्ये चत्वारस्तत्परिवारभूताः सार्द्धे द्वे शते ४ प्रलोकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् १६ एवमन्ये तत्परिवारभूताः सार्द्धा द्विषष्टि ६४ एवमन्ये सपादैकत्रिंशत् २५६, इह तु मूलप्रासादाः सार्द्धे द्वे योजनशते एवमर्द्धार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम् 'चत्तारि परिवाडीओ पासायवडेंसगाणं अद्धद्धहीनाओ' त्ति एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलङ्कारसभा व्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चच्छ्रय इहैषां षट्त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्चपञ्चविंशतिरिति एतेषां च विजयदेवसम्बन्धिनामिव ‘अनेगखम्भसयसन्निविट्ठा अब्भुग्गयसुकयवइरवेइया' इत्यादिवर्णको वाच्यः । तथा 'दाराणं उप्पं बहवे अट्टट्ठमंगलगा झया छत्ता' इत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्वं च जीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्य वाच्यं यावदुपपातसभायां सङ्कल्पश्चाभिनवोत्प न्नस्य किं मम पूर्वं पश्चाद्वा कर्त्तुश्रेयः ? इत्यादिरूपः, अभिषेकश्चाभिषेकसभायां महद्धर्या सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां, व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिका च सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनंच सामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादि, ऋद्धिमत्त्वं च ' एवंमहिड्डिए' इत्यादिवचनैर्वाच्यमस्येति । एतद् वाचनान्तरेऽर्थतः प्रायो ऽवलोक्यत एवेति । शतकं-२ उद्देशकः-८ समाप्तः -: शतकं -२ उद्देशकः-९ : वृ. चमरचञ्चालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम् Page #160 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-९ १५७ मू. (१४१) किमिदं भंते ! समयखेत्तेत्ति पवुच्चति ?, गोयमा ! अड्डाइजा दीवा दो य समुद्दाएसणं एवइए समयखेत्तेतिपयुच्चति, तत्थणं अयंजंबूद्दीवे २ सव्वदीवसमुद्दाणंसव्वब्भंतरे एवं जीवाभिगमवत्तव्वया नेयव्वा जाव अभितरं पुक्खरद्धं जोइसविहूणं। वृ. 'किमिद'मित्यादि तत्र समयः-कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो मनुष्यक्षेत्र एवन परतः, परतो हिनादित्याः संचरिष्णव इति, ‘एवं जीवाभिगमवत्तव्वया नेयव्व'त्ति, एषा चैवम्-‘एगं जोयणसयसहस्सं आयामविक्खंभेण मित्यादि 'जोइसविहूणं ति, तत्रजम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति। वाचनान्तरे तु जोइसअट्टविहूणं'ति इत्यादि बहु ६श्यते, तत्र ‘जंबूद्दीवेणं भंते! कइचंदा पभासिंसु वा ३? कति सूरीया तविंसु वा ३? कइ नक्खत्ता जोयं जोइंसु व ३? इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा-से केणटेणं भंते! एवं वुच्चइजंबूद्दीवे दीवे?, गोयमा! जंबूद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ २ बहवे जंबूरुक्खा जंबूवन्ना जाव उवसोहेमाणा चिटुंति, सेतेणटेणंगोयमा! एवं वुच्चइजंबूद्दीव्दीवे' इत्यादीनिप्रत्येकमर्थसूत्राणि च सन्ति । ततश्चैतद्विहीनं यथा भवत्येवंजीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं जाव इमा गाह'त्ति सङ्ग्रहगाथा, साच॥१॥ “अरहंत समय बायर विज्जू थणिया बलाहगा अगनी। आगर निहि नइ उवराग निग्गमे वुड्ढिवयणंच॥ अस्याश्चार्थस्तत्रानेन सम्बन्धेनायातो-जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानांवर्णनस्यान्ते इदमुक्तम्-'जावंच णं मानुसुत्तरे पव्वए तावं च णं अस्सिलोएत्ति पवुच्चइ' मनुष्यलोके उच्यत इत्यर्थः तथा 'अरहंते'त्ति जावं च णं अरहंता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया विनीया तावंचणं अस्सिलोएत्ति पवुच्चइ। _ 'समय'त्तिजावंचणंसमयाइ वा आवलिया इवा जाव अस्सिलोएत्ति पवुच्चइ, एवंजावं चणंबायरे विजुयारे बायरे थणियसद्दे जावंचणं बहवे ओराला बलाहया संसेयंति, 'अगनि'त्ति जावं चणंबायरे तेउयाए जावं च णं आगरा इ वा निही इवा नई इ वा 'उवराग'त्तिचंदोवरागा इवा सूरोवरागाइवा तावं चणं अस्सिलोएत्ति पवुच्चइ' उपरागो-ग्रहणं। ___निग्गमे वुड्डिवयणंच'त्तियावच्च निर्गमादीनां वचनं-प्रज्ञापनंतावन्मनुष्यलोक इतिप्रकृतं, तत्र 'जावंचणं चंदिमसूरियाणंजावतारारूवाणं अइगमणं निग्गमणं वुड्डी निव्वुड्डी आघविजइ तावंचणंअस्सिलोएत्ति पुवच्चइत्ति, अतिगमनमिहोत्तरायणं निर्गमनं-दक्षिणायनं वृद्धि-दिनस्य वर्द्धनं निवृद्धि-तस्यैव हानिरिति । शतकं-२ उद्देशकः-९ समाप्तः -शतकं-२ उद्देशकः-१०:वृ. अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोद्देशकस्यादिसूत्रम् Page #161 -------------------------------------------------------------------------- ________________ १५८ भगवतीअङ्गसूत्रं २/-/१०/१४२ मू. (१४२) कति णं भंते ! अस्थिकाया पन्नत्ता?, गोयमा! पंच अस्थिकाया पन्नत्ता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए पोगलत्थिकाए। धम्मत्थिकाएणं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे?, गोयमा! अवन्ने अगंधे अरसे अफासे अरूवे अजीवे सासए अवट्ठिए लोगदब्बे, से समासओ पंचविहे पन्नत्ते, तंजहादव्वओ खेत्तओ कालओभावओ गुणओ, दव्वओ गंधम्मत्थिकाएएगेदव्वे, खेत्तओणलोगप्पमाणमेत्ते, कालओन कयाविन आसिन कयाइ नत्थि जाव निच्चे, भावओअवन्ने अगंधे अरसे अफासे, गुणओ गमणगुणे। अहम्मत्थिकाएवि एवं चेव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते अनंते चेव जाव गुणओ अवगाहणागुणे। जीवत्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे ?, गोयमा ! अवन्ने जाव अरूवी जीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पन्नत्ते, तंजहा-दव्वओ जाव गुणओ, दव्वओ णं जीवस्थिकाए अनंताई जीवदव्वाइं, खेत्तओ लोगप्पमाणमेत्ते कालओ न कयाइ न आसिजाव निच्चे, भावओ पुण अवनने अगंधे अरसे अफासे, गुणओ उवओगगुणे। पोग्गलत्थिकाएणंभंते! कतिवण्णे कतिगंधे० रसे० फासे?, गोयमा! पंचवन्ने पंचरसे दुगंधे अट्ठफासे रूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पण्णत्ते, तंजहादव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं पोग्गलत्थिकाए अनंताइंदव्वाइं, खेत्तओ लोयप्पमाणमेत्ते, कालओन कयाइ नआसिजाव निच्चे, भावओ वण्णभंते गंध० रस० फासमंते, गुणओ गहणगुणे। वृ. 'कइ णमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया-राशयोऽस्तिकायाः, अथवाऽस्तीत्ययंनिपातः कालत्रयाभिधायी, ततोऽस्तीति-सन्तिआसन्भविष्यन्ति च येकाया:प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मास्तिकायादिपदस्यमाङ्गलिकत्वाद्धर्मास्तिकायआदावुक्तः, तदनन्तरंचतद्विपक्षत्वादधर्मास्तिकायः, ततश्चतदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधम्या जीवास्तिकायः, ततस्तदुपएम्भकत्वात्पुद्गलास्तिकाय इति । _ 'अवन्ने'इत्यादि, यतएवावर्णादिरत एव अरूपी' अमूर्त्तानतुनिस्वभावो, नञः पर्युदासवृत्तित्वात्, शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः ‘लोगदव्वे'त्ति लोकस्य-पञ्चास्तिकायामकस्यांशभूतंद्रव्यंलोकद्रव्यं, भावत इति पर्यायतः, 'गुणओ'त्ति कार्यतः 'गमणगुणे'त्तिजीवपुद्गलानांगतिपरिणतानांगत्युपष्टम्भहेतूर्मत्स्यानांजलमिवेति। 'ठाणगुणे'त्तिजीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति। 'अवगाहनागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । “उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारनाकारभेदं । 'गहणगुणे'त्तिग्रहणं-परस्परेण सम्बन्धनंजीवेन वा औदारिकादिभिः प्रकारैरिति। मू. (१४३) एगे भंते! धम्मत्थिकायपदेसे धम्मस्थिकाएत्ति वत्तव्वं सिया?, गोयमा ! नो इणढे समढे, एवं दोनिवि तिन्निवि चत्तारि पंच छ सत्त अट्ठ नव दस संखेजा, असंखेजा भंते ! Page #162 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:-, उद्देशकः - १० धम्मत्थिकायप्पएसा धम्मत्थिकाएत्ति वत्तव्वं सिया ?, गोयमा ! नो इणट्टे समट्टे, एगपदेसूणेविय णं भंते! धम्मत्थिकाए २ त्ति वत्तव्वं सिया ? नो तिणट्टे समट्टे । १५९ सेकेणट्टेणं भंते! एवं वुच्चइ ? एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव एगपदेसूणेवि य णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया ? से नूनं गोयमा ! खंडे चक्के सगले चक्के ?, भगवं ! नो खंडे चक्के सगले चक्के, एवं छत्ते चम्मे दंडे दूसे आउहे मोयए, से तेणट्टेणं गोयमा ! एवं वुच्चइ- एगे धम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव जगपदेसूणेविय णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया । से किंखातिए णं भंते! धम्मत्थिकाए त्ति वत्तव्वं सिया ?, गोयमा ! असंखेजा धम्मत्थिकायपए ते सव्वे कसिणा पडिपुन्ना निरवसेसा एगगहणगहिया एस णं गोयमा ! धम्मत्थिकाएत्ति वत्तव्वं सिया ।। एवं अहम्मत्थिकाएवि, आगासत्थिकाएवि, जीवत्थिकायपोग्गलकायावि एवं चेव, नवरं तिण्हंपि पदेसा अनंता भाणियव्वा ॥ सेसं तं चैव ॥ वृ. 'खंडं चक्के' इत्यादि, यथा खण्डचक्रं चक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्रं चक्रं भवति । एवं धर्मास्तिकायः प्रदेशेनाप्य॒नोन धर्मास्तिकाय इति वक्तव्यः स्याद्, एतच्च निश्चयनयदर्शनं व्यवहारनयमतं तु-एकदेशेनोनमपि वस्तु वस्त्वेव, यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वा श्वैव, भणन्ति च- 'एकदेशविकृतमनन्यवदि'ति । 'से किंखाइंति' अथ किं पुनरित्यर्थः 'सव्वेऽवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकात्र्त्स्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह- 'कसिण' त्ति कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह- प्रतिपूर्णा- आत्मस्वरूपेणाविकलाः, ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्याह-'निरवसेस' त्ति प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः, तथा ‘एगग्गहणगहिय'त्ति एकग्रहणेन-एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता ये ते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, 'पएसा अणंता भाणियव्व' त्ति धर्माधर्मयोरसङ्घयेयाः प्रदेशा उक्ताः, आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपीति । उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह मू. (१४४) जीवे णं भंते! सउट्ठाणे सकम्मे सबले सवीरिए सपुरिक्कारपरक्कमे आयभावेणं जीवभावं उवदंसेतीत्ति वत्तव्वं सिया ?, हंता गोयमा ! जीवे णं सउट्ठाणे जाव उवदंसेतीत्ति वत्तव्वं सिया । सेकेणट्टेणं जाव वत्तव्यं सिया ?, गोयमा ! जीवे णं अनंताणं आभिनिबोहियनाणपजवाणं एवं सुयनाणपज्जवाणं ओहिनाणपज्जवाणं मणपज्जवनाणप० केवलानाणप० मइअन्नाणप० सुय- अन्नाणप० विभंगणाणपञ्जवाणं चक्खुदंसणप० अचक्खुदंसणप० ओहिदंसणप० केवलदंसणप० - उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेणट्टेणं एवं वुच्चइ । गोयमा ! जीवेणं सउट्ठाणे जाव वत्तव्वं सिया । Page #163 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं २/-/१०/१४४ वृ. 'जीवेण 'मित्यादि, इह च 'सउड्डाणे' इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि ‘आयभावेणं’ति आत्मभावेन - उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभावं ति जीवत्वं चैतन्यम् ‘उपदर्शयति प्रकाशयतीति वक्तव्यं स्याद् ?, विशिष्टस्योत्थानादेर्विशिष्टचेतनापूर्वकत्वादिति । १६० 'अनंताणं आभिनिबोहिए' त्यादि, 'पर्यवाः' प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां सम्बन्धिनम्, अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोगं' चेतनाविशेषं गच्छतीति योगः, उत्थानादावात्मभावे वर्त्तमान् इति हृदयम्, अथ यद्युत्थानाद्यात्मभावे वर्त्तमानो जीव आभिनिबोधिकज्ञानाद्युपयोगं गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह ‘उवओगे’त्यादि, अतउपयोगलक्षणं जीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति । अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि - मू. (१४५) कतिवहे णं भंते! आगासे पन्नत्ते ?, गोयमा ! दुविहे आगासे प० तंजहालोयागासे य अलयागासे य । लोयागासे णं भंते! किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएशा गोयमा ! जीवावि जीवदेसावि जीवपदेसावि अजीवदेसावि अजीवपदेसावि जे जीवा ते नियमा एगिंदिया बेंदिया तेइंदिया चउरिंदिया पंचेंदिया अनिंदिया । जे जीवदेसा ते नियमा एगिंदियदेसा जाव अनिंदियदेसा, जे जीवपदेसा ते नियमा एगिंदियपदेसा जाव अनिंदियपदेसा । जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी य अरूवी य, जे रूवी ते चउव्विहा पन्नत्ता, तंजहा - खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला, जे अरूवी ते पंचविहा पन्नत्ता, तंजहाधम्मत्थिकाए नो धम्मत्थिकायस्स देसे धम्भत्थिकायस्स पदेसा अधम्मत्थिकाए नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए । वृ. तत्र लोकालोकाकाशयोर्लक्षणमिदं ॥१॥ “धर्म्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ इति ॥ 'लोगागासे ण' मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीव' त्ति संपूर्णानि जीवद्रव्याणि 'जीवदेस' त्ति जीवस्यैव बुद्धिपरिकल्पिता द्वयादयो विभागाः, 'जीवपएस' त्ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः । ‘अजीव’त्तिधर्मास्तिकायादयो, ननु लोकाकाशे जीवा अजीवाश्चेत्युक्ते तद्देशप्रेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनां ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति ?, नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तरं - 'गोयमा ! जीवावी'त्यादि, (जे जीवेत्यादि) अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह - 'रुवीय'त्ति मूत्ता, पुद्गला इत्यर्थः, 'अरूवी य'त्ति अमूत्ता, धर्मास्तिकायादय इत्यर्थः, 'खंध' त्ति परमाणुप्रचयात्मकाः स्कन्धाः 'स्कन्धदेशाः ' द्वयादयो विभागाः Page #164 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-१० १६१ 'स्कन्धप्रदेशाः', तस्यैव निरंशाअंशाः ‘परमाणुपुद्गलाः' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशेरूपिद्रव्यापेक्षया अजीवाविअजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानांचाजीवग्रहणेन ग्रहणात्। _ 'जे अरूवी ते पंचविहे'त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तप्रदेशश्चेत्येवं धर्माधर्मास्तिकायौसमयश्चेतिदश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्, ये तु विवक्षितास्तानाह-पञ्चेति, कथमित्याह - 'धम्मत्थिकाए'इत्यादि, इह जीवानां पुद्गलानां च बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाद्बहवो जीवाः पुद्गलाश्च तथा तद्देशास्तप्रदेशाश्च संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्च, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेतिसंगतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस् सद्भावात्,धर्मास्तिकायादौतुद्वितयमेवयुक्तं, यतोयदासंपूर्ण वस्तु विवक्ष्यते तदाधर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात्, तद्देशकल्पना त्वयुक्ता, तेषामनवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपितेषामेकत्राश्रये भेदेन सम्भवः प्ररूपणाकारणम् इह तु तन्नास्तिधर्मास्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाच्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह । 'नोधम्मत्थिकायस्स देसे' तथा 'नो अधम्मस्थिकायस्स देसे'त्ति। चूर्णिकारोऽप्याह-'अरूविणो दव्या समुदयसद्देणं भन्नंति, नीसेसा, पएसेहिं वा नीसेसा भनिना, नो देसेणं, तस्स अणवट्ठियप्पमाणत्तणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु कओ सो सविसयगयववहारत्थं परदव्वफुसणादिगयववहारत्थं चेति, तत्र स्वविषयेधर्मास्तिकायादिविषयेयो देशस्य व्यवहारो-यथाधर्मास्तिकायः स्वदेशेनोलोकाकाशं व्याप्नोतीत्यदिस्तदर्थं, तथा परद्रव्येण-उर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोर्ध्वलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थःमिति। 'अद्धासमय'त्ति अद्धा-कालस्तल्लक्षणः समयः-क्षणोऽद्धासमयः, सचैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसत्त्वादिति। कृतं लोकाकाशगतप्रश्नषट्कस्य निर्वचनम्, अथालोकाकाशं प्रति प्रश्नयन्नाह मू. (१४६) अलोगागासेणं भंते ! किंजीवा? पुच्छा तह चेव, गोयमा! नो जीवा जाव नोअजीवप्पएसाएगे अजीवदव्वदेसे अगुरुयलहुए अनंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अनंतभागूणे। वृ. 'पुच्छातहचेव'त्ति यथालोकप्रश्ने, तथाहि-'अलोकाकासेणंभंते! किंजीवाजीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवप्पएस'त्ति । निर्वचनं त्वेषांषन्नामपि निषेधः, तथा 'एगे अजीवदव्वदेसे'त्तिअलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अनंतेहिं Page #165 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं २/- /१०/१४६ अगुरुयलहुयगुणेहिं'ति 'अनन्तैः' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलघुस्वभावेरित्यर्थः, 'सव्वागासे अनंतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति । मू. (१४७) धम्मत्थिकाए णं भंते! के महालए पन्नत्ते ?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ताणं चिट्ठइ, एवं अहम्मत्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एक्काभिलावा । वृ. अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह - 'केमहालए' ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किमहत्त्वः ?, 'लोए' त्ति लोकः, लोकप्रमितत्वाल्लोकव्यपदेशाद्वा, उच्यते च "पंचत्थिकायमइयं लोयं " इत्यादि । लोके चासौ वर्त्तते, इदं चाप्रश्नितमप्युक्तं, शिष्यहितत्वादाचार्यस्येति, 'लोकमात्रः ' लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, लोकप्रदेशप्रमाणत्वात्तठप्रदेशानां स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह - 'लोयफुडे' त्ति लोकेन-लोकाकाशेन सकलस्वप्रदेशैः स्पृष्टौ लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्टा तिष्ठतीति । पुद्गलास्तिकायो लोकं स्पृष्टथ तिष्ठतीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह मू. (१४८) अहेलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसति ?, गोयमा ! सातिरेगं अद्धं फुसति । १६२ तिरयलोए णं भंते! पुच्छा, गोयमा ! असंखेज्जइभागं फुसइ । उड्डलीए णं भंते! पुच्छा, गोयमा ! देसूनं अद्धं फुसइ ॥ वृ. ‘सातिरेगं अद्धं’ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य । असंखेज्जइभागं 'ति असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ख्यात भागवर्त्तीति तस्यासावसङ्घयेयभागं स्पृशतीति । 'देसोनं अर्द्ध' ति देशोनसप्तरज्जुप्रमाणत्वादूर्ध्वलोकस्येति । मू. (१४९) इमा णं भंते! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेज्जइभागं फुसति ? असंखेज्जइभागं फुसइ ? संखिज्जे भागे फुसति ? असंखेज्जे भागे फुसति ? सव्वं फुसति ?, गोयमा ! नो संखेज्जइभागं फुसति असंखेज्जइभागं फुसइ नो संखेज्जे नो असंखेज्जे नो सव्वं फुसति इमीसे णं भंते! रयणप्पभाए पुढवीए घनोदही धम्मत्थिकायस्स पुच्छा, किं संखेज्जइभागं फुसति ? जहा रयणप्पभा तहा घनोदहिघनवायतनुवाया । इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेज्जतिभागं फुसति असंखेजइभागं फुसइ जाव सव्वं फुसइ ?, गोयमा ! संखेज्जइभागं फुसइ नो असंखेज्जइ भागं फुसइनो संखेज्जे० नो असंखेज्जे० नो सव्वं फुसइ, उवासंतराई सव्वाइं, जहा रयणप्पभाए पुढवीए वत्तव्वया भनिया एवं जाव अहेसत्तमाए, जंबूद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा । एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए, एते सव्वेऽवि असंखेज्जतिभागं फुसति, सेसा पडिसेहेयव्वा ॥ एवं धम्मत्थिकाए, एवं लोयागासेवि, गाहा Page #166 -------------------------------------------------------------------------- ________________ १६३ शतकं-२, वर्गः-, उद्देशकः-१० वृ. 'इमा णं भंते' इत्यादि, इह प्रतिपृथिवि पञ्च सूत्रानि देवलोकसूत्रानि द्वादश ग्रैवेयकसूत्रानि त्रीनि अनुत्तरेषप्राग्भारासूत्रे द्वे एं द्विपञ्चाशत्सूत्रानि धर्मास्तिकायस्य किं सङ्खयेयं भागं स्पृशन्तीत्याद्यभिलापेनावसेयानि, तत्रावकाशान्तरानि सङ्घयेयभागं स्पृशन्ति, शेषास्त्वसङ्खयेयभागमिति निर्वचनम्, एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति । मू. (१५०) पुढवोदहीधणतणुकप्पा गेवेजणुत्तरा सिद्धी। संखेजतिभागं अंतरेसु सेसा असंखेज्जा । इहोक्तार्थःसङ्ग्रहगाथा भाविताथैवेति॥ शतकं-२ उद्देशकः-१० समाप्तः ॥१॥ श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या ।। इति । शतकं-२ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीअगसूत्रे द्वितीय शतकस्य टीका परिसमाप्ता। (शतकं-३) वृ. व्याख्यातं द्वितीयशतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतेऽस्तिकाया उक्ताः, इहतु तद्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थःसङ्ग्रहायेयं गाथामू. (१५१) केरिसविउव्वणा चमर किरिय जानित्थि नगर पाला य। अहिवइ इंदियपरिसा ततियम्मि सए दसुद्देसा॥ वृ.तत्र 'केरिसविउव्वण'त्ति कीशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथमउद्देशकः १, चमर'त्ति चमरोत्पाताभिधानार्थो द्वितीयः २, किरिय'त्तिकायिक्यादिक्रियाद्यर्थाभिधानार्थःस्तृतीयः ३, 'जाण'त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थःनिर्णयार्थःश्चतुर्थः ४, 'इत्थि'त्ति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्र्यादिरूपानि वैक्रियानि कर्तुमित्याद्यर्थःनिर्णयार्थः पञ्चमः ५। _ 'नगर'त्ति वाराणस्यां नगर्या कृतसमुदघातोऽनगारो राजगृहे रूपानि जानातीत्याद्यर्थःनिश्चयपरः षष्ठः ६, “पाला य'त्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइ'त्तिअसुरादीनांकतिदेवाअधिपतयः? इत्याद्यर्थःपरोऽष्टमः, इंदिय'त्तिइन्द्रियविषयाभिधानार्थो नवमः ९, परिस'त्ति चमरपरिषदभिधानार्थो दशमः १० इति । तत्र कीशी विकुर्वणा? इत्याद्यर्थःस्य प्रथमोद्देशकस्येदं सूत्रम् -शतकं-३, उद्देशकः-१:मू. (१५२) तेणं कालेणं तेणं समएणं मोया नाम नगरी होत्था वन्नओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुरछिमे दिसीभागेणं नंदणे नाम चेतिए होत्था, वन्नओ, तेणं कालेणं २ सामी समोसड्ढे, परिसा निगच्छइ पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ Page #167 -------------------------------------------------------------------------- ________________ १६४ भगवती अङ्गसूत्रं ३/-/१/१५२ महावीरस्स दोच्चे अंतेवासी अग्गिभूतीनामं अनगारे गोयमगोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी चमरे णं भंते! असुरिंदे असुरराया के महिड्डीए ? केमहजुत्तीए ? के महाबले ? केमहायसे केमहासोक्खे ? केमहानुभागे ? केवइयं च णं पभू विउब्वित्तए ?, गोयमा ! चमरे णं असुरिंदे असुरराया महिड्डीए जाव महानुभागे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसट्टीए सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं जाव विहरइ, एवंमहिड्डीए जाव महानुभागे । एवतियं च णं पभू विउव्वित्तए से जहानामए-जुवती जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउव्वियसमुग्धाएणं समोहणइ २ संखेज्जाइं जोयणाइं दंडं निसिरइ, तंजहा - रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परियाएति २ दोपि वेउव्वियसमुग्धाएणं समोहणति २ । पभू णं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबूद्दीवं २ बहुहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्नं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढाअवगाढं करेत्तए । अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्ने वितिकिन्ने उवत्थडे संथडे फुड़े अवगाढावगाढे करेत्तए । एस गोयमा ! चमरस्स असुरिंदस्स असुररन्नो अयमेयारूवे विसए विसयमेत्ते वुइए नो चेवणं संपत्तीए विकुव्विंसु वा विकुव्वति वा विकुव्विस्सति वा । वृ. ‘तेणं कालेण’मित्यादि सुगमं, नवरं 'केमहिड्डिए 'त्ति केन रूपेण महर्द्धिकः ? किरूपा वा महर्द्धिरस्येति किंमहर्द्धिकः, कियन्महर्द्धिक इत्यन्ये, 'सामानियसाहस्सीणं' ति समानयाइन्द्रतुल्या ऋद्धया चरन्तीति सामानिकाः 'तायत्तीसाए' त्ति त्रयस्त्रिंशतः 'तायत्तीसगाणं' ति मन्त्रिकल्पानां, यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अमियाहिवईणं चउण्हं चउसठ्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं चमरचंचारायहानिवत्यव्वाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे' त्ति तत्राधिपत्यम्-अधिपतिकर्म पुरोवरर्त्तित्वम्-अधिपतिकर्म पुरोवर्त्तित्वम्-अग्रगामित्वं स्वामित्वं स्वस्वामिभावं भर्तृत्वं- पोषकत्वम् आज्ञेश्वरस्य- आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् अन्यैः पालयन् स्वयमिति तथा महता रवेणेति योगः । ‘आहय’त्ति आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा 'अहय'त्ति अहतानि - अव्याहतानि नाट्यगीतवादितानि, तथा तन्त्री - वीणा तलतालाः - हस्ततालाः तला वा हस्ताः तालाः-कंसिकाः 'तुडिय'त्ति शेषतूर्यानि, तथा घनाकारो ध्वनिसाधर्म्यादयो मृदङ्गो-मर्दलः पटुना दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन 'भोग भोगाइं' ति भोगार्हान्शब्दादीन् 'एवंम - हिड्डिए ' ति एवं महर्द्धिक इव महर्द्धिकः इयन्महर्द्धिक इत्यन्ये । 'से जहानामए' इत्यादि, यथा युवतिं युवा हस्तेन हस्ते गृह्णाति, कामवशाद्गाढतरग्रहणतो निरन्तरहस्ताङ्गुलियतेत्यर्थः, ध्ष्टान्तान्तरमाह - 'चक्कस्से' त्यादि, चक्रस्य वा नाभि, किंभूता ? - Page #168 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १६५ 'अरगउत्त'त्ति अरकैरायुक्ता-अभिविधिनाऽन्विताअरकायुक्ता सिय'त्ति स्यात्' भवेत् अथवाऽरका उत्तासिता-आस्फालितायस्यां साऽरकोत्तासिता, 'एवमेव'त्ति निरन्तरतयेत्यर्थः प्रभुजम्बूद्वीपं बहुभिर्देवादिभिराकीर्ण कर्तुमिति योगः, वृद्धस्तु व्याख्यातं-यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपानि विकुर्वितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति । ____ 'वेउब्वियसमुग्धाएणं'ति वैक्रियकरणाय प्रयत्नविशेषेण ‘समोहणइ'त्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति । तत्स्वरूपमेवाह-'संखेज्जाई'इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः तत्रच विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा- रत्नानां कर्केतनादीनाम, इहच यद्यपि रत्नादिपुद्गलाऔदारिकावैक्रियसमुदघातेच वैक्रिया एव ग्राह्याभवन्ति तथाऽपीहतेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्याधुक्तं, तच्च रत्नानामिवेत्यादि व्याख्येयम्, अन्ये त्वााहुः-औदारिकाअपितेगृहिताः सन्तो वैक्रियतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-‘वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणंहंसगब्माणं पुलयाणंसोगंधियाणंजोतीरसाणंअंकाणंअंजणाणंरयणाणंजायसवाणं अंजणपुलयाणं फलियाणं'ति, किम् ? अत आह-'अहाबायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसगगृहीतान्, यच्चोक्तं प्रज्ञापनाटीकायां 'यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयती'ति तत्समुदघातशब्दसमर्थःनार्थःमनाभोगिकं वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति, 'अहासुहुमे'त्ति यथासूक्ष्मान् सारान् परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः, 'दोचंपि'त्तिद्वितीयमपि वारंसमुद्घातं करोति, चिकीर्षितरूपनिर्माणार्थं, ततश्च 'पभुत्ति समर्थः 'केवलकप्पंति केवलः-परिपूर्ण कल्पत इति कल्पः-स्वकार्यकरणसामोपेतस्ततः कर्मधारयः,अथवा 'केवलकल्पः' केवलज्ञानसशः परिपूर्णतासाधात्, संपूर्णपर्यायो वा केवलकल्प इतिशब्दः । 'आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्शनायोक्ताः। 'अदुत्तरंचणं'तिअथापरंच, इदंचसामथ्यार्तिशयवर्णनं विसए'त्तिगोचरोवैक्रियकरणशक्तेः, अयंच तत्करणयुक्तोऽपि स्यादित्यत आह-'विउव्विसुवा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति। मू. (१५३) जति णं भंते ! चमरे असुरिंदे असुरराया एमहिड्डीए जाव एवइयं च णं पभू विकुवित्तए, चमरस्स गंभंते! असुरिंदस्सअसुररन्नो सामानिया देवा केमहिड्डीयाजाव केवतियं चणं पभू विकुवित्तए?, गोयमा! चमरस्स असुरिंदस्स असुररन्नो सामानिया देवा महिड्डिया जाव महानुभागा, तेणंतत्थ साणं २ भवणाणं साणं २ सामानियाणंसाणं २ अग्गमहिसीणंजाव दिव्वाइंभोगभोगाइं जमाणा विहरंति। एवंमहिड्डीया जाव एवइयं च णं पभू विकुवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्सवा नामीअरयाउत्ता सिया एवामेव गोयमा! चमरस्स असुरिंदस्सअसुररन्नो एगमेगे सामानिए देवे वेउव्वियसमुग्घाएणं समोहणइ २ जाव दोच्चंपि वेउब्वियसमुग्घाएणं Page #169 -------------------------------------------------------------------------- ________________ १६६ भगवतीअङ्गसूत्रं ३/-19/१५३ समोहणति २ पभूणंगोयमा! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामानिए देवे केवलकप्पं जंबूद्दीवं २ बहूहिँ असुरकुमारेहिं देवेहिं देवीहि य आइनं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए। _ अदुत्तरंचणंगोयमा! पभूचमरस्स असुरिंदस्स असुररन्नोएगमेगेसामानियदेवेतिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्ने वितिकिन्ने उवत्थडे संथडे फुडे अवगाढावगाढेकरेत्तए, एसणंगोयमा! चमरस्सअसुरिंदस्सअसुररन्नोएगमेगस्ससामानियदेवस्स अयमेयास्वेविसए विसयमेते बहुए नोचेवणंसंपत्तीए विकुब्बिसुवा विकुचति वा विकुब्बिस्संति वा। जतिणं भंते ! चमरस्स असुरिंदस्स असुरनो सामानिया देवा एवंमहिड्डिया जाव एवतियं च णं पभू विकुब्वित्तए चमरस्स णं भंते ! असुरिंदस्स असुररन्नो तायत्तीसिया देवा केमहिड्डीया ? तायत्तीसिया देवा जहा सामानिया तहा नेयव्वा, लोयपाला तहेव, नवरं संखेज्जा दीवसमुद्दा भानियव्वा बहूहिं असुरकुमारेहिं २ आइन्ने जाव विउव्विस्संति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवंमहिड्डीया जाव एवतियंचणं पभूविउवित्तए। चमरस्स णं भंते ! असुरिंदस्स असुरनो अग्गमहिसीओ देवीओ केमहिड्डीयाओ जाव केवतियं च णं पभू विकुब्वित्तए ?, गोयमा ! चमरस्सणं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्डियाओजाव महानुभागाओ, ताओणंतत्थ साणं २ भवणाणंसाणं २ सामानियसाहस्सीणं साणं २ महत्तरियाणं साणं २ परिसाणं जाव एमहिड्डियाओ अनंजहा लोगपालाणं अपरिसेसं। सेवं भंते!२ ति। वृ. 'नवरं संखेज्जा दीवसमुद्दत्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति । मू. (१५४) भगवं दोच्चे गोयमे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव तच्चे गोयमे वायुभूतिअनगारे तेणेव उवागच्छति २ तचं गोयमं वायुभूति अनगारं एवं वदासि-एवं खलु गोयमा! चमरे असुरिदे असुररायाएवंमहिड्डीए तंचेवएवंसव्वंअपुट्ठवागरणंनेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता। तए णं से तच्चे गोयमे वायुभूती अनगारे दोच्चस्स गोयमस्स अग्गिभूइस्स अनगारस्स एवमाइक्खमाणस्स भा०प० परू० एयमटुंनो सद्दहइनो पत्तियइ नो रोयइएयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे उठाए उढेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छि जाव पज्जुवासमाणे एवं वयासी-एवं खलु भंते ! दोच्चे गोयमे अग्गिभूतिअनगारे मम एवमातिक्खइ भासइ पनवेइ परूवेइ-एवं खलु गोयमा! चमरे असुरिंदे असुरराया महिड्डीए जाव महानुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भानियव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, से कहमेयं भंते ! ? -एवं गोयमादि समणे भगवं महावीरे तचं गोयमं वाउभूतिं अनगारं एवं वदासि-जन्नं गोयमा! दोचे गो० अग्गिभूइअनगारे तव एवमातिक्खइ ४-एवं खलु गोयमा! चमरे ३ महिड्डिए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, सच्चे णं एसमढे, अहंपिणं गोयमा! एवमातिक्खामि भा०प० परू०, एवं खलु गोयमा !-चमरे ३ जाव महिड्डिए सो चेव बितिओ Page #170 -------------------------------------------------------------------------- ________________ १६७ शतकं-३, वर्गः-, उद्देशकः-१ गमो भानियव्वो जाव अग्गमहिसीओ, सच्चे णं एसमटे, सेव भंते २, तच्चे गोयमे ! वायुभूती अनगारे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव दोच्चे गोयमे अग्गिभूती अनगारे तेणेव उवागच्छइ २ दोच्चंगो० अग्गिभूति अनगारं वंदइ नमसति २ एयमद्वं सम्मं विनएणं भूजो २ खामेति। वृ. 'अपुट्ठवागरणं'ति अपृष्टे सति प्रतिपादनं । मू. (१५५) तएणं से तच्चे गोयमे वाउभूति अनगारे दोच्चेणं गोयमेणं अग्गिभूतीनामेणं अनगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पञ्जुवासमाणे एवं वयासि-जति णं भंते ! चमरे असुरिदै असुराया एवंमहिटीएजाव एवतियंचणंपभूविकुब्वित्तेबलीणंभंते! वइरोयणिंदे वइरोयणराया केमहिड्डीए जाव केवइयं च णं पभू विकुवित्तए? गोयमा! बलीणं वइरोयणिंदे वइरोयणराया महिड्डीएजाव महानुभाग, सेणंतत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामानियसाहस्सीणं सेसंजहाचमरस्स तहाबलियस्सवि नेयव्वं, नवरं सातिरेगं केवलकप्पं जंबूद्दीवंति भानियव्वं, सेसं तं चेव निरवसेसं नेयव्वं, नवरं नाणत्तं जानियव्वं भवणेहिं सामानिएहिं, सेवं भंते २ त्ति तच्चे गोयमे वायुभूति जाव विहरति । भंतेत्तिभगवंदोच्चे गोयमे अग्गिभूतीअनगारे समणं भगवं महावीरंवंदइ २ एवं वदासीजइ णं भंते ! बली वइरोयणिंदे वइरोयणराया एमहिड्डीए जाव एवइयं च णं पभू विकुवित्तए धरणे णं भंते ! नागकुमारिंदे नागकुमारराया केमहिड्डीए जाव केवतियं चणं पभू विकुवित्तए गोयमा! धरणेणं नागकुमारिदे नागकुमारराया एमहिड्डीए जाव सेणं तत्थ चोयालीसाए भवणावाससयसहस्साणंछण्हं सामानियसाहस्सीणतायत्तीसाएतायत्तीसगाणंचउण्हं लोगपालाणं छण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं चउवीसाए आयरक्खदेवसाहस्सीणं अन्नेसिंचजाव विहरइ, एवतियं च णं पभू विउव्वित्तए से जहानामए-जुवतिंजुवाणे जावपभू केवलकप्पंजंबूद्दीवं २ जाव तिरियं संखेज्जे दीवसमुद्दे बहूहिं नागकुमारीहिं जाव विउव्विस्संति वा । सामानिया तायत्तीसलोगपालग्ग महिसीओ य तहेव जहा चमरस्स, एवं धरणे णं नागकुमारराया महिड्डिएजाव एवतियं जहा चमरे तहा धरणेवि, नवरं संखेजे दीवसमुद्दे भानियव्वं, एवं जाव थनियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिनिल्ले सव्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूति पुच्छइ, भंतेत्ति भगवं दोच्चे गोयमे अग्गिभूती अनगारे समणं भगवंम० वंदति नमंसति २ एवं वयासी-जतिणं भंते ! जोइसिंदे जोतिसराया एवंमहिड्डीए जाव एवतियं चणंपभूविकुवित्तए सक्केणंभंते! देविंदे देवराया केमहिड्डीएजाव केवतियंचणंपभूविउवित्तए गोयमा! सक्केणंदेविंदे देवराया महिड्डीएजावमहानुभागे, सेणंतत्थ बत्तीसाए विमाणावाससयसहस्साणंचउरासीए सामानियसाहस्सीणंजाव चउण्हंचउरासीणंआयरक्ख दिव)साहस्सीणं अन्नेसिंच जाव विहरइ, एवंमहिड्डीए जाव एवतियंचणं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भानियव्वं, नवरंदो केवलकप्पे जंबूद्दीवे २ अवसेसंतं चेव, एसणंगोयमा! सक्कस्स देविंदस्स देवरन्नो इमेयारूवे विसए विंसयमेत्तेणं बुइए नो चेवणं संपत्तीए विउव्विंसु वा विउव्वति वा विउव्विस्सति वा। Page #171 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ३/-/१/१५५ वृ. 'वइरोयणिंदे 'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं दीपनं येषामस्ति ते वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्रः- परमेश्वरो वैरोचनेन्द्रः । 'साइरेगं केवलकप्पं 'ति औदीच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति । 'एवं जाव थनियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि तेषु चेन्द्रनामान्येतद्भाथानुसारतो वाच्यानि 119 11 "चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे य ५ । पुन्ने ६ जलकंतेवि य ७ अमिय ८ विलंबे य ९ घोसे य १० ॥ - एते दक्षिणनिकायेन्द्राः, इतरे तु “बलि १ भूयानंदे २ वेणुदालि ३ हरिसह ४ ऽग्गिमानव ५ वसिट्ठे ६ । जलप्प ७ अमियवाहणे ८ पभंजण ९ महाघोसे १० ॥ १६८ एतेषां च भवनसङ्ख्या “चउतीसा १ चउचत्ता २" इत्यादिपूर्वोक्तगाथाद्वयदवसेया, सामानिकात्मरक्षसङ्ख्या चैवम् 119 11 "चउसट्टी सट्ठी खल छच्च सहस्सा उ असुरवज्जाणं । सामानिया उ एए चउग्गुणा आयरक्खा उ ॥ अग्रमहिष्यस्तु प्रत्येकं घरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियावि' त्ति व्यन्तरेन्द्रा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन इन्द्रस्यातां तद्यथा 119 11 “काले य महाकाले १ सुरूव पडिरूव २ पुन्नभद्दे य । अमरवइ मानिभद्दे ३ भीमे य तहा महाभीमे ४ ॥ किंनर किंपुरिसे ५ खलु सप्पुरिसे चेव तह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीयजसे ८ ॥ ॥ २ ॥ एतेषां ज्योतिष्काणां च त्रायस्त्रिंश लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुः सहस्रसङ्ख्याः, एतच्चतुर्गुणाश्चात्मरक्षा अग्रमहिष्यश्चतन इति, एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूति पृच्छति । उदीच्यांश्चन्द्रं च वायुभूति । तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यं यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वाचनान्तर- मुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभिलाप एवम् 'काले णं भंते ! पिसाइंदे पिसायराया केमहिड्डीए ६ केवइयं च णं पभू विउव्वित्तए ?, गोमा ! काले णं महिड्डी ६ से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउन्हं सामानियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं अन्नेसिं च बहूणं पिसायाणं देवाणं देवीणय आहेवच्चं जाव विहरइ, एवंमहिड्डिए ६ एवतियं चणं पभू विउव्वित्तए जाव केवलकप्पं जंबूद्दीवं २ जाव तिरियं संखेज्जे दीवसमुद्दे' इत्यादि, शक्रप्रकरणे 'जाव चउन्हं चउरासीण' मित्यत्र यावत्करणादिदं दृश्यम्- 'अट्ठण्हं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपालाणं तिन्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं'ति । Page #172 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १६९ शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तव्या, तत्रच स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादस्तान् प्रश्नयन्नाह मू. (१५६) जइ णं भंते ! सक्के देविंदे देवराया एवमहिड्डीए जाव तवतियं च णं पभू विकुवित्तए। ____ एवंखलु देवाणुप्पियाणं अंतेवासी तीसए नामंअनगारे पगतिभद्दएजाव विनीएछटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुन्नाइं अट्ठ संवच्छराइं सामन्नपरियागं पाउनित्तामासियाए संलेहणाए अत्ताणंझूसेत्ता सहिँ भत्ताइअनसणाएछेदेत्ताआलोतियपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयनिजंसि देवदूसंतरिए अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरन्नो सामानियदेवत्ताए उववन्ने, तए णं तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पजत्तीए पज्जत्तिभावंगच्छइ, तंजहा-आहारपज्जत्तीए सरीर० इंदिय० आणुपाणुपजत्तीए भासामणपज्जत्तीए, तएणतंतीसयं देवं पंचविहाए पजत्तीए पज्जत्तिभावंगयं समाणं सामानियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धाविंति २ एवं वदासि अहोणंदेवाणुप्पिए! दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवानुभावे लद्धे पत्तेअभिसमनागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी दिव्वा देवजुत्ती दिब्वे देवानुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविंदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया, जारिसिया णं सक्केणं देविंदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्ना गया। से णं भंते ! तीसए देवे केमहिड्डीए जाव केवतियं च णं पभू विउवित्तए?, गोयमा ! महिड्डीए जाव महानुभागे, सेणं तत्थ सयस्स विमाणस्स चउण्हं सामानियसाहस्सणं चउण्हं अग्गमहिसीणंसपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणंअन्नेसिंचबहूणंवेमानियाणंदेवाणयदेवीणय जावविहरति, एवंमहिड्डीए जाव एवइयं च णं पभू विउव्वित्तए, से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव सक्कस्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेवणं संपत्तीए विउव्विंसु वा ३। जतिणं भंते ! तीसए देवे महिड्डीए जाव एवइयं च णं पभू विउवित्तए सक्कस्सणं भंते! देविंदस्स देवरन्नो एगमेगस्स सामानियस्स देवस्स इमेयारूवे विसयमेत्ते बुइए नोचेवणं संपत्तीए विउव्विंसु वा विउव्दिति वा विउव्विस्संति वा तायत्तीसाय लोगपालअग्गमहिसीगंजहेव चमरस्स नवरंदो केवलकप्पे जंबूद्दीप्पे जंबूद्दीवे २ अन्नं तं चेव । सेवं भंते २ त्ति दोच्चे गोयमे जाव विहरति । वृ. ‘एवं खलु'इत्यादि, ‘एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसए'त्तितिष्यकाभिधानः सयंसि'त्तिस्वके विमाने, पंचविहाए पज्जत्तीए'त्ति पर्याप्ति-आहारशरीरादीनामभिनिवृत्ति, सा चान्यत्र षोढोक्ता, इह तु पञ्चधा, भाषामनः पर्याप्तयोर्बहुश्रुता www Page #173 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ३/-/१/१५६ भिमतेन केनापि कारणेनैकत्वविवक्षणात् । 'लद्धे' त्ति जन्मान्तरे तदुपार्जनापिक्षया 'पत्ते' त्ति प्राप्ता देवभवापेक्षया ‘अभिसमन्नागए' त्ति तद्भोगापेक्षया 'जहेव चमरस्स' त्ति, अनेन लोकपालाग्रमहिषीणां 'तिरियं संखेजे दीवसमुद्दे 'त्ति वाच्यमिति सूचितम् ॥ मू. (१५७) भंतेत्ति भगवं तच्चे गोयमे वाउभूती अनगारे समणं भगवं जाव एवं वदासीजति णं भंते! सक्के देविंदे देवराया ए महिड्डीए जाव एवइयं च णं पभू विउव्वित्तए ईसाने णं भंते देविंदे देवराया केमहिड्डीए ? एवं तहेव, नवरं साहिए दो केवलकप्पे जंबूदीवे २ अवसेसं तहेव वृ. 'ईसाने णं भंते' इत्यादि, ईशानप्रकरणम्, इह च 'एवं तहेव 'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, सचायम्- 'सेणं अट्ठावीसाए विमाणावाससयहस्साणं असीईए सामानियसाहस्सीणं जाव चउन्हं असीईणं आयरक्खदेवसाहस्सीणं 'ति ॥ ईशानवकतव्यतानन्तरं तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयन्नाह मू. (१५८) जति णं भंते ! ईसाणे देविंदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विउव्वित्तए ॥ एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगतिभद्दए जाव विनीए अट्टमंअट्टमेणं अनिक्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उडुं बाहाओ पगिज्झिय २ सूराभिसु आयावणभूमीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामन्नपरियागं पाउनित्ता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तीसं भत्ताइं अनसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा ईसाने कप्पे सयंसि विमाणंसि जा चेव तीसए वत्तव्वया ता सव्वेव अपरिसेसा कुरुदत्तपुत्तेवि, नवरं सातिरेगे दो केवलकप्पे जंबूद्दीवे २, अवसेसं तं चेव, एवं सामानियतायत्तीस लोगपाल अग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरन्नो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउव्विसु वा ३ ॥ १७० वृ. 'उड्डुं बाहाओ पगिज्झिय'त्ति प्रगृह्य विधायेत्यर्थः । मू. (१५९) एवं सणकुमारेवि, नवरं चत्तारि केवलकप्पे जंबूद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेज्जे, एवं सामानियतायत्तीसलोगपाल अग्गमहिसीणं असंखेज्जे दीवसमुद्दे सव्वे विउव्वंति, सणकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वेवि असंखेज्जे दीवसमुद्दे विउव्विति, एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केलकप्पे जंबूद्दीवे २, एवं बंभलोएवि, नवरं अट्ठ केवलकप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ठ केवलकप्पे, महासुक्के सोलस केवलकप्पे, सहसारे सातिरेगे सोलस, एवं पाणएवि, नवरं बत्तीसं केवल०, एवं अच्चुएवि० नवरं सातिरेगे बत्तीसं केवलकप्पे जंबूद्दीवे २ अन्नं तं चेव, सेवं भंते २ त्ति तच्चे गोयमे वायुभूती अनगारे समणं भगवं महावीरं वंदइ नम॑सति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ ॥ वृ. 'एवं सणकुमारेवि 'त्ति, अनेनेदं सूचितम् 'सणंकुमारेणं भंते!' देविंदे देवराया केमहिडिए ६ केवइयं च णं पभू विउव्वित्तए ?, गोयमा ! सणकुमारे णं देवंदे देवराया महिड्डिए ६, सेणं बारसण्हं विमाणावाससयसाहस्सीणं बावत्तरीए सामानियसाहस्सीणं जाव चउण्हं बावत्तरीणं Page #174 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १७१ आयरक्खदेवसाहस्सीण' मित्यादीति, ‘अग्गमहिसीणं ति यद्यपि सनत्कुमारेस्त्रीणामुत्पत्तिास्ति तथाऽपियाः सौधर्मोत्पन्नाः समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽग्रमहिष्य इत्युक्तमिति । __ एवं माहेन्द्रादिसूत्राण्यपि नाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि गाथाश्चैतम्॥१॥ “बत्तीस अट्ठवीसा २ बारस ३ अट्ठ ४ चउरो ५ य सयसहस्सा । आरेण बंभलोया विमाणसंखा भवे एसा ॥ ॥२॥ पन्नासं ६ चत्त ७ छच्चेव ८ सहस्सा लंतसुक्कसहसारे । सयचउरो आणयपाणएसु९-१० तिन्नारणच्चुयओ ११-१२ ।। __ -सामानिकपरिमाणगाथा॥१॥ "चउरासीइ असीई बावत्तरि सत्तरी य सट्ठी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ।। इह च शक्रादिकान्पञ्चैकान्तरितानग्निभूति पृच्छतिः, ईशानादींश्च तथैववायुभूतिरिति। इन्द्राणां वैक्रिय शक्तिप्ररूपणप्रक्रमादीशानेन्द्रेणप्रकाशितस्यात्मीयस्यवैक्रियरूपकरणसामार्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाह मू. (१६०) तेणंकालेणं तेणं० रायगिहे नामनगरे होत्था, वनओ, जाव परिसापज्जुवासइ तेणं कालेणं २ ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे उत्तरढलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अयंरबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडेजावदसदिसाओउनोवेमाणे पभासेमाणेईसाने कप्पे ईसानवडिंसए विमाणे जहेव रायप्पसेणइजेजाव दिव्वं देविष्टुिं जाव जामेव दिसिंपाउब्भूएतामेव दिसिंपडिगए भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति २ एवं वदासी-अहोणं भंते! ईसाणे देविंदे देवराया महिद्दीए ईसाणस्स णं भंते ! एवं वुच्चति सरीरंगता? २, गोयमा ! से जहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवागंभीरा तीसे णं कूडागारे जाव कूडागारसालादिलुतो भानियव्यो । ईसानेणं भंते ! देविदेणं देवरन्ना सा दिव्वा देवजुत्ती दिव्वे देवानुभागे किन्ना लद्धे किन्ना पत्ते किन्ना अभिसमन्नागए के वा एस आसि पुव्वभवे किन्नामए वा किंगोत्ते वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा किंवा सुच्चा किं वा दच्चा किं वा भोचा किंवा किच्चा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियंसुवयणंसोच्चानिसम्मजन्नंईसाणेणंदेविंदेणंदेवरन्ना सादिव्वा देविड्डीजावअभिसमन्नागया एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबूद्दीवे २ भारहे वासे तामलित्ती नामं नगरी होत्था, वन्नओ, तत्थणं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्या, अड्डे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था, तए णं तस्स मोरियपुत्तस्स तामिलत्तस्स गाहावइयस्स अन्नया कयाइपुव्वरत्तावरत्तकालसमयंसिकुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पजित्था-अत्थिता मे पुरा पोराणाणंसुचिन्नाणंसुपरिकंताणंसुभाणं कल्लाणाणं कडाणं Page #175 -------------------------------------------------------------------------- ________________ १७२ भगवतीअङ्गसूत्रं ३/-/१/१६० कम्माणं कल्लाणफलवित्तिविसेसो जेणाहं हिरन्नेणं वड्डामि सुवन्नेणं वड्डामि धनेणं वड्वामि धन्नेणं वड्डामि पुत्तेहिं वड्डामि पसूहिं वड्डामि विउलधनकणगरयणमनिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जेणं अतीव २ अभिवड्डामि। तं किन्नं अहं पुण पोराणाणं सुचित्राणं जाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि?, तं जाव ताव अहं हिरन्नेणं वड्डामि जाव अतीव २ अभिवड्डामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढातिपरियाणाइसक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयंचेइयं विनएणं पजुवासइ ताव ता मे सेयं कलं पाउप्पभायाए रयणीए जाव जलंते सयमेव दारुमयं पडिग्गहियं करेत्ता विउलं असनं पानं खातिमं सातिमं उवक्खडावेत्ता मित्तनातिनियगसयणसंबंधिपरियणं आमंतेत्ता तं मित्तनाइनियगसंबंधिपरियणं विउलेणं असनपानखातिमसातिमेणं वत्थगंधमल्लालंकारेण यसक्कारेत्ता सम्माणेत्ता तस्सेव मित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तनातिनियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहंगहाय मुंडे भवित्ता पाणामाए पव्वजाए पव्वइत्तए, पव्वइएऽवि यणं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि।। कप्पइ मे जावज्जीवाए छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उटुंबाहाओ पगिज्झिय २ सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्ठस्सवि यणं पारणयंसि आयावणभूमीतोपच्चोरुभित्ता सयमेवदारुमयंपडिग्गहयंगहाय तामलित्तीए नगरीएउच्चनीयमज्झिमाई कुलाइंधरसमुदानस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता तं तिसत्तखुत्तो उदएणं पक्खालेत्ता तओपच्छा आहारं आहारित्तएत्तिकट्ट एवं संपेहेइ २ कल्लं पाउप्पभायाए जाव जलंते सयमेव दारुमयं पडिग्गहयं करेइ २ विउलं असनं पानं खाइमं साइमं उवक्खडावेइ२। तओ पच्छा बहाए कयबलिकम्मे कयकोउयमंगलपायच्छितेसुद्दप्पावेसाइंमंगल्लाइंवत्थाई पवरपरिहिए अप्पमहग्घा भरणालंकियसरीरे भोयणवेलाए भोयणमंडवंसि सुहासमवरगए तए णं मित्तनाइनियगसयणसंबंधिपरिजणेणंसद्धिंतं विउलं असणं पाणंखातिमंसाइमं आसादेमाणे वीसाएमाणे परिभाएमाणे परिभुंजेमाणे विहरइ। जिमियभुत्तुत्तरागएऽवियणं समाणे आयंते चोक्खे परमसुइभूएतं मित्तंजाव परियणं विउलेणं असनपाणन ४-पुप्फवत्थगंधमल्लालंकारेणय सक्कारेइ २ तस्सेवमित्तनाइजाव परियणस्स पुरओ जेठं पुत्तं कुटुंबे ठावेइ २ ता तस्सेव तं मित्तनाइनियगसयणसंबंधिपरिजणं जेट्टपुत्तं च आपुच्छइ २ मुंडे भवित्ता पाणामाए पव्वजाए पव्वइए, पव्वइएवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जावज्जीवाए छटुंछटेणं जाव आहारित्तएत्तिक? इमं एयारूवं अभिग्गहं अभिगिण्हइत्ताजावजीवाए छटुंछट्टेणं अनिक्खित्तेणंतवोकम्मेणं उढअढं बाहाओ पगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ, छट्ठस्सवि य णं पारणयंसि आयावणभूमीओ पच्चोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्तखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेइ। से केणटेणं भंते ! एवं वुच्चइ-पाणामा पव्वज्जा २?, गोयमा ! पाणामाए णं पव्वजाए Page #176 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १७३ पव्वइए समाणे जंजत्थ पासइ इंद वा खंदं वा रुदं वा सिवं वा वेसमणं वा अजं वा कोटटकिरियं वा रायं वा जाव सत्यवाहं वा कागंवा साणं वा पाणं वा उच्चं पासइ उच्चं पणामं करेइ नीयंपासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणटेणं गोयमा ! एवं वुच्चइपाणामा जाव पव्वज्जा ॥ तएणं से तामली मोरियपुत्ते तेणंओरालेणं विपुलेणं पयत्तेणं पग्गहिएणंबालतवोकम्मेणं सुक्के भुक्खेजाव धमनिसंतएजाव यावि होत्था, तएणंतस्स तामलित्तस्स बालतवसिस्सअन्नया कयाइपुव्वरत्तावरत्तकालसमयंसि अनिच्चजागरियंजागरमाणस्सइमेयारूवेअज्झिथिए चिंतिए जाव समुप्पज्जित्था-एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महानुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव धमनिसंतए जाए, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिएपुरिसक्कारपरक्कमेतावतामे सेयंकलंजावजलंतेतामलित्तीए नगरीए दिट्ठाभट्टे य पासंडत्थे यपुव्वसंगतिएय गिहत्थे य पच्छासंगतिएय परियायसंगतिए यआपुच्छित्ता तामलित्तीए नगरीए मज्झमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दारुमयं च पडिग्गहियं एगते एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए नियत्तिनियमडलं आलिहित्ता संलेहणाझूसणाझूसियस्स भत्तापाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकट्ट एवं संपेहेइ एवं संपेहेत्ता कल्लं जाव जलते जाव आपुच्छइ २ तामलित्तीए एगते एडेइ जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । वृ. 'जहेव रायप्पसेणइजेत्तियथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह-'जाव दिव्वं देविड्डि मिति, सा चेयमर्थःसोपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहैश्चतुर्भिर्लोकपालैरष्टाभि सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम्अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाट्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय च सप्ताष्टानि पदानि तीर्थःकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार। एवं चतानवादीत्-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं शोधयत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रु, ततोऽसौ पदात्यनीकाधिपति देवमेवमवादीत्-भो ! भो ! देवानां प्रिय! ईशानावतंसकविमाने घण्टामास्फालयन् घोषणां कुरु यदुत गच्छतिभो! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महद्धर्यातस्यान्तिकमागच्छत, कृतायांचतेन तस्यांबहवोदेवाः कुतूहलादिभिस्तत्समीपमुपागताः,तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसरेक्षपो राजगृहनगरमाजगाम, ततो भगवन्तंत्रिप्रदक्षिणीकृत्य चतुर्भिरडलैर्भुवमप्राप्तं विमानंविमुच्यभगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते, स्म, ततो धर्मं श्रुत्वैवमवादीत्-भदन्त ! यूयं सर्वं जानीथ पश्यथ केवलं गौतमादीनां महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मनिपीठिकां तत्र च सिंहासनं, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, Page #177 -------------------------------------------------------------------------- ________________ १७४ भगवतीअङ्गसूत्रं ३/-१/१६० ततश्चतस्य दक्षिणाद्भुजादष्टोत्तरंशतं देवकुमाराणांवामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यस्वगीतध्वनिरञ्जित जनमानसं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासेति । 'तए णं से ईसाणे देविंदे २ तं दिव्वं देविडिं' यावत्करणादिदमपरं वाच्यं यदुत 'दिव्वं देवजुइं दिव्वं देवानुभावं पडिसाहरइ साहरित्ताखणेणंजाए एगभूए। तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिबुडे'त्ति 'परियाल'त्ति परिवारः । 'कूडागारसालादिटुंतो'त्ति कूटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः सतथा, स चैवं-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवर्द्धि :क्वगता? (क्वनुप्रविष्टाः,) गौतम ! (शरीरंगता) शरीरकमनुप्रविष्टा । ___ अथ केनार्थेनैवमुच्यते?, गौतम ! यथा नाम कूटाकारशाला स्यात्, तस्याश्चादूरेमहान् जनसमूहस्तिष्ठति, सच महाभ्रादिकमागच्छन्तं पश्यति, दृष्ट्वाचतांकूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्यादेवर्द्धि: (शरीरं गता) शरीरकमनुप्रविष्टेति । 'किन्ने तिकेन हेतुना? "किंवा दच्चे'त्यादि, इह दत्त्वाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समाचर्यच प्रत्युपेक्षाप्रमार्जनादि, ‘कस्स वे'त्यादिवाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, 'जन्नं'ति यस्मात्पुण्यात्णमित्यलङ्कारे । 'अत्थितामे पुरापोराणाण'मित्यादि पुरा-पूर्वंकृतानामितियोगः, अत एव 'पोराणाणं'ति पुराणानां सुचिन्नाणं'ति दानादिसुचरितरूपाणां सुपरवंताणं'तिसुष्ठु पराक्रान्तं-पराक्रमस्तपःप्रभृतिकं येषुतानितथा तेषां, शुभानामावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति इत्याह-'जेणाह'मित्यादि, पूर्वोक्तमेव किञ्चित्सविशेषमाह-विउल धनकणगरयणमणिमोत्तियसं खसिलप्प वालरत्तरयणसंतसारसावएज्जेणंतिइहघनं-गणिमादिरत्नानि-कर्केतनादीनि मणयःचन्द्रकान्ताद्याः सिलाप्रवालानि-विद्रुमानि, अन्ये त्वाहुः-शिला-राजपट्टादिरूपाः प्रवालं-विद्रुमं रक्तरत्नानि-पद्मरागादीनि, एतद्रूपं यत् 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यं तत्तथा तेन ‘एगंत- सोक्खयंति एकान्तेन क्षयं, नवानां शुभकर्मणामनुपार्जनेन, 'मित्ते'त्यादि, तत्र मित्रानि-सुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनोमातृपक्षीयाः श्वशुरकुलीना वा परिजनो-दासादि ‘आढाइत्तिआद्रियते परिजाणइत्तिपरिजानाति स्वामितया पाणामाए'त्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया, 'सुद्धोयणं'ति सूपकाशादिवर्जितं कूर 'तिसत्तखुत्तो'त्ति त्रिसप्तकृत्वः, एकविंशतिवरानित्यर्थः, 'आसाएमाणे'त्ति ईषत्स्वादयन् 'वीसाएमाणे'त्ति विशेषेण स्वादयन् स्वाद्यविशेषं परिभावमाणे'त्ति ददत् 'परिभुजेमाणे'त्ति भोज्यं परिभुजानः। "जिमियभुत्तुत्तरागए'त्ति जिमिय'तिप्रथमैकवचनलोपात्जेमितः-मुक्तवान् भुत्तोत्तरत्ति भुक्तोत्तरं-भोजनोत्तरकालम् ‘आगए'त्तिआगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् इत्याह-'आयंते'त्तिआचान्तः-शुदधोदकयोगेन चोक्ख'त्तिचोक्षःलेपसिक्खाद्यपनयनेनातएव परमशुचिभूत इति। 'जंजत्थ पासइत्तियम्-इन्द्रादिकं यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषोश्यः 'खंदं वत्तिस्कन्दंवा-कार्तिकेयं रुदंवा' महादेवं सिवंय'त्तिव्यन्तरविशेषम्, Page #178 -------------------------------------------------------------------------- ________________ शतर्क-३, वर्गः-, उद्देशक:- 9 १७५ आकारविशेषो दृश्यः, आकारविशेषघरं वा रुद्रमेव, 'वेसमणं व 'त्ति उत्तरदिक्पालम् 'अजं व'त्ति आर्यां प्रशान्तरूपां चण्डिकां 'कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां महिषकुट्टनक्रियावतीमित्यर्थः, ‘रायं वा' इत्यत्र यावत्करणादिदं दृश्यम् - 'ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा सेट्ठि वा' इति, 'पाणं व' त्ति चाण्डालं 'उच्च' ति पूज्यम् 'उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः ‘नीयं’ति अपूज्यं 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः । एतदेव निगमयन्नाह - 'जं जहे' त्यादि यं पुरुषपश्वादिकं यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य- पुरुषादेः तथा पूज्यपूज्योचिततया । 'अनिच्चजागरियं’ति अनित्यचिन्तां 'दिट्टाभट्ठे य'त्ति द्दष्टाभाषितान् 'पुव्वसंगतिए 'त्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान् 'नियत्तनियमंडलं' ति निवर्त्तनं क्षेत्रमानविशेषस्तत्परिमाणं निवर्त्तनिकं, निजतनुप्रमाणमित्यन्ते, 'पाओवगमणं निवन्ने' त्ति पादपोपगमनं 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः । मू. (१६१) तेणं कालेणं २ बलिचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था। तए णं ते बलिचंचारा- यहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओहिणा आहोयंति २ अन्नमन्नं सद्दावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हे णं देवाणुप्पिया ! इंदाहीणा इंदाधिट्ठिया इंदाहीणकज्जा अयं चणं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तनियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने तं खलु देवाप्पा! अम्हं तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्टु अन्नमन्नस्स अंतेइ एयमहं पडिसुर्णेति २ बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छइ २ जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छइ २ वेउव्वियसमुग्धाएणं समोहणंति जाव उत्तरवेउब्वियाई रुवाइं विकुव्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाएछ्याए सीहाए सिग्घाए दिव्वाए उद्धयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव जंबूद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती नगरी जेणेव तामलीत्ती मोरियपुत्ते तेणेव उवागच्छंति २ त्ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खि सपडिदिसिं ठिच्चा दिव्वं देविड्डुिं दिव्वं देवजुतिं दिव्वं देवानुभागं दिव्वं बत्तीसविहं नट्टविहिं उवदंसंति २ तामलिं बालतवस्सिं तिक्खुत्तो आयाहिणं पयाहिणं करेति वंदंति वंदंति नंसंति २ एवं वदासी । एवं खलु देवाप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नम॑सामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेऽवि य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा तं तुब्भेणं देवाणुप्पिया ! बलिचंचारायहाणिं आढाह परियाणह सुमरह अट्टं बंधइ निदानं पकरेह ठितिकप्पं पकरेह, तते णं तुब्भे कालमासे कालं किञ्च्चा बलिचंचारायहाणीए उववज्जिस्सह, तते णं तुब्भे अम्हं इंदा भविस्सह, तए णं तुब्भे अम्हेहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहानिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वृत्ते समाणे एयमहं नो आढाइ नो परियाणेइ तुसिणीए संचिट्ठइ, तए णं ते Page #179 -------------------------------------------------------------------------- ________________ १७६ भगवतीअङ्गसूत्रं ३/-/१/१६१ बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुत्तं दोचंपि तचंपि तिक्खुत्तो आयाहिण प्पयाहिणं करेंति २ जाव अम्हचणं देवाणुप्पिया बलिचंचारायहाणी अनिंदा जाव ठितिपकप्पं पकरेइ जाव दोच्चंपि तचंपि एवं वुत्ते समाणे जाव तुसिणीए संचिट्ठइ, तएणतेबलिचंचारायहानिवत्यव्वयाबहवे असुरकुमारादेवायदेवीओयतामलियाबालतवस्सिणा अणाढाइज्जमाणा अपरियानिज्जमाणा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। वृ. 'अनिंद'त्तिइन्द्राभावात् 'अपुरोहिय'त्तिशान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदाहिट्ठिय'त्ति इन्द्राधिष्ठितास्तद्युक्तत्वात्, अत एवाह-'इंदाहीणकज्जत्तिइन्द्राधीनकार्या ठितिपकप्पंतिस्थितौअवस्थानेबलिचञ्चाविषये प्रकल्पः-सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाए'इत्यादि, 'तया' विवक्षितया उत्कृष्टया उत्कर्षवत्यादेवगत्येतियोगः त्वरितया आकुल (त)यानस्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह 'चपलया'कायचापलोपेतया 'चण्डया'रौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् 'छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया उद्ध्तया' वस्त्रादीनामुद्धतूतत्वेन, उद्धतया वासदर्पया, 'सपक्खि'ति समाः सर्वे पक्षाः-पाश्वाः पूर्वापरदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम्, इकारः प्राकृतप्रभवः, समाः-सर्वाप्रतिदिशो यत्रतत्सप्रतिदिक्, 'बत्तीसतिविहं नट्टविहिति द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनोद्वात्रिंशद्विधत्वात्, तच्च यता राजप्रश्नीयाध्ययनेतथाऽवसेयमिति ___ 'अटुं बंधह'त्ति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं' प्रार्थःनाविशेषम्, एतदेवाहठिइपकपंति प्राग्वत्। ___ मू. (१६२) तेणंकालेणं २ ईसाणे कप्पे अनिंदे अपुरोहिए यावि होत्था, ततेणं से तामली बालतवस्सी बहुपडिपुन्नाईसहिँ वाससहस्साइंपरियागंपाउनित्तादोमासियाए संलेहणाए संलेहणाए अत्ताणंझूसित्तासवीसं भत्तसयंअनसणाएछेदित्ताकालमासे कालं किच्चाईसानेकप्पेईसानवडिंसए विमाणे उववायसभाए देवसयनिजंसि देवदूसंतरिये अंगुलस्सअसंखेजभागभेत्ताए ओगाहणाए ईसाणदेविदविरहकालसमयंसि ईसाणदेविंदत्ताए उववन्ने। तएणं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तंजहाआहारप० जाव भासमणपज्जत्तीए, तएणतेबलिचंचारायहानिवत्थव्वयाबहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं कालगयं जानित्ता ईसाणे य कप्पे देविंदत्ताए उववन्न पासित्ता आसुरुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाराय० मज्झमझेणं निग्गच्छंति २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलित्ती (ए) नयरी (ए) जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंतिर वामे पाए सुंबेणंबंधंति २ तिक्खुत्तो मुहे उद्दूहति २ तामलित्तीएनगरीएसिंघाडगतिगचउक्कचच्चर चउम्मुहमहापहपहेसुआकड्ढविकद्धिं करेमाणामहया २ सद्देणं उग्घोसेमाणा २ एवं वयासि केसणं भो से तामली बालतव० सयंगहियलिंगे पाणामाए पव्वजाए पव्वइए? केसणं भते (भो) ! ईसाने कप्पे ईसाने देविंदे देवरायाइतिकट्टु तामलिस्स बालतव० सरीरयं हीलंति Page #180 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १७७ निंदति खिसंति गरिहिंति अवमन्नति तज्जंति तालेंति परिवहति पव्वहति आकड्डविकडिं करेंति हीलेता जाव आकट्टविकटिं करेत्ता एगते एडंति २ जामेव दिसिंपाउन्भूया तामेव दिसिंपडिगया वृ. 'आसुरुत्त'त्ति 'आसुरुत्ताः' शीघ्रं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिह्नाः, 'कुविय'त्ति जातकोपोदयाः 'चंडक्किय'त्ति प्रकटितरौद्ररूपाः 'मिसिमिसेमाणे'ति देदीप्यमानाः क्रोधज्वलनेनेति । 'सुंबेणं'ति रज्ज्वा 'उद्गृहति'त्ति अवष्ठीव्यन्ति निष्ठीवनं कुर्वन्ति । आकट्टविकट्टि तिआकर्षविकर्षिकां 'हीलेति'त्तिजात्याधुदघाटनतः कुत्सन्ति निदंति'त्ति चेतसा कुत्सन्ति 'खिसंति'त्तिस्वसमक्षवचनैः कुत्सन्ति 'गरहंति'त्तिलोकसमक्षं कुत्सन्त्येव अवमन्नंति'त्तिअवमन्यन्ते अवज्ञाऽऽस्पदंमन्यन्ते तजिंति'त्ति अङ्गुलीशिरश्चालनेन 'तालेति' ताडयन्ति हस्तादिना 'परिवति'त्ति सर्वतो व्यथन्ते-कदर्थःयन्ति ‘पव्वहंति'त्ति प्रव्यथन्ते प्रकृष्टव्यतामिवोत्पादयन्ति। मू. (१६३) तए णं ते ईसाणकप्पवासी वहवे वेमानिया देवा देवीओ य बलिचंचारायहानिवत्थव्वएहिं असुरकुमारेहिं देवेहिं देवीहि यतामलिस्स बालतवसिस्स सरीरयंहीलिज्जमाणं निंदिज्जमाणं जाव आकट्टविकटिं कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति २ करयलपरिग्गहियंदसनहं सिरसावत्तं मत्थए अंजलिं कट्ठजएणं विजएणं वद्धावेंति २ एवं वदासी __एवं खलु देवाणुप्पिया! बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य देवाणुप्पिए कालगए जानित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगंते एडेंति २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। तए णं से ईसाने देविंदे देवराया तेसिं ईसानकप्पवासीणं बहूणं वेमानियाणं देवाण य देवीण य अंतिए एयमढे सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्थेव सयनिज्जवरगए तिवलियं भिउडिं निडाले साहटु बलिचंचारायहाणिं अहे सपक्खि सपडिदिसिं समभिलोइ, तए णं सा बलिचंचारायहाणी ईसाणेणं देविंदेणं देवरन्ना अहे सपक्खि सपडिदिसिं समभिलोइया समाणीतेणंदिव्वप्पभावेणंइंगालब्भूयामुम्मुरभूयाछारियब्भूयातत्तकवेल्लकन्भूयातत्तासमजोइभूया जाया यावि होत्था, तएणं ते बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति २ भीया तत्था त(सु)सिया उविग्गासंजा भया सव्वओ समंताआधावेति परिधावेंति २ अन्नमन्नस्स कायं समतुरंगेमाणा २ चिट्ठति। तएणं ते बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ यईसाणं देविंदं देवरायं परिकुवियं जानित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवानुभागं दिव्वं तेयलेससं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहंसिरसावत्तंमत्थए तेयलेस्संअसहमाणा सब्वेसपक्खि सपडिदिसिंठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टजएणं विजएणं वद्धाविंति २ एवं वयासी___अहोणं देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं 5 ]12 Page #181 -------------------------------------------------------------------------- ________________ १७८ भगवतीअङ्गसूत्रं ३/-/१/१६१ दिव्वा देविड्डीजाव लद्धा पत्ता अभिसमन्नागयातंखामेमिणं देवाणुप्पिया! खमंतुणंदेवाणुप्पिया (खमंतु) मरिहंतुणं देवाणुप्पिया! नाइ भुजो २ एवंकरणयाएत्तिकट्टएयमढें सम्मविनएणंभुञ्जो २ खामेति, ततेणंसे ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणीवत्थव्वेहिं बहूहिं असुरकुमारेहि देवेहिं देवीहि य एयमटुं सम्मं विनएणं भुजो २ खामिए समाणे तं दिव्वं देविडिं जाव तेयलेस पडिसाहरि, तप्पभितिं चणंगोयमा! ते बलिचंचारायहामिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पञ्जुवासंति। ईसाणस्स देविंदस्स देवरन्नो आणाउववायवयणनिद्देसे चिट्ठति, एवं खलु गोयमा! ईसानेणं देविंदेण देवरन्ना सा दिव्वा देविड्डी जाव अभिसमन्नागया। ईसानस्सणं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पन्नत्ता?, गोयमा ! सातिरेगाइं दो सागरोवमाइं ठिती पन्नत्ता । ईसाणे णं भंते! देविंदेदेवराया ताओ देवलोगाओआउक्खएणं जाव कहिंगच्छिहिति? कहिं उववजिहिति गो० ! महाविदेहे वासे सिज्झहिति जाव अंतं काहेति। वृ. 'तत्थेवसयनिज्जवरगए'त्तितत्रैवशयनीयवरे स्थित इत्यर्थः, तिवलियं'तित्रिवलिकां 'भृकुटिं' दृष्टिविन्यासविशेष, ‘समजोइभूय'त्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्तिजातभयाः ‘उत्तत्थ'त्ति उत्त्रस्ताः' भयाज्जातोत्कम्पादिभयभावाः 'सुसिय'त्ति शुषिताऽऽनन्दरसाः ‘उव्विग्ग'त्ति तत्यागमानसाः, किमुक्तं भवति ?-इत्यत आह संजातभयाः, 'आधावन्ति' ईषद्धावन्ति परिधावन्ति' सर्वतोधावन्तीति समतुरंगेमाणत्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः । 'नाइ भुजो एंकरणयाए'त्ति नैवभूय एवं करणाय संपत्स्यामहेइति शेषः, 'आणाउववायवयणनिद्देसे'त्तिआज्ञा-कर्त्तव्यमेवेदमित्याद्यादेशः उपपातः-सेवा वचनम्-अभियोगपूर्वक आदेशः निर्देशः-प्रश्निते कार्येनियतार्थःमुत्तरंतत एषां द्वन्द्वस्ततस्तत्र। ईशानेन्द्रवक्तव्यताप्रस्तावात्तद्वक्तव्यतासंबद्धमेवोद्देशकसमाप्तिं यावत् सूत्रवृन्दमाह मू. (१६४) सक्कस्सणंभंते ! देविंदस्स देवरत्रो विमाणेहिंतो ईसाणस्स देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहितो सक्कस्स देविंदस्स देवरन्नो विमाणा नीययरा चेव ईसिं निन्नयरा चेव? हंता! गोयमा! सक्कस्स तं चेव सव्वं नेयव्वं । से केणद्वेणं?, गोयमा! से जहानामएकरयले सिया देसे उच्चे देसे उन्नए देसे नीए देसे निन्ने, से तेणट्टेणं गोयमा ! सक्कस्स देविंदस्स देवरन्नो जावईसिं निन्नतरा चेव। वृ. 'उच्चतराचेव'त्ति उच्चत्वंप्रमाणतः 'उन्नयतराचेव'त्तिउन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम्, उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-पंचसउच्चत्तेणं आइमकप्पेसु होति उ विभाण'त्ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, तेन किञ्चिदुच्चतरत्वेऽपि तेषां न विरोध इति। 'देसे उच्चे देसे उन्नए'त्ति प्रमाणतो गुणतश्चेति। मू. (१६५) पभू णं भंते ! सक्के देविंदे देवराया ईसानस्स देविंदस्स देवरन्नो अंतियं पाउब्भवित्तए?, हंता पभू, से णं भंते ! किं आढायमाणे पभू अनाढायमाणे पभू?, गोयमा! आढायमाणे पभू नो अनाढायमाणे पभू, पभूणं भंते ! ईसाणे देविंदे देवराया सक्कस्स देविंदस्स Page #182 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १७९ देवरन्नो अंतियं पाउन्भवित्तए?, हंता पभू, से भंते ! किं आढायमाणे पभूअनाढायमाणे पभू?, गोयमा! आढायमाणेवि पभू अनाढायमाणेवि पभू।। पभूणंभंते! सक्के देविंदे देवरायाईसाणं देविंदं देवरायंसपक्खिसपडिदिसिं समभिलोएत्तए जहा पादुब्भवणा तहा दोवि आलावगा नेयव्वा । पभूणं भंते ! सक्के देविंदे देवराया ईसाणेणं देविंदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए?, हंता! पभूजहा पादुब्भवणा । अस्थिणं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करनिज्जाइं समुप्पजंति? हंता! अस्थि, से कहमिदाणिं पकरेंति?, गोयमा! ताहे चेवणं से सक्के देविंदे देवराया ईसानस्स देविंदस्स देवरन्नो अंतियं पाउब्भवति, ईसाने णं देविंदे देवराया सक्कस्स देविंदस्स देवरायस्स अंतियं पाउब्भवइ, इति भो! सक्का देविंदा देवराया दाहिणड्डलोगाहिवइ, इति भो! ईसाना देविंदादेवराया उत्तरढलोगाहिवइ, इति भो! इति भोत्तिते अन्नमन्नस्स किच्चाइंकरनिजाई पच्चनुब्भवमाणा विहरंति। वृ. 'आलावंवा संलावंव'त्ति 'आलापः' संभाषणंसंलापस्तदेवपुनः पुनः । 'किच्चाईति प्रयोजनानि 'करनिजाइंति विधेयानि । मू. (१६६) अस्थिणं भंते! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जंति हंता ! अस्थि से कहमिदानिंपकरेंति ? गोयमा ताहे चेव णं ते सक्ससाना देविंदा देवरायाणो सणंकुमारं देविंदं देवरायं मनसीकरेंति।। तए णं से सणंकुमारे देविंदे देवराया तेहिं सक्कीसाणेहिं देविंदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाउब्भवति, जं से वदइ तस्स आणाउववायवयणनिद्देसे चिट्ठति । वृ. 'से कहमियानि करेंति'त्ति, अथ कथम् ‘इदानीम्' अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः?, कार्याणीति गम्यम् । 'इतिभो'त्ति इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति भोत्ति'त्ति परस्परालापानुकरणं 'जं से वयइ तस्स आणाउववायवयणनिद्देसे'त्ति यदाज्ञादिकमसो वदि तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्वं व्याख्याता एवेति । मू. (१६७) सणंकुमारेणं भंते! देविंदे देवराया किं भवसिद्धिए अभवसिद्धिए सम्मद्दिट्टी मिच्छदिट्ठी परित्तसंसारए अनंतसंसारए सुलभबोहिए दुलभबोहिए आराहए विराहए चरिमे अचरिमे?, गोयमा! सणंकुमारेणं देविंदे देवराया भवसिद्धीएनोअभवसिद्धीए, एवं सम्मट्ठिी परित्तसंसारए सुलभबोहिए आराहए चरिमे पसत्थं नेयव्वं । सेकेणटेणं भंते! ?, गोयमा! सणंकुमारे देविंदे देवराया बहूणं समणाणं बहूणंसमणीणं बहूणं सावयाणं बहूणं सावियाणं हियकामए सुहकामए पत्थकामए आनुकंपिए निस्सेयसिए हियसुहनिस्सेसकामए, से तेणटेणं गोयमा! सणंकुमारेणं भवसिद्धिए जाव नो अचरिमे। सणंकुमारस्सणं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पन्नत्ता?, गोयमा! सत्त सागरोवमानिठिती पन्नत्ता। सेणंभंते! ताओ देवलोगाओ आउक्खएणंजावकहिं उववजिहिति गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते ! सेवं भंते !२। वृ. 'आराहए'त्ति ज्ञानादीनामाराधयिता 'चरमे'त्ति चरम एव भवो यस्याप्राप्तस्तिष्ठति, Page #183 -------------------------------------------------------------------------- ________________ १८० भगवतीअङ्गसूत्रं ३/-/9/१६७ देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः । 'हियकामए'त्ति हितंसुखनिबन्धनं वस्तु 'सुहकामए'त्ति सुखं-शर्म ‘पत्थकामए'त्ति पथ्यं-दुःखत्राणं, कस्मादेवमित्यत आह-'आनुकंपिए'त्ति कृपावान्, अत एवाह-निस्सेयसिय'त्ति निश्रेयसं-मोक्षस्तत्र नियुक्त इव नैःश्रेयसिकः “हियसुहनिस्सेसकामए'त्ति हितं यत्सुखम्-अदुःखानुबन्धमित्यर्थः तन्निशेषाणांसर्वेषां कामयते-वाञ्छति यः स तथा। मू. (१६८) छट्टट्टममासो अद्धमासो वासाइं अट्ठ छम्मासा। तीसगकुरुदत्ताणं तवभत्तपरिन्नपरियाओ। वृ. पूर्वोक्तार्थःसङ्ग्रहाय गाथे द्वे-'छट्टे' त्यादि, इहाद्यगाथायां पूर्वार्द्धपदानां पश्चार्द्धपदैः सह यथासङ्ख्यं सम्बन्धः कार्य, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपः, तथा मासोऽर्द्धमासश्च भत्तप-रिन्नत्तिअनशनविधि, एकस्यमासिकमनशनमन्यस्य चार्द्धमासिकमिति भावः, तथैकस्याष्ट वर्षानि पर्यायः अन्यस्य च षण्मासा इति । मू. (१६९) उच्चत्तविमाणाणं पाउब्भव पेच्छणा य संलावे । किंचि विवादुप्पत्ती सणंकुमारे य भवियत्तं । वृ.द्वितीयागाथा गतार्था। 'मोया समत्त'त्तिमोकाभिधाननगर्यामस्योद्देशकार्थःस्यकीशी विकुर्वणा? इत्येतावद्रूपस्योक्तत्वान्मोकैवायमुद्देशक उच्यते । शतकं-३ उद्देशकः-१ समाप्तः -शतकं-३ उद्देशकः-२:वृ. प्रथमोद्देशके देवानां विकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह मू. (१७०) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्थाजाव परिसा पञ्जुवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामानियसाहस्सीहिं जाव नट्टविहिं उवदंसेत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए । भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति?, गोयमा! नो इणढे समढे, जाव अहेसत्तमाए पुढवीए। सोहम्मस्स कप्पस्स अहे जाव अस्थि णं भंते ! ईसिपब्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति !, नो इणढे समढे । से कहिं खाइ णं भंते ! असुरकुमारा देवा परिवसंति?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं असुरकुमारदेववत्तव्वया जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरति । अस्थि णं भंते ! असुरकुमाराणं देवाणं अहे गतिविसए?, हंता अस्थि। ___केवतियं च णं पभू! ते असुरकुमाराणं देवाणं अहे गतिविसए पन्नत्ते?, गोयमा! जाव अहेसत्तमाए पुढवीए तच्चं पुण पुढविंगया य गमिस्संति य किं पत्तियन्नं भंते ! असुरकुमारा देवा तचं पुढविं गया य गमिस्संति य?, गोयमा! पुव्ववेरियस्स वा वेदणउदीरणयाए पुव्वसंगइयस्स Page #184 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः-२ वा वेदणउवसामणयाए, एवं खलु असुरकुमारा देवा तच्चं पुढविं गया य गमिस्संति य । अत्थि णं भंते! असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते !, हंता अस्थि । केवतियं च णं भंते ! असुरकुमाराणं देवाणं तिरियं गइविसए पन्नत्ते ?, गोयमा ! जाव असंखेज्जा दीवमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य। किं पत्तियन्नं भंते! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य ?, गोयमा ! जे इमे अरिहंता भगवंता एएसि णं जम्ममहेसु वा निक्खमणमहेसु वाणानुष्पयमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य । १८१ अत्थि णं भंते! असुरकुमाराणं देवाणं उड्डुं गतिविसए ?, हंता! अत्थि । केवतियं च णं भंते ! असुरकुमाराणं देवाणं उड्डुं गतिविसए ?, गोयमा ! जावऽच्चुए कप्पे सोहम्मं पुण कप्पं गया य गमिस्संति य । किं पत्तियन्नं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ?, गोयमा! तेसि णं देवाणं भवपच्चइयवेरानुबंधे, ते णं देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगंतमंतं अवक्कामंति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाइं रयणाई ?, हंता अत्थि । से कहमियाणिं पकरेंति ?, तओ से पच्छा कायं पव्वहंति । पभूणं भंते! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाइ भुंजमाणा विहरित्तए ?, नो तिणट्टे समट्टे, ते णं तओ पडिनियत्तंति २ त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंति । पभू, णं भंते! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए, अहन्नंताओ अच्छराओ नो आढायंति नो परियाणंति, नो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य । वृ. 'एवं असुरकुमारे' त्यादि, 'एवम्' अनेन सूत्रक्रमेणेति स चैवम्- 'उवरि एवं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसट्टिं भवनावाससयसहस्सा भवंतीति अक्खाय' मित्यादि । 'विउव्वेमाणा व 'त्ति संरम्भेण महद्वैक्रियशरीरं कुर्वन्तः 'परियारेमाणा व 'त्ति परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः:, 'अहालहुस्सगाई' ति 'यथे 'ति यथोचितानि लघुस्वकानिअमहास्वरूपानि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनिमहान्ति वरिष्ठानीति वृद्धाः । ‘आयाए’त्ति आत्मना स्वयमित्यर्थः ‘एगंतं' ति विजनम् ‘अंतं’ति देशम् । ‘से कहमियाणि पकरेंति'त्तिअथ किमिदानीं रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति । 'तओ से पच्छा कायं पव्वहंति'त्ति ततो रत्नादानात् 'पच्छ' त्ति अनन्तरं ' से 'त्ति एषां रत्नादातॄणासमुराणां 'कायं' देहं 'प्रव्यथन्ते' प्रहारैर्मथ्नन्ति वैमानिका देवाः, तेषां च प्रव्यथिकानां वेदना भवति जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतः षण्मासान् यावत् । मू. (१७१) केवइकालस्स णं भंते! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मं कप्पं गयाय गमिस्संतिय ?, गोयमा ! अनंताहिं उस्सप्पिणीहिं अनंताहिं अवसप्पिणीहिं सम- तिक्कंताहिं, Page #185 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ३/-/२/१७१ अत्थि णं एस भावे लोयच्छेरयभूए समुप्पज्जइ जन्नं असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए णं भंते! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो से जहानामए-इह सबरा इ वा बब्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इवा एगं महं गडुं वा खड्डुं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा नीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धनुबलं वा आगलेति, एवामेव असुरकुमारावि देवा, णन्नत्थ अरिहंते वा अरिहंतचेइयानि वा अणगारे वा भावियप्पणो निस्साए उड्डुं उप्पयंति जाव सोहम्म कप्पो । सव्वेवि णं भंते ! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! नो इणट्टे समट्टे, महिड्डिया णं असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो । एसवि णं भंते ! चमरे असुरिंदे असुरकुमारराया उड्डुं उप्पइयपुव्विं जाव सोहम्मो कप्पो ?, हंता गोयमा ! २ । अहो णं भंते ! चमरे असुरिंदे असुरकुमारराया महिड्डीए महजुईए जाव कहिं पविट्ठा ?, कूडागारसालादिहंतो भानियव्वो । १८२ वृ. 'सबरा इवा' इत्यादौ शबरादयोऽनार्यविशेषाः 'गहुंव' त्ति गर्त्ता 'दुग्गं व' त्ति जलदुर्गादि 'दरिं व 'त्ति दरीं पर्वतकन्दरां 'विसमं व 'त्ति विषमं गर्त्तातर्वाद्याकुलं भूमिरूपं । 'निस्साए 'त्ति निश्रयाऽऽश्रित्य 'घनुबलं व' त्ति धनुर्द्धरबलम् 'आगलेति' त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति । 'नन्नत्थ' त्ति 'ननु' निश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उड्डुं उप्पयंति' 'नान्यत्र' तन्निश्रयाऽन्यत्र न, न तां विनेत्यर्थः । मू. (१७२) चमरे णं भंते! असुरिंदेणं असुररन्ना सा दिव्वा देविड्डी तं चैव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नामं संनिवेसे होत्था, वन्नाओ, तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असन पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वज्जाए पव्वइत्तए पव्वइएऽवि य णं समाणे तं चेव, जाव आयावणभूमीओ पञ्च्चोरुभइ २ त्ता सयमेव चउप्पुडय दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए जं मे दोघे पुडए पडइ कप्पइ मे तं कागसुणयाणं दलइत्तए जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छकच्छभाणं दलइत्तए जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारित्तएत्तिकट्टु एवं संपेहेइ २ । कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं से चउत्थे पडुए पडइ तं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चैव जाव बेभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चउप्पुडयंच दारुमयं पडिग्गहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभागे अद्धनियत्तनियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एकेकारसवासपरियाए छट्टं Page #186 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:, उद्देशकः-२ १८३ छट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइज्जमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवनसंडे उज्जाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावट्टओ तेणेव उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साहडवग्धारियपाणी एगपोग्गलनिविट्ठदिट्ठी अनिमिसनयणे ईसिंपब्भारगएणं काएणं अहापनिहिएहिं गत्तेहिं सव्विं दिएहिं गुत्तेहिं एगाराइयं महापडिमं उवसंपज्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था, तए णं से पूरणे बालतवस्सी बहुपडिपुन्नाइं दुवालसवासाइं परियागं पाउनित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्टिं भत्ताइं अनसणा छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तंजहा- आहारपजत्तीए जाव भासमणपज्जत्तीए । तणं से चमरे असुरिंदे असुरराया पंचविहाए पत्तीए पज्जत्तिभावं गए समाणे उड्डुं वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पासइ य तत्थ सक्कं देविंदं देवरायं मघवं पाकसासणं सयक्कतुं सहस्सक्खं वज्ज्रपाणिं पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सक्कंसि सीहासणंसि जाव दिव्वाइं भोगभोगाई भुंजमाणं पासइ २ इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था -केस णं एस अपत्थियपत्थए दुरंतपंतलक्खणे हिरिसिरिपरिवज्जिए हीणपुन्नचाउद्दसे जन्नं ममं इमाए एयारूवाए दिव्वाए देविड्डीए जाव दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्नागए उप्पिं अप्पुस्सुए दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, एवं संपेइ २ सामानियपरिसोववन्नए देवे सद्दावेइ २ एवं वयासी केस एस देवाशुप्पिया ! अपत्थियपत्थए जाव भुंजमाणे विहरइ ?, तए णं ते सामानियपरिसोववन्नगा देवा चमरेणं असुरिदेणं असुररन्ना एवं वुत्ता समाणा हट्ठट्ठा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेति २ एवं वयासी-एसणं देवाणुप्पिया ! सक्के देविंदे देवराया जाव विहरइ, तए णं से चमरे असुरिंदे असुरराया तेसिं सामानियपरिसोववन्नगाणं देवाणं अंतिए एयमट्टं सोच्चा निसम्म आसुरुत्ते रुट्टे कुविए चंडिक्किए मिसिमिसेमाणे ते सामानियपरिसोववन्नए देवे एवं वयासी - अन्ने खलु भो ! से सक्के देविंदे देवराया अन्ने खलु भो ! से चमरे असुरिंदे असुरराया, महिडीए खलु ते सक्के देविंदे देवराया, अप्पड्ढिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामिणं देवाणुप्पिया ! सक्कं देविंदं देवरायं सयमेव अच्चासादेत्तएत्तिकड्ड उसिणे उसिणब्भूए या वि होत्था, तएण से चमरे असुरिदे असुरराया ओहिं पउंजइ २ ममं ओहिणा आभोएइ २ इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु समणे भगवं महावीरे जंबूद्दीवे २ भारहे वासे सुसमारपुरे नगरे असोगवनसंडे उज्जाणे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पडिगिण्हित्ता एगराइयं महापडिमं उवसंपज्जित्ताणं विहरति । सेयं खलु समभवं महावीरं नीसाए सक्कंदेविंदं देवरायं सयमेव अच्चासा देत्तएत्तिकड्ड वं संपेहेइ २ सयनिज्जाओ अब्भुट्ठेइ २ त्ता देवदूतं परिहेइ २ उववायसभाए पुरच्छिमिल्लेणं दारेणं Page #187 -------------------------------------------------------------------------- ________________ १८४ भगवतीअङ्गसूत्रं ३/-/२/१७२ निग्गच्छइ, जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ २ ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मझंमज्झेणं निग्गच्छइ २ जेणेव तिगिच्छकूडे उप्पायपव्वए तेणामेव उवागच्छइ २ त्ता वेउव्वियसमुग्घाएणं समोहणइ २ ता संखेज्जाइं जोयणाई जाव उत्तरवेउब्वियरूवं विउव्वइ २ त्ता ताए उक्किट्ठाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतेइ तेणेव उवागच्छति २ मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी इच्छामिणं भंते! तुब्भं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादित्तएत्तिक?उत्तरपुरच्छिमेदिसिभागे अवक्कमइ २ वेउब्वियसमुग्धाएणंसमोहणइ२ जावदोच्चंपिवेउब्वियसमुग्घाएणं समोहणइ २ एगंमहं घोरं घोरागारं भीमं भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालड्डरत्तमासरासिसंकासं जोयणसयसाहस्सीयं महाबोदिविउव्वइ २ अप्फोडेइ २ वग्गइ २ गज्जइ २ हयहेसियंकरेइ २ हस्थिगुलगुलाइयंकरेइ २ रहघणघणाइयंकरेइ२ पायदद्दरगं करेइ २ भूमिचवेडयं दलयइ २ सीहनादंनदइ २ उच्छोलेइ २ पच्छोलेइ २ तिपइंछिंदइ २ वामभुयं ऊसवेइ २ दाहिणहत्थपदेसिणीए यअंगुट्ठणहेणय वितिरिच्छमुहं विडंबेइ २ महया २ सद्देणं २ कलकलरवेणं करेइ एगे अबीए फलिहरयणमायाए उड्ढे वेहासं उप्पइए, खोभंते चेव अहेलोयं कंपेमाणे च मेयनितलं आकर्ट (साकड) तेव तिरियलोयंफोडेमाणेव अंबरतलं कत्थइ गजंतो कत्थ विज्जुयायंते कत्थइ वासंवासमाणे कत्थइरउग्धायंपकरेमाणे कत्थइतमुक्कायंपकरेमाणे वाणमंतरदेवे वित्तासेमाणे जोइसिएदेवेदुहा विभयभाणे २ आयरक्खे देवे विपलायमाणे २ फलिहरयणं अंबरतलंसि वियट्टमाणे २ विउज्झाएमाणे २ ताएउक्किट्ठाएजावे तिरियमसंखेजाणंदीवसमुद्दाणं मझं मझेणं वीयीवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सोहम्मवडेंसए विमाणे जेणेव सभा सुधम्माना तेणेव उवागच्छइ २ एगं पायं पउमवरवेइयाए करेइ एगं पायं सभाए सुहम्माए करेइ फलिहरयणेणं महया २ सद्देणं तिक्खत्तो इंदकीलं आउडेइ २ एवं वयासी कहि णं भो ! सक्के देविंदे देवराया ? कहि णं ताओ चउरासीइ सामानियसाहस्सीओ? जाव कहिणं ताओ चत्तारि चउरासीइओ आयरक्खदेवसाहस्सीओ? कहिणं ताओ अनेगाओ अच्छराकोडीओ अजहणामिअज्ज महेभि अज्ज वहेमिअज्ज ममंअवसाओ अच्छराओवसमुवणमंतुत्तिकटु तं अनिळं अकंतं अप्पियं असु० अमणु० अमणा० फरुसं गिरं निसिरइ, तए णं से सक्के देविंदे देवराया तं अनिढं जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहटु चमरं असुरिंदं असुररायं एवं वदासी-ह भो चमरा! असुरिंदा! असुरराया! अपत्थियपत्थया! जाव हीणपुनचाउद्दसा अजंन भवसि नाहि तेसुहमत्थीत्तिक? तत्थेव सीहासनवरगए वजंपरामुसइ २ तंजलंतं फुडंतंतडतडतंउक्कासहस्साई विनिम्मुयमाणंजालासहस्साइं पमुंचमाणं इंगालसहस्साइंपविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्खेवदिट्ठिपडिधायंपकरेमाणं हुयवहअइरेगतेयदिप्पंतंजतिणवेगंफुल्लकिंसुयसमाणं महब्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो वहाए वजं निसिरइ। तते णं से चमरे असुरिंदे असुरराया तं जलंतं जाव भयंकरं वज्जमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्वा पिहाइत्तातहेव संभग्गमउडविडए सालंबहत्थाभरमे Page #188 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्गः, उद्देशकः-२ उड्डुंपाए अहोसिरे कक्खागयसेयंपि व विनिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं वीईवयमाणे २ जेणेव जंबूद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २ त्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोहवि पायाणं अंतरंसि वेगेण समोवडिए । १८५ वृ. 'दाणामाए 'त्ति दानमय्या, 'छउमत्थकालियाए' त्ति छद्मस्थकाल एव छद्मस्थकालिका तस्यां 'दोवि पाए साहड' त्ति संहत्य - संहृतौ कृत्वा, जिनमुद्रयेत्यर्थः, 'वग्घारियपानि' त्ति प्रलम्बितभुजः, 'ईसिंपब्भारगएणं'ति प्राग्भारः - अग्रतोमुखभवनतत्वम् 'अहापनिहिएहिं गत्तेहिं' ति 'यताप्रनिहितैः' यथास्थितैः । 'वीससाए' त्ति स्वभावत एव । 'पासइ य तत्थ 'त्ति पश्यति च तत्र सौधर्म्मकल्पे 'मधवं' ति मधा-महामेघास्ते यस्य वशे सन्त्यसौ मधवानतस्तं 'पागसासणं' ति पाको नाम बलवान् रिपुस्तं यः शास्ति - निराकरोत्यसौ पाकशासनोऽतस्तं ‘सयक्कउं' ति शतं क्रतूनां प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्त्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुरतस्तं 'सहस्सक्खं 'ति सहस्रमक्ष्णां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणां पञ्च शतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहाक्षत्वमिति 'पुरंदरं 'ति असुरादिपुराणां दारणात् पुरन्दरस्तं 'जाव दस दिसाओ' त्ति इह यावत्करणात् । दाहिणड्डुलोगाहिवइ बत्तीसविमाणसयसहस्साहिवई एरावणवाहणं सुरिंदं अरयंबरवत्थघरं ' अरजांसि च तानि अम्बरवस्त्रानि च - स्वच्छतयाऽऽकाशकल्पवसनानि अरजोऽम्बरानि तानि धारयति यः स तथा तम्, 'आलइयमालमउडं' आलगितमालं मुकुटं यस्य स तथा तं 'नवहेमचारुचित्तचंचलकुण्डलविलिहिज्ज माणगंडं' नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा तम्, इत्यादि तावद्वाच्यं यावत् 'दिव्वेणं तेएणं दिव्वाए लेसाए' त्ति, अथ यत्र यत्परिवारं यत्कुर्वाणं च तं पश्यति तथा दर्शयितुमाह'अपत्थियपत्थए'त्ति अप्रार्थिः तं प्रार्थः यते यः स तथा 'दुरंतपंतलक्खणे 'त्ति दुरन्तानिदुष्टावसानानि अत एव प्रान्तानि - अमनोज्ञानि लक्षणानि यस्य स तथा 'हीनपुन्नचाउद्दसे' त्ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथि पुण्या जन्माश्रित्य भवति, साच पूर्णा अत्यन्तभाग्यवतो जन्मनि भवति अत आक्रोशतोक्तं- 'हीनपुन्नचाउद्दसे' त्ति । 'ममं ति मम ‘अस्याम्' एतद्रूपायां दिव्यायां देवद्ध सत्यां, तथा दिव्ये देवानुभागे लब्धे प्राप्ते अभिसमन्वागते सति 'अप्पिं 'ति ममैव । - 'अप्पुस्सुए’त्ति अल्पौत्सुक्यः 'अच्चासाइत्तए’त्ति ‘अत्याशातयितुं' छायाया भ्रंशयितुमिति 'उसिणे'त्ति उष्णः कोपसन्तापात्, कोपसन्तापजं चोष्णत्वं कस्यचित्स्वभावतोऽपि स्यादित्याह-‘उसिणब्भूए’त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगे' त्ति सहायाभावात्, एकत्वं च बहुपरिवारभावेऽवि विवक्षितसहायाभावद्वयवहारतो भवतीत्यत आह- 'अबिइए' त्ति अद्वितीयो डिम्भरूपमात्रस्यापि द्वितीयस्याभावादिति । 'एगं महं' ति कहां महतीं बोन्दीमिति योगः 'घोरं 'ति हिंस्रां, कथम्? -यतो 'घोराकारां' हिंस्राकृतिं 'भीमं 'ति 'भीमां' विकरालत्वेन भयजनिकां, कथम् य-यतो 'भीमाकारां' भयजनकाकृति 'भासुरं 'ति भास्वरां 'भयाणीयं 'ति भयमानीतं यया सा Page #189 -------------------------------------------------------------------------- ________________ १८६ भगवतीअङ्गसूत्रं ३/-/२/१७२ भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्दानीकं तत्परिवारभूतमुल्कास्फुलिङ्गादि सैन्यं यस्याः सा भयानीकाऽतस्तां गंभीरं तिगम्भीरां विकीर्णावयवत्वात् 'उत्तासणयंत्तिउत्त्रासनिकां त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोंदिन्ति महाप्रभावतनुम् 'अप्फोडेइ'त्ति करास्फोटंकरोति पायदद्दरगं'तिभूमेः पादेनास्फोटनम् 'उच्छोलेइ'त्तिअग्रतोमुखांचपेटांददाति 'पच्छोलेइ'त्ति पृष्ठतोमुखांचपेटां ददाति तिवई छिंदइति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेइ'त्तिउच्छतंकरोति विडंबेइत्तिविवृतंकरोति ‘साकडंतेव'त्ति समाकर्षयन्निव विउज्झाएमाणे'त्तिव्युद्राजमानः-शोभमानो विजूम्भमाणो वाव्युद्राजयन्वाऽम्बरतलेपरिघरन-मितियोगः 'इंदकील'त्तिगोपुरकपाटयुगसन्धिनिवेशस्थान्म। नाहिते'त्तिनैव तव। फुलिंगजाले त्यादि स्फुलिङ्गानांज्वालानांच या मालास्तासांच यानि सहानितानि यथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्धमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेपष्टिप्रतिघातंतदपिकुर्वत्, 'अपि' विशेषणसमुच्चये हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन दीप्यमानं यत्तत्तथा जइणवेगं'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा महब्मयं'तिमहतां भयमस्मादिति महद्भयं, कस्मादेवमित्यत आह-'भयङ्करं' भयकर्तृ। 'झियाइ'त्तिध्यायति किमेतत्? इतिचिन्तयति, तथा पिहाइ'त्ति ‘स्पृहयति' यद्येवंविधं प्रहरणंममापिस्यादित्येवंतदभिलषतिस्वस्थानगमनं वाऽभिलषति,अथवा 'पिहाइत्ति अक्षिणी पिधत्ते-निमीलयति, 'पिहाइ झियाइ'त्ति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'तहेवत्तियथाध्यातवांस्तथैव तत्क्षणएवत्यर्थः, संभग्गमउडविडवे'त्ति संभग्नो मुकुटविटपः-शेखरकविस्तारो यस्य स तथा। 'सालंबहत्थाभरणे'त्ति सह आलम्बेन-प्रलम्बेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुञ्चयन, देवानां किल स्वेदोन भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं'तिवेगेन समवपतितः कथं ? -'झगिति' झटितिकृत्वा मू. (१७३) तएणंतस्स सक्क स्सदेविंदस्सदेवरन्नोइमेयासवेअज्झथिएजावसमुप्पज्जित्थानो खलु पभू चमरेअसुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदस्स असुररन्नो अप्पणो निस्साए उटुंअप्पइत्ता जाव सोहम्मो कप्पो। नन्नत्थ अरिहंते वा अरिहंतचेइयानि वा अनगारे वा भावियप्पणो नीसाए उड्ढे उप्पयति जाव सोहम्मो कप्पो, तं महादुक्खंखलु तहारूवाणंअरहंताणंभगवंताणंअनगाराणयअचासायणाएत्तिकट्ट ओहिं पउंजति २ ममं ओहिणा आभोएति २ हा हा अहो हतोऽहमंसित्तिकट्ट ताए उक्किट्ठाए जाव दिव्वाएदेवगतीए वज्जस्स वीहिंअनुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुद्दाणं मझंमज्झेणंजावजेणेव असोगवरपायवेजेणेव ममंअंतिएतेणेव उवागच्छइ २ ममं चउरंगुलमसंपत्तं वजं पडिसाहरइ। वृ. 'पभुत्ति शक्तः ‘समत्थेत्तिसङ्गतप्रयोजनः 'हाहा' इत्यादेः संस्कारोऽयं-हा हा अहो हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत् । मू. (१७४) अवियाइं मे गोयमा ! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंदे देवराया वजं पडिसाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइ २ एवं Page #190 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः -२ वयासी एवं खलु भंते! अहं तुब्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयेव अच्चासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररत्रो वहाए वजे निसट्टे, तए णं मे इमेयारूवे अज्झथिए जाव समुप्पज्जित्था - नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिकट्टु ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुलमसंपत्तं वज्रं पडिसाहरामि वज्रपडिसाहरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अज्ज उवसंपजित्ता णं विहरामि । १८७ तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खमंतु मरहंतु णं देवाणुप्पिया ! नाइभुजो एवं पकरणयाएत्तिकड्ड ममं वंदइ नमंसइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ २ चमरं असुरिंदं असुररायं एवं वदासी-मुक्कोऽसि णं भो चमरा ! असुरिंदा असुरराया ! समणस्स भगवओ महावीरस्स पभावेणं न हि ते दाणिं ममाओ भयमत्थीत्तिकट्टु जामेव दिसिं पाउब्भूए तामे व दिसिं पडिगए ॥ वृ. ‘अवियाई’ति, ‘अपिच’इत्यभ्युच्चये 'आई' ति वाक्यालङ्कारे 'मुट्ठिवाएणं' ति अतिवेगेन वज्रग्रहणाय यो मुटेर्बन्धन वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गे' त्ति केशाग्रानि 'वीइत्था' वीजितवान् । 'इहमागए' त्ति तिर्यग्लोके 'इह समोसढे' त्ति सुसमारपुरे 'इह संपत्ते' त्ति उद्याने 'इहेव'त्ति इहैवोद्याने 'अज्जे 'ति 'अद्य' अस्मिन्नहनि अथवा हे आर्य !- पापकर्मबहिर्भूत ! ‘आर्य !’ वा स्वामिन् ! । ‘उवसंपञ्जित्ता णं 'ति 'उपसंपद्य' उपसंपन्नो भूत्वा 'विहरामि' वर्त्ते 'नाइभुज्जो' त्ति नैव भूयः एवं पकरणयाए 'त्ति एवं प्रकरणतायां वर्त्तिष्य इति शेषः, ‘दाणिं’ति इदानीं सम्प्रतीत्यर्थः । इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावद्रहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्नोति ? येन शक्रेण वज्रं क्षिप्तं संहतं च, तथा वज्रं चेद्गृहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह मू. (१७५) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति २ एवं वदासि देवे णं भंते महिड्डीए महज्जुतीए जाव महानुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अनुपरियट्टित्ता गं गिण्हित्तए ?, हंता पभू । सेकेणणं भंते! जाव गिण्हित्तए ?, गोयमा ! पोग्गले निक्खित्ते समाणे पुव्वामेव सिग्घगती भवित्ता ततो पच्छा मंदगती भवति, देवे णं महिड्डीए पुव्विंपिय पच्छावि सीहे सीहगती चैव तुरियतुरियगती चेव । से तेणट्टेणं जाव पभू गेण्हित्तए । जति णं भंते! देविंदे महिड्डीए जाव अनुपरियट्टित्ता णं गेण्हित्तए कम्हा णं भंते ! सक्केणं देविंदे णं देवरन्ना चमरे असुरिंदे असुरराया नो संचातिए साहत्थिं गेण्हित्तए ?, गोयमा ! असुरकुमाराणं देवाणं अहे गतिविसए सीहे २ चेव तुरिए २ चेव उडुं गतिविसए अप्पे २ चेव मंदे मंदे चेव वेमानियाणं देवाणं उड्डुं गतिविसए सीहे २ चेव तुरिए २ चेव अहे गतिविसए अप्पे २ चेव मंदे २ चेव, जावतियं खेत्तं सक्के देविंदे देवराया उड्डुं उप्पयति एक्केणं समएणं तं वज्जे दोहिं, जं वज्जे दोहिं तं चमरे तिहिं, सव्वत्थोवे सक्कस्स देविंदस्स देवरन्नो उड्डलोयकंडए अहेलोयकंडए संखेज्जगुणे, जावतियं खेत्तं चमरे असुरिदे असुरराया अहे ओवयति एक्केणं समएणं तं सक्के दोहिं जं सक्के दोहिं तं वज्रे तिहिं, सव्वत्थोवे समरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए उड्डलोयकंडए संखेज्जगुणे Page #191 -------------------------------------------------------------------------- ________________ १८८ भगवतीअङ्गसूत्रं ३/-/२/१७५ एवं खलु गोयमा ! सक्केणं देविंदेणं देवरन्ना चमरे असुरिदे असुरराया नो संचातिए साहत्थिं गेण्हित्तए। सक्कस्स णं भंते ! देविंदस्स देवरन्नो उडं अहे तिरियं च गतिविसयस्स कयरे २ हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवं खेत्तं सक्के देविंदे देवराया अहे ओवयइ एक्केणं समएणं तिरियं संखेज्जे भागे गच्छइ उर्ल्ड संखेजे भागे गच्छइ। चमरस्सणंभंते ! असुरिंदस्स असुररन्नो उडुंअहे तिरियं च गतिविसयस्स कयरे२ हितो अप्पे वा बहुएवातुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवं खेत्तं चमरे असुरिंदे असुरराया उड़े उप्पयति एक्केणं समएणं तिरयंसंखेजे भागे गच्छइ अहे संखेज्जे भागे गच्छइ, वजं जहा सक्कस्स देविंदस्स तहेव नवरं विसेसाहियं कायव्वं ॥ सक्कस्सणंभंते ! देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरे२ हितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवे सक्कस्स देविंदस्स देवरन्नो उद्धं उप्पयणकाले ओवयणकाले संखेजगुणे। चमरस्सवि जहा सक्कस्स नवरं सव्वत्थोवे ओवयणकाले उप्पयणकाले संखेजगुणे। वजस्स पुच्छा, गोयमा ! सव्वत्थोवे उप्पयणकाले ओवयणकाले विसेसाहिए ।। एयस्स णंभंते! वज्जस्स वजाहिवइस्सचमरस्सयअसुरिंदस्सअसुररन्नोओवयणकालस्सय उप्पयणकालस्स य कयरेरहितो अप्पेवा ४?, गोयमा! सक्कस्स य उप्पयणकाले चमरस्स यओवयणकाले एएणं दोन्निवितुल्ला सव्वत्थोवा, सक्कस्स य ओवयणकाले वज्जस्स य उप्पयणकाले एसणं दोण्हवितुल्ले संखेज्जगुणे चमरस्स उ उप्पयणकाले वजस्सय ओवयणकाले एसणं दोण्हवि तुल्ले विसेसाहिए। वृ. भंते !' इत्यादि, ‘सीहे'त्ति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह-'सीहगईचेवत्ति शिघ्रगतिरेवनाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयाऽपिस्यादत आह-तुरिय'त्तित्वरितः-त्वरावान्, सच गतेरन्यत्रापिस्यादित्यत आह-'तुरियगइ'त्ति त्वरितगति' मानसौत्सुक्यप्रवर्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः “संचाइए'त्ति शकितः ‘साहत्थि'न्ति स्वहस्तेन। ____'गइविसए'त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, सीहे'त्ति शीघ्रोवेगवान्, सचानकान्तिकोऽपि स्यादत आह-'सीहेचेव'त्तिशीघ्र एव, एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह-त्वरितस्त्वरितश्चैवेति, अप्पेअप्पेचेव'त्तिअतिशयेनाल्पोऽतिस्तोक इत्यर्थः, मंदेमंदेचेव'त्तिअत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ एतस्मिंश्च गतिस्वरूपे सतिशक्रवज्रचमराणामेकमाने ऊर्ध्वादौ क्षेत्रेगन्तव्येयः कालभेदो भवतितंप्रत्येकंदर्शयन्नाह- 'जावइय'मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह-सव्वत्थोवे सक्कस्से त्यादि, सर्वस्तोकं स्वल्पंशक्रस्य उर्ध्वलोकगमने कण्डकं-कालखण्डंऊर्ध्वलोक-कण्डकं ऊोकगमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं-कालखण्डमघोलोककण्डक सङ्ख्यातगुणं, ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वंच 'सक्कस्स उप्पयणकाले चमरस्सयओवयणकाले एएणंदोन्निवितुल्ला' तथा 'जावतियं Page #192 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-२ १८९ खेत्तंचमरे ३अहे ओवयइइक्केणंसमएणतंसक्कोदोहिं तिवक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय'मित्यादिसूत्रद्वयमधःक्षेत्रापेक्षं पूर्ववद्वयाख्येयं, ‘एवं खलु' इत्यादि च निगमनम् । __ अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- 'सक्कस्से'त्यादि, तत्र ऊर्द्धमधस्तिर्यक्च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधंतस्यमध्ये कतरोगतिविषयः कतरस्मादतिविषयात्सकाशादल्पादि? इति प्रश्नः, उत्तरंतुसर्वस्तोकमधःक्षेत्रसमयेनावपतति, अधोमन्दगतित्वाच्छक्रस्य, तिरियंसंखेज्जे भागेगच्छइत्ति कल्पनया किलैकेन समयेन योजनमघो गच्छति शक्रः, तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्खयेया भागा भवन्ति अतस्ता तिर्यग् गच्छति, सार्द्ध योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात्, ‘उड्ढे संखेज्जे भागे गच्छइत्ति यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानूद्धर्वं गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते?, उच्यते, 'जावइयं खेत्तं चमरे ३ अहे ओवयइ एकेणं समएणं तं सक्के दोहिं', तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोन्निवि तुल्ला' इति वचनतो निश्चीयते शक्रो यावदघो द्वाभ्यां समयाभ्यां गच्छति तावदूर्द्धमेकेनेति द्विगुणमधःक्षेत्रादूर्ध्वक्षेत्र, एतयोश्चापान्तरालवर्त्तितिर्यक्-क्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधःक्षेत्रापेक्षया तिर्यक्षेत्रं सार्द्ध योजनं भवतीति व्याख्यातं, आह च चूनिकारः-‘एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरियं दिवटुं गच्छइ उड़े दो जोयणानि सक्को'त्ति। _ 'चमरस्सण'मित्यादि ‘सव्वत्थोवं खेत्तंचमरे ३ उटुंउप्पयइएक्केणंसमएणं'ति, ऊर्ध्वगतौ मन्दगतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यूनं गव्यतत्रयं, 'तिरियंसंखेज्जे भागे'त्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यतत्रयेद्विगुनितेयेयोजनस्य सङ्खयेया भागा भवन्ति तान् गच्छति, तिर्यगतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेज्जे भागे गच्छइति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते य सङ्ग्रेयभागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः अथकथं सङ्ख्यातभागमात्रोपादाने नियतसङ्खयेयभागत्वं व्याख्यायते?, उच्यते, शक्रस्योर्द्धगतेश्चमरस्य चोधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपंकल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयंसक्के ३ उड़े उप्पयइ एगेमंसमएणं तं वजं दोहिं जं वजं दोहिं तं चमरे तिहिंति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्ध्व गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्द्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्ध्वक्षेत्राधोगतिक्षेत्रयोश्चापानतरालवर्ति तिर्यक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषडगव्यूतमानं तद्वयाख्यातमिति। यच्चचूनिकारेणोक्तं 'चमरोउटुंजोयण मित्यादि तन्नावगतं, 'वजं जहा सक्कस्स तहेव'त्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थं त्वाह-'नवरं विसेसाहियं कायव्वं ति, तच्चैवम्-‘वज्जस्स णं भंते ! उड़े अहे तिरियं च गइविसयस्स कयरे कयरेहितो अप्पे वा ४?, गोयमा ! सव्वत्थोवं खेत्तं वजे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागेगच्छइ उडूंविसेसाहिए भागे गच्छइत्ति, वाचनान्तरेतुएतत्साक्षादेवोक्तमिति, Page #193 -------------------------------------------------------------------------- ________________ १९० भगवतीअङ्गसूत्रं ३/-/२/१७५ अस्यायमर्थः-सर्वस्तोकं क्षेत्रं वज्रमधो व्रजत्येकेन समयेन, अधो मन्दगतित्वात्तस्य वज्रस्यस, तज्ज किल कल्पनया त्रिभागन्यूनंयोजन, तिर्यक्तच्च विशेषाधिकौ भागौगच्छति, शीघ्रतरगतित्वात् तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिकौ सत्रिभागंगव्यूतत्रयमित्यर्थः, तथोज़ विशेषाधिकौभागौगच्छति,यौ किल तिर्यग्विशेषाधिकौभागौगच्छतितावेवोर्द्धगतौकिञ्चिद्विशेषाधिकौ, ऊर्द्धगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियतभागत्वं व्याख्यायते?, उच्यते, ‘जावइयं चमरे ३ अहे ओवयइ एक्केणं समएणं तावइयं सके दोहिं जं सक्के दोहिं तं वजे तिहिंति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यूनं योजनमितिसाव्याख्याता, तथा सक्कस्सओवयणकाले वजस्स य उप्पयणकाले एसणंदोण्हवितुल्ले इतिवचनादवसीयते यावदेकेन समयेन शक्रोऽधो गच्छति तावद्वज्रमूवं, शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्द्ध योजनमितिकृत्वोचंयोजनं तस्योक्तं, उधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवत॑वसत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति।। __ अनन्तरंगतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्तं, अथगतिकलस्य तदाह-सक्कस्सण'मित्यादि सूत्रत्रयं । सक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह-'एयस्सणं भंते! वजस्से'त्यादि, एएणंबिन्निवि तुल्ल'त्तिशक्रचमरयोःस्वस्थानगमनंप्रति वेगस्य समत्वादुत्पतनावपतनकालौ तयोस्तुल्यौ परस्परेण, 'सव्वत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा सक्कस्से' त्यादी 'एसणं दोण्हवि तुल्ले'त्ति उभयोरपितुल्यःशक्रावपतनकालो वज्रोत्पातकालस्य तुल्यः वज्रोत्पातकालश्वशक्रावपतनकालस्य तुल्य इत्यर्थः, संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालपेक्षया एवमनन्तरसूत्रमपि भावनीयम्॥ मू. (१७६) तएणं चमरे असुरिंदे असुरराया वज्ज भयविप्पमुक्के सक्केणं देविदेणं देवरना महया अवमाणेणं अवमानिएसमाणेचमरचंचाए रायहाणीए सभाए सुहम्माएचमरंसिसीहासणेसि ओहयमणसंकप्पे चिंतासोयसागरसंपविढे करयलपल्हत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्टीए झियाति, तते णं तं चमरं असुरिंदं असुररायं सामानियपरिसोववन्नया देवा ओहयमणसंकप्प जाव झियायमाणं पासंति २ करयल जाव एवं वयासि किणं देवाणुप्पिया! ओहयमणसंकप्पाजाव झियायह? तएणंसेचमरे असुरिंदे असुर० ते सामानियपरिसोववन्नएए देवे एवं वयासी-एवं खलु देवाणुप्पिया! मए समणं भगवं महावीर नीसाए सक्के देविंदे देवराया सयमेव अच्चासादिए, तएणं तेणं परिकुविएणं समाणेणं ममं वहाए वजे निसिद्धेतंभदन्नं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्सजस्समम्हिंमनुपभावेण अक्किट्टे अव्वहिए अपरिताविए इहमागए इह समोसड्ढे इह संपत्ते इहेव अजं उवसंपजित्ताणं विहरामि, तंगच्छामोणंदेवाणुप्पिया! समणं भगवंमहावीरंवंदामोनमंसामोजाव पजवासामोतिकट्ठ चउसट्ठीए सामानियसाहस्सीहिं जाव सव्विड्डीए जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २ ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वदासि। एवं खलु भंते ! मए तुझं नीसाए सक्के देविंदे देवराया सयमेव अचासादिए जातं भदं गं भवतु देवाणुप्पियाणं मम्हि जस्स अणुपभावेणं अक्किडे जाव विहरामितं खामेमिणं देवाणुप्पिया ___ Page #194 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः - २ १९१ जाव उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ त्ता जाव बत्तीसइबद्धं नट्टविहिं उवदंसेइ २ जामेव दिसिं पाउब्भूए तामेव दिसं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिदेण असुररन्ना सा दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ वृ. 'ओहयमणसंकप्पे 'त्ति उपहतो - ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, 'चिंतासोगसागरमनुपविट्ठेत्ति चिन्ता-पूर्वकृतानुस्मरणं शोको दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे "त्ति करते पर्यस्तं - अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुभावेणं’ति यस्य प्रभावेण इहागतोऽस्मि भवामीति योगः, किंभूतः सन्नित्याह'अकिट्टे' त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा - अबाधितो निर्वेदनमित्यर्थः । एतदेव कथमित्याह-‘अव्वहिए'त्ति अव्यथितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह - 'अपरिताविए 'त्ति, 'इहमागए 'त्यादि विवक्षया पूर्ववद्वयाख्येयं, 'इहेव अज्जे 'त्यादि, इहैव स्थाने 'अद्य' अस्मिन्नहनि 'उपसंपद्य' प्रशान्तो भूत्वा विहरामीति पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तरभिधानायाह मू. (१७७) किं पत्तिए णं भंते! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! तेसिणं देवाणं अहुणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झत्थिए जाव समुप्पज्जइ- अहो णं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविंदेणं देवरन्ना दिव्वा दिविड्डी जाव अभिसमन्नागया जारिसिया णं सक्केणं देविंदेणं देवरन्ना जाव अभिसमन्नागया तारिसियाणं अम्हेहिवि जाव अभिसमन्नागया तं गच्छामो णं सक्कस्स देविंदस्स देवरन्नो अंतियं पाउब्भवामो पासामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविड्डिं जाव अभिसमन्नागयं पासतु ताव अम्हवि सक्के देविंदे देवराया दिव्वं देविड्डि जाव अभिसमन्नागयं । तं जाणामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविडिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि स्क्के देविदे देवराया दिव्वं देविडिं जाव अभिसमन्नागयं, एवं खलु गोयमा ! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते! त्ति ! वृ. 'किं पत्तियन्न' मित्यादि, तत्र 'किंपत्तियं' ति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम् ‘अहुणोववन्नाणं’ति उत्पन्नमात्राणां 'चरिमभवत्थाण व 'त्ति भवचरमभागस्थानां ? च्यवनावसर इत्यर्थः ॥ शतकं - ३ उद्देशकः-२ समाप्तः -: शतकं - ३ उद्देशकः-३: वृ. द्वितीयोद्देशके चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोद्देशकः, सच मू. (१७८) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया । Page #195 -------------------------------------------------------------------------- ________________ १९२ भगवतीअङ्गसूत्रं ३/-/३/१७८ तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते नामं अनगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी -कति णं भंते! किरिया पन्नत्ता ?, मंडियपुत्ता ! पंच किरियाओ पन्नत्ताओ, तंजहा -काइया अहिगरनिया पाउसिया पारियावनिया पाणाइवायकिरिया । काइया णं भंते ! किरिया कतिविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहाअणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य । अहिगरनिया णं भंते! किरिया कतिविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा- संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया य । पाओसिया णं भंते! किरिया कतिविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा-जीवापाओसिया य अजीवपादोसिया य । पारियावनिया णं भंते! किरिया कइविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा - सहत्थपारियावनिया य परहत्थपारियावनिया य पाणाइवायकरिया णं भंते! कइविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा - सहत्थपा० परहत्थपा० किरिया य ॥ वृ. 'तेणं कालेण' मित्यादि तत्र 'पंच किरियाओ' त्ति करणं क्रिया कर्मबन्धनिबन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति कायः शरीरं तत्र भवा तेन वा निर्वृत्ता कायिकी १, 'अहिगरनिय'त्ति अधिक्रियते नकरादिष्वात्माऽनेनेत्यधिकरणं अनुष्ठानविशेषः बाहयं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निर्वृत्तेत्याधिकरनिकी २, 'पाउसिय'त्ति प्रद्वेषो मत्सरस्तत्र भवा तेन वा निर्वृत्ता स एव वा प्राद्वेषिकी ३, 'पारितावनिय'त्ति परितापनं परितापः- पीडाकरणं तत्र भवा तेन वा निर्वृत्ता तदेव वा पारितापनिकी ४, 'पारितावनिय'त्ति प्राणातिपातः प्रसिद्धस्तद्विषय क्रिया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया ५ । 'अनुवरयकायकिरिया य'त्ति अनुपरतः अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया, इयमविरतस्य भवति, 'दुपपउत्तकायकिरिया य'त्ति दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, अथवा दुष्टं प्रयुक्तं प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात्, 'संजोयणाहिगरणकिरिया य'त्ति संयोजनं हलगरविषकूटयन्त्राद्यङ्गानां पूर्वनिर्वर्त्तितानां मीलनं तदेवाधिकरणयक्रिया संयोजनाधिकरणक्रिया । ‘निव्वत्तमाहिगरणकिरिया य'त्ति, निर्वर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निर्वर्त्तनाधिकरणक्रिया, 'जीवपाओसियाय'त्तिजीवस्य - आत्मपरतदुभयरूपस्योपरि निष्पादनं तदेवाधिकरणक्रिया निर्वर्त्तनाधिकरणक्रिया, 'जीवपाओसिया य'त्ति अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, 'सहत्थपारितावनिया य'त्ति स्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा स्वहस्तपारितापनिकी । एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि । उक्ता क्रिया, अथ तज्जन्यं कर्म तद्वेदनां चाधिकृत्याह मू. (१७९) पुव्विं भंते! किरिया पच्छा वेदणा पुव्विं वेदणा पच्छा किरिया ?, मंडियपुत्ता पुव्विं किरिया पच्छा वेदणा, नो पुव्विं वेदणा पच्छा किरिया ॥ अत्थि णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ?, हंता ! अत्थि । कहं णं भंते! सम Page #196 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः - ३ १९३ णाणं निग्गंथाणं किरिया कज्जइ ?, मंडियपुत्ता! पमायपच्चया जोगनिमित्तं च, एवं खलु समणाणं निग्गंथाणं किरिया कज्जति ।। वृ. 'पुव्विं भंते!' इत्यादि क्रिया- करणं तज्जन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रियाकर्मैव, वेदना तु कर्मणोऽनुभवः, सा च पश्चादेव भवति, कर्म्मपूर्वकत्वात्तदनुभवस्येति । अथ क्रियामेव स्वामिभावतो निरूपयन्नाह - 'अत्थि ण' मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् तथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म्म, योगनिमित्तं च थैर्यापथिकं कर्म ॥ क्रियाधिकारादिदमाह मू. (१८१) जीवे णं भंते! सया समियं एयति वेयति चलति फंदइ घट्ट खुब्भइ उदीरइ तं तं भावं परिणमति ?, हन्ता ! मंडियपुत्ता ! जीवे णं सया समियं एयति जाव तं तं भावं परिण- मइ जावं च णं भंते! से जीवेसया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकि- रिया भवति ?, नो तिणट्टे समट्टे, से केणट्टेणं भंते! एवं वुच्चइ-जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति ?, मंडियपुत्ता ? जावं च णं से जीवे सया समितं जाव परिणमति तावं च से जीवे आरंभइ सारंभइ समारंभइ आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टइ । से तेणट्टेणं मंडियपुत्ता ! एवं वुच्चइ-जावं च णं से जीवे सया समियं एयति जाव परिणमति तावं चणं तस्स जीवस्स अंते अंतकिरिया न भवइ ।। जीव णं भंते! सया समियं नो एयइ जाव नो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो परिणमति । जावं च भंते! से जीवे नो एयति जाव नो तं तं भावं परिणमत तावं च णं तस्स जीवस्स अंत अंतकिरिया भवइ ? हंता ! जाव भवति । से केणट्टेणं भंते! जाव भवति ?, मंडियपुत्ता ! जावं च णं से जीवे सया समियं नो एयति जाव नो परिणमइ तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टइ नो सारंभे वट्टइ नो समारंभे वट्टइ अनारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवट्टमाणे बहूणं पाणाणं ४ अदुक्खावणयाए जाव अपरियावणयाए वट्टइ । से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से नूणं मंडियपुत्ता ! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जइ ? हंता ! मसमसाविज्जइ, से जहानामए-कइ पुरिसे तत्तंसि अयकवल्लंसि उदयबिंदू पक्खिवेज्जा, से नूणं मंडियपुत्ता ! से उदयबिंदू तत्तंसि अयकवल्लंसि पक्खित्ते समाणे खिप्पामेव विद्धंसमागच्छइ ?, हंता ! विद्धंसमागच्छइ, से जहानामए हरए सिय पुन्ने पुन्नप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडत्ताए चिट्ठति ?, हंता चिट्ठति । अहे णं केइ पुरिसे तंसि हरयंसि एवं महं नावं सतासवं सयच्छिद्दं ओगाहेज्जा से नूणं मंडियपुत्ता! सा नावा तेहिं आसवदारेहिं आपूरेमाणी २ पुन्ना पुन्नष्पमाणा वोलट्टमाणा वोसट्टमाणा 5 13 Page #197 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ३/-/३/१८१ समभरघडत्ताए चिट्ठति ! हंता ! चिट्ठति, अहे णं केइ पुरिसे तीसे नावाए सव्वतो समंता आसवदाराई पिहेइ २ नावाउस्सिंचणएणं उदयं उस्सिंचिज्जा से नूणं मंडियपुत्ता ! सा नावा तंसि उदयंसि उस्सिंचिज्जुंसि समाणंसि खिप्पामेव उड्डुं उदाइ ?, हंता ! उदाइज्जा । एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अनगारस्स ईरियासमियस्स जाव गुत्तबंभयारियरस आउत्तंगच्छमाण्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तंवत्यपडिग्गह- कंबलपायपुंछणं गेण्हमाणस्स निक्खिवमाणस्स जाव चक्खुपम्हनिवायमवि वेमाया सुहुमा ईरियावहिया किरिया कज्जइ, सा पढमसमयबद्धपुट्ठा बितियसमयवेतिया ततियसमयनिज्जरिया सा बद्धा पुट्ठा उदीरिया वेदिया निज्जिन्ना सेयकाले अकम्पं वावि भवति, से तेणट्टेणं मंडियपुत्ता! एवं बुधति- जावं च णं से जीवे सया समियं नो एयति जाव अंते अंतकिरिया भवति ॥ १९४ वृ. 'जीवेण 'मित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात्, 'सदा' नित्यं 'समियं' ति सप्रमाणं 'एयइ'त्ति एजते- कम्पते 'एज कम्पने' इति वचनात् 'वेयइ' त्ति 'व्येजते' विविधं कम्पते 'चलइ' त्ति स्थानान्तरं गच्छति 'फंदइ'त्ति 'स्पन्दते' किञ्चिच्चलति 'स्पदि किञ्चिञ्चलने' इति वचनात्, अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ते 'घट्ट' त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्मइ'त्ति 'क्षुम्यति' पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा ‘उदीरइ’त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थः माह 'तं तं भावं परिणमइ' त्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणामं यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युपगदभावादिति, 'तस्स जीवस्स अंते' त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा, 'आरंभ' त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारिंभइ' त्ति 'संरभते' तेषु विनाशसङ्गल्पं करोति 'समारंभइ'त्ति 'समारभते' तानेव परितायति, आह च 119 11 "संकप्पो संरंभो परितावकरो भवं समारंभो । आरंभी उद्दवओ सव्वनयाणं विसुद्धाणं ॥ इदं च क्रियाक्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम्, अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह- 'आरंभ' इत्यादि, आरम्भे-अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च, अनन्तरोक्तवाक्यार्थः द्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः आरम्भे वर्त्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादी ताशब्दस्य प्राकृतप्रभवतत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादिदुःखहेतुप्रापणायां वर्त्तत इति योगः । तथा 'शोकापनायां' दैन्यप्रापणायां 'जूरावणताए' त्ति सोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणयाए 'त्ति 'तेपापनायां' 'तिप टेप क्षरणार्थी' इतिवचनात् शोकातिरेकादेवाश्रुला लादिक्षरजीर्णताप्रापणायां 'पिट्टावणता 'त्ति पिट्टनप्रापणायां ततश्च परितापनायां- शरीरसन्तापे वर्त्तते, क्वचित्पठ्यते 'दुक्खावणयाए' इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए' त्ति ग्लानिनयने 'उद्दावणयाए 'त्ति उत्त्रासने उक्तार्थः विपर्ययमाह Page #198 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः - ३ 'जीवेण' मित्यादि, 'नो एयइ' त्ति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते तथा च न प्राणादीनां दुःखापनादिषु तताऽपि च योगनिरोधाभिधान शुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति, तत्र दृष्टान्तद्वयमाह - ' से जहे 'त्यादि, 'तिणहत्थयं' ति तृणपूलकं 'जायतेयंसि’त्ति वह्नो 'मसमसाविज्जइ' त्ति शीघ्रंदह्यते, इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्यगम्यो यथा- एवमेजनादिरहितस्य शुक्लध्यानचतुर्थः भेदानलेन कर्मदाह्यदहनं स्यादिति अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह । १९५ 'से जहानामए' इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् 'उद्दाइ' त्ति उद्याति जलस्योपरि वर्त्तते 'अत्तत्तासंवुडस्स' त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेव 'इरियासमियरसे' त्यादिना प्रपञ्चयति 'आउत्तं'ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जाव चक्खुपम्हनिवायमवि' त्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमानिदका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूत्तदिर्देशोनपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, क्वचि - द्विमात्रेत्यस्य स्थाने 'सपेहाए' त्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुः पक्ष्मनिपातो न तु परकृतः 'सुहुम' त्ति सूक्ष्मबन्धादिकाला 'ईरियावहिय'त्ति ईर्यापथो-गमनमार्गस्तत्र भवा एर्यापथिकी केवलयोगप्रत्ययेति भावः 'किरिये 'ति कर्म सातवेदनीयमित्यर्थः 'कज्जइ' त्ति क्रियते भवतीत्यर्थः । उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्त्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बन्धीतिति भावः, 'सेति ईर्यापथिकी क्रिया 'पढमसमयबद्धपुट्ठ' त्ति (प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात्ततः कर्मधारय तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तता द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति । एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति ? - वेदिता, न ह्येकस्मिन् समये उदीरणा उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये नु निर्जीर्णा, ततश्च 'सेयकाले' त्ति एष्यत्काले 'अकम्पं वावि'त्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात्, तृतीये निर्जीर्णं कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषुत्वकर्मेति, 'अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तंयदि संयतोऽपि साश्रवः कर्म बन्धाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्म्मजलपूर्यमाणतयार्थः तोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्धगमनं सामथ्यार्दुपनीतमवसेयमिति अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह मू. (१८२) पमत्तसंजयस्स णं भंते! पमत्तसंजमे वट्टमाणस्स सव्वावि य णं पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्त्रेणं एक्कं समयं उक्कोसेणं देसूणा Page #199 -------------------------------------------------------------------------- ________________ १९६ भगवतीअङ्गसूत्रं ३/-/३/१८२ पुव्वकोडी, नानाजीवे पडुच्च सव्वद्धा ।। अप्पमत्तसंजयस्सणंभंते! अप्पमत्तसंजमेवट्टमाणस्स सव्वावियणंअप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्नेणं अंतोमुहत्तं उक्को० पुव्वकोडी देसूणा, नानाजीवे पडुच्च सव्वद्धं, सेवं भंते ! २ त्ति। भयवं मंडियपुत्ते अनगारे समणंभगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥ वृ. 'सव्वावियणंपमत्तद्धत्ति 'सर्वाऽपिच सर्वकालसम्भवाऽपिच प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालतः' प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियच्चिरं' कियन्तं कालं यावद्भवतीति प्रश्नः, ननु कालत इति न वाच्यं, कियच्चिरमित्यनेनैव गतार्थःत्वात्, नैवं क्षेत्रत इत्यस्य व्यवच्छेदार्थःत्वात्, भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथाऽवधिज्ञानं क्षेत्रतः कियच्चिरंभवति?,त्रयस्त्रिंशत्सागरोपमानि, कालतस्तु सातिरेकाषट्षष्टिरिति, एक्कं समयंति, कथम्?, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात्, ‘देसूणा पुव्वकोडि'त्तिकिल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमत्तान्तर्मुहूतपेिक्षया प्रमत्तन्तर्मुहूर्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्त्तप्रमाणानां प्रमत्ताद्धानांसर्वासांमीलनेन देशोनापूर्वकोटी कालमानं भवति, अन्ये त्वाहुः-अष्टवर्षोनांपूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्तसूत्रमपि, नवरं 'जहन्नेणं अंतोमुहुत्तं'ति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युन भवतीति, चूनिकारमतंतुप्रमत्तसंयतवर्ज सर्वोऽपिसर्ववरतोऽप्रमत्त उच्यते, प्रमादाभावात्, स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटीतु केलिनमाश्रित्येति 'नानाजीवे पडुच्च सव्वद्ध' मित्युक्तं। अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह मू. (१८३) भंते! ति भगवंगोयमे समणं भगवंमहवीरं वंदइ नमसइ २ ता एवं वयासीकम्हा णं भंते ! लवणसमुद्दे चाद्दसट्ठमुद्दिट्टपुन्नमासिणीसु अतिरेयं वदति वा हायति वा?, जहा जीवाभिगमे लवणसमुद्दवत्तव्वया नेयव्वा जाव लोयहिती। जन्नलवणसमुद्देजंबूद्दीवं २ नो उप्पीलेतिनोचेवणंएगोदगंकरेइ लोयट्टिई लोयाणुभावे सेवं भंते ! २ त्ति जाव विहरति ।। वृ. 'भन्ते'त्ति इत्यादि अतिरेगंति तित्यन्तरापेक्षया अधिकतरमित्यर्थः ‘लवणसमुद्दवत्तव्वया नेयव्व'त्ति जीवाभिगमोक्ता, कियडूरं यावदित्याह-'जावलोयट्टिई'त्यादि, साचैवमर्थःतःकस्माद् भदन्तं ! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते वा?, इह प्रश्ने उत्तरंलवणसमुद्रस्य मध्यभागेदिक्षुचत्वारो महापातालकलशायोजनलक्षप्रमाणाः सन्ति, तेषांचाधस्तने त्रिभागेवायुर्मध्यमेवायुदके उपरितनेतूदकमिति, तथाऽन्येक्षुद्रपातालकलशायोजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसङ्ख्या वाच्यादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाज्जलवृद्धिहानी अष्टम्यादिषु स्यातां Page #200 -------------------------------------------------------------------------- ________________ शतकं-३, वर्ग:-, उद्देशकः-३ १९७ तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्रयो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कस्माल्लवणोजम्बूद्वीपंनोस्लावयति?,अर्हदादिप्रभावाल्लोकस्थितिषा इति, एतदेवाह-'लोयट्टिईत्ति लोकव्यवस्था 'लोयाणुभावे'त्ति लोकप्रभाव इति ।। शतकं-३ उद्देशकः-३ समाप्तः -शतकं-३ उद्देशकः-४ :वृ. अनन्तरोद्देशके क्रियोक्ता, सा च ज्ञानवतां प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य . विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम् मू. (१८४) अनगारे णं भंते ! भावियप्प देवं विउव्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणंजाणइ पासइ? गोयमा! अत्थेगइए देवं पासइ नोजाणं पासइ १ अत्थेगइ जाणंपासइ नो देवंपासइ २ अत्थेगइए देवपि पासइ जाणंपिपासइ ३ अत्थेइए नोदेवंपासइ नोजाणं पासइ४। अनगारे णं भंते ! भावियप्पा देविं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइपासइ?, गोयमा! एवं चेव॥अणगारेणंभंते! भावियप्पादेवंसदेवीयं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणंजायमाणंजाणइ पासइ?, गोयमा! अत्थेगइए देवं सदेवीयंपासइ नोजाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा ४ । अनगारे णं भंते ! भावियप्पा रुक्खस्स किं अंतो पासइ बाहिं पासइ चउभंगो । एवं किं मूलं पासइ कंदं पा०?, चउभंगो, मूलं पा० खंदं पा० चउभंगो, एवं मूलेणं बीजं संजोएयव्वं, एवं कंदेणवि समं संजोएयव्वं जाव बीयं, एवं जाव पुप्फेण समंबीयं संजोएयव्वं । अनगारे णं भंते ! भावियप्पा रुक्खस्स किं फलं पा० बीयं पा०?, चउभंगो॥ वृ. 'अनगारे ण'मित्यादि, तत्र ‘भावियप्पत्ति भावितात्मा संयमतपोभ्यामेवं विधानामनगाराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्तीतिकृत्वा भावितात्मेत्युक्तं, 'विउव्वियसमुग्घाएणंसमोहय'ति विहितोत्तरवैक्रियशरीरमित्यर्थः 'जाणरूवेणं तियानप्रकारेणशिबिकाद्याकारवता वैक्रियविमानेनेत्यर्थः 'जायमाणं'ति यान्तं गच्छन्तं 'जाणइत्ति ज्ञानेन 'पासइ' त्ति दर्शनेन?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति।। - 'अंतो'त्तिमध्यंकाष्ठसारादि 'बाहितिबहिवर्तित्वक्पत्रसञ्चयादि, एवंमूलेण'मित्यादि, 'एव मिति मूलकन्दसूत्राभिलापेन मूलेन सह कन्दादिपदानि वाच्यानि यावद्वीजपदं, तत्र मूलं १ कन्दः २ स्कन्धः ३ त्वक् ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं ८ फलं ९ बीजं १० चेति दश पदानि, एषा च पञ्चचत्वारिंशद्विक्संयोगाः, एतावन्त्येवेह चतुर्भङ्गीसूत्राण्यध्येयानीति। एतदेव दर्शयितुमाह-‘एवं कंदेणवी'त्यादि ॥ ‘देवं विउव्वियसमुग्घाएणं समोहयंति प्रागुक्तमतो वैक्रियाधिकारादिदमाह मू. (१८५) पभू णं भंते ! वाउकाए एगं महं इत्थिरूवं वा पुरिसरूवं वा हत्थिरूवं वा जाणरूवं वा एवं जुग्गगिल्लिथिल्लिसीयसंदमानियरूवं वा विउवित्तए?, गोयमा ! नो तिणढे समटे, वाउक्काएणं विकुव्वमाणे एगं महं पडागासंठियं रूवं विकुब्वइ । पभूणं भंते ! वाउकाए एगं महं पडागासंठियं रूवं विउव्वित्ता अनेगाई जोयणाई गमित्तए?, हंता! पभू। Page #201 -------------------------------------------------------------------------- ________________ १९८ भगवतीअङ्गसूत्रं ३/-/४/१८५ सेभंते! किंआयडीए गच्छइ परिड्डीए गच्छइ?, गोयमा! आयड्डीएग० नो परिडीएग० जहा आयड्डीए एवं चैव आयकम्मुणावि आयप्पओगेणवि भानियव्वं । से भंते! किं ऊसिओदगं गच्छइ पयतोदगंग०?, गोयमा! ऊसिओदयंपिग० पयोदयंपिग० सेभंते ! किं एगओपडागं गच्छइ दुहुपडागंगच्छइ ?, गोयमा! एगओ पडागं गच्छइ नो दुहओ पडागं गच्छइ, से णं भंते! किं वाउकाए पडागा?, गोयमा ! वाउकाएणं से नो खलु सा पडागा। वृ. 'पभूण मित्यादि, 'जाणं'तिशकटं 'जुग्गं'ति गोल्लविषयप्रसिद्धंजम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गेल्लित्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्ली ति लाटानां यदश्वदुपल्यानंतदन्यविषयेषु थिल्लीत्युच्यते 'सिय'त्तिशिबिका कूटाकाराच्छादितोजम्पानविशेषः 'संदमानिय'त्तिपुरुषप्रमाणायामोजम्पानविशेषः ‘एगंमहंपडागासंठिय'तिमहत्पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैववायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिदि। _ 'आइड्डिए'त्तिआत्मद्धर्या' आत्मशक्त्याऽऽत्मलब्ध्यावा 'आयकम्मुण'त्तिआत्मक्रियया 'आयप्पओगेणं'ति न परप्रयुकत इत्यर्थः, 'ऊसिओदयं'ति, उच्छृत-ऊर्ध्वंम् उदय-आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्ध्वंपताकमित्यर्थः, क्रियाविशेषणं चेदं, 'पतोदय'ति पतदुदयंपतितपताकं गच्छति, ऊर्ध्वपताका स्थापना चेयम्, पतितपताकास्थापना त्वियम्-, 'एगओपडागं'ति एकतः-एकस्यां दिशि पताका यत्र तदेकतः पताकं, स्थापना त्वियम्-, 'दुहओपडागं'ति द्विधापताकं, स्थापनात्वियम मू. (१८६) पभूणंभंते! बलाहगेएगंमहं इत्थिरूवंवाजावसंदमानियरूवंवा परिणामेत्तए हंता पभू । पभू णं भंते ! बलाहए एगं महं इत्थिरूवं परिणामेत्ता अणेगाइंजोयणाइंगमित्तए?, हंता पभू, से भंते ! किं आयड्डीए गच्छइ परिड्डीए गच्छइ ?, गोयमा ! नो आयड्डीए गच्छति, परिड्डीए ग० एवं नो आयकम्मुणा परकम्मुणा नो आयपओगेणं परप्पओगेणं ऊसितोदयं वा गच्छइ पयोदयं वा गच्छइ, से भंते ! किं बलाहए इत्थी ?, गोयमा! बलाहए णं से नो खलु सा इत्थी, एवं पुरिसेण आसे हत्थी। पभूणं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता अनेगाइं जोयणाइंगमित्तए जहा इत्थिरूवंतहा भानियव्वं, नवरं एगओचक्कवालंपिदुहओचक्कवालंपि गच्छइ(त्ति) भानियव्वं, जुग्गगिल्लिथिल्लिसीयासंदमानियाणं तहेव वृ.रूपान्तरक्रियाधिकाराबलाहकसूत्रानि-'बलाहए'त्ति मेघः परिणामेत्तए'त्तिबलाहकस्याजीवत्वेन विकुर्वणाया असम्भवात् परिणामयितुमित्युक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयड्डीए'त्तिअचेतनात्वान्मेधस्य विवक्षितायाः शक्तेरभावानात्मा गमनमस्ति, वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते-'परिड्डीए'त्ति, एवं 'पुरिसे आसे हत्थि'त्ति स्त्रीरूपसूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशषोऽस्तीति तद्दर्शयति-पभूणं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छइ' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम् - 'से भंते ! किं एगओचक्कवालं दुहओचक्कवालं गच्छइ ?, गोयमा ! एगओचक्कवालंपि Page #202 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः -४ १९९ गच्छइ दुहओचक्कवालंपि गच्छइ'त्ति, अस्यैवोत्तररूपमंशमाह - नवरं 'एगओ' इत्यादि, इह यानंशकटं चक्रवालं-चक्रं, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात्, ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्रानि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह - 'जुग्गगिल्लिथिल्लिसीयासंदमानियाणं तहेव 'त्ति । परिणामाधिकारादिदमाह मू. (१८७) जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किंलेसेसु उववज्जति गोयमा! जल्लेसाइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं०- कण्हलेसेसु वा नीललेसेसु वा काललेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भानियववा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववज्जित्तए ? पुच्छा, गोयमा ! जल्लेसाइं दव्वाइं परियाइतिर त्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु । जीवे णं भंते ! जे भविए वेमानिएसु उववजित्तए से णं भंते! किंलेस्सेसु उववज्जइ ?, गोयमा ! जल्लेस्साइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु वा पहलेसेसु वा सुक्कलेसेसु वा ॥ वृ. 'जीवे ण' मित्यादि, 'जे भविए 'त्ति यो योग्यः 'किंलेसेसु' त्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु मध्ये, 'जल्लेसाई' ति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, 'परियाइत्त'त्ति पर्यादाय परिगृह्य भावपरिणामेन कालं करोतिम्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथाः । 119 11 " सव्वाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु । नोकरसवि उववाओ परे भवे अस्थि जीवस्स ॥ अंतमुहुत्तंमि गए अंतमुहुत्तंमि सेसए चेव । लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ ॥२॥ चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-'एव'मित्यादि, 'एव' मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्या- सुरकुमारादेर्भनितव्येति । नन्वेतावतैव विवक्षितार्थः सिद्धेः किमर्थं भेदेनोक्तं 'जाव जीवे णं भंते' (जोइसिए) इत्यादि ?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थः म्, एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं । किन्तु ज्योतिष्कवैमानिकः प्रशस्तलेश्या एव भवन्तीत्यस्य दर्शनार्थं तेषां भेदेनाभिदानं, विचित्रत्वाद्वा सूत्रगतेरिति ।। देवपरिणामाधिकारादनगाररूपद्रव्यदेवपरिणामसूत्रानि मू. (१८८) अनगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, गोयमा ! नो तिणट्टे समट्टे । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, हंता पभू । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाइं रायगिहे नगरे रूवाइं एवइयाइं विकुव्वित्ता वेभारं पव्वयं अंतो अनुष्पविसित्ता पभू समं वा विसमं करेत्तए विसमं वा समं करेत्तए गोयमा ! नो इणट्टे समट्टे, एवं चेव बितिओऽ वि आलावगो नवरं परियातित्ता पभू । से भंते ! किं माई विकुव्वति अमाई विकुव्वइ ?, गोयमा ! माई विकुव्वइ नो अमाई Page #203 -------------------------------------------------------------------------- ________________ २०० भगवतीअगसूत्रं ३/-/४/१८८ विकुव्वति, से केणटेणं भंते ! एवं वुच्चइ जाव नो अमाई विकुव्वइ ?, गोयमा ! माईणं पणीयं पाणभोयणं भोच्चा २ वामेति तस्सणंतेणं पणीएणं पाणभोयणेणं अट्ठि अद्विमिंजा बहली-भवंति पयणुए मंससोनिए भवति, जेविय से अहाबायरा पोग्गला तेविय से परिणमंति, तंजहासोतिंदियत्ताए जाव फासिंदियत्ताए अहिअट्टिमिंजकेसमंसुरोमनहत्ताए सुक्त्ताए सोनियत्ताए, अमाई णं लूहं पाणभोयणंभोच्चा २ नो वामेइ, तस्सणंतेणं लूहेणं पाणभोयणेणं अट्ठिअद्विमिंजा० पयणु भवति बहले मंससोनिए, जेविय से अहाबादरा पोग्गला तेविय से परिणमंति, तंजहाउच्चारत्ताए पासवणत्ताए जाव सोनियत्ताए, से तेणटेणं जाव नो अमाई विकुम्बइ। माईणं तस्स ठाणस्स अणालोइयपडिकंते कालं करेइ नत्थि तस्स आराहणा। अमाई णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा। सेवं भंते ! सेवं भंते ! ति। वृ. 'बाहिरए'त्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वेभारं'तिवैभाराभिधानं राजगृहक्रीडापर्वतं ‘उल्लंधित्तए वे'त्यादि तत्रोल्लङ्घनं सकृत् प्रलङ्घनं पुनः पुनरिति, ‘नो इणढे समडे'त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभवात्, बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणःशरीरस्य सम्भवादिति, 'जावइयाई'इत्यादि यावन्ति रूपानि पशुपुरुषादिरूपानि ‘एवइयाईति एतावन्ति 'विउव्वित्त'त्ति वैक्रियानि कृत्वा वैभारं पर्वतं समं सन्तं विषमं विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वेत्याह-'अन्तः' मध्ये वैभारस्यैवानुप्रविश्य। ‘मायी'तिमायावान्, उपलक्षणत्वादस्य सकषायः प्रमत्तइतियावत्, अप्रमत्तोहिन वैक्रियं कुरुत इति, ‘पणीय' ति प्रणीतं गलत्स्नेहबिन्दुकं 'भोच्चा भोच्चा वामेति' वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थं, यथा प्रणीतभोजनं तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्यं, 'बहलीभवन्ति'घनीभवन्ति, प्रणीतसामर्थ्यात्, ‘पयणुए'त्ति अधनम् 'अहाबायर'त्तियथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन, अन्यथा शरीरस्य दाढर्यासम्भवात्, ‘लूहं'ति रूक्षम्' अप्रणीतं 'नोवामेइ'त्ति अकषायितया विक्रियायामनर्थिःत्वात्, 'पासवणत्ताए इह यावत्करणादिदंश्यम्-खेलत्ताए सिंघाणत्ताए वंतत्ताएपित्तत्ताए पूयत्ताए'त्ति, रूक्षभोजिन उच्चारादितयैवाहारादिपुद्गलाः परिणमन्तिअन्यथाशरीरस्यासारताऽनापत्तेरिति॥अथ माय्यमायिनोः फलमाह-‘माईणं'मित्यादि, 'तस्स ठाणस्स'त्ति तस्मात्स्थानाद्विकुर्वणाकरणलक्षणात्प्रणीतभोजनलक्षणाद्वा, 'अमाई ण'मित्यादि, पूर्वं मायित्वाद्वैक्रियं प्रणीतभोजनं वा कृतवान् पश्चाज्जातानुतापोऽमायी सन् तस्मात्स्थानादालोचितप्रतिक्रान्तः सन् कालं करोति यस्तस्यास्त्याराधनेति। शतकं-३ उद्देशकः-४ समाप्तः -शतकं-३ उद्देशकः-५:वृ.चतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमेऽपि तामेव विशेषत आह मू. (१८९) अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एग महं इत्थिरूवं वा जाव संदमानियरूवं वा विउव्वित्तए ? नो ति०, अनगारे णं भंते ! भावियप्पा Page #204 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः, उद्देशकः-५ बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमानियरूवं वा विउव्वित्तए ?, हंता पभू, अनगारे णं भंते! भावि, केवतियाइं पभू इत्थिरूवाइं विकुव्वित्तए ?, गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा चक्कस्स वा नाभी अरगा उत्तासिया एवामेव अनगारेवि भावियप्पा वेउव्वियसमुग्घाएणं समोहणइ जाव पभूणं गोयमा ! अनगारेणं भावियप्पा केवलकप्पं जंबूद्दीवं बहुहं इत्थीरूवेहिं आइन्नं वितिकिन्नं जाव एस णं गोयमा ! अनगारस्स भावि० अयमेयारूवे विसए विसयमेत्ते वुच्चइ नो चेव णं संपत्तीए विकुव्विंसु वा ३, एवं परिवाडिए नेयव्वं जाव संदमानिया । से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव भावियप्पा अनगारे वि असिचम्मपायहत्थकिञ्च्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पइज्जा ?, हंता उप्पइज्जा, अनगारे णं भंते ! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिञ्चगयाई रुवाई विउव्वित्तए ?, गोयमा ! से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विउव्विंसु वा ३ । से जहानामए केइ पुरिसे एगओपडागं काउं गच्छेज्जा, एवामेव अनगारेवि भावियप्पा एगओपडागहत्थकिञ्च्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पएज्जा ? हंता गोयमा ! उप्पएज्जा, अनगारे णं भंते! भावियप्पा केवतियाइं पभू एगओपडागाहत्थकिच्चगयाई रुवाई विकुब्वित्तए ? एवं चेव जाव विकुव्विसु वा ३ । एवं दुहओपडागंपि । से जहानामए- केइ पुरिसे एगओजंनोवइतं काउं गच्छेज्जा, एवामेव अण० भा० एगओजन्नोवइयकिञ्च्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पएज्जा ? हंता ! उप्पएज्जा, अनगारे णं भंते भावियप्पा केवतियाइं पभू एगओजण्णो वइयकिञ्चगयाइं रुवाइं विकुव्वित्तए तं चेव जाव विकुव्विंसु वा ३, एवं दुहओजन्नोवइयंपि । २०१ से जहानामए केइ पुरिसे एगओ पल्हत्थियं काउं चिट्ठेजा, एवामेव अनगारेवि भावियप्पा एवं चेव जाव विकुव्विसु वा ३ एवं दुहओ पलियंकं पि । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं आसरूवं वा हत्थिरूवं वा सीहरूवं वा वग्घवगदीवियअच्छतरछपरासररूवं वा अभिभुंजित्तए ?, नो तिणट्टे समट्ठे, अनगारे णं एवं बाहिरए पोग्गले परियादित्ता पभू । अनगारे णं भंते! भा० एवं महं आसरूवं वा अभिभुंजित्ता अनेगाइं जोयणाई गमित्तए ? हंता ! पभू । से भंते! किं आयड्डीए गच्छति परिड्डीए गच्छति ?, गोयमा ! आइड्डीए गच्छइ नो परिड्डीए, एवं आयकम्मुणा नो परकम्मुणा आयप्पओगेणं नो परप्पओगेणं उस्सिओदयं वा गच्छइ पयोदगं वा गच्छइ । से णं भंते ! किं अनगारे आसे ? गोयमा ! अनगारे णं से नो खलु से आसे, एवं जाव परासररूवं वा । से भंते! किं मायी विकुव्वति मायी विकुव्वति ?, गोयमा ! मायी विकुव्वति नो अमायी विकुव्वति, माईणं भंते! तस्स ठाणस्स अनालोइयपडिक्कंते कालं करेइ कहिं उववज्जति ?, गोयमा ! अन्नयरेसु आभियोगेसु देवलोगेसु देवत्ताए उववज्जइ, अमाई णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ कहिं उववज्जति ?, गोयमा ! अन्नयरेसु अणाभिओगेसु देवलोगेसु देवत्ताए उववज्जइ, सेवं भंते २ त्ति । Page #205 -------------------------------------------------------------------------- ________________ २०२ भगवतीअङ्गसूत्रं ३/-/५/१८९ वृ. 'अनगारेण मित्यादि, असिचम्मपायंगहायत्तिअसिचर्मपात्रं-स्फुरकः, अथवाऽसिश्चखडःचर्मपात्रंच-स्फुरकः खडकोशकोवाअसिचर्मपात्रंतद्गृहीत्वा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं ति असिचर्मपात्रंहस्ते यस्य स तथा कृत्यं-सङ्घादिप्रयोजनंगतः-आश्रितः कृतयगतः ततः कर्मधारयः, अतस्तेनात्मना, अथवाऽसिचर्मपात्रं कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवंप्रतीतश्च वग'त्तिवृकः दीविय'त्ति चतुष्पदविशेषः ‘अच्छत्ति ऋक्षः 'तरच्छत्ति व्याघ्रविशेषः 'परासर'त्ति सरभः, इहान्यान्यपि श्रृगालादिपदानि वाचनान्तरे दृश्यन्ते। 'अभिभुंजित्तए'त्ति ‘अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच्च स्वस्यानुप्रवेशनेनाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विनानस्यादितिकृत्वोच्यते'नोबाहिरएपुग्गले अपिरयाइत्त'त्ति। अनगारेणं से-त्तिअनगारएवासौतत्त्वतोऽनगारस्यैवाश्वाधनुप्रवेशेन व्याप्रियमाणत्वात्। 'माईअभिभुंजइत्ति कषायवानभियुङ्ग इत्यर्थः, अधिकृतवाचनायां 'माई विउव्वइत्ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणेति, मन्तव्यं, विक्रियारूपत्वात्तस्येति, 'अन्नयरेसु'त्तिआभियोगिकदेवाअच्युतान्ता भवन्तीतिकृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यतेचाभियोजनभावानायुक्तः साधुराभियोगिकदेवेषु, करोतिच विद्यादिलब्ध्युपजीवकोऽभियोगभावनां, यदाह॥१॥ . "मंता जोगं काउं भूईकम्मं तु जो पउंजेति । सायरसइड्डिहेउं अभिओगंभावणं कुणइ । मू. (१९०) इत्थीअसीपडागा जन्नोवइए य होइ बोद्धव्वे । पल्हत्थियपलियंके अभिओगविकुव्वणा माई ॥ वृ. 'इत्थी' त्यादिसङ्ग्रहगाथा गतार्था । शतकं-३ उद्देशकः-५ समाप्तः -शतक-३ उद्देशकः-६:वृ. विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम् मू. (१९१) अनगारेणंभंते! भावियप्पामाई मिच्छदिट्ठी वीरियलद्धीए वेउब्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरि समोहए समोहनित्ता रायगिह नगरे रूवाइं जाणति पासति हंता जाणइ पासइ । से भंते ! किं तहाभावंजाण पा० अन्नहाभावं जा० पा०?, गोयमा! नो तहाभावंजाण० पा० अन्नहाभावंजा० पा० सेकेणटेणं भंते! एवं वुच्च नो तहाभावंजा० पा० अन्नहाभावंजाण० पा०?, गोयमा ! तस्सणं एवं भवति-एवं खलु अहं रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीएरूवाइंजाणामि पासामि, सेसे दंसणे विवच्चासे भवति, से तेणटेणं जाव पासति। ____ अनगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी जाव रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीए रूवाइं जाणइ पासइ?, हंता जाणइ पासइ, तं चेव जाव तस्संणं एवं होइएवंखलुअहं वाणारसीएनगरीएसमोहए २ रायगिहे नगरे रूवाइंजाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणटेणंजाव अन्नहाभावंजाणइ पासइ। Page #206 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः-६ अनगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी वीरियलद्धीए वेउव्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं रायगिहं च नगरं अंतरा एगं महं जणवयवग्गं समोहए २ वाणारसिं नगरिं रायगहं च नगरं अंतरा एगं महं जणवयवग्गं जाणति पासति से भंते ! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणइ पा० ?, गोयमा ! नो तहाभावं जाणति पासइ अन्नहाभावं जाणइ पासइ, से केणट्टेणं जाव पासइ ? गोयमा ! तस्स खलु एवं भवति एस खलु वाणारसी नगरी एस खलु रायगिहे नगरे एस खलु अंतरा एगे महं जणवयवग्गे नो खलु एस महं वीरियलद्धी वेउव्वियलद्धी विभंगनाणल० इड्डी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए, से से दंसणे विवच्चासे भवति, से तेणट्टेणं जाव पासति ॥ वृ. 'अनगारे ण' मित्यादि, अनगारो गृहवासत्यागाद् भावितात्मा स्वसमयानुसारिप्रशमादिभिः मायीत्युपलक्षणत्वात्कषायवान्, सम्यग्दृष्टिरप्येवं स्यात्याह - मिथ्या ष्टिरन्यतीर्थिः क इत्यर्थः, वीर्यलब्ध्यादिभिः करणभूताभिः 'वाणारसिं नगरिं समोहए' त्ति विकुर्वितवान्, राजगृहे नगरे रूपानि पशुपुरषप्रासादप्रभृतीनि जानाति पश्यति विभङ्गज्ञानलब्ध्या 'नो तहा भावं'ति यथा वस्तु तथा भावः - अभिसन्धिर्यत्र ज्ञाने तत्तथाभावं अथवा यथैव संवेद्यते तथैव भावो-बाह्यं वस्तु यत्र तत्तथाभावं अन्यथा भावो यत्र तदन्यथाभावं क्रियाविशेषणे चेमे, स हि मन्यते अहं राजगृहं नगरं समवहतो वाराणस्यां रूपाणि जानामि पश्यामीत्येवं 'से'त्ति तस्यानगारस्येति ‘से’त्ति असौ दर्शने विपर्यासो-विपर्ययो भवति, अन्यदीयरूपाणामन्यदीयतया विकल्पितत्वात्, दिग्मोहादिव पूर्वामपि पश्चिमां मन्यमानस्येति, क्वचित् 'से से दंसणे विवरीए विवच्चासे' त्ति दृश्यते तत्र च तस्य तद्दर्शनं विपरीतं पूर्वामपि पश्चिमां मन्यमानस्येति, विपरीतं क्षेत्रव्यत्ययेनेतिकृत्वा विपर्यासो - मिध्येत्यर्थः । एवं द्वितीयसूत्रमपि ॥ मू. (१९२) अनगारे णं भंते! भावियप्पा अमाई सम्मदिट्ठी वीरियलद्धीए वेउब्वियलद्धीए ओहिनाणलद्धीए रायगिहे नगरे समोहए २ वाणारसीए नगरीए रुवाइं जाणइ पासइ ?, हंता, से भंते! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणति पासति ?, गोयमा ! तहाभावं जाणति पासति नो अन्नहाभावं जाणति पासति । से केणट्टेणं भंते ! एवं वुच्चइ ?, गोयमा ! तस्स णं एवं भवति एवं खलु अहं रायगिहे नगरे समोहनित्ता वाणारसीए नगरीए रुवाइं जाणामि पासामि, से से दंसणे अविवच्चासे भवति, से तेणट्टेणं गोयमा ! एवं वुच्चति, बीओ आलावगो एवं चेव नवरं वाणारसीए नगरीए समोहणा नेयव्वा रायगिहे नगरे रुवाइं जाणइ पासइ । अनगारे णं भंते ! भावियप्पा अमाई सम्मदिट्ठी वीरियलद्धीए वेउव्वियलद्धीए ओहिनाणलद्धीए रायगिहं नगरं वाणारसिनगरिंच अंतरा एगं महं जणवयवग्गं समोहए २ रायगिहं नगरं वाणारसिं च नगरिं तं च अंतरा एगं महं जणवयवग्गं जाणइ पासइ ?, हंता जा० पा०, से भंते! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणइ पासइ ?, गोयमा ! तहाभावं जाणइ पा०, नो अन्नहा भावं जा० पा० । से केणट्टेणं ? गोयमा ! तस्स णं एवं भवति-नो खलु एस रायगिहे नगरे नो खलु एस वाणारसी नगरी नो खलु एस अंतरा एगे जणवयवग्गे एस खलु ममं वीरियलद्धी वेउव्वियलद्धी ओहिनाणलद्धी इड्डी जुत्ती जसे बले वीरिए पुरिसकार परक्कमे लद्धे पत्ते अभिसमन्नागए से से दंसणे अविवच्चासे भवति से तेणट्टेणं गोयमा ! एवं वुच्चति तहाभावं जाणति पासति नो २०३ Page #207 -------------------------------------------------------------------------- ________________ २०४ भगवतीअङ्गसूत्रं ३/-/६/१९२ अन्नहा भावंजाणति पासति। अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महंगामरूवं वा नगररूवंवा जाव सन्निवेसरूवं वा विकुवित्तए?, नो तिणढे समढे, एवं बितिओविआलावगो, नवरंबाहिरए पोग्गले परियाइत्ता पभू । अनगारे गंभंते!भावियप्पा केवतियाइंपभूगामरूवाई विकुवित्तए?, गोयमा! से जहानामएजुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जातंचेवजाव विकुब्बिसु वा ३ एवं जाव सन्निवसरूवं वा । वृ.तृतीयेतु'वानरसिंचनगरिंरायगिहनगरं अंतरायएगंमहंजणवयवग्गंसमोहए'त्ति वाणारसी राजगृहं तयोरेव चान्तरालवर्त्तिनं 'जनपदवर्ग' देशसमूहं समवहतो विकुर्खितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति, ‘जसे'त्ति यशोहेतुत्वाद्यशः, 'नगररूवं वा' इह यावत्करणादिदं दृश्य'निगमरूवं वा रायहानिरूवं वा खेडरूवं वा मंडबरूवं वा दोणमुहरूवं वा पट्टणरूवं वा आगरूवं वा आसमरूवं वा संवाहरूवं वत्ति।। विकुर्वणाधिकारात्तत्तत्समर्थःदेवविशेषप्ररूपणाय सूत्राणि मू. (१९३) चमरस्सणं भंते! असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी प०? गोयमा ! चत्तारि चउसट्ठीओ आयरक्खदेवसाहस्सीओ पन्नत्ताओ, ते णं आयरक्खा वन्नओ जहा रायप्पसेणइज्जे, एवं सव्वेसिं इंदाणं जस्स जत्तिया आयरक्खा भानियव्वा । सेवं भंते २ ॥ ७. 'वन्नओ'त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम-'सन्नद्धबद्धवम्मियकवयउप्पीलियसरासणयपट्टिया पिणद्धगेवेज्जा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधियाई वयरामयकोडीनि धनूइं अभिगिज्झ पयओ परिमाइयकंडकलावा नीलपानिणो पीयपानिणो रत्तपानिणो एवं चारुचावचम्मदंडखग्गपासपानिणो नीलपीयरत्तचारुचावचम्मदंडखग्गपासवराधराआयरक्खा रक्खोवगयागुत्ता गुत्तपालियाजुत्ताजुत्तपालिया पत्तेयंपत्तेयं समयओ विनयओकिंकरभूया इव चिटुंति'त्ति अस्यायमर्थः-संनद्धाः-संनिहतिकया कृतसन्नाहाः बद्धः कशाबन्धनतः वर्मितश्च वर्मीकृतः शरीरारोपणतः कवचः-कङ्कटो यैस्ते तथा ततःसन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यञ्चारोपणेन शरासनपट्टिका-धनुर्यष्टियस्ते तथाअथवा उत्पीडिता-बाहीबद्धाशरासनपट्टिका-धनुर्द्धरप्रतीतायैस्तेतथा, ततापिनद्धंपरिहितं ग्रैवेयकं-ग्रीवाभरणं यैस्ते तथा, तथा बद्धोग्रन्थिदानेन आविद्धश्चशिरस्यारोपणेन विमलोवरश्च चिह्नपट्टो-योधतासूचको नेत्रादिवस्त्ररूपः सौवर्णो वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्तेतथा, अथवागृहीतान्यायुधानि-क्षेप्यास्त्रानि प्रहरणानिच-तदितराणी यैस्तेतथा 'त्रिनतानि' मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, 'त्रिसन्धितानि' त्रिषु स्थानके, कृतसन्धिकानि नैकाङ्किकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टिस्थानेतिष्ठन्तीति सम्बन्धः, परिमात्रिकः-सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादि-वर्णपुङ्खत्वान्नीलादयो बाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापंधनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्मपाणय इत्यत्रचर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्तमेवार्थसङ्ग्रहणेनाह-'नीलपीए'त्यादि, अथवानीलादीन्सर्वानेवयुगपत्केचिद्धार Page #208 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः-६ यन्ति देवशक्तेरिति दर्शयन्नाह - 'नीलपीए'त्यादि, ते चात्मरक्षा न सञ्ज्ञामात्रेणैवेत्याह आत्मरक्षाः स्वाम्यात्मरक्षा इत्यर्थः, त एव विशेष्यन्ते 'रक्षोपगताः' रक्षामुपगताः सततं प्रयुक्तरक्षा इत्यर्थः, एतदेव कथमित्याह - 'गुप्ताः' अभेदवृत्तयः, तथा 'गुप्तपालिकाः ' तदन्यतो व्यावृत्तमनोवृत्तिकाः मण्डलीकाः 'युक्ताः' परस्परसंबद्धाः 'युक्तपालिकाः' निरन्तरमण्डलीकाः प्रत्येकम्-एकैकशः समयतः- पदातिसमाचारेण विनयतो - विनयेन किङ्करभूता इव - प्रेष्यत्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षादश्यत एवेति । 'एवं सव्वेसिमिंदाणं' ति एवमिति चमरवत् सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षा वाच्याः, ते चार्थःत एवं-सर्वेषामिन्द्राणा सामानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःषष्टिसहस्राणि चमरेन्द्रस्येन्द्रसामानिकानां बलेस्तु षष्टि शेषभवनपतीन्द्राणां प्रत्येकं षट् सहस्राणि शक्रस्य चतुरशीति ईशानस्याशीति सनत्कुमारस्य द्विसप्तति माहेन्द्रस्य सप्तति ब्रह्मणः षष्टिः लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् सहस्रारस्य त्रिंशात् प्राणतस्य विंशतिः अच्युतस्य दश सहस्राणि सामानिकानामिति, यदाह 119 11 ॥२॥ "चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवज्जाणं । सामानिया उ एए चउग्गुणा आयरक्खा उ ।। चउरासीइ असीई बावत्तरि सत्तरी य सट्ठी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ।। इति ।। शतकं-३ उद्देशकः-६ समाप्तः २०५ -: शतकं - ३ उद्देशकः-७: वृ. षष्ठोद्देशके इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोद्देशके तेषामेव लोकपालान् दर्शयितुमाह मू. (१९४) रायगिहे नगरे जाव पज्जुवासमाणे एवं वयासी-सक्कस्स णं भंते! देविंदस्स देवरन्नो कति लोगपाला पन्नत्ता ?, गोयमा ! चत्तारि लोगपाला पन्नत्ता, तंजहा- सोमे जमे वरुणे वेसमणे । एएसि णं भंते ! चउन्हं लोगपालाणं कति विमाणा पन्नत्ता ?, गोयमा ! चत्तारि विमाणा पन्नत्ता, तंजहा- संझप्पभे वरसिट्टे सयंजले वग्गू । कहिं णं भंते! सक्कस्स देविंदिस्स देवरन्नो सोमस्स महारन्नो संझप्पभे नामं महाविमाणे पन्नत्ते ? गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमनिज्जाओ भूमिभागाओ उड्डुं चंदिमसूरियगहगणनक्खत्ततारारूवाणं बहूइं जोयणाई जाव पंच वडिंसया पन्नत्ता, तंजहा- असोयवडेंसए सत्तवन्नवडिंसए चंपयवडिंसए चूयवडिंसए मझे सोहम्मवडिंसए, तस्स णं सोहम्मवडेंसयस्स महाविमाणस्स पुरच्छिमेणं सोहम्मे कप्पे असंखेज्जाई जोयणाइं वीतिवइत्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो संझप्पभे नामं महाविमाणे पन्नत्ते अद्धतेरस जोयणसयसहस्साइं आयामविक्खंभेणं उयालीसं जोयणसयसहस्साइं बावन्नं च सहस्साइं अट्ठय अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प० जा सूरियाभविमाणस्स वत्तव्वया सा अपरिसेसा भानियव्वा जाव अभिसेयो नवरं सोमे देवे । Page #209 -------------------------------------------------------------------------- ________________ २०६ भगवतीअगसूत्रं ३/-/७/१९४ संझप्पभस्सणंमहाविमाणस्स अहे सपक्खि सपडिदिसिं असंखेजाइंजोयणसयसहस्साई ओगाहित्ता एत्थ णं सक्कस्स देविंदस्स देवरनो सोमस्स महारनो सोमा नामंरायहाणी पन्नत्ता एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवपमाण वेमानियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साइंआयामविखंभेणं पन्नासं जोयणसहस्साइपंच यसत्तानउए जोयणसते किंचिविसेसूणे परिक्खेवेणं पन्नत्ते पासायाणं चत्तारि परिवाडीओ नेयव्वाओ, सेसा नत्थि । सक्कस्सणंदेविंदस्सदेवरनो सोमस्स महारन्नो इमे देवाआणाउववायवयणनिद्देसे चिटुंति, तंजहा-सोमकाइयाति वा सोमदेवयकाइयाति वा विजुकुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा नक्खत्ताताराख्वाजेयावन्ने तहप्पगारा सव्वे ते तब्भत्तिया तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरन्नो सोमस्समहारनो आणाउववायवयणनिद्देसे चिट्ठति । ____जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाइं इमाइं समुप्पजंति, तंजहा-गहदंडाति वा गहमुसलाति वा गहगजियाति वा, एवं गहयुद्धाति वा गहसिंघाडगाति वा गहावसव्वाइ वा अब्भाति वा अब्भरुक्खाति वा संज्झाइ वा गंधव्वनगराति वा उक्कापायाति वा दिसीदाहाति वा(निग्धायाइवा) गजियाति वा विजुयाति वा पंसुवुट्ठीतिवाजूवेत्ते वाजक्खालित्तत्तिधूमियाइ वामहियाइ वा रयुग्ध्ययाइवाचंदोवरागाति वा सूरोवरागातिवाचंदपरिवेसातिवा सूरपरिवेसाति वा पडिचंदाइ वा पडिसूराति वा इंदधणूति वा उदगमच्छकपिहसियअमोहापाईणवायाति वा पडीणवाताति वा जाव संवट्टयवाताति वा गामदाहाइ वा जाव सन्निवेसदाहाति वा पाणक्खया जणक्खया धणक्खया कुलक्खया वसणब्भूया। ___ अनारियाजे यावन्ने तहप्पगारा न ते सक्कस्स देविंदस्स देवरन्नो सोमस्स महारनो अन्नाया अदिट्ठा असुया अमुया अविन्नाया तेसिं वा सोमकाइयाणं देवाणं, सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारनोइमे आहावच्चा अभिन्नाया होत्था, तंजहा-इंगालए वियालए लोहियक्खे सनिचरे चंदे सूरे सुक्के बुहे बवहस्सती राहू । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो सत्तिभागं पलिओवमंठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमंठिई पन्नत्ता, एवमहिड्डीए जाव महानुभागे सोमे महाराया। वृ. 'रायगिहे'इत्यादि, 'बहूइंजोयणाई' इह यावत्करणादिदं दृश्यम्-'बहूइंजोयणसयाई बहूइंजोयणसहस्साइंबहूई जोयणसयसहस्साइंबहूओजोयणकोडीओबहूओजोयणकोडाकोडीओ उडं दूरं वीइवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए अच्चिमालिभासरासिवन्नाहे असंखेजाओ जोयण कोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साइं भवन्तीति अक्खाया। तेणं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स मं सोहम्मकप्पस्स बहुमज्झदेस-भाए' इति, 'वीइवइत्त'त्ति व्यतिव्रज्यव्यतिक्रम्य 'जा सूरियाभविमाणस्स'त्तिसूरिकाभविमानं राजप्रश्नीयोपाङ्गोक्तस्वरूपंतद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्येति, कियतीसावाच्या? इत्याह-'यावदभिषेकः' अभिनवोत्पन्नस्य Page #210 -------------------------------------------------------------------------- ________________ शतकं-३, वर्ग:-, उद्देशकः-७ २०७ सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति । 'अहे'इति तिर्यग्लोके 'वेमानिया ण पमाणस्स'त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामद्धं ज्ञातव्यं 'सेसा नत्थि'त्ति सुधर्मादिकासभा इहन सन्ति, उत्पत्तिस्थानेष्वेव तासांभावात्, ‘सोमकाइय'त्ति सोमस्यकायो-निकायो येषामस्ति ते सोमकायिकाः-सोमपरिवारभूताः ‘सोमदेवकाइय'त्ति सोमदेवताः-तत्सामानिकादयस्तासां कायोयेषामस्तितेसोमदेवताकायिकाःसोमसामानिकादिदेवपरिवारभूता इत्यर्थः, 'तारारूवत्ति तारकरूपाः 'तब्मत्तिय'त्तितत्र-सोमे भक्ति-सेवाबहुमानोवा येषां तेतद्भक्तिकाः 'तप्पक्खिय'त्ति सोमपाक्षिकाः सोमस्य प्रयोजनेषु सहायाः 'तब्भारिय'त्ति 'तद्भार्या' तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेतितद्भार्या, तद्भारोवायेषांवोढव्यतयाऽस्तितेतद्भारिकाः ... 'गहदंड'त्ति दण्डा इव दण्डाः-तिर्यगायताः श्रेणयः ग्रहाणां-मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्द्धयताः श्रेणयः, 'गहगज्जिय'त्ति ग्रहसञ्चालादौ गर्जितानि-स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेनितयाऽवस्थानानि' 'ग्रहसिङ्घाटकानि ग्रहाणां सिङ्घाटकफलाकारेणावस्थानानि 'ग्रहापसव्यानिग्रहाणामपसव्यगमानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः ‘गन्धर्वनगरानि' आकाशे व्यन्तरकृतानि नगराकाप्रतिबिम्बानि, 'उल्कापाताः' सरेखाः सोयोता वा तारकस्येव पाताः 'दिग्दाहाः' अन्यतमस्यां दिशि अधोऽन्धकारा उपरि प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः ‘जूवय'त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यै-सन्ध्याछेदा आवियन्तेतेयूपकाः 'जक्खालित्तय'त्ति ‘यक्षोद्दीप्तानि' आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका-धूम्रवर्णा घूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'रउग्घाय'त्ति दिशां रजस्वलत्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्यग्रहणानि ‘पडिचंद'तति द्वितीयचन्द्राः 'उदगमच्छत्ति इन्द्रधनुःखण्डानि 'कविहसिय'त्ति अनभ्रे या विद्युत्सहसा तत् कपिहसितम्। ___ अन्येत्वाहुः-कपिहसितंनामयदाकाशेवानरमुखसशस्यविकृतमुखस्यहसनम् अमोह'त्ति अमोधा आदित्योदयास्तसमययोरादित्यकिरणविकारजनिताः आताम्राः कृष्णाः श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, ‘पाईणवाय'त्ति पूर्वदिग्वाताः ‘पडीणवाय'त्ति प्रतीचीनवाताः, यावत्करणादिदं श्यम्-'दाहिणवायाइवाउदीणवायाइवा उड्डवायाइवा अहोवायाइ वा तिरियवायाइवा विदिसीवायाइवा वाउब्मामाइवा वाउक्कलियाइवावायमंडलियाइवा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइ वा झंझावायाइव'त्ति, इह 'वातोद्रामाः' अनवस्थितवाताः 'वातोत्कलिकाः' समुद्रोत्कलिकावत् 'वातमण्डलिका' वातोल्यः 'उत्कलि-कावाताः' उत्कलिकाभिर्येवान्ति 'मण्डलिकावाताः' मण्डलिकाभिर्ये वान्ति 'गुअवाताः' गुअन्तः सशब्दं ये वान्ति 'झञ्झावाताः' अशुभनिष्ठुराः 'संवर्तकवाताः' तृणादिसंवर्तनस्वभावा इति । __अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानिदर्शयन्नाह-'पाणक्खय'त्ति बलक्षयाः 'जणक्खय'त्ति लोकमरणानि, निगमयन्नाह-'वसणब्भूया अनारिया जे यावन्ने तहप्पगार'त्ति, इहैवमक्षरघटना-नकेवंप्राणक्षयादय एव,येचान्ये एतद्वयतिरिक्तास्तप्रकाराः-प्राणक्षयादितुल्याः 'व्यसनभूताः' आपद्रूपाः 'अनार्या पापा-त्मकाःनतेऽज्ञाता इति योगः 'अन्नाय'त्तिअनुमानतः Page #211 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ३/-/७/१९५ 'अदिट्ठ'त्ति प्रत्यक्षापेक्षया 'असुय'त्ति परवचनद्वारेण 'अमुय'त्ति अस्मृता मनोऽपेक्षया 'अविन्नाय'त्ति अवध्यपेक्षयेति । २०८ 'अहावच्च’त्तियथाऽपत्यानि तथा ये ते यथाऽपत्या देवाः पुत्रस्थानीया इत्यर्थः, 'अभिन्नाया'इति अभिमता अभिमतवस्तुकारित्वादिति 'होत्थ' त्ति अभवन्, उपलक्षणत्वाच्चास्य भवन्ति भविष्यन्तीति द्रष्टव्यम्, 'अहावच्चाभिन्नायाणं' ति यथाऽपत्यमेवमभिज्ञाता- अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्म्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषु च यद्यपि चन्द्रसूर्ययोर्वर्षलक्षाद्यधिकं पल्योपमं तथाऽप्याधिक्यस्यविवितत्वादङ्गारकादीनां च ग्रहत्वेन पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति । मू. (१९५) कहिणं भंते! सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिट्टे नामं महाविमाणे पन्नत्ते ?, गोयमा ! सोहम्मवडिंसयस्स महाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखे जाई जोयणसहस्साइं वीइवतित्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिट्टे नामं महाविमाणे पन्नत्ते अद्धतेरस जोयणसयसहस्साइं जहा सोमस्स विमाणे तहा जाव अभिसेओ रायहाणी तहेव जाव पासायपंतीओ। सक्करस णं देविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा आणा० जाव चिट्ठति, तंजहाजमकाइयाति वा जमदेवकाइयाइवा पेयकाइया इ वा पेयदेवकाइयाति वा असुरकुमारा असुरकुमारीओ कंदप्पा निरयवाला आभिओगा जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिगा तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो आणाए जाव चिट्ठति । जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाईं इमाई समुप्पज्जंति, तंजहा - डिंबाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा महायुद्धाति वा महासंगामाति वा महासत्थनिवडणाति वा एवं पुरिसनिवडणाति वा महारुधिरनिवडणाइ वा दुब्भूयाति वा कुलरोगाति वा गामरोगाति वा मंडलरोगाति वा नगररोगाति वा सीसवेयणाइ वा अच्छिवेयणाइवा कन्ननहदंतवेयणाइ वा इंदगाहाइ वा खंदगाहाइ वा कुमारगाहा जक्खगा० भूयगा० एगाहियाति वा बेआहियाति वा तेयाहियाति चाउत्थहियाति वा उव्वेयगाति कासा० (खासाइवा) सासाति वा सोसेतिवा जराइ वादाहा० कच्छकोहाति वा अजीरया पंडुरगा हरिसाइ वा भगंदराइ वा हिययसुलाति वा मत्थयसू० जोनिसू० पाससू० कुच्छिसू० गाममारीति वा नगर० खेड० कब्बड० दोणमुह० मडंब० पट्टण० आसम० संवाह० संनिवेसमारीति वा पाणक्खया धणक्खया जणक्खया कुल० वसणभूयमणारिया जे यावन्ने तहप्पगारा न ते सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो अन्नाया० ५ तेसिं वा जमकाइयाणं देवाणं । सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो इमे देवा अहावच्चा अभिन्नाया होत्था, तंजहा वृ. 'पेयकाइय'त्ति 'प्रेतकायिकाः' व्यन्तरविशेषाः 'पेयदेवतकाइय'त्ति प्रेतसत्कदेवतानां सम्बन्धिनः ‘कंदप्प’त्तिये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्नाः कन्दर्पशीलाश्च, कन्दर्पश्चअतिकेलिः, ‘आहियोग’त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेषूत्पन्ना अभियोगवर्त्तिनश्च, अभियोगश्च- आदेश इति । डिंबाई व 'त्ति डिम्बा - विघ्नाः 'डमर'त्ति एकराज्य एव राजकुमारादिकृतोपद्रवाः ‘कलह’त्ति वचनराटयः 'बोल' त्ति अव्यक्ताक्षरध्वनिसमूहाः 'खार'त्ति परस्परमत्सराः Page #212 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः -७ 'महायुद्ध' त्ति महायुद्धानि व्यवस्थाविहीनमहारणाः 'महासंगाम' त्ति सव्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः । 'दुब्भूय'त्तिदुष्टा- जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः सत्त्वाः यूकामत्कुणोन्दुरतिडुप्रभृतयो दुर्भूता इतय इत्यर्थः, इन्द्रग्रहादयः उन्मत्तताहेतवः, एकाहिकादयो ज्वरविशेषाः, 'उव्वेयग'त्ति उद्वेगका इष्टवियोगादिजन्या उद्वेगाः उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः 'कच्छकोह' त्ति कक्षाणां-शरीरवयवविशेषाणां वनगहनानां वा कोथाः कुथितत्वानि शटितानि वा कक्षाकोथाः कक्षकोथा वा । मू. (१९६) अंबे 9 अंबरिसे चेव २, सामे ३ सबलेत्ति यावरे ४ । रुद्दो ५-वरुद्दे ६ काले ७ य, महाकालेत्ति यावरे ८ ॥ वृ. ‘अम्ब’ इत्यादयः पञ्चदशासुरनिकायान्तर्वर्त्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतलेनीत्वा विमुञ्चत्यसौ अम्बइत्यभिदीयते १, यस्तु नारकान् कल्पनिकाभि खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य - भ्राष्ट्रस्य सम्बन्धादम्बरीष एवोच्यते २, यस्तु तेषां शातनादि करोति वर्णतस्तु श्यामः स श्याम इति ३, 'सबलेत्ति यावरे' त्ति शबल इति चापरो देव इति प्रक्रमः, स च तेषामन्त्रहृदयादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४ । यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु येषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, यः पुनः कण्डादिषु पचति वर्णतश्च कालः स काल इति ७, ' महाकालेत्ति यावरे' त्ति महाकाल इति चापरो देव इति प्रक्रमः, तत्र यः श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल इति ८ । मू. (१९७) असिपत्ते ९ धणू १० कुंभे ११ वालू १२ वेयरणीत्ति य १३ । खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया ।। २०९ वृ. 'असी य'त्ति यो देवोऽसिना तान् छिनत्ति सोऽसिरेव ९, 'असिपत्ते' त्ति अस्याकारपत्रवदनवनविकुर्वणादसिपत्रः १०, 'कुंभे' त्ति कुम्भादिषु तेषां पचनात्कुम्भः १, क्वचित्पठ्यते 'असिपत्तेघणूं कुंभे 'त्ति, तत्रासिपत्रकुम्भौ पूर्ववत्, 'घणु'त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदनभेदनादि करोति स धनुरिति ११, 'वालु'त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स वालुक इति १२ । ‘वेयरणीति य’ वैतरणीति च देव इति प्रक्रमः, तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैतरणीति १३, 'खरस्सर 'त्ति यो वज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः १४, 'महाघोसि’त्ति, यस्तु भीतान् पलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति १५ । 'एए पन्नर' त्ति एवम् ' उक्तन्यायेन 'एते' यमयथाऽपत्यदेवाः पञ्चदश आख्याता इति मू. (१९८) सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारन्नो सत्तिभागं पलिओवमं ठिती पन्नत्ता, अहावञ्चाभिन्नायाणं देवाणं एगं पलिओवमंठिती प०, एवंमहिड्डिए जाव जमेमहाराया २ । 5 14 Page #213 -------------------------------------------------------------------------- ________________ २१० भगवतीअङ्गसूत्रं ३/-/७/१९९ मू. (१९९) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारनी सयंजले नामं महाविमाणे.पन्नत्ते?, गोयमा! तस्सणं सोहम्मवडिंसयस्स महाविमाणस्स पच्चत्थिमेणं सोहम्मे कप्पे असंखेज्जाइंजहा सोमस्स तहा विमाणरायहाणीओ भानियव्वा जाव पासायवडिंसया नवरं नामणाणत्तं । सक्कस्सणं वरुणस्स महारन्नो इमे देवा आणा० जाव चिट्ठति, तं०-वरुणकाइयाति वावरुणदेवयकाइयाइवानागकुमारा नागकुमारीओउदहिकुमारा उदहिकुमारीओथनियकुमारा थनियकुमारीओ जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिया जाव चिट्ठति।। जंबूद्दीवे २ मंदरस्स पव्वयस्सदाहिणेणंजाइंइमाइंसमुप्पजंति, तंजहा-अतिवासातिवा मंदवासाति वासुवुठ्ठीति वा दुव्बुट्ठीति वा उदभ्येयाति वा उदप्पीलाइ वा उदवाहाति वा पव्वाहाति वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिंवा वरुणकाइयाणं देवाणं सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारन्नो जाव अहावच्चा भिन्नाया होत्था, तंजहा-कक्कोडए कद्दमए अंजणे संखवालए पुंडे पलासे मोएजए दहिमुहे अयंपुले कायरिए। सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो देसूणाई दो पलिओवमाइं ठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगंपलिओवमंठिती प० एवंमहिड्डीए जाव वरुणे महाराया ३। वृ. 'अतिवास'त्ति अतिशयवर्षा वेगवद्वर्षणानीत्यर्थः, 'मन्दवास'त्ति शनैर्वर्षणानि 'सुवुट्टित्तिधान्यादिनिष्पत्तिहेतुः 'दुव्बुट्टित्तिधान्याद्यनिष्पत्तिहेतुः ‘उदब्भेय'त्ति उदकोद्भेदाः गिरितटादिभ्यो जलोद्भवाः ‘उदप्पील'त्ति उदकोत्पीलाः-तडागादिषु जलसमूहाः ‘उदवाह'त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्तिप्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः 'कक्कोडए'त्तिकर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतः पर्वतोलवणसमुद्रेऐशान्यां दिश्यस्ति तन्निवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युप्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे'त्ति वेलम्बाभिधानवायुकुमारराजस्यलोकपालोऽअनाभिधानः 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपालक नाम । शेषास्तु पुण्ड्रादयोऽप्रतीता इति॥ मू. (२००) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो वग्गूनामं महाविमाणे पन्नते?, गोयमा! तस्सणं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणंजहासोमस्स विमाणरायहानिवत्तव्वया तहा नेयव्वा जाव पासायवडिंसया।। सक्कस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा आणाउववायवयणनिदेसे चिट्ठति, तंजहा-वेसमणकाइयाति वा वेसमणदेवकाइयाति वा सुवन्नकुमारा सुवन्नकुमारीओ दीवकुमारा दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सव्वे ते तब्भत्तिया जाव चिट्ठति । जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइं समुप्पजंति, तंजहा-अयागराइ वा तउयागराइ वा तंबयागराइ वा एवं सीसागराइ वा हिरन्न० सुवन्न० रयण० वयरागराइ वा वसुहाराति वा हिरनवासाति वा सुवनवासाति वा रयण० वइर० आभरण० पत्त० पुप्फ० फल०बीय० मल्ल०वन्न० चुन्न० गंध० वत्थवासाइ वा हिरनवुट्ठीइ वा सु०र०व० आ०प० पु०फ० बी०व० चुन्न० गंधवुट्ठी वत्थवुट्ठीति वा भायणवुट्ठीति वा खीरवुट्ठीति वा सुयालाति वा Page #214 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशकः - ७ दुक्कालाति वा अप्पग्घाति वा महग्घाति वा सुभिक्खाति वा दुभिक्खाति वा कयविक्कयाति वा सन्निहियाति वा संनिचयाति वा निहीति वा निहाणाति वा चिरपोरामाइं पहीणसामियाति वा पहीणसेउयाति वा (पहीणमग्गनि वा) पहीणगोत्तागाराइ वा उच्छिन्नसामियाति वा उच्छिन्नसेउयाति वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु नगरनिद्धमणेसु वा सुसाणगिरिकंदरसंतिसेलोव - ट्ठाणभवणगिहेसु संनिक्खित्ताइं चिट्ठति । सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो नताइं अन्नायाइं अदिट्ठाई असुयाई अविन्नायाई तेसिं वा वेसमणकाइयाणं देवाणं, सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा अहावञ्च्चाभिन्नाया होत्था, तंजहा-पुन्नभद्दे मानिभद्दे सालिभद्दे सुमणभद्दे चक्के रक्खे पुन्नरक्खे सव्वाणे सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सक्कस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो दो पलिओवमानि ठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमं ठिती पन्नत्ता, एमहिड्डीए जाव वेसमणे महाराया। सेवं भंते २ ॥ २११ वृ. 'वसुहाराइव' त्ति तीर्थः करजन्मादिष्वाकाशाद्रव्यवृष्टि 'हिरन्नवास 'त्ति हिरण्यं रूप्यं घटितसुवर्णमित्यन्ते, वर्षोऽल्पतरो वृष्टिस्तु महतीति वर्षवृष्टयोर्भेदः माल्यं तु ग्रथितपुष्पानि वर्णचन्दनं चूर्णो-गन्धद्रव्यसम्बन्धी गन्धाः- कोष्ठपुटपाकाः 'सुभिक्खाइ व 'त्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूक्तविपरीताः 'संनिहि' (याइ) त्ति घृतगुडादिस्थापनानि 'संनिचय (याइ) त्ति धान्यसञ्चयाः 'निहीइ व' त्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई व 'त्ति भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः । किंविधान ? इत्याह- 'चिरपोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि अत एव 'पहीणसामियाई' ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाइं ति प्रहीणाः - अल्पीभूताः सेक्तारःसेचकः- धन प्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गानि वा, 'पहीणगोत्तागाराई 'ति प्रहीणं-विरलीभूतमानुषं गोत्रागारं तत्स्वामिगोत्रगृहं येषां तानि तथा - - 'उच्छिन्नसामियाई' ति निसत्ताकीभूतप्रभूनि 'नगरनिद्धमणेसु'त्ति 'नगरनिर्द्धमनेषु' नगरजलनिर्गमनेषु 'सुसाणगिरिकन्दरसंतिसेलोवट्ठाणभवणगिहेसु' त्ति गृहशब्दस्य प्रत्येकं सम्बन्धात् श्मशानगृहं- पितृवनगृहं गिरिगृहं-पर्वतोपरिगृहं कन्दरगृहं-गुहा शान्तिगृहं- शान्तिकर्मस्थानं शैलगृहंपर्वतमुत्कीर्य यत्कृतं उपस्थानगृहंआस्थानमण्डपो भवनगृहं-कुटुम्बिवसनगृहमिति । शतकं - ३ उद्देशकः-७ समाप्तः -: शतकं - ३ उद्देशकः-८: मू. (२०१) रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी - असुरुकुमाराणं भंते! देवाणं कति देवा आहेवच्चं जाव विहरंति ?, गोयमा ! दस देवा आहेवच्चं जाव विहरंति, तंजहा- चमरे असुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे वेसमणे । नागकुमाराणं भंते! पुच्छा, गोयमा ! दस देवा आहेवच्चं जाव विहरंति, तंजहा-धरणे नागकुमारिदै नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयानंदे नागकुमारिंदै नागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणं एयाए वत्तव्वयाए Page #215 -------------------------------------------------------------------------- ________________ २१२ भगवती अङ्गसूत्रं ३/-/८/२०१ नेयव्वं एवं इमाणं नेयव्वं । सुवन्नकुमाराणं वेणुदेवे वेणुदाली चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे विज्जुकुमाराणं हरिस्सहपभ १ सुप्पभ २ पभकंत ३ सुप्पभकंत ४, अग्गिकुमाराणं अग्गिसीहे अग्गिमाणव तेउ तेउसीहे तेउकंते तेउप्पभे दीवकुमाराणं पुन्नविसिट्ठरूयसुरूयरूयकंतरूयप्पभा उदहिकुमाराणं जलकंते जलप्पभ जलजलरूयजलकंतजलप्पभा । दिसाकुमाराणं अमियगति अमियवाहण तुरियगति खिप्पगति सीहगति सीहविक्कमगति वाउकुमाराणं वेलंब पभंजण काल महाकाला अंजण रिट्ठा धनियकुमाराणं घोस महाघोस आवत्तवियावत्तनंदियावत्तमहानंदियावत्ता, एवं भानियव्वं जहा असुरकुमारा सो० १ का० २ चि० ३ प० ४ ते० ५ रु० ६ ज० ७ तु० ८ का० ९ आ० १० । पिसायकुमाराणं पुच्छा, गोयमा ! दो देवा आहेवच्चं जाव विहरंति, तंजहा वृ. देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, स च सुगम एव, नवरं 'सो १ का २ चि ३ प्प ४ ते ५रू६७ तु ८ का ९ आ १०' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि, वाचनान्तरे त्वेतान्येव गाथायां सा चेयम् ? 119 11 सोमे य १ कालवाले २ चित्त ३ प्पभ ४ तेउ ५ तह रुए चैव ६ । जल तह ७ तुरयगई य ८ काले ९ आउत्त १० पढमा उ ॥ एवं द्वितीयादयोऽप्यभ्य॒ह्याः, इह च पुस्तकान्तरेऽयमर्थो दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रतिसूत्रं यौ तृतीयचतुर्थी तावौदीच्येषु चतुर्थः तृतीयाविति । मू. (२०२) काले य महाकाले सुरुवपडिरूव पुन्नभद्देय । अमरवइ मानिभद्दे भीमे य तहा महाभीमे ॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अतिकाय महाकाए गीयरती चेव गीयजसे ॥ मू. (२०३) मू. (२०४) एते वाणमंतराणं देवाणं । जोतिसियाणं देवाणं दो देवा आहेवच्चं जाव विहरंति, तंजहा - चंदे य सूरे य । सोहम्मीसानेसु णं भंते! कप्पेसु कइ देवा आहेवच्चं जाव विहरंति ? गोयमा ! दस देवा जाव विहरंति, तंजहा-सक्के देविंदे देवराया सोमे जमे वरुणे वेसमणे, ईसाने देविंदे देवराया सोमे जमे वरुणे वेसमणे, एसा वत्तव्वया सव्वेसुवि कप्पेसु, एए चेव भानियव्वा, जे य इंदा ते य भानियव्वा सेवं भंते २ ॥ वृ. सावत्तव्वया सव्वेवि कप्पेसु एए चेव भानियव्व' त्ति, 'एषा' सौधर्मेशानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु-इन्द्रनिवासभूतेषु भनितव्या सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां लोकपालानां तृतीयचतुर्थः योर्व्यत्ययो वाच्य इत्यर्थः । तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिवापरापरे, 'जे य इंदा ते य भानियव्वा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ॥ शतकं - ३ उद्देशकः-८ समाप्तः -: शतकं - ३ उद्देशक:- ९: वृ. देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूप Page #216 -------------------------------------------------------------------------- ________________ २१३ शतकं-३, वर्गः-, उद्देशकः-९ यन्नवमोद्देशकमाह मू. (२०५) रायगिहे जाव एवं वदासी-कतिविहे णं भंते! इंदियविसए पन्नत्ते?, गोयमा पंचविहे इंदियविसए पन्नत्ते, तं०-सोतिदियविसएजीवाभिगमेजोतिसियउद्देसो नेयव्वोअपरिसेसो वृ. 'रायगिहे' इत्यादि, जीवाभिगमे जोइसियउद्देसओ नेयव्वोत्ति, सचायम्-‘सोइंदियविसए जाव फासिंदियविसए । सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-सुब्मिसद्दपरिणामे य दुब्मिसद्दपरिणामेय' शुभाशुभशब्दपरिणाम इत्यर्थः । चक्खिदियविसए पुच्छा, गोयमा! दुविहे पन्नत्ते, तंजहा-सुरूवपरिणामे यदुरूवपरिणामे य, घाणिंदियविसएपुच्छा गोयमा ! दुविहे पन्नत्ते, तंजहा-सुब्भिगंधपरिणामेय दुब्मिगंधपरिणामेय, एवं जिभिदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणामे य दुहफासपरिणामे य' इत्यादि, वाचनान्तरे च 'इंदियविसए उच्चावयसुब्मिणो'त्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं त्वेवम्। __ “से नूनं भंते ! उच्चावएहिं सद्दपरिमामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया?,हंता, गोयमा!' इत्यादि, 'सुब्भिणो'त्ति, इदं सूत्रंपुनरेवम्-‘से नूनंभंते! सुब्भिसद्दपोग्गला दुब्भिसद्दत्ताए परिणमंति? हंता गोयमा !' इत्यादीति॥ शतकं-३ उद्देशकः-९ समाप्तः -शतकं-३ उद्देशकः-१०:मू. (२०६) रायगिहे जाव एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुररन्नो कति परिसाओ पन्नत्ताओ?, गोयमा ! तओ परिसाओ पन्नत्ताओ, तंजहा-समिता चंडा जाया, एवं जहानुपुवीए जावऽचुओ कप्पो, सेवं भंते २ ॥ वृ. प्रागिन्द्रियाण्युक्तानि, तद्वन्तश्च देवा इत देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स चसुगमएव, नवरं समिय'त्ति समिकाउत्तमत्वेन स्थिरप्रकृतितयासमवती स्वप्रभोर्वाकोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता वा-अनुद्धता, 'चंड'त्ति तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां जातत्वाज्जाता, एषाचक्रमेणाभ्यन्तरामध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेनप्रभुणा गौरवार्हत्वादाकारितैव पार्वेसमागच्छतितांचासौअर्थःपदंपृच्छति, मध्यमातूभयथाऽप्यागच्छति अल्पतरगौरवविषयत्वात्। अभ्यन्तरया चादिष्टमर्थःपदं तया सह प्रबन्धाति-ग्रन्थिबन्धं करोतीत्यर्थः, बाह्या त्वनाकारितैवागच्छति अल्पतमगौरवविषयत्वात्, तस्याश्चार्थःपदंवर्णयत्येव, तत्राद्यायांचतुर्विंशतिर्देवानांसहस्राणिद्वितीयायामष्टाविंशति तृतीयायांद्वात्रिंशदिति, तथा देवीशतानिक्रमेणाध्युष्टानि त्रीनि साढे च द्वे इति, तथा तद्देवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि द्वे सार्द्ध चेति देवीनां तु सार्द्धमेकं तदर्द्ध चेति । एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनं, देवीमानं तु शतेनशतेनाधिकमिति, आयुर्मानमपितदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकंतिः पर्षदोभवन्ति, नामतोदेवादिप्रमाणतः स्थितिमानतश्च क्वचित्किञ्चद्भेदेनभेदवत्यस्ताश्च Page #217 -------------------------------------------------------------------------- ________________ २१४ जीवाभिगमादवसेया इति ॥ भगवती अङ्गसूत्रं ३/-/१०/२०६ शतकं - ३ उद्देशकः- १० समाप्तः शतकं - ३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवती अङ्गसूत्रे तृतीयं शतकस्य टीका परिसमाप्ता । शतकं ४ वृ. तृतीयशते प्रायेण देवाधिकार उक्तोऽतस्तदधिकारवदेव चतुर्थः शतं, तस्य पुनरुद्देशकार्थाधिकारसङ्ग्रहाय गाथा मू. (२०७) चत्तारि वेमाणेहिं चत्तारि य होतिरायहाणीहिं । नेरइए लेस्साहि य दस उद्देसा चउत्थसए । -: शतकं - ४, उद्देशकाः १-२-३-४: मू. (२०८) रायगिहे नगरे जाव एवं वयासी-ईसाणस्स णं भंते ! देविंदस्स देवरन्नो कति लोगपाला पन्नत्ता ?, गोयमा ! चत्तारि लोगपाला पन्नत्ता, तंजहा- सोमे जमे वेसमणे वरुणे । एएसि णं भंते! लोगपालाणं कति विमाणा पन्नत्ता ?, गोयमा ! चत्तारि विमाणा पन्नत्ता, तंजहा-सुमणे सव्वओभद्दे वग्गू सुवग्गू । कहि णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारन्नो सुमणो नामं महाविमाणे पन्नत्ते ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णामं कप्पे पन्नत्ते, तत्थ णं जाव पंचवडेंसया पन्नत्ता, तंजहा - अंकवडेंसए फलिहवडिंसए रयणवडेंसए जायरूववडिंसए मज्झेय तत्थ ईसाणवडेंसए, तस्स णंईसाणवडेंसयस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेज्जाई जोयणसहस्साइं वीतिवतित्ता एत्थ णं ईसाणस्स ३ सोमस्स २ सुमणे नामं महाविमाणे पन्नत्ते अद्धतेरसजोयण जहा सक्करस वत्तव्वया ततियसए तहा ईसाणस्सवि जाव अच्चनिया समत्ता । चउण्हवि लोगपालाणं विमाणे २ उद्देसओ, चउसु विमाणेसु चत्तारि उद्देसा अपरिसेला, नवरं ठितिए नाणत्तं । मू. (२०९) 'आदिदुय तिभागूणा पलिया धणयस्स होति दो चेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ।।' बृ. चत्तारीत्यादि व्यक्तार्था 'अञ्च्चनिय'त्ति सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति ॥ शतकं - ४ उद्देशकाः-१,२,३,४ समाप्ताः -: शतकं - ४ उद्देशकाः-५, ६,७,८: मू. (२१०) रायहानिसुवि चत्तारि उद्देसा भानियव्वा जाव एवमहिड्डीए जाव वरुणे महाराया वृ. 'रायहाणीसु चत्तारि उद्देसया भानियव्वा' ते चैवम् 'कहिं णं भंते! ईसाणस्स देविंदस्स Page #218 -------------------------------------------------------------------------- ________________ २१५ ॥३॥ शतकं-४, वर्गः-, उद्देशकः-५, ६, ७, ८ देवरन्नो सोमस्स महारनो सोमानामंरायहाणी पन्नत्ता?, गोयमा! सुमणस्स महाविमाणस्स अहे सपक्खि' इत्यादिपूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्येशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं तत एकादशे कुण्डलवराभिधाने द्वीपे द्वीपसागरप्रज्ञप्त्यां श्रूयन्ते, उक्तं हि तत्सङ्ग्रहिण्याम्॥१॥ "कुंडलनगरस अभिंतरपासे होंति रायहाणीओ। सोलस उत्तरपासे सोलस पुण दक्खिणे पासे ॥ ॥२॥ जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं । सक्कस्स लोगपालाण दक्खिणे सोलस हवंति। एताश्च सोमप्रभयमप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम् "मज्झे होइ चउण्हं वेसमणपभो नगुत्तमो सेलो। रइकरयपव्वयसमो उव्वेहुच्चत्तविक्खंभे॥ ॥४॥ तस्स य नगुत्तमस्स उचउद्दिसिं होति रायहाणीओ। जंबूद्दीवसमाओ विक्खंभायामओ ताओ। ॥५॥ पुव्वेण अयलभद्दा समुक्कसा रायहानि दाहिणओ। अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे ।। ॥६॥ एएणेव कमेणं वरुणस्सवि होंति अवरपासंमि । वरुणप्पभसेलस्सवि चउद्दिसिं रायणाहीओ। ॥७॥ पुव्वेण होइ वरुणा वरुणपभा दक्षिणे दिसीभाए। अवरेण होइ कुमुया उत्तरओ पुंडरगिणीया ।। ॥८॥ एएणेव कमेणं सोमस्सवि होति अवरपासंमि । सोमप्पभसेलस्सविचउद्दिसिं रायहाणीओ॥ ॥९॥ पुव्वेण होइ सोमा सोमप्पभ दक्खिणे दिसीभाए। सिवपागारा अवरेण होइ नलिणाम उत्तरओ। ॥१०॥ एएणेव कमेणं अंतकरस्सविय होंति अवरेणं । समवित्तिप्पभसेलस्स चउद्दिसिं रायहाणीओ। ॥११॥ पुब्वेण ऊ विसाला अतिव्विसाला उ दाहिणे पासे । सेज्जप्पभाऽवरेणं अमुया पुण उत्तरे पासे ।। इति, इह च ग्रन्थे सौधर्मावतंसकादीशानावतंसकाच्चासद्धेयया योजनकोटी~तिक्रम्य प्रत्येकंपूर्वादिदिक्षुस्थितानि यानि सन्ध्याप्रमादीनिसुमनःप्रभृतीनिच विमानानितेषामधोऽसङ्ख्याता योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता ततः कथं न विरोधः इति?,अत्रोच्यते, अन्यास्ता नगर्यो याः कुण्डलेऽभिधीयन्ते एताश्चान्या इति, यथा शक्रेशानाग्रमहिषीणां नन्दीश्वरद्वीपे कुण्डलद्वीपे चेति शतकं-४ उद्देशकाः-५,६,७,८ समाप्ताः Page #219 -------------------------------------------------------------------------- ________________ २१६ -: शतकं - ४ उद्देशक- ९: वृ. अनन्तरं देववक्तव्यतोक्ताऽथ वैक्रियशरीरसाधर्म्यान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम् मू. (२११) नेरइए णं भंते! नेरतिएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ पन्नवणाए लेस्साए ततिओ उद्देसओ भानियव्वो जाव नाणाइं । वृ. 'नेरइएण 'मित्यादि, 'लेस्सापए' त्ति सप्तदशपदे 'तइओ उद्देसओ भानियव्बो' त्तिक्वचिद् द्वितीय इति दृश्यते स चापपाठ इति, स चैवम्- 'गोयमा ! नेरइए नेरइएसु उववज्जइ नो अनेरइए नेरइएसु उववज्जइ' इत्यादि, अयं चास्यार्थः- नैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत् ?, उच्यते, यस्मान्नारकादिभवोपग्राहकमायुरेवातो नारकाद्यायुः प्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन यत उक्तं नयविद्भिऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः ॥१॥ ॥२॥ भगवती अङ्गसूत्रं ४/-/९/२११ “पलालं न दहत्यग्निर्भिद्यते न घटः कचित् । न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥ नारकव्यतिरिक्तश्च नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥ इत्यादीति, 'जाव नाणाई 'त्ति, अयमुद्देशको ज्ञानाधिकारावसानोऽध्येतव्यः, स चायम्'कण्हलेस्से णं भंते! जीवे कयरेसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होजा, दोसु होजमाणे आभिनिबोहियसुयनाणेसु होज्जा' इत्यादि ।। शतकं - ४, उद्देशक:- ९ समाप्तः -: शतकं - ४ उद्देशक:- १०: वृ. लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम् मू. (२१२) से नूनं भंते! कहलेस्सा नीललेस्सं पप्प तारुवत्ताए तावन्नत्ताए एवं चउत्थो उद्देसओ पन्नवणाए चेव लेस्सापदे नेयव्वो जाव - वृ. 'से नून' मित्यादि, 'तारूवत्ताए 'त्ति तद्रूपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति'तावन्नत्ताए’त्ति तस्या इवनीललेश्यावा इव वर्णो यस्याः सा तद्वर्णां तद्भावस्तत्ता तया तद्वर्णतया, ‘एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्टव्यम्- 'तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो २ परिणमति ? हंता गोयमा ! कण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुज्जो २ परिणमति' अयमस्य भावार्थः यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्यानि गृहीत्वा कालं करोति तदानीललेश्यापरिणत उत्पद्यते 'जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववज्जइ' त्ति वचनात्, अतः कारणमेव कार्यं भवति, 'कण्हलेसा नीललेसं पप्पे 'त्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति । सेकेणणं भंते! एवं वुच्चइ किण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुजो २ परिणमइ गोयमा ! से जहानामए-खीरे दूसिं पप्प (तक्रमित्यर्थः) सुद्धे वा वत्थे रागं पप्प तारूवत्ताए भुज्जो २ परिणमइ, से एएणणं गोयमा ! एवं वुच्चइ कण्हलेसा' इत्यादि, एतेनैवाभिलापेन नीललेश्या Page #220 -------------------------------------------------------------------------- ________________ शतकं - ४, वर्ग:-, उद्देशकः - १० २१७ कापोती कापोती तैजसीं तैजसी पद्मां पद्माशुक्लां प्राप्य तद्रूपत्वादिना परिणमतीति वाच्यं, अथ कियद्दूरमयमुद्देशको वाच्यः ? इत्याह- 'जावे' त्यादि । मू. (२१३) परिणामवन्नरसगंधसुद्ध अपसत्थसंकलिठ्ठण्हा । गतिपरिणामपदेसोगाहवग्गणाठाणमप्पबहुं ॥ वृ. 'परिणामे' त्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव, तथा 'वन्न'त्ति कृष्णादिलेश्यानां वर्णो वाच्यः, सचैवम्- 'कण्हलेसा णं भंते ए केरिसिया वन्त्रेणं पन्नत्ते ? ' त्यदि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत् नीललेश्या नीला भृङ्गादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शशकरक्तादिवत् पद्मा पीता चम्पकादिवत् शुक्ला २ शङ्खादिवदिति । तथा 'रस'त्ति रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा निम्बादिवत् नीला कटुकरसा नागरवत् कापोती कषायरसा अपक्वबदरवत् तेजोलेश्या अम्लमधुरापक्वाम्रादिफलवत् पद्मलेश्या कटुकषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत्, 'गंध'त्ति लेश्यानां गन्धो वाच्यः, तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितराः 'सुद्ध' त्ति अन्त्याः शुद्धा आद्यास्त्वितराः ‘अप्पसत्थ’त्ति आद्या अप्रशस्ता अन्त्यास्तु प्रशस्ताः 'संकिलिट्ठ' त्ति आद्याः सङ्क्लिष्टा अन्त्यास्त्वितराः 'उण्ह' त्ति अन्त्या उष्णाः स्निग्धाश्च आद्यास्तु शीता रूक्षाश्च 'गति' त्ति आद्या दुर्गतिहेतवोऽन्त्यस्तु सुगतिहेतवः 'परिणाम' त्ति लेश्यानां कतिविधः परिणामः ? इति वाच्यं । तत्रासौ जघन्यमध्यमोत्कृष्टभेदात्त्रिधा उत्पातादिभेदाद्वा त्रिधेति 'पएस' त्ति आसां प्रदेशा वाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति 'ओगाह' त्ति अवगाहना आसां वाच्या तत्रैता असङ्घयातप्रदेशावगाढाः ‘वग्गण’त्तिवर्गणा आसांवाच्याः, तत्र वर्गणाः कृष्णलेश्या - दियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत्, 'ठाण'त्ति तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासङ्केययानि अध्यवसायस्यानानामसङ्ख्यातत्वादिति, 'अप्पबहु' ति लेश्यास्थानानामल्पबहुत्वं वाच्यं तच्चैवम्- 'एएसि णं भंते! कण्हलेस्साठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दव्वट्टयाए ३ कयरेरहिंतो अप्पा वा ४ । गोयमा ! सव्वत्थोवा जहन्नगा काउलेस्साठाणा दव्वट्टयाए जहन्नगा नीललेस्साठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा कण्हलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा तेउलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा पम्हलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा सुक्कलेस्साठाणा दव्वठ्ठयाए असंखेज्जगुणा' इत्यादीनि ॥ मू. (२१४) सेवं भंते! सेवं भंते! त्ति ॥ शतकं - ४ उद्देशकः-१० समाप्तः स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं विद्दब्धा । दुग्धे सदा स्वादुतमे स्वभावात्, क्षेपो न युक्तः किमु शर्करायाः । शतकं - ४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवती अङ्गसूत्रे चतुर्थः शतकस्य टीका परिसमाप्ता । Page #221 -------------------------------------------------------------------------- ________________ २१८ भगवतीअङ्गसूत्रं ५/-/१/२१५ (शतकं-५) वृ.चतुर्थःशतान्ते लेश्या उक्ताः, पञ्चमशतेतुप्रायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्ब्धस्यास्योद्देशकसङ्ग्रहाय गाथेयम् -शतकं-५, उद्देशकः१:मू. (२१५)चंपरवि १ अनिल २ गंठिय ३ सद्दे ४ छउमायु ५-६ एयण ७ नियंठे ८ । रायगिहं ९ चंपाचंदिमा १० य दस पंचमंमि सए॥ वृ. 'चंपे'त्यादि, तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथम उद्देशकः १ 'अनिल'त्ति वायुविषयप्रश्ननिर्णयार्थो द्वितीयः २ गंठिय'त्तिजालग्रन्थिकाज्ञातज्ञापनीयार्थःनिर्णयपरस्तृतीयः ३ ‘सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थःश्चतुर्थः ४ 'छउम'त्ति छद्मस्थवक्तव्यतार्थः पञ्चमः ५। 'आउ'त्ति आयुषोऽल्त्वादिप्रतिपादनार्थः षष्ठः ६ “एयण'त्ति पुद्गलानामेजनाद्यर्थःप्रतिपादकः सप्तमः ७'नियंठे'त्ति निर्ग्रन्थीपुत्राभिधानानगारविहित वस्तुविचारसारोऽष्टमः ८'रायगिह तिराजगृहनगरविचारणपरोनवमः ९ चंपाचंदिमा यत्तिचम्पायांनगर्यांचचन्द्रमसो वक्तव्यतार्थो दशमः १०। मू. (२१६) तेणं कालेणं २ चंपानामं नगरी होत्था, वन्नओ, तीसेणं चंपाए नगरीए पुन्न भद्दे नामे चेइए होत्था वन्नओ, सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं २ समणस्स भगवओमहावीरस्सजेट्ठ अंतेवासी इंदभूतीनामंअनगारे गोयमगोत्तेणंजावएवंवदासी-जंबूद्दीवे णं भंते ! दीवे सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीण- दाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छंति?, हता! गोयमा ! जंबूद्दीवेणं दीवे सूरिया उदीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छंति॥ वृ. तत्र प्रथमोद्देशके किञ्चिल्लिख्यते- 'सूरिय'त्ति द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'उदीणपाईणं'ति उदगेव उदीचीनंप्रागेव प्राचीनं-उदीचीनंचतदुदीच्या आसन्नत्वात् प्राचीनंच तत्याच्या प्रत्यासन्नत्वाद् उदीचीनप्राचीनंदिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः 'उग्गच्छत्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः ‘पाईणदाहिणं'तिप्राचीनदक्षिणंदिगन्तरंपूर्वदक्षिणमित्यर्थः 'आगच्छंति'त्ति आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयं च द्रष्टलोकविवक्षयाऽवसेयं, तथाहि-येषामध्श्यौ सन्तौ श्यौ तौ स्यातां ते तयोरुद्गमनं व्यवहरन्ति येषांतु श्यौ सन्तावश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयी आह च॥१॥ “जह २ समए २ पुरओ संचरइ भक्खरो गयणे। तह तह इओवि नियमा जायइ रयणीय भावत्यो । ॥२॥ एवं च सइ नराणं उदयस्थमणाइं होतऽनिययाई। सइ देसभेए कस्सइ किंची ववदिस्सए नियमा। ॥३॥ सइचेव य निद्दिट्ठो रूद्दमुहुत्तो कमेण सव्वेसिं। केसिंचीदाणिंपिय विसयपमाणे रवी जेसिं॥ इत्यादि, अनेनच सूत्रेणसूर्यस्य चतसृषुदिक्षुगतिरुक्ता, ततश्चयेमन्यन्ते सूर्यपश्चिमसमुद्रं Page #222 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशक:-9 प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं निषिद्धमिति । इह च सूर्यस्य सर्वतो गमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीतितं क्षेत्रभेदेन दर्शयन्नाह २१९ मू. (२१७) जयाणं भंते ! जंबूद्दीवे २ दाहिणड्ढे दिवसे भवति तदा णं उत्तरडे दिवसे भवति जदा णं उत्तरड्डेवि दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिपञ्च्चत्थिमेणं राती भवति ?, हंता गोयमा ! जया णं जंबूद्दीवे २ दाहिणड्ढेवि दिवसे जाव राती भवति । जदा णं भंते ! जंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं दिवसे भवति तदा णं पञ्चत्थिमेणवि दिवसे भवति जया णं पञ्च्चत्थिमेणं दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणेणं राती भवति ?, हंता गोयमा ! जदा णं जंबू ० मंदरपुरच्छिमेणं दिवसे जाव राती भवति, जदा जं भंते ! जंबूद्दीवे २ दाहिणड्डे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं उत्तरदेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जदा णं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स पुरच्छिमपच्चत्थिमेणं जहन्निया दुवालसमुहुत्ता राती भवति ?, हंता गोयमा जदा णं जंबू० जाव दुवालसमुहुत्ता राती भवति । जदा णंजंबू० मंदरस्स पुरच्छिमेणं उक्कोसए अट्ठारस जाव तदा णं जंबूद्दीवे २ पञ्च्चत्थिमेणवि उक्को० अट्ठारसमुहुत्ते दिवसे भवति जया णं पञ्चत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं भंते! जंबूद्दीवे २ उत्तर० दुवालसमुहुत्ता जाव राती भवति ?, हंता गोयमा ! जाव भवति जया णं भंते ! जंबू० दाहिणड्डे अट्ठारसमुहुत्तानंतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्तानंतरे दिवसे भवति जदा णं उत्तरे अट्टारसमुहुत्तानंतरे दिवसे भवति तदा णं जंबू ० मंदरस्स पव्वयस्स पुरच्छिमपञ्च्चत्थिमेणं सातिरेगा दुवालस मुहुत्ता राती भवति ?, हंता गोयमा ! जाणं जंबू ० जाव राती भवति । जदा णं भंते! जंबूद्दीवे २ पुरच्छिमेणं अट्ठारमुहुत्ताणंतरे दिवसे भवति तदा णं पञ्चत्थिमेणं अट्ठारसमुहुत्तानंतरे दिवसे भवति जदा णं पञ्चत्थिमेणं अट्ठारसमुहुत्तानंतरे दिवसे भवति तदा णं जंबू० २ मंदरस्स पव्वयस्स दाहिणेणं साइरेगा दुवालसमुहुत्ता राती भवति हंता गोयमा ! जाव भवति । एवं एते कमेणं ओसारे यव्वं सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राती भवति सत्तरमुहुत्तानंतरे दिवसे सातिरेगा तेरसमुहुत्ता राती सोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहुत्तानंतरे दिवसे सातिरेगचोद्दसमुहुत्ता राती पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राती भवति पन्नरसमुहुत्तानंतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती चोद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राती चोद्दसमुहुत्तानंतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राती तेरसमुहुत्तानंतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राती तेरसमुहुत्तानंतरे दिवसे सातिरेगा सत्तरसमुहुत्ता राती । जया णं जंबू० दाहिणड्ढे जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरड्ढेवि, जया णं उत्तरड्ढे तया णं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति हंता गोयमा ! एवं चेव उच्चारेयव्वं जाव राई भवति । जया णं भंते ! जंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति Page #223 -------------------------------------------------------------------------- ________________ २२० भगवतीअङ्गसूत्रं ५/-/१/२१७ तयाणं पञ्चत्थिमेणवि० तया णं जंबू० मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति?, हंता गोयमा! जाव राती भवति ॥ वृ. 'जया ण'मित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तं तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थःत्वात्, यतो यदि दक्षिणार्द्ध उत्तरार्द्ध च समग्र एव दिवसः स्यात्तदाकथंपूर्वेणापरेण चरात्रि स्यादितिवक्तुंयुज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात्, इतश्च दक्षिणार्धादिशब्देन दक्षिणादिदिग्भागमात्रमेवावसेयं नत्व अतो यदाऽपिदक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसोभवति तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रिक्षेत्रं स्यात् । तथाहि-षष्ट्या मुहूर्त ः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूर्तरूक्तं, अष्टादशच षष्टेर्दशभागत्रितयरूपा भवन्ति, तथायदाऽष्टादशमुहूर्तो दिवसोभवति तदा रात्रि - दशमुहूर्त्ता भवति, द्वादशच षष्टेर्दशभागद्वयरूपाभवन्तीति, तत्र चमेरुप्रति नव योजनसहनानि चत्वारिशतानिषडशीत्यदिकानिनवचदश भागायोजनस्येत्येतत्सर्वोत्कृष्टदिवसेदशभागत्रयरूपं तापक्षेत्रप्रमाणं भवतिकथम्?, मन्दरपरिक्षेपस्य किञ्चिन्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशघोजनसहनमानस्य दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति। ___ तथालवणसमुद्रं प्रतिचतुर्नवतिर्योजनानांसहस्रानिअष्टौ शतान्यष्टषष्टधिकानिचत्वारश्च दशभागा योजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं भवतिकथम्?, जम्बूद्वीपपरिधेः किञ्चिन्यूनाष्टाविंशत्युत्तरसतद्वयाधिकषोडशसहस्रोपेतयोजनलक्षत्रयमानस्य दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुनितत्वे एतस्यभावादिति ।जघन्यरात्रिक्षेत्रप्रमाणंचाप्येवमेव, नवरंपरिधेर्दशभागो द्विगुणः कार्य, तत्राद्यंषड् योजनानांसहस्राणित्रीणिशतानिचतुर्विशत्यधिकानिषट्च दशभागायोजनस्य द्वितीयं तु त्रिषष्टि सहाणि द्वे पञ्चचत्वारिंशदधिके योजनानां शते षट् च दशभागा योजनस्य सर्वलघौ च दिवसे तापक्षेत्रमनन्तरोक्तरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रंत्वनन्तरोक्ततापक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्र जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणित्रीनिशतानित्रयाशिंदधिकानि त्रिभागश्च योजनस्य उभयमीलने त्वष्टसप्ततिः सहाम्रणि त्रीनि शतानि त्रयशिंदधिकानि योजनत्रिभागश्चेति। ___“उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइत्ति इह किल सूर्यस्य चतुरशीत्यधिक मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणसुद्रस्य मध्ये भवति, तत्रच सर्वाभ्यन्तरे मण्डले यदावर्त्तते सूर्यस्तदाऽष्टादशमुहूर्तो दिवसो भवति, कथम्?, यदा सर्वबाह्ये मण्डले वर्ततेऽसौ तदा सर्वजघन्यो द्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततमे मण्डले षड् मुहूर्ता वर्द्धन्त इत्येवमष्टादशमुहूर्तो दिवसो भवति, अत एव द्वादशमुहूर्ता रात्रिर्भवति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य। ___'अट्ठारसमुहुत्तानंतरे'त्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्तते सूर्यस्तदा मुहूर्तेकषष्टिभागद्वयहीनाष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहूर्तादिवसादनन्तरोऽ Page #224 -------------------------------------------------------------------------- ________________ २२१ शतकं-५, वर्गः-, उद्देशकः-१ ष्टादशमुहूर्तानन्तरमितिव्यपदिष्टः, सातिरेगा दुवालसमुहुत्ता राइ'त्ति द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता राई भवइत्ति रात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिनं हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति ।। ‘एवं एएणं कमेणं' एवमित्युपसंहारे ‘एतेन' अनन्तरोक्तेन 'जया णं भंते ! जंबूद्दीवे २ दाहिणड्डे' इत्यनेनेत्यर्थः, 'ओसारेयव्वं'ति दिनमानं ह्रस्वीकार्य, तदेव दर्शयति-सत्तरसे'त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यैकत्रिंशत्तममण्डलार्द्ध यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ताच रात्रिरिति । _ सत्तरसमुहुत्तानंतरे'त्ति मुहूर्तेकषष्टिभागद्वयहीनसप्तदशमुहूर्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलाः भवति, एवमनन्तरत्वमन्यत्राप्यूा, 'साइरेगतेरसमुहुत्ता राइ'त्ति मुहूर्तेकषष्टिभाद्वयेन सातिरेकत्वम्, एवं सर्वत्र ‘सोलसमुहुत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितमण्डले षोडशमुहूत्र्तो दिवसोभवति, ‘पन्नरसमुहत्ते दिवसे'त्ति द्विनवतितममण्डलार्द्ध वर्तमाने सूर्ये, 'चोद्दसमुहुत्ते दिवसे'त्ति द्वाविंशत्युत्तरशततमे मण्डले, “तेरसमुहुत्ते दिवसे'त्ति सार्धद्विपञ्चाशदुत्तरशततमेमण्डले, 'वारसमुहुत्तेदिवसे'त्तित्र्यशीत्यधिकशततमेमण्डले सर्वबाह्य इत्यर्थः । कालाधिकारादिदमाह मू. (२१८) जयाणंभंते! जंबू० दाहिणड्ढेवासाणं पढमे समए पडिवजइ तयाणं उत्तरडेवि वासाणं पढमे समए पडिवज्जइ जया णं उत्तरडेवि वासाणं पढमे समए पडिवज्जइ तयाणं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं प० स०प०?, हंता गोयमा! जया णं जंबू०२ दाहिणड्ढे वासाणं प० स० पडिवजइ तह चेव जाव पडिवज्जइ। जया णं भंते ! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स० पडिवज्जइ तयाणं पञ्चत्थिमेणवि वासामं पढमे समए पडिवज्जइ, जया णं पच्चत्थिमेणवि वासाणं पढमे समए पडिवञ्जइ तया णं जावमंदरस्स पव्वयस्स उत्तरदाहिणेणं अनंतरपच्छाकडसमयंसिवासाणंप० स० पडिवन्ने भवति हंता गोयमा! जयाणंजंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं, एवं चेव उच्चारेयव्वंजाव पडिवन्ने भवति। एवं जहा समएणं अभिलावो भनिओ वासाणं तहा आवलियाएवि २ भाणियव्वो, आणापाणुणवि ३ थोवेणवि४ लवणवि ५ महत्तेणवि ६ अहोरत्तेणवि७ पक्खेणवि ८ मासेणवि ९ उऊणावि १०, एएसिं सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्वो। जया णं भंते! जंबू० दाहिणड्डे हेमंताणं पढमे समए पडिवज्जति जहेव वासाणं अभिलावो तहेव हेमंताणवि २० गिम्हाणवि ३० भाणियब्वो जाव उऊ, एवं एए तिन्निवि, एएसिं तीसं आलावगाभानियव्वा । जयाणं भंते! जंबू० मंदरस्स पव्वयस्स दाहिणड्डे पढमे अयणे पडिवाइ तयाणं उत्तरडेवि पढमे अयणे पडिवज्जइ, जहा समएणं अभिलावो तहेवअयणेणविभानियव्वो जाव अनंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणेणं अभिलावो तहा संवच्छरेणविभाणियव्वो, जुएणविवाससएणविवाससहस्सेणवि वाससयसहस्सेणविपुव्वंगेणवि पुव्वेणवि तुडियंगेणवि तुडिएणवि, एवं पुव्वे २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छनिउरे २ अउए २ नउए २ पउए २ चूलिया २ सीसपहेलिया २ पलिओवमेणवि सागरोवमेणविभाणियव्यो।। Page #225 -------------------------------------------------------------------------- ________________ - २२२ भगवतीअङ्गसूत्रं ५/-/१/२१८ जया णं भंते ! जंबूद्दीवे २ दाहिणढे पढमा ओसप्पिणी पडिवञ्जइ तया णं उत्तरडेवि पढमाओसप्पिणी पडिवाइ, जयाणं उत्तरड्डेवि पडिवज्जइत दाणंजंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेण नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पन्नत्ते? समणाउसो!, हंतागोयमा!तंचेव उच्चारेयव्वंजावसमणाउसो!, जहाओसप्पिणीएआलावओ भनिओ एवं उस्सप्पिणीएविभाणियव्वो। वृ. 'जयाणंभंते! जंबूद्दीवे२ दाहिणड्डेवासाणं पढमेसमएपडिवज्जइ' इत्यादि, 'वासाणं'ति चतुर्मासप्रमाणवर्षाकालस्यसम्बन्धी प्रथमः' आधः 'समयः' क्षणः प्रतिपद्यते' संपद्यतेभवतीत्यर्थः, 'अनंतरपुरक्खडसमयंसित्तिअनन्तरो-निर्व्यवधानोदक्षिणार्द्धवर्षाप्रथमतापेक्षयासचातीतोऽपि स्यादत आह-पुरस्कृतःपुरोवर्ती भविष्यन्नित्यर्थः, समयः-प्रतीतः, ततः पदत्रयस्यकर्मधारयोऽतस्तत्र, 'अनंतरपच्छाकडसमयंसित्तिपूर्वापरविदेहवर्षाप्रथमसमयापेक्षयायोऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ॥ एवं जहा समएण'मित्यादि, आवलिकाऽभिलापश्चैवस्-'जयाणंभंते! जंबूद्दीवे२ दाहिणड्डेवासाणंपढमाआवलियापडिवजति तयाणं उत्तरडेवि, जयाणं उत्तरड्ढेवासाणं पढमावलिया पडिवञ्जति तयाणंजंबूद्दीवे२ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अनंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवाइ हंतागोयमा!, इत्यादि । एवमानप्राणादिपदेष्वपि,आवलिकाद्यर्थः पुनरयम्-आवलिकाअसङ्ख्यातसमयात्मिका आनप्राणः-उच्छ्वासनिश्वासकालः स्तोकः-सप्तप्राणप्रमाणः लवस्तुसप्तस्तोकरूपः मुहूर्तपुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तुमासद्वयमानः, 'हेमंताणं'तिशीतकालस्य 'गिम्हाण वत्ति उष्णकालस्य ‘पढमे अयणे'त्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य 'जुएणवि'त्ति युगंपञ्चसंवत्सरमानं 'पुव्वंगेणवि' त्ति पूर्वाङ्ग चतुर-शीतिवर्षलक्षाणां 'पुव्वेणवि'त्ति पूर्वं पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेणगुनितं, एवं चतुर-शीतिवर्षलक्षगुनितमुत्तरोत्तरंस्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमेस्थाने भवतीति। 'पढमा ओसप्पिनि'त्तिअवसर्पयतिभावानित्येवंशीलाऽवसर्पिणी तस्याःप्रथमोविभागः-प्रथमावसर्पिणी उस्सपिनि'त्ति उत्सर्पयतिभावानित्येवंशीलाउत्सर्पिणीति मू. (२१९) लवणेणंभंते! समुद्दे सूरियाउदीचिपाईणमुग्गच्छजच्चेवजंबूद्दीवस्स वत्तव्वया भनिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्सविभाणियव्वा, नवरं अभिलावो इमो नेयव्वोजयाणंभंते! लवणेसमुद्देदाहिणड्डे दिवसे भवतितंचेवजावतदाणंलवणेसमुद्दे पुरच्छिमपञ्चत्थिमेणं राई भवति, एएणं अभिलावेणं नेयव्वं । जदा णं भंते ! लवणसमुद्दे दाहिणड्डे पढमाओस्सप्पिणी पडिवञ्जइ तदा णं उत्तरडेवि पढमाओस्सप्पिणी पडिवज्जइ, जदा णं उत्तरढे पढमाओसप्पिणी पडिवज्जइ तदा णं लवणसमुद्दे पुरच्छिमपञ्चस्थिमेणं नेवत्थि ओसप्पिणी २ समणाउसो!?, हंता गोयमा! जाव समणाउसो!॥ घायईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेव जंबूद्दीवस्स वत्तव्वया भणिया सच्चेव घायइसंडस्सवि भानियव्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियव्वा । जयाणंभंते! घायइसंडे दीवे दाहिणड्डे दिवसे भवति तदा मंउत्तरडेविजयाणं उत्तरडेवि तदा मंधायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं राती भवति?, हंता गोयमा! एवं चेव जाव राती भवति । जदा णं भंते ! घायदसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमेण दिवसे Page #226 -------------------------------------------------------------------------- ________________ शतकं-५, वर्ग:-, उद्देशकः-१ २२३ भवति तदाणं पञ्चत्थिमेणवि, जदाणं पञ्चत्थिमेणवि तदाणं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति?, हंता गोयमा! जाव भवति । __ एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणड्डे पढमा ओस्स० तया णं उत्तरड्डे जया णं उत्तरड्डे तया णं धायदसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नस्थि ओस० जाव? समणाउसो!, हंता गोयमा! जाव समणाउसो!, जहा लवणसमुद्दस्स वत्तव्बया तहा कालोदस्सवि भाणियव्वा, नवरं कालोदस्स नामंभानियव्वं । अभितरपुक्खरद्धेणंभंते! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वया तहेव अभितरपुक्खरद्धस्सवि भाणियव्वा नवरं अभिलावो जाव जाणेयव्वोजाव तया णं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपञ्चस्थिमेणं नेवत्थि ओस० नेवत्थि उस्सप्पिणी अवट्ठिएणं तत्य काले पन्नत्ते समणाउसो ! सेवं भंते २ ॥ शतकं-५ उद्देशकः-१ समाप्तः -शतकं-५ उद्देशकः-२:वृ. प्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुतिभेदांस्तावदभिधातुमा मू. (२२०) रायगिहे नगरे जाव एवं वदासी-अस्थि णं भंते ! ईसिं पुरेवाता पत्थावा० मंदावा० महावा० वायंति? हंता अस्थि, अत्थि णं भंते ! पुरच्छिमेणं ईसिं पुरेवाया पत्थावाया मंदावाय महावाया वायंति? हंता अस्थि । एवं पच्छत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरछिमदाहिणेणं दाहिणपञ्चत्थिमेणं पच्छिमउत्तरेणं॥ जया णं भंते ! पुरच्छिमेणं इसिं पुरेवाया पत्थावाय मंदावा० महावा० वायंति तया णं पञ्चत्थिमेणवि ईसिं पुरेवाया जया णं पञ्चत्थिमेणं इसिं पुरेवाया तया णं पुरच्छिमेणवि?, हंता गोयमा! जया णं पुरच्छिमेणं तया णं पञ्चत्थिमेणवि ईसिंजया णं पञ्चत्थिमेणवि ईसिं तया णं पुरच्छिमेणवि ईसिं, एवं दिसासु विदिसासु।। ___ अस्थिणं भंते ! दीविचया ईसिं?, हंता अस्थि । अस्थि णं भंते ! सामुद्दया ईसिं?, हंता अस्थि । जया णं भंते! दीविच्चयाईसिं तयाणं सा सामुद्दयावि ईसिंजया णं सामुद्दया ईसिं तया णं दीविच्चयावि ईसिं?, नो इणढे समढे। से केणट्टेणं भंते ! एवं वुच्चति जया णं दीविचया ईसिं नो णं तया सामुद्दया ईसिं जया णं सामुद्दया ईसिं नो णं तया दीविच्चया ईसिं?, गोयमा ! तेसिणं वायाणं अन्नमन्नस्स विवचासेणं लवणे समुद्दे वेलं नातिक्कमइ से तेणटेणं जाव वाया वायंति। अत्थिणं भंते ! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति?, हंता अत्थि। कया णं भंते! ईसिंजाव वायंति?, गोयमा ! जया णं वाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थिणं भंते! ईसिं०? हंता अस्थि, कयाणंभंते! ईसिं पुरेवाया पत्था०?, गोयमा! जया णं वाउयाए उत्तरकिरियं रियइ तयाणं ईसिं जाव वायंति। अस्थिणं भंते ! ईसिं०?, हंता अस्थि, कया णं भंते ! ईसिं पुरेवाया पत्था०?, गोयमा! Page #227 -------------------------------------------------------------------------- ________________ २२४ भगवती अङ्गसूत्रं ५/-/२/२२० जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अठ्ठाए वाउकायं उदीरेति तया णं ईसिं पुरेवाया जाव वायंति । वाउकाए णं भंते! वाउकायं चेव आणमंति पाण० जहा खंदए तहा चत्तारि आलावगा नेयव्वा अणेगसयसहस्स० पुढे उद्दाति वा, ससरीरी निक्खमति ॥ वृ. 'रायगिहे ' इत्यादि, 'अत्थि' त्ति अस्त्ययमर्थो यदुत वाता वान्तीति योगः, कीध्शाः ? इत्याह-‘ईसिं पुरेवाय'त्ति मनाक् सत्रेहवाताः 'पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः ‘मंदावाय’त्ति मन्दाः शनैः संचारिणोऽमहावाता इत्यर्थः 'महावाय'त्ति उद्दण्डवाता अनल्पा इत्यर्थः 'पुरच्छिमेणं' ति सुमेरोः पूर्वस्यां दिशीत्यर्थः एवेतानि दिगविदिगपेक्षयाऽष्टौ सूत्रानि । , उक्तं दिगभेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह - "जया ण' मित्यादि, इह च द्वे दिकसूत्रे द्वे विदिकसूत्रे इति । अथ प्रकारान्तेण वातस्वरूपनिरूपणसूत्रं, तत्र 'दीविच्चग 'त्ति द्वैप्याद्वीपसम्बन्धिनः 'सामुद्दय'त्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवच्चासेणं'ति अन्योऽन्यव्यत्यासेन यदैके ईषत्पुरोवातादिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं नाइक्कमइ' त्ति तथाविधवातद्रव्यसामर्थ्याद्वेवेलायास्तथास्वभावत्वाच्चेति । अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेम दर्शयन्नाह - 'अत्थिण'मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थः मिति न पुनरुक्तमित्याशङ्कनीयं, 'अहारियं रियंति' त्ति रीतं रीति स्वभाव इत्यर्थः तस्यानतिक्रमेण यथारीतं 'रीयते' गच्छति यदा स्वाभाविक्या क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियं, तद्यथा भवतीत्येवं रीयतेगच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाचनान्तरे त्वाद्यं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जितानां तृतीयं तु चतुर्णामप्युक्तमिति । वायुकायाधिकारादेवेदमाह-‘वायुकाएण' मित्यादि, 'जहा खंदए' इत्यदि, तत्र प्रथमो दर्शित एव, 'अनेगे'त्यादिर्द्वितीयः, सचैवम्- 'वाउयाए णं भंते ! वाउयाए चेव अनेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुज्जो २ पच्चायाइ ?, हंता गोयमा !, 'पुट्ठे उद्दाइ' त्ति तृतीयः, स चैवम्- 'से भंते ! किं पुट्ठे उद्दाइ अपुठ्ठे उद्दाइ ?, गोयमा ! पुट्ठे उद्दाइ नो अपुठ्ठे, 'ससररी' त्यादि : चतुर्थः, स चैवम्- 'से भंते! किं ससरीरी निक्खमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी 'त्यादि । वायुकायश्चिन्तितः अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह मू. (२२१) अह भंते! ओदणे कुम्मासे सुरा एए णं किंसरीराति वत्तव्वं सिया ?, गोयमा ओदणे कुम्मासे सुराए यजे घणे दव्वे एए णं पुव्वभावपन्नवणं पडुच्च वणस्सइजीवसरीरा तओ पच्छा सत्थातीया सत्थपरिणामिआ अगनिज्झामिया अगणज्झसिया (अगनिसेविया) अगनिपरिणामिया अगनिजीवसरीरा वत्तव्वं सिया, सुराए य जे दवे दव्वे एए णं पुव्वभावपत्रवणं पडुच्च आउसीवसरीरा, तओ पच्छा सत्थातीया जाव अगनिकायसरीराति वत्तव्वं सिया । अहन्नं भंते! अए तंबे तउए सीसए उवले कसट्टिया एए णं किंसरीराइ वत्तव्वं सिया ? गोयमा ! अए तंबे तउए सीसए उवले कसट्टिया, एए णं पुव्वभावपन्नवणं पडुच पुढविजीवसरीरा तओ पच्छा सत्थातीया जाव अगनिजीवसरीराति वत्तव्वं सिया । Page #228 -------------------------------------------------------------------------- ________________ २२५ शतकं-५, वर्गः:, उद्देशकः-२ अहन्नं भंते ! अट्ठी अद्विज्झामे चम्मे चम्मज्झामे रोमे २ सिंगे २ खुरे २ नखे २ एते णं किंसरीराति वत्तव्वं सिया ?, गोयमा! अट्ठी चंमे रोमे सिंगे खुरे नहे एएणं तसपाणजीवसरीरा अट्ठिज्झामेचम्मज्झामे रोमज्झामे सिंग० खुर० नहज्झामे एएणंपुव्वभावपन्नवणं पडुच्च तसपाणजीवसरीरा तओ पच्छा सत्थातीया जाव अगनिजीव०त्ति वत्तव्वं सिया। अह भंते ! इंगाले छारिए भुसे गोमए एसणं किंसरीरा वत्तव्वं सिया?, गोयमा ! इंगाले छारिए भुसे गोमए एए णं पुव्व भावपन्नवणं पडुच्च एगिदियजीवसरीरप्पओगपरिणामियावि जावपंचिंदियजीवसरीरप्पओगपरिणामियावितओ पच्छा सत्यातीयाजाव अगनिजीवसरीराति वत्तव्वं सिया ॥ वृ. 'अहे त्यादि, एएणं'तिएतानिणमित्यलङ्कारे 'किंसरीर'त्तिकेषांशरीरानि किंशरीरानि ? 'सुराएयजे घणेत्तिसुरायांद्वेद्रव्येस्यातां-घनद्रव्यंद्रवद्रव्यंच, तत्रयद्धनद्रव्यं पुव्वभावपन्नवणं पडुच्च'त्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीरानि, पूर्वं हि ओदनादयो वनस्पतयः, 'तओपच्छत्ति वनस्पतिजीवशरीरवाच्यत्वानन्तमग्निजीवशरीराणीतिवक्तव्यं स्यादितिसम्बन्धः, किम्भूतानिसन्ति? इत्याह-'सत्यातीय'त्ति शस्त्रेण-उदूखलमुशलयन्त्रकादिनाकरमभूतेनातीतानिअतिक्रान्तानिपूर्वपर्यायमिति शस्त्रातीतानि ‘सत्थपरिणामिय'त्तिशस्त्रेण परिणामितानि-कृतानि नवपर्यायानि शस्त्रपरिणामितानि । ततश्च ‘अगनिज्झामिय'त्ति वह्निना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याजनात्, तथा 'अगनिज्झूसिय'त्ति अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्निना सेवितानिवा 'जुषी प्रीतिसेवनयोः' इत्यस्य धातोःप्रयोगात्, ‘अगनिपरिणामियाईति संजाताग्निपरिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादौ शस्त्रमग्निरेव, 'अगनिज्झामिया'इत्यादितु तद्वयाख्यानमेवेति, ‘उवले'त्तिइह दग्धपाषाणः 'कसट्टिय'त्तिक (षप): अद्विज्झामि'त्ति अस्थिचतद्धयामं च-अग्निनाध्यामलीकृतम्-आपादितपर्यायान्तरमियर्थः, इंगाले इत्यादि, अङ्गारः' निचलितेन्धनं 'छारिएत्ति क्षारकं भस्म ‘भुसे'त्तिबुसं गोयम'त्ति छगणम्, इह चबुसगोमयौ भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमानिविशेषणानामपनुपपत्ति स्यादिति । एतेपूर्वभावप्रज्ञापनांप्रतीत्यैकेन्द्रियजीवैः शरीरतया प्रयोगेण-स्वव्यापारेणपरिणामिता ये ते तथा एकेन्द्रियशरीराणीत्यर्थः, 'अपि' समुच्ये, यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिताअपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वंच यथासम्भवमेवनतुसर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात्, बुसंतु यवोगधूमहरितावस्थायामे केन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, द्वीन्द्रियादीनां तुगवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति ।। पृथिव्यादिकायाधिकारादप्कायरूपस्य लवणोदधेः स्वरूपमाह मू. (२२२) लवणे णं भंते ! समुद्दे केवतियं चक्कवालविखंभेणं पन्नत्ते?, एवं नेयव्वं जावलोगद्विती लोगानुभावे, सेवं भंते! २ त्ति भगवंजाव विहरइ॥ वृ. 'लवणेण मित्यादि, एवं नेयव्वं'तिउक्ताभिलापानुगुणतया नेतव्यंजीवाभिगमोक्तं [5015 Page #229 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ५/-/२/२२२ लवणसमुद्रसूत्रं, किमन्तमित्याह 'जाव लोगे' त्यादि, तच्चेदम्- 'केवइयं परिक्खेवेणं ?, गोयमा ! दो जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नरस सयसहस्साइं एक्कासीयं च सहस्साइं सयं च इगुणयालं किंचिविसेसूणं परिक्खेवेणं पन्नत्ते' इत्यादि । एतस्य चान्ते 'कम्हाणं भंते! लवणसमुद्दे जंबूद्दीवं दीवं नो उव्वीलेइ' इत्यादी प्रश्ने 'गोयमा जंबुद्दीवे २ भरहेरवएसुवासेसु अरहंता चक्कवट्टी' त्यादेरुत्तरग्रन्थस्यान्ते 'लोगट्ठिइ' इत्यादि द्रष्टव्यमिति शतकं-५ उद्देशकः-२ समाप्तः २२६ -: शतकं - ५ उद्देशकः-३ : वृ. अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यग्ज्ञानिप्रतिपादितत्वात्, मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शयंस्तृतीयोद्देशकस्यादिसूत्रमिदमाह मू. (२२३) अन्नउत्थिया णं भंते ! एवमातिक्खंति भा० प० एवं प० से जहानामए जालगंठिया सिया आनुपुव्विगढिया अनतरगढिया परंपरगढिया अन्नमन्नगढिया अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमन्नगुरुयसंभारियत्ताए अन्नमन्नघडत्ताए जाव चिट्ठति, एवामेव बहूणं जीवाणं बहुसु आजातिसयसहस्सेसु बहूइं आउयसहस्साई आनुपुव्विंगढियाई जाव चिट्ठति, एगेऽवियणं जीवे एगेणं समएणं दो आउयाइं पडिसंवेदयति, तंजहा-इहभवियाउयंच परभवियाउयं च, जं समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभवियाउयं पडिसंवेदेइ जाव से कहमेयं भंते ! एवं ? गोयमा ! जन्नं ते अन्नउत्थिया तं चैव जाव परभवियाउयं च, जे ते एवमाहंसु तं मिच्छा, अहं पुण गोयमा ! एवमातिक्खामि जाव परूवेमि० अन्नमन्नघडत्ताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहूहिं आजातिसहस्सेहिं बहूई आउयसहस्साइं आनुपुव्विंगढियाइं जाव चिट्ठति, एगेऽविय जीवे एगेणं समएणं एगं आउयं पडिसंवेदेइ, तंजहा इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर० पडिसंवेदेति जं समयं प० नो तं समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेयणाए नो परभवियाउयं पडिसंवेदेइ परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति । एवं खलु एगे जीवे एगेणं समएणं एवं आउयं प० तंजहा इहभ० वा परभ० वा ॥ वृ. 'अन्नउत्थिया ण' मित्यादि, 'जालगंठिय'त्ति जालं - मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां साजालग्रन्थिका - जालिका, किंस्वरूपा सा ? इत्याह- 'आनुपूविंगढिय'त्ति आनुपूर्व्या-परिपाट्या ग्रथिता - गुम्फिता आद्युचितग्रन्थीनामादौ विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह - 'अनंतरगढिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यवस्थापितैर्ग्रन्थिभि सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः व्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति ? - 'अन्नमन्नगढिय'त्ति अन्योऽन्यं - परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिता अन्योऽन्यग्रथिता, एवं च 'अन्नमन्नगरुयत्ताए' त्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता - विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नमन्नभारियत्ताए 'त्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यमारिकं तद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्तार्थः द्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह 'अन्नमन्नगुरुयसंभारियत्ताए' त्ति अन्योऽन्येन गुरुकं यत्सम्भारिकं च तत्तथा तद्भावस्तत्ता Page #230 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः - ३ तया, 'अन्नमन्नघडत्ताए’त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया 'चिट्ठइ'त्ति आस्ते, इति दृष्टान्तोऽथ दान्तिक उच्यते- 'एवामेव 'त्ति अनेनैव न्यायेन बहूनां जीवनां सम्बन्धीनि 'बहूसु आजाइसहस्सेसु' त्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजीतानां च बहुशतसहस्रसङ्घयत्वात्, आनुपूर्वीग्रथितानीत्यादि पूर्ववद्वयाख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधि - ? इत्याह 'एगेऽविये' त्यादि, एकोऽपि च जीव आस्तामनेकः, एकेन समयेनेत्यादि प्रथमशतकवत्, अत्रोत्तरं - 'जे ते एवमाहंसु' इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवनां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा ?, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पने जीवानामपि जालग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात्, तथा च सर्वजीनां सर्वायुः संवेदनेन सर्वभवभवनप्रसङ्ग इति । अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेत, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वय- प्रसङ्गादिति । 'अहं पुण गोयमे' त्यादि, इह पक्षे जालग्रन्थिका - सङ्कलिकामात्रम्, 'एगमेगस्से' त्यादि, एकैकस्य जीवस्य न तु बहूनां बहुधा ष्वाजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेक्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्त्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वानि परस्परं प्रतिबद्धानि भवन्ति न पुनरेकभव एव बहूनि 'इहभवियाउयं व' त्ति वर्त्तमानभवायुः 'परभवियाउयं व 'त्ति परभवप्रायोग्यं यद्वर्त्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते ‘परभवियाउयं वत्ति ।। आयुः- प्रस्तावादिदमाह २२७ मू. (२२४) जीवे णं भंते! जे भविए नेरइएस उववज्जित्तए से णं भंते! किं साउए संकमइ निराउए संकमइ ?, गोयमा ! साउए संकमइ नो निराउए संकमइ । से णं भंते! आउए कहिं कडे कहिं समाइन्ने ?, गोयमा ! पुरिमे भवे कडे पुरिमे भवे समाइन्ने, एवं जाव वेमानियाणं दंडओ । से नूनं भंते! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा- नेरइयाउयं वा जाव देवाउयं वा ?, हंता गोयमा ! जे जंभविए जोणि उववजित्तए से तमाउयं पकरेइ, तंजहानेरइयाउयं वा तिरि० मणु० देवाउयं वा, नेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तंजहा- रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ । तंजहा एगिंदियतिरिक्खजोनियाउयं वा, भेदो सव्वो भाणियव्वो, मणुस्साउयं दुविहं, देवाउयं चउव्विहं, सेवं भंते! सेवं भंते ! ॥ वृ. 'जीवे णमित्यादि, 'से णं भंते 'त्ति अथ तद्भदन्त ! 'कहिं कडे' त्ति क्व भवे बद्धं 'समाइन्ने' त्ति समाचरितं तद्धेतुसमाचरणात्, 'जे जंभविए जोनि उववजित्तए 'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तुं योग्य इत्यर्थः 'मणुस्साउयं दुविहं' ति संमूर्च्छिमगर्भव्युत्क्रान्तिकभेदाद्द्द्विधा ‘देवाउयं चउव्विहं'ति भवनपत्यादिभेदादिति । शतकं - ५ उद्देशकः ३ समाप्तः Page #231 -------------------------------------------------------------------------- ________________ २२८ भगवतीअगसूत्रं ५/-/४/२२५ ___-शतकं-५ उद्देशक:-४ :वृ.अनन्तरोद्देशेऽन्ययूथिकछद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तुमनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते इत्येवंसंबन्धस्यास्येदमादिसूत्रम् मू. (२२५) छउमत्थेणंभंते! मणुस्से आउडिज्जमाणाइंसद्दाइंसुणेइ, तंजहा-संखसद्दानि वा सिंगस० संखियस० खरमुहिस० पोयास० परिपिरियास० पणवस० पडहस० भंभास० होरंभस० भेरिसद्दानि वा झल्लरिस० दंदुहिस० तयानि वा वितयानि धणानि वा झुसिरानि वा?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिज्जमाणाइं सद्दाइं सुणेइ, तंजहा-संखसद्दानि वा जाव झुसिरानि वा। ताइं भंते ! किं पुट्ठाइं सुणेइ अपुट्ठाइंसुणेइ ?, गोयमा ! पुट्ठाइं सुणेइ नो अपुट्ठाई सुणेइ, जाव नियमा छद्दिसिं सुणेइ । छउमत्थे णं मणुस्से किं आरगयाइं सद्दाइं सुणेइ पारगयाइं सद्दाई सुणेइ ?, गोयमा ! आरगयाइं सद्दाइंसुणेइ नो पारगयाई सद्दाइं सुणेइ। जहाणंभंते! छउमत्थे मणुस्से आरगयाइंसद्दाइंसुणेइनो पारगयाइंसद्दाइंसुणेइ तहाणं भंते ! केवली मणुस्से किं आरगयाइंसद्दाइंसुणेइ पारगयाइं सद्दाइंसुणेइ ?, गोयमा! केवली णं आरगयं वा पारगयं वा सव्वदूरमूलमणतियं तदं जाणेइ पासेइ, से केणतुणं तं चेव केवली णं आरगयं वा पारगयं वा जाव पासइ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपिजाणइ अमियंपि जा० एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उडं अहे मियंपि जाणइ अमियंपि जा० सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओजाणइ पासइ सव्वकालं जा०पा० सव्वभावे जाणइ केवली सव्वभावे पासइ केवली। अनंते नाणे केवलिस्स अनंते दंसणे केवलिस्स निव्वुडे नाणे केवलिस्स निव्वुडे दंसणे केवलिस्स से तेणटेणं जाव पासइ ॥ वृ.'छउमत्थे ण'मित्यादि, 'आउडिज्जमाणाइंति 'जुड बन्धने' इतिवचनाद् 'आजोड्यमानेभ्यः' आसंबध्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा एम्य एवयेजाताःशब्दास्ते आजोड्यमानाआकुट्यमानाएववोच्यन्तेऽतस्तानाजोड्यमानानाकुट्यमानान्वा शब्दान् श्रृणोति, इह चप्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः अथवा 'आउडिज्जमाणाइंति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि सद्दाइंति शब्दानि शब्दद्रव्यानि शङ्खादयः प्रतीताः नवरं 'संखिय'त्ति शङ्खिका हस्वः शङ्खः 'खरमुहित्ति काहला पोया' महती काहला परिपिरिय'त्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः ‘पणव'त्ति भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति 'भंभ'त्ति ढक्का 'होरंभ'त्ति रूढिगम्या 'भेरित्ति महाढक्का 'झल्लरि'त्ति वलयाकारोवाद्यविशेषः ‘दुंदुहित्तिदेववाद्यविशेषः,अथोक्तानुक्तसङ्ग्रहद्वारेणाह-'ततानि वे'त्यादि, 'ततानि' वीणादिवाद्यानि तज्जनितशब्दा अपि तताः एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम्॥१॥ “ततं वीणादिकं ज्ञेयं, विततं पटहादिकम्। धनं तु कांश्यतालादि, वंशादिशुषिरं मतम् ॥” इति Page #232 -------------------------------------------------------------------------- ________________ २२९ शतकं-५, वर्गः, उद्देशकः-४ 'पुट्ठाई सुणेह' इत्यादि तु प्रथमशते आहारधिकारवदवसेयमिति । 'आरगायाईति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाइं तिइन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्वदूरमूलमनंतियंति सर्वथा दूरं-विप्रकृष्टं मूलं च-निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् अत्यर्थं दूरवर्त्तिनमत्यन्तासन्नं चेत्यर्थःअन्तिकम्-आसन्नं तन्निषेधादनन्तिकम्, नजोऽल्पार्थःत्वान्नात्यन्तमन्तिकमदूरासन्नमित्यर्थः, तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'सव्व'त्ति अनेन 'सव्वओ समंता' इत्युपलक्षितं, दूरमूलं'तिअनादिकमितिहृदयम्, 'अनंतियंति अनन्तिकमित्यर्थः, 'मियंपि'त्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्यादि, 'अमियंपि'त्ति अनन्तमसङ्खयेयं वा वनस्पतिपृथिवीजीवद्रव्यादि ‘सव्वं जाणइ'इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्वं जानाति केवलीत्याधुच्यते ? इत्यत आह-'अनंते'इत्यादि, अनन्तं ज्ञानमनन्तार्थःविषयत्वात्, तथा 'निब्बुडे नाणे केवलिस्स'त्ति 'निवृतं' निरावरणंज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निब्बुडे वितिमिरे विसुद्धे'तिविशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृत' निष्ठागतं 'वितिमिरं' क्षीणावरणमत एव विशुद्धमिति अथ पुनरपिछद्मस्थमनुष्यमेवाश्रित्याह मू. (२२६) छउमत्थे णं भंते ! मणुस्से हसेज वा उस्सुयाएज वा ?, हंता सहेज वा उस्सुयाएज वा, जहा णं भंते ! छउमत्थे मणुसे हसेज जाव उस्सु० तहाणं केवलीवि हसेज वा उस्सुयाएज वा?, गोयमा! नो इणढे समढे, से केणटेणं भंते ! जाव नो णंतहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जन्नं जीवा चरित्तमोहनिञ्जस्स कम्मस्स उदएणं हसंति वा उस्सुयायंति वा सेणंकेवलिस्स नत्थि, सेतेणट्टेणंजाव नोणंतहा केवली हसेज वा उस्सुयाएज वा। . जीवेणंभंते! हसमाणे वा उस्सुयमाणेवा कइकम्मपयडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएहिं जीवेगिंदियवजो तिय भंगो। छउमत्थे णं भंते! मणूसे निदाएज वा पयलाएज वा!, हंता निदाएज वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरनिजस्स कम्मस्स उदएणं निदायंति वा पयलायति वा, सेणं केवलिस नत्थि, अन्नं तं चेव । जीवे णं भंते ! निद्दायमाणे वा पयलायमाणे वा कति कम्मपयडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएसुजीवेगिंदियवजो तियभंगो वृ. 'छउमत्थे'त्यादि, 'उस्सुयाएजत्ति अनुत्सुक उत्सुको भवेदुत्सुकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, “जनजीवत्तियस्मात् कारणाजीवः ‘सेणं केवलिस्स नत्थि'त्तितत्पुनचारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः, “एवं जाव वेमानिए'त्ति, एवमिति जीवाभिलापवन्नारकादिर्दण्डको वाच्यो यावद्वैमानिक इति । स चैवम्-'नेरइए णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा' इत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिं ति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु जीवाणं भंते! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधति?, गोयमा ! सत्तविहबंधगाविअट्टविहबंधगावि' इत्यादिषु जीवेगिदिए'त्यादिजीवपदमेकेन्द्रियपदानिचपृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशती Page #233 -------------------------------------------------------------------------- ________________ २३० भगवतीअङ्गसूत्रं ५/-/४/२२६ नारकादिपदेषु 'त्रिकभङ्गः' भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाज्जीवानां सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते। नारकादिषु तुत्रयं, तथाहि-सर्व एव सप्तविधबन्धकाः स्युरित्येकः १, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकश्चेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति। अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह-'छउमत्थे'त्यादि, 'निदाएज वत्ति निद्रांसुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत ‘पयलाएज वत्ति प्रचलाम्-उर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत्। केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह मू. (२२७) हरीणंभंते! हरिनेगमेसी सक्कदूए इत्थीगभंसंहरणमाणे किंगभाओगभं साहरइ १ गब्भाओ जोणिं साहरइ २ जोणीओ गब्भं साहरइ ३ जोणीओ जोणिं साहरइ ४?, गोयमा ! नो गब्भाओ गब्भं साहरइ नो गभाओ जोणिं साहरइ नो जोणीओ जोणिं साहरइ परामुसिय २ अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भ साहरइ। पभूणंभंते! हरिनेगमेसी सक्कस्सणंदूएइत्थीगब्भनहसिरंसिवारोमकूवंसिवासाहरित्तए वा नीहरित्तए वा ?, हंता पभू, नो चेवणंतस्स गब्भस्स किंचिविआबाहं वा विबाहं वा उप्पाएज्जा छविच्छेदं पुण करेजा, एसुहुमं चणं साहरिज वा नीहरिज वा॥ . वृ. 'हरी'त्यादि, इह चयद्यपिमहावीरसंविधानाभिधायकंपदंन दृश्यते तथाऽपिहरिनैगमेषीति वचनात्तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरि-इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति, नाम, सक्कदूए'त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधिपतिर्येनशक्रादेशाद्भगवान् महावीरो देवानन्दागर्भात्त्रिंशलागर्भे संहृत इति, 'इत्थीगमंतिस्त्रियाः सम्बन्धी गर्भसजीवपुद्गलपिण्डकःस्त्रीगर्भस्तं 'संहरेमाणे तिअन्यत्रनयन्, इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्घाशयान्तरं 'संहरति' प्रवेशयति 'गर्भ सजीवपुद्गलपिण्डलक्षणमितिप्रकृतमित्येकः १, तथा गर्भादवधेः 'योनि' गर्भनिर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः २, तथा 'योनीतो योनिद्वारेण गर्भ संहरति गर्भाशयंप्रवेशयतीत्यर्थः ३, तथा योनीतः' योनेः सकाशाद्योनि 'संहरति' नयित योन्योदरान्निष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४। एतेषुशेषनिषेधेनतृतीयमनुजानन्नाह-'परामुसिए'त्यादि, 'परामृश्य २' तथाविधकरणव्यापारेण संस्पृस्य २ स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखंसुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात्, तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भ स्वभावाद्योन्यैव निर्गच्छतीति । अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह-'पभूण मित्यादि, 'नहसिरंसित्ति नखाग्रे ‘साहरित्तए'त्ति संहर्तु-प्रवेशयितुं 'नीहरित्तए'त्ति विभक्तिपरिणामेन नखशिरसोरोमकूपाद्वा 'निहर्तु निष्काशयितुम् ‘आबाहंति ईषद्बाधां विबाह'तिविशिष्टबाधां 'छविच्छेदं'तिशरीरच्छेदंपुनः कुर्यात्, गर्भस्य हिछविच्छेदमकृत्वा नखाग्रादीप्रवेशयितुमशक्यत्वात् Page #234 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः:, उद्देशकः-४ २३१ 'एसुहुमंच णं'ति इतिसूक्ष्ममिति एवं लध्विति । अनन्तरंमहावीरस्य सम्बन्धिगर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम्, अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह मू. (२२८) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते नामं कुमारसमणे पगतिभद्दए जाव विनीए, तए णं से अइमत्ते कुमारसमणे अन्नया कयाइ महावुट्टिकायंसि निवयमाणंसि कक्खपडिग्गहरयहरणमायाए बहिया संपट्ठिए विहाराए, तएणं से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासइ २ मट्टियाए पालिंबंधइ नाविया मे २ नाविओविव नावमयं पडिग्गहगं उदगंसि कट्ट पव्वाहमाणे २ अभिरमइ, तं च थेरा अदक्खु, जेणेव समणे भगवं० तेणेव उवागच्छंति २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते नामं कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहि सिज्झिहितिजावअंतं करेहिति?, अजो समणे भगवंमहावीरे ते थेरे एवं वयासी एवंखलु अजो! मम अंतेवासी अइमुत्ते नामंकुमारसमणे पगतिभद्दए जाव विनीए सेणं अइमुत्ते कुमारसमणे इमेणंचेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तंमा णं अजो! तुब्भे अतिमुत्तंकुमारसमणंहीलेह निंदह खिंसह गरहह अवमन्नह, तुब्भेणंदेवाणुप्पिया! अतिमुत्तं कुमारसमणंअगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणंपाणेणं विनयेणंवेयावडियं करेह, अइमत्तेणं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव।। तएणं ते थेरा भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति अइमुत्तं कुमरसमणं अगिलाए संगिण्हंतित्ति जाव घेयावडियं करेंति ॥ व.'तेण'मित्यादि, कुमारसमणे'त्तिषड्वर्षजातस्य तस्य प्रव्रजितत्वात, आहच-“छव्वरिसोपव्वइओ निगंथं रोइऊणपावयणंति, एतदेवचाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, 'कक्खपडिग्गहरयहरणमायाए'त्तिकक्षायांप्रतिग्रहकरजोहरणंचादायेत्यर्थः ‘नाविया मे'त्ति 'नौका' द्रोनिका 'मे' ममेयमिति विकल्पयन्निति गम्यते 'नाविओ विव नावंति नाविक इव-नौवाहक इव 'नावं' द्रोणीम् 'अयंति असावतिमुक्तकमुनि प्रतिग्रहकं प्रवाहयन्नभिरमते, एवंचतस्यरमणक्रियाबालावस्थाबलादिति, अद्दक्खुत्ति अद्राक्षु दृष्टवन्तः,तेचतदीयामत्यन्तानुचितांचेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तं पप्रच्छुः। एतदेवाह-‘एवं खलु'इत्यादि, 'हीलेह'त्तिजात्याधुघट्टनतः 'निंदह'त्ति मनसा खिंसह'त्ति जनसमक्षं गरहह'त्ति तत्समक्षम् अवमन्नहत्तितदुचितप्रतिपत्त्यकरणेन परिभवह'त्तिक्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन ‘अगिलाए'त्ति ‘अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सगृह्णीत' स्वीकुरुत 'उवगिण्हह'त्ति 'उपगृह्णीत' उपष्टम्भं कुरुत, एतदेवाह-'वेयावडियंति वैयावृत्त्यं कुरुतास्येति शेषः, अंतकरेचेव'त्तिभवच्छेदकरः,सच दूरतरभवेऽवि स्यादतआह'अंतिमसररिए चेव'त्त चरमशरीर इत्यर्थः। यथाऽयमतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह Page #235 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ५/-/४/२२९ मू. (२२९) तेणं कालेणं २ महासुक्काओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिड्डीया जाव महानुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया, तए णं ते देवा समणं भगवं महावीरं मणसा वंदंति नम॑संति मणसा चेव इमं एयारूवं वागरणं पुच्छंति-कति णं भंते! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे देवेहिं मणसा पुट्टे तेसिं देवाणं मणसा चेव इमं एतारूवं वागरणं वागरेति एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासीसयाइं सिज्झिहिंति जाव अंतं करेहिंति । तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुट्टेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा हट्टतुट्ठा जाव हयहिया समणं भगवं महावीरं वंदंति णमंसंति २ त्ता मनसा चेव सुस्सूसमामा नम॑समामा अभिमुहा जाव पज्जुवासंति । तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नामं अनगारे जाव अदूरसामंते उड्डुंजाणू जाव विहरति, तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था, एवं खलु दो देव महिड्डीया जाव महानुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ वा विमाणाओ कस्स वा अत्थस्स अठ्ठाए इहं हव्वमागया ? २३२ तं गच्छामि णं भगवं महावीरं वंदामि नम॑सामि जाव पज्जुवासामि इमाइं च णं एयारूवाइं वागरणाई पुच्छिस्सामित्ति कट्टु एवं संपहेति २ उट्ठाए उट्ठेति २ जेणेव समणे भगवं महा० जाव पज्जुवासति, गोयमादि समणे भगवं म० भगवं गोयमं एवं वदासी-से नूनं तव गोयमा ! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जाव जेणेव मम अंतिए तेणेव हव्वमागए से नूनं गोयमा अत्थे समत्थे ?, हंता अत्थि, तं गच्छाहि णं गोयमा ! एए चेव देवा इमाई एयारूवाइं वागरणाई वागरेहिंति । तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे समणं भगवं महावीरं वंदइ नम॑सति २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं एज्रमाणं पासंति २ हट्ठा जाव हयहियया खिप्पामेव अब्भुट्टेति २ खिप्पामेव पच्चुवागच्छंति २ जेणेव भगवं गोयमे तेणेव उवागच्छंति २ त्ता जाव नमंसित्ता एवं वयासी एवं खलु भंते! अम्हे महासुक्कातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिड्डिया जाव पाउब्भूता तए णं अम्हे समणं भगवं महावीरं वंदामो नम॑सामो २ मणसा चेव इमाइं एयारूवाइं वागरणाई पुच्छामो । कति णं भंते! देवाणुप्पियाणं अंतेवासीसयाइं सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु० मम सत्त अंतेवासीसयाई जाव अंतं करेहिंति । तए णं अम्हे समणेणं भगवया महावीरेणं मणसा चैव पुट्टेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नम॑सामो २ जाव पज्जुवासामोत्तिकड भगवं गोतमं वंदंति नमंसंति २ जामेव दिसिं पाउ० तामेव दिसिं प० । वृ. ' ते 'मित्यादि, 'महाशुक्रात्' सप्तमदेवलोकात् 'झाणंतरियाए 'त्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तरिका - आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः Page #236 -------------------------------------------------------------------------- ________________ २३३ शतकं-५, वर्गः-, उद्देशकः-४ अतस्तस्यां वर्तमानस्य 'कप्पाओ'त्ति देवलोकात् 'सग्गाओ'त्ति स्वर्गाद, देवलोकदेशात्प्रस्तटादित्यर्थः, विमाणाओ'त्तिप्रस्तटैकदेशादिति, वागरणाइंतिव्याक्रियन्तइतिव्याकरणाः-प्रश्नार्था अधिकृता एव कल्पविमानादिलक्षणाः । देवप्रस्तावादिदमाह मू. (२३०) भंतेत्ति भगवंगोयमे समणंजाव एवं वदासी-देवाणंभंते! संजयाति वत्तव्वं सिया?, गोयमा! नो तिणढे समढे, अब्भक्खाणमेयं, देवाणं भंते ! असंजताति वत्तव्वं सिया? गोयमा ! नो तिणढे०, निठुरवयणमेयं, देवा णं भंते ! देवा णं भंते ! संजयासंजयाति वत्तव्वं सिया?, गोयमा! नोतिणढे समढे, असब्भूयमेयं देवाणं, से किं खातिणंभंते ! देवाति वत्तव्वं सिया?, गोयमा ! देवाणं नोसंजयाति वत्तव्वं सिया ।। वृ. 'देवा ण'मित्यादि, ‘से किं खाइ णं भंते ! देवाइ वत्तव्वं सिय'त्ति 'से' इति अथार्थः किमिति प्रश्नार्थः खाइत्ति पुनरर्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वक्तव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'त्ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति । मू. (२३१) देवा णं भंते ! कयराए भासाए भासंति?, कयरा वा भासा भासिज्जमाणी विसिस्सति?, गोयमा! देवा णं अद्धमागहाए भासाए भासंति, सावि य णं अद्धमागहा भासा भासिज्जमाणी विसिस्सति ॥ वृ. देवाधिकारादेवेदमाह-'देवाण'मित्यादि विसिस्सइ'त्तिविशिष्यतेविशिष्टा भवतीत्यर्थः, 'अद्धमागह'त्ति भाषा किल षड्विधा भवति, यदाह॥१॥ “प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च। षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥ तत्र मागधभाषालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्ध मागध्या इति व्युत्पत्त्याऽर्द्धभागधीति । केवलिछद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह मू. (२३२) केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हंता ! गोयमा! जाणति पासति । जहाणंभंते! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहाणंछउमत्थेवि अंतकरं वा अंतिमसरीरियं वा जाणति पासति?, गोयमा! नोतिणढे समढे, सोचा जाणति पासति, पमाणतो वा, से किंतं सोचा णं?, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पखियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा से तं सोचा। __वृ. 'केवली'त्यादि, यथाकेवलीजानातितथाछद्मस्थोनजानाति, कथञ्चित्पुनर्जानात्यपीति, एतदेवदर्शयन्नाह- ‘सोच्चे त्यादि केवलिस्स'त्ति केवलिनः' जिनस्यायमन्तकरोभविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसावगस्स वत्ति जनस्य समीपे यः श्रवणार्थी सन् श्रृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति। सहि किल जिनस्य समीपे वाक्यान्तरानि श्रृण्वन् अयमन्तकरो भविष्यतीत्यादकमपि वाक्यं श्रृणुयात् ततश्च तद्वचनश्रवणाज्जानातीति, 'केवलिउवासगस्स'त्ति केलिनमुपास्ते यः Page #237 -------------------------------------------------------------------------- ________________ २३४ भगवतीअङ्गसूत्रं ५/-/४/२३३ श्रवणानाकाङ्क्षीतदुपासनामात्रपरः सन्नसौ केवल्युपासकः तस्य वचः श्रुत्वा जानति, भावना प्रायः प्राग्वत्, ‘तप्पक्खियस्स'त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति वचनेन प्रकीर्णकंवचनमात्रंज्ञानमिमित्तताऽवसेयं, नत्वागमरूपं, तस्यप्रमाणग्रहणेन ग्रहीष्यमाणत्वादिति मू. (२३३) से किंतंपमाणे?, पमाणे चउविहे पन्नत्ते, तंजहा-पञ्चक्खेअनुमाने ओवम्मे आगमे, जहा अनुओगादारे तहा नेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अनंतरागमे परंपरागमे। वृ. 'पमाणे'त्ति प्रमीयते येनार्थःस्तत्प्रमाणं प्रमितिर्वा प्रमाणं पञ्चक्खे'त्ति अक्ष-जीवम् अक्षानि वेन्द्रियानि प्रति गतं प्रत्यक्षम् ‘अनुमाणे'त्ति अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मे'त्तिउपमीयते-सध्शतया गृह्यतेवत्स्वनयेत्युपमासैवऔपम्यम् 'आगमे'त्ति आगच्छति गुरुपारम्पर्येणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थःमतिदेशत आह 'जहे'त्यादि, एवं चैतत्स्वरूपम्-द्विविधंप्रत्यक्षमिन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रिप्रत्यक्षपञ्चधाश्रोत्रादीन्द्रियभेदात, नोइन्द्रियप्रत्यक्ष त्रिधा-अवध्यादिभेदादिति, त्रिविधमनुमानं-पूर्ववच्छेषवद् - दृष्टसाधर्म्यवच्चेति, तत्रपूर्ववत् पूर्वोयलब्धासाधारणलक्षणान्मात्रादिप्रमातुःप्राप्तेपुत्रादिपरिज्ञानं, शेषवत्यत्कार्यादिलिङ्गात्परोक्षार्थःज्ञानंयथामयूरोऽतर केकायितादिति, यासाधर्म्यवत्यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथेत्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात्, त्रिधा वा सूत्रार्थोभयभेदात्। अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागभेदात्, तत्रात्मागमादयोऽर्थःतःक्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तुगणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वनाह-“जावे'त्यादि, 'तेण परं'ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थःतस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह मू. (२३४) केवली णं भंते ! चरिमकम्मं वा चरिमनिज्जरं वा जाणति पासति?, हंता गोयमा! जाणति पासति । जहाणं भंते ! केवली चरिमकम्मं व जहा णं अंतकरेणं आलावगो तहा चरिमकम्मेणवि अपरिसेसेओ नेयव्यो। वृ. 'केवली णमित्यादि, चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति। मू. (२३५) केवलीणंभंते! पणीयंमणं वा वइंवा धारेज्जा?, हंता धारेज्जा, जहाणं भंते केवली पणीयं मणंवा वइंवा धारेज्जातेणंवेमामियादेवाजाणंतिपासंति?, गोयमा! अत्यंगतिया जाणंति पा० अत्यंगतिया न जाणंति न पा०, से केणटेणं जाव नजाणंति न पासंति?, गोयमा वेमामिया देवा दुविहा पन्नत्ता, तंजहा-माइमिच्छादिछिउववनगा य अमाइस- म्मदिहिउवन्नया य, तत्थ णं जे ते माइमिच्छादिट्ठीउववनगा ते न याणंति न पासंति, तत्थणजे ते अमाईसम्मदिट्ठीउववन्नगा तेणंजाणंति पासंति, सेकेणटेणं एवं०० अमाईसम्मदिट्ठी जाव पा०?, गोयमा अमाई सम्मदिट्ठी दुविहा पन्नत्ता-अनंतरोववन्नगा य परंपरोववन्नगा य, तत्थ अनंतरोववन्नगान जा० परंपरोववन्नगा जाणंति, से केणटेणं भंते ! एवं० परंपरोववन्नगा जाव जाणंति?, गोयमा परंपरोववन्नगा दुविहा पन्नत्ता-पज्जत्तगा य अपजत्तगा य, पजत्ता जा० अपजत्ता न जा०, एवं Page #238 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-४ २३५ अनंतरपरंपरपज्जत्तअपज्जत्ता य उवउत्ता अनुउवत्ता, तत्थ णं जे ते उवउत्ता ते जा० पा० से तेणट्टेणं तं चैव। वृ. 'पणीय'न्ति प्रणीतं शुभतया प्रकृष्टं धारेज'त्तिधारयेद्वयापारयेदित्यर्थः । "एवं अनंतरे'त्यादि, अस्यायमर्थः-यथा वैमानिका द्विविधा उक्ताः, मायिमिथ्यादृष्टीनां चज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधावाच्याः,अनन्तरोपपन्नकानां च ज्ञाननिषेधः, तथा परम्परोपपन्नका अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानांचज्ञाननिषेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधावाच्याः,अनुपयुक्तानां च ज्ञाननिषेधश्चेति। मू. (२३६)पभूणंभंते! अनुत्तरोववाइयादेवातत्थगयाचेवसमाणा इहगएणं केवलिणा सद्धिं आलावं वा संलावं वाकरेत्तए?, हंता पभू, सेकेणद्वेणंजाव पभूणं अनुत्तरोववाइया देवा जाव करेत्तए?, गोयमा ! जन्नं अनुत्तरोववाइया देवा तत्थगया चेव समाणा अटुं वा हेउ वा पसिणं वा वागरणं वा कारणं वापुच्छंतितएणंइहगए केवली अट्ठवाजाव वागरणं वा वागरेति से तेणटेणं । जन्नं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तन्नं अनुत्तरोववाइया देवा तत्थगया चेव समामा जा० पा०?, हंता! जाणंति पासंति, से केणटेणं जाव पासंति?, गोयमा ! तेसिणं देवाणं अनंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेणटेणं जन्नं इहगए केवली जाव पा०॥ वृ. वाचनान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यते 'आलावं वत्ति सकृजल्पं 'संलावं वत्ति मुहुर्मुहुर्जल्पं मानसिकमेवेति 'लद्धाओ'त्ति तदवधेर्विषयभावं गताः ‘पत्ताओ'त्ति तदवधिना सामान्यतःप्राप्ताः परिच्छिन्ना इत्यर्थः ‘अभिसमन्नागयाओ'त्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्लोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहक् भवत्येव, यतो योऽपिलोकसङ्खयेयभागविषयोऽवधिसोऽपिमनोद्रव्यग्राहीयःपुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही न भविष्यति?, इष्यते च लोकसङ्ख्येयभागावधेर्मनोद्रव्यग्राहित्वं, यदाह"संखेज मनोदव्वे भागो लोगपलियस्स बोद्धव्वो"त्ति॥ मू. (२३७) अनुत्तरोववाइयाणं भंते ! देवा किं उदिन्नमोहा उवसंतमोहा खीणमोहा?, गोयमा! नो उदिन्नमोहा उवसंतमोहा नो खीणमोहा।। वृ.अनुत्तरसुराधिकारादिदमाह-'अनुत्तरे त्यादि, उदिन्नमोह'त्ति उत्कट-वेदमोहनीयाः 'उवसंतमोह'त्ति अनुत्कटवेदमोहनीयाः, परिचारणायाः कथञ्चिदप्यभावात्, नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात्, 'नो खीणमोह'त्तिक्षपकश्रेण्या अभावादिति पूर्वतनसूत्रे केवल्यधिकारादिदमाह मू. (२३८) केवली णं भंते ! आयाणेहिं जा० पा०?, गोयमा ! नो तिणढे स० से केणटेणं जाव केवली णं आयाणेहिं न जाणइ न पासइ?, गोयमा! केवलीणं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा० जाव निव्वुडे दंसणे केवलिस्स से तेण० । वृ. 'केवली'त्यादि, 'आयाणेहिं'ति आदीयते-गृह्यतेऽर्थः एभिरित्यादानानि-इन्द्रियानि तैर्न जानाति केवलित्वात् । Page #239 -------------------------------------------------------------------------- ________________ २३६ भगवतीअङ्गसूत्रं ५/-/४/२३९ मू. (२३९) केवली णं भंते ! अस्सिं समयंसि जेसुआगासपदेसेसु हत्यं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभू णं भंते ! केवली सेयकालंसिवि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहित्ताणं चिट्टित्तए?, गोयमा! णो ति०, से केणटेणं भंते! जाव केवली णं अस्सिं समयंसिजेसुआगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्टित्तए?, गो० ! केवलिस्स णं वीरियसजोगसद्दव्वयाए चलाइं उवकरणाई भवंति चलोवगरणट्टयाए यणं केवली अस्सिं समयंसि जेसुआगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालंसिवि तेसुचेव जाव चिट्ठित्तए, से तेणटेणंजाव युच्चइ-केवली णं अस्सिं समयंसि जाव चिट्ठित्तए। वृ. 'अस्सिं समयंसित्ति अस्मिन् वर्तमाने समये ओगाहित्ताणं'ति अवगाह्य' आक्रम्य 'सेयकलंसिवित्ति एष्यत्कालेऽपि वीरियसजोगसद्दव्वयाए'त्तिवीर्य-वीर्यान्तरायक्षयप्रभवाशक्ति तप्रधानं सयोग-मानसादिव्यापारयुक्तं यत्सद्-विद्यमानं द्रव्यं-जीवद्रव्यं तत्तथा। वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सदद्रव्यं विशेषितं, सदिति विशेषणंचतस्य सदा सत्तावधारणार्थं, अथवा स्वम्-आत्मा तद्रूपंद्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्चमनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसव्यस्तस्य भावस्तत्तातया हेतुभूतया 'चलाइंति अस्थिरानि 'उवकरणाइंति अङ्गानि 'चलोवगरणछायाए'त्ति चलोपकरलक्षणो योऽर्थःस्तद्भावश्चलोपकरणार्थःता तया, चशब्दः पुनरर्थः । मू. (२४०) पभूणं भंते ! चोद्दसपुब्बी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ २ रहाओ २ छत्ताओ छत्तसहस्सं दंडाओ दंडसहस्सं अभिनिव्वदेत्ता उवदंसेत्तए?, हंता पभू, से केणटेणं पभू चोद्दसपुब्बी जाव उवदंसेत्तए ?, गोयमा ! चउद्दसपुव्वस्स णं अनंताई दव्वाई उक्करिया भएणंभिज्जमाणाइंलद्धाइंपत्ताइंअभिसमन्नागयाइं भवंति, सेतेणटेणंजाव उवदंसित्तए सेवं भंते ! सेवं भंते। वृ.केवल्यधिकारात्श्रुतकेवलिनमधिकृत्याह-घडाओघडसहस्सं'तिघटादवघेर्घटंनिश्रां .. कृत्वा घटसहस्रं 'अभिनिव्वट्टित्ता विधाया श्रुतसमुत्थलब्मिविशेषेणोपदर्शयितुंप्रभुरितिप्रश्नः, 'उक्करियाभेएणं'ति, इहपुद्गलानां भेदः पञ्चधाभवति, खण्डादिभेदात्, तत्रखण्डभेदःखण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्निकाभेदस्तिलादिचूर्णवत् अनुतटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन भिद्यमानानि । 'लद्धाइंति लब्धिविशेषाद्ग्रहणविषयतां गतानि “पत्ताइंति तत एव गृहीतानि 'अभिसमन्नागयाइंति घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहनादि निर्वर्त्तयति, आहारकशरीरवत, निवर्तयचदर्शयतिजनानां, इह चोत्कारिकाभेदग्रहणंतद्भिन्नानामेवद्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति॥ ___ शतकं-५ उद्देशकः-४ समाप्तः -:शतकं-५ उद्देशकः-५:वृ.अनन्तरोद्देशकेचतुर्दशपूर्वविदो महानुभावतोक्ता, सचमहानुभावत्वादेवछद्मस्थोऽपि Page #240 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-५ २३७ सेत्स्यतीति कस्याप्याशङ्का स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम् मू. (२४१) छउमत्थे णं भंते ! मणूसे तीयमनंतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वा जाव अलमत्थुत्ति वत्तव्वं सिया। वृ. 'छउमत्थे ण'मित्यादि, 'जहा पढमसए'इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः पराधोऽवधिकश्च केवलेन संयमादिना न सिद्धयतीत्याद्यर्थःपरंतावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतमपीहाधीतं तत्सम्बन्धविशेषात्, स पुनरुद्देशकपातनायामुक्त एवेति। मू. (२४२) अन्नउत्थियाणं भंते ! एवमातिक्खंति जाव परूवेति सव्वे पाणा सव्वे भूया सव्वे जीवासव्वे सत्ता एवंभूयं वेदणं वेदेति से कहमेयंभंते! एवं?, गोयमा! जन्ते अन्नउत्थिया एवमातिक्खंतिजाव वेदेतिजेते एवमाहंसुमिच्छा तेएवमाहंसु, अहंपुण गोयमा! एवमातिक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेतिअत्थेगइया पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदेति। से केणटेणं अत्यंगतिया? तं चेव उच्चारेयव्वं, गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मातहा वेदणं वेदेति तेणं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदंति, से तेणढेणं तहेव । नेरइयाणं भंते ! किंएवंभूयं वेदणं वेदेति अनेवंभूयं वेदणं वेदंति?, गोयमा ! नेरइयाणं एवंभूयं वेदणं वेदेति अनेवंभूयंपि वेदणं वेदंति। से केणटेणंतंचेव?, गोयमा! जेणं नेरइयाणं एवंभूयं वेदणं वेदेति अनेवंभूयंपि वेदणं वेदंति। से केणटेणं तं चेव?, गोयमा ! जेणं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति जेणं नेरतिया जहा कडा कम्मा नो तहा वेदणं वेदेति तेणं नेरइया अनेवंभूयं वेदणं वेदेति, से तेणटेणं, एवं जाव वेमानिया संसारमंडलं नेयव्वं । वृ. स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्रं, तत्र च ‘एवंभूयं वेयण'ति यथाविधं कर्म निबद्धमेवंप्रकारतयोत्पन्नां 'वेदनां' असातादिकर्मोदयं 'वेदयन्ति' अनुभवन्ति, मिथात्वं चैतद्वादिनामेवं-न हि यथा बद्धं तथैव सर्वं कर्मानुभूयते। आयुःकर्मणो व्यभिचारात्, तथाहि-दीर्घकालानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवोभवति, कथमन्यथाऽपमृत्युव्यपदेशःसर्वजनप्रसिद्धः स्यात् ?, कथंवा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्यतेति?, 'अनेवंभूयंपित्तियथाबद्धं कर्म नैवंभूताअनेवंभूता अतस्तां, श्रूयन्ते ह्यागमे कर्मणःस्थितिघातरसघातादय इति, ‘एवंजाव वेमानिया संसारमंडलं नेयव्वं'ति एवम्' उक्तक्रमेण वैमानिकवसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः। मू. (२४३) जंबूददीवेणंभंते! भारहे वासे इमीसे ओस० कइ कुलगरा होत्था?, गोयमा सत्त एवं तित्थयरा तित्थयरमायरोपियरो पढमा सिस्सिणीओचक्कवट्टीमायरोइस्थिरयणंबलदेवा वासुदेवा वासुदेवमायरो पियरो, एएसिं पडिसत्तूजहा समवाए परिवाडी तहा नेयव्वा, सेवं भंते २ जाव विहरइ॥ Page #241 -------------------------------------------------------------------------- ________________ २३८ भगवतीअगसूत्रं ५/-/५/२४३ वृ. अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थःकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसंज्ञया सेह सूचितेति संभाव्यत इति । शतकं-५ उद्देशकः-५ समाप्तः -शतकं-५ उद्देशकः-६:वृ.अनन्तरोद्देशके जीवनां कर्मवेदनोक्ता, षष्ठेतु कर्मण एवबन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम् मू. (२४४) कहन्नं भंते! जीवा अप्पाउयत्ताए कम्मंपकरेति?, गोयमा! तिहिं ठाणेहिं, तंजहा-पाणे अइवाएत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अनेसनिज्जेणं असनपानखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मंपकेइ। __ कहन्नं भंते ! जीवा दीहाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहि-नो पाणे अतिवाइत्तानो मुसंवइत्ता तहारूवंसमणं वा माहणंवा फासुएसनिजेणंअसनपानखाइमसाइमेणं पडिलाभेत्ता एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति।। कहन्नं भंते ! जीवा असुभदीहाउयत्ताए कम्मंपकरेंति?, गोयमा! पाणे अइवाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुनेणंअपीतिकारेणं असनपानखाइमसाइमेणंपडिलाभत्ताएवंखलुजीवाअसुभदीहाउयत्ताए कम्मंपकरेंति। कहन्नं भंते! जीवा सुभदीहाउयत्ताए कम्मं पकरेंति?, गोयमा ! नो पाणे अइवाइत्तानो मुसंवइत्ता तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पञ्जुवासित्ता अन्नयरेणं मणुन्नेणं पीइकारएणंअसनपानखाइमसाइमेणंपडिला भेत्ता एवं खलुजीवासुभदीहाउयत्ताएकम्मंपकरेंति वृ. 'कहन्न'मित्यादि, अप्पाउयत्ताए'त्तिअल्पमायुर्यसावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं "प्रकुर्वन्ति' बघ्नन्ति ?, 'पाणे अइवाएत्त'त्ति 'प्राणान्' जीवान् ‘अतिपात्य विनााश्य 'मुसं वइत्त'त्ति मृषावादमुक्त्वा 'तहारूवं'ति तथाविधस्वभावं भक्तिदानोचितपात्र मित्यर्थः। “समणंवत्तिश्राम्यते-तपस्यतीतिश्रमणोऽतस्तं 'माहणं वत्तिमाहनेत्येवं योऽन्यं प्रति वक्तिस्वयंहनननिवृत्तः सन्नसौमाहनः,ब्रह्मवा ब्रह्मचर्यकुशलानुष्ठानं वाऽस्यास्तीतिब्राह्मणोऽतस्तं, वाशब्दौ समुच्चये। _ 'अफासुएणं तिनप्रगता असवः-असुमन्तो यस्मात्तदप्रासुकंसजीवमित्यर्थः 'अनेसनिज्जेणं ति एष्यत इत्येषमीयं-कल्प्यंतनिषेधादनेषणीयंतेन, अशनादिना-प्रसिद्धेन पडिलाभेत्त'त्ति 'प्रतिलम्भ्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह___ “एव'मित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थः-अध्यवसायविशेषादेतत्त्रयं जघन्यायुःफलं भवति, अथवेहापेक्षिकी अल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयोमुनयः प्रथमवयसंभोगिनं कञ्चनमृतध्ट्वा वक्तारोभवन्ति-नूनमनेन भवान्तरे किञ्चिदशुभं प्रानिघातादिवा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अनेय त्वाहुः-यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याघारम्भेण स्वभाण्डास Page #242 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशकः-६ त्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया । अथ नैवं निर्विशेषणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपतादिहेतुतो युज्यमानत्वाद् अतः अथमभिधीयते सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादि एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्यहेतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् । तथा 'समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं २ असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे कम्मे कज्जइ' त्ति वक्ष्यमाणवचनादवसीयते-नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्ता संभाव्यते, जनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् नन्वेवं धर्मार्थं प्राणातिपातमृषावादाप्रासुकदानंच कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते द्विविधाः श्रमणोपासकाः- संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम् 119 11 "संविग्गभावियाणं लोद्धयदिट्टंतभावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धुंछं ॥" तत्र लुब्धकध्ष्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टम्भकत्वाचीचित्येन, आगमश्चैवम् 119 11 "संथरणंमि असुद्धं दोण्हवि गेण्हंतदिंतयाणऽहियं । आउरदिठ्ठतेणं तं चैव हियं असंथरणे ।।" (तथा) नायागयाणं कप्पनिज्जाणं अन्नपाणाईणं दव्वाण मित्यादि, अथवेहाप्रासुकदानमल्पायुष्कतायां मुख्यं कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं प्राणातिपातनमृषावादनयोर्दानविशेषणत्वात्, तथाहि प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो ! स्वार्थ: मिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीयमिति । अथ दीर्घायुष्कताकारणान्याह - 'कहन्न' मित्यदि, भवति हि जीवदयादिमतो दीर्घमा - युर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो - जीवदयादि पूर्वं कृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेदीर्घमायुस्तस्य देवगतिहेतुत्वात्, आह च"अनुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य । 119 11 देवाउयं निबंधइ सम्मदिट्ठी य जो जीवो ॥" २३९ देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति "समणोवासयस्स णं भंते! तहारूवं समणं वा २ फासुएणं २ असण ४ मेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो निज्जरा कज्जइत्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घायुः कारणतया न विरुद्धं महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति । Page #243 -------------------------------------------------------------------------- ________________ २४० भगवतीअगसूत्रं ५/-/६/२४४ अथायुष एव दीर्घस्य सूत्रद्वयेनाशुभशुभत्वकारणान्याह-'कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकंहीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्रहीलनं-जात्याधुघट्टनतः कुत्सा निन्दनंमनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं 'अन्यतरेण' बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तु प्रासुकादिविशेषणस्य दानस्य फलविशेषं प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्। -वाचनान्तरे तु 'अफासुएणं अनेसनिजेणं'ति श्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुःकारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता अफासुएण' इत्याधुक्तमिति, प्राणातिपातमृषावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटतएव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवतिचप्राणातिपातादेरशुभदीर्घायुः, तेषांनरकगतिहेतुत्वात्, यदाह॥१॥ “मिच्छघिट्टिमहारंभपरिग्गहो तिव्वलोभ निस्सीलो। नरयाउयं निबंधइ पावमई रोपरिणामो॥" नरकगतौ च विवक्षया दीर्घमेवायुः । विपर्यवसूत्रप्रागिव, नवरंइहापिप्रासुकाप्रासुकतयादानं न विशेषितं, पूर्वसूत्रविपर्यत्वाद् अस्य, पूर्वसूत्रस्य चाविशेषणतयाप्रवृत्तत्वात्, नचप्रासुकाप्रासुकदानयोः फलंप्रतिनविशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं, वाचनान्तरे तु 'फासुएणमित्यादि :श्यत एवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तु तद्विपक्ष इति॥ अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह मू. (२४५) गाहावइस्सणंभंते! मंडं विक्किणमाणस्स केइ भंडअवहरेज्जा? तस्सणंभंते तंभंडं अनुगेसमाणस्स किं आरंभिया किरिया कज्जइ परिग्गहिया० माया० अप० मिच्छा०?, गोयमा! आरंभिया किरिया कज्जइ परि० माया० अपच्च० मिच्छादसणकिरियासिय कज्जइसिय नोकजइ। अह से भंडे अभिसमन्नागए भवति, तओ से पच्छा सव्वाओ ताओ पयणुईभवंति। गाहावतिस्सणंभंते! तंभंडं विक्किणमाणस्स कतए भंडे सातिजेजा?,भंडेय से अनुवणीए सिया, गाहावतिस्सणंभंते! ताओ भंडाओ किंआरंभिया किरयाकजइजावमिच्छादसणकिरिया कज्जइ ? कइयस्स वा ताओ भंडाओ किं आरंभिया किरिया कज्जइ जाव मिच्छादसणकिरिया कज्जइ ? गोयमा ! गाहावइस्स ताओ भंडाओ आरंभिया किरिया कज्जइ जाव अपञ्चक्खानिया मिच्छादसणवत्तिया किरिया सिय कज्जइ सिय नो कज्जइ, कतियस्सणं ताओ सव्वाओ पयणुई भवंति । गाहावतिस्सणं भंते ! भंडं विक्किणमाणस्स जाव भंडे से उवणीए सिया? कतियस्स णं भंते ! ताओ भंडाओ किं आरंभिया किरिया कजति ?, गाहावइस्स वा ताओ भंडाओ किं आरंभिया किरिया कजति ?, गोयमा! कइयस्स ताओ भंडाओ हेडिल्लाओ ___ Page #244 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:, उद्देशकः-६ २४१ चत्तारि किरियाओ कजंति मिच्छादंसणकिरिया भयणाए गाहावतिस्स णं ताओ सव्वाओ पयणुईभवंति । गाहावतिस्स णं भंते! भंडं जाव धणे य से अनुवणीए सिया ? एवंपि जहा भंडे उवनीए तहा नेयव्वं, चउत्थो आलावगो धणे से उवनीए सिया जहा पडमो आलावगो भंडे य से अनुवणीए सिया तहा नेयव्वो, पढमचउत्थाणं एक्को गमो बितियतइयाणं एक्को गमो । अगनिकाए णं भंते ! अहुणोज्जलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेदनतराए चेव भवति, अहेणं समए २ वोक्कसज्जमाणे २ चरिमकालसमयंसि इंगालभूए मुम्मुरभूते चारियभूए तओ पच्छा अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेदनतराए चेव भवति ?, हंता गोयमा ! अगनिकाएणं अट्ठनुज लिए समाणे तं चेव ॥ वृ. 'गाहावइस्से' त्यादि, गृहपति- गृही "मिच्छादंसणकिरया सिय कज्जइ" इत्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात् - कदाचित् क्रियते भवति स्यान्नो क्रियते कदाचिन्न भवति, यदा मिथ्याष्टिर्गृहपतिस्तदाऽसौ भवति यदा तु सम्यग्धष्टिस्तदा न भवतीत्यर्थः । अथ क्रियास्वेव विशेषमाह- 'अहे 'त्यादि, 'अथे 'ति पक्षान्तरद्योतनार्थः ' से भंडे' त्ति तद्भाण्डं ‘अभिसमन्नागए’त्ति गेवषयता लब्धं भवति 'तओ 'त्ति समन्वागमनात् 'से' त्ति तस्य गृहपतेः ‘पश्चात्’ समन्वागमानन्तरमेव 'सव्वाओ' त्ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवंति 'त्ति प्रतनुकीभवन्ति ह्रस्वीभवन्ति अपहृतभाण्डगवेषणकाले हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता हस्वीभवन्तीति । 'कइए भंड साइज्जेज्' त्ति क्रयिको- ग्राहको भाण्डं 'स्वादयेत्' सत्यङ्कारदानतः स्वीकुर्यात् 'अनुवणीए सिय'त्ति क्रयिकायासमर्पितत्वात्, 'कइयस्स णं ताओ सव्वाओ पतणुईभवंति 'त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो, भाण्डस्य तदीयत्वात् क्रयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, एवं धनस्यापि वाच्यं, तंत्र प्रथममेवम्'गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडे साइजेज्जा ? धणे य से अनुवणीए सिया, कइयस्स णं भंते! ताओ धणा किं आरंभिया किरिया कज्जई ५ ?' गाहावइस्स य ताओ धणाओ किं आरंभिया किरिया कज्जइ ५ १, गोयमा ! कइयस्स ताओ धणाओ हेट्ठिल्लाओ चत्तारि किरियाओ कज्जुंति, मिच्छादंसणकिरिया भयणाए, गाहावतिस्स णं ताओ सव्वाओ पतनुईभवंति, धनेऽनुपनीते क्रयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात्, गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात् एवं द्वितीयसूत्रसमानमिदं तृतीयमत एवाह'एयंपि जहा भंडे उबनीए तहा नेयव्वं' ति द्वितीयसूत्रसमतयेत्यर्थः ३ । चतुर्थं त्वेवमध्येयम्- 'गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडे साइज्जेज्जा धणे य से उवनीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ किं आरंभिया किरिया कज्जइ ५ ? कइयस्स वा ताओ धणाओ किं आरंभिया किरिया कज्जइ ५ ?, गोयमा ! गाहावइस्स ताओ 5 16 Page #245 -------------------------------------------------------------------------- ________________ २४२ भगवतीअगसूत्रं ५/-/६/२४५ धणाओ आरंभिया ४ मिच्छादसणवत्तिया किरिया सिय कज्जइ सिय नो कज्जइ, कइयस्स णं ताओ सव्वाओ पयणुईभवंति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः धनस्य तदानीमतदीयत्वात्, एवं च प्रथमसूत्रसममिदं चतुर्थःमित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि। क्रियाऽधिकारादिदमाह-'अगनी'त्यादि, अहुणोजलिए'त्ति धुनोज्ज्वलितः' सद्यःप्रदीप्तः 'महाकम्मतराए'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्मानि-ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासी महाकर्मतरः, एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रयो-नवकर्मोपादानहेतुः वेदना-पीडा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधजन्या वा 'वोक्कसिज्जमणे'त्ति 'व्यवकृष्यमाणः' अपकर्ष गच्छन् 'अप्पकम्मतराए'त्ति अङ्गाराद्यवस्थामाश्रित्य, अल्पशब्दः स्तोकार्थः, क्षारावस्थायां त्वभावार्थः॥ क्रियाऽधिकारादेवेदमाह मू. (२४६) पुरिसे णं भंते ! घणुं परामुसइ घणुं परामुसित्ता उसुं परामुसइ २ ठाणं ठाइ ठाणं ठिच्चा आयतकन्नाययं उसुं करेंति आययकनाययं उसुकरेत् उडं वेहासं उसुंउब्विहइ २ ततो णं से उसुंउड्डे वेहासं उविहिए समाणे जाइं तत्थ पाणाइं भूयाइंजीवाइं सत्ताइं अभिहणइ वत्तेति लेस्सेति संधाएइ संघट्टे परितावेइ किलामेइ ठाणाओ ठाणं संकामेइ जीवियाओ ववरोवेइ तएणं भंते ! से पुरिसे कतिकिरिए? गोयमा ! जावं च णं से पुरिसे घणुं परामुसइ २ जाव उब्विहइ तावं च णं से पुरिसे कातियाएजाव पाणातिवायकिरियाएपंचहि किरियाहिं पुढे, जेसिंपियणंजीवाणंसरीरेहिं धणू निव्वत्तिएतेऽवियणंजीवा काइयाए जावपंचहिँ किरियाहिं पुढे, एवंधणुपुढे पंचहिं किरियाहिं, जीवा पंचहिं, हारू पंचहिं, उसूपंचहिं, सरे पत्तणे फले हारू पंचहिं,। वृ. 'पुरिसेण'मित्यादि 'परामुसइ'त्ति परामृशति' गृह्णाति 'आययकन्नाययंतिआयतःक्षेपाय प्रसारितः कर्णायतः-कर्णं यावदाकृष्टस्ततः कर्मधारयाद् आयतकायतः अतस्तं, 'इर्छ' बाणं 'उडे वेहासं'ति उमिति वृक्षशिखराद्यपेक्षयाऽपि स्यादत आह-विहायसि' इत्याकाशे 'उब्विहइ'त्ति ऊर्ध्वं विजहाति' ऊर्ध्वक्षिपतीत्यर्थः, 'अभिहणइत्तिअभिमुखमागच्छतोहन्ति 'वत्तेइत्तिवर्तुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइ'त्ति श्लेषयति' आत्मनिश्लिष्टान् करोति 'संधाएइतिअन्योऽन्यंगात्रैः संहतान्करोति संघट्टे'त्तिमनाक्स्पृशति परितावेइ'त्ति समन्ततः पीडयति 'किलामेइ'त्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेइ'त्ति च्युतजीवितान् करोतीति। 'किरियाहिं पुढे'त्ति क्रियाभि स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु'त्ति धनु:दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणांतस्य दृश्यमानत्वात्, धनुरादिनिर्वतकशरीराणां तु जीवानां कथं पञ्च क्रियाः?, कायमात्रस्यापि तदीयस्य तदानीमचेनत्वात्, अचेतनकायमात्रादपि बन्धाभ्युपगे सिद्धानामपि तप्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात्। किञ्च-यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेनपुणयकर्मनिबन्धनानि स्युः, न्यानस्यसमानत्वाद् Page #246 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-६ २४३ इति, अत्रोच्यते, अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्त्तकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं, तद्धेतोर्विवेकादेस्तेष्वभावादिति, किञ्च सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति, इषुरितिशरपत्रफलादिसमुदायः । मू. (२४७) अहे णं से उसुं अप्पणो गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए अहे वीससाए पच्चोवयमाणे जाइं तत्थ पाणाइं जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए गोयमा ! जावं च णं से उसुं अप्पणो गुरुययाए जाव ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चउहिं किरियाहिं पुट्टे, जोसिंपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चउहिं किरियाहिं, धणूपुट्टे चउहिं, जीवा चउहिं, ण्हारू चउहिं, उसू पंचहिं, सरे पत्तणे फले ण्हारू पंचहिं, जेवि य से जीवा अहे पच्चोवमाणस्स उवग्गहे चिट्ठति तेवि य णं जीवा कातियाए जाव पंचहिं किरियाहिं पुट्ठा ॥ वृ. 'अहे णं से उसू' इत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चिन्निमित्तभावोऽस्तितथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षमाच्छेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाच्चतस्ता उक्ताः, बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पञ्चेति ॥ अथ सम्यक्प्ररूपणाधिकारान्मिथ्याप्ररूपणानिरासपूर्वकं सम्यकप्ररूपणामेव दर्शयन्नाह मू. (२४८) अन्नउत्थिया णं भंते! एवमातिक्खंति जाव परूवेंति से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेहेज्जा चक्कस्स वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाइं बहुसमाइन्ने मणुयलोए मणुस्सेहिं, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया जाव मणुस्सेहिं जे ते एवमाहंसु मिच्छा०, अहं पुण गोयमा ! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाइं बहुसमाइन्ने निरयलोए नेरइएहिं ॥ वृ. ‘अन्नउत्थिए’त्यादि, ‘बहुसमाइन्ने' त्ति अत्यन्तमाकीर्णं, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादवसेयमिति । मू. (२४९) नेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए पहुत्तं पभू विउव्वित्तए ?, जहा जीवाभिगमे आलावगो तहा नेयव्वो जाव दुरहियासे ॥ वृ. 'नेरइएहिं' इत्युक्तमतो नारकवक्तव्यतासूत्रम् 'एगत्तं' ति एकत्वं प्रहरणानां 'पुहुत्तं' ति ‘पृथक्त्वं' बहुत्वं प्रहरणानामेव 'जहा जीवाभिगमे' इत्यादि, आलापकश्चैवम्- 'गोयमा ! एगत्तंपि पहू विउव्वित्तए पुहुत्तंपि पहू विउव्वित्तए, एगत्तं विउव्वमाणे एगं महं मोग्गररूवं वा मुसुंढिरूवं वा' इत्यादि, 'पुहुत्तं विउव्वमाणे मोग्गररूवानि वा' इत्यादि, ताई संखेज्जाई नो असंखेज्जाई एवं संबद्धाई २ सरीराइं विउव्वंति विउव्वित्ता अन्नमन्नस्स कार्य अभिहणमाणा २ वेयणं उदीरेति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निडुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं' ति, तत्र 'उज्वलां' विपक्षलेशेनाप्यकलङ्कितां 'विपुलां शरीरव्यापिकां 'प्रगाढां' प्रकर्षवतीं 'कर्कशां' कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति 'चण्डां' रौद्रां 'तीव्रा' झगिति शरीरव्यापिकां ‘दुःखाम्' असुखरूपां 'दुर्गा' दुःखाश्रयणीयाम्, अत एव दुरधिसह्यामिति Page #247 -------------------------------------------------------------------------- ________________ २४४ भगवतीअगसूत्रं ५/-/६/२४९ इयं च वेदना ज्ञानाधाराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह मू. (२५०) आहाकम्मं अनवजेत्ति मणं पहारेत्ता भवति, से णं तस्स ठाणस्स अनालोइयपडिक्कते कालं करेइ नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइअत्थितस्स आराहणा, एएणंगमेणं नेयव्वं-कीयगडंठवियंरइयंकंतारभत्तंदुभिक्खभत्तं वलियाभत्तं गिलाणभत्तं सेज्जायरपिंडं रायपिंडं। आहाकम्मं अणवजेत्ति बहुजणमज्झे भासित्ता सयमेव परि जित्ता भवति से णं तस्स ठाणस्स जाव अस्थि तस्स आराहणा, एयपि तह चेव जाव रायपिंडं। आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अनुप्पदावेत्ता भवति, सेणं तस्स एवं तह चेव जाव रायपिंडि । आहाकम्भ णं अणवजेत्ति बहुजणमझे पन्नवतित्ता भवति से णं तस्स जाव अस्थि आराहणा जाव रायपिंडं॥ वृ. 'आहाकम्मे'त्यादि, 'अणवज्जेत्ति 'अनवद्य'मिति निर्दोषमिति ‘मनंपहारेत्त'त्तिमानसं 'प्रधारयिता' स्थापयिता भवति, रइयगं'तिमोदकचूर्णादिपुनर्मोदकादितयारचितमौधेशिकभेदरूपं 'कंतारभत्तंति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यन्यपि, नवरं वादलिका-मेघदुर्निनं । ___'गिलाणभत्तं'ति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसाघुभ्योऽनुप्रदानसभायांनिर्दोषताभणनंच विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्चज्ञानादीनां विराघना स्फुटैवेति॥ ___ आधाकादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह मू. (२५१) आयरियउवज्झाएणंभंते! सविसयंसिगणंअगिलाएसंगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहि सिज्झति जावं अंतं करोति? गोयमा! अत्थेगतिएतेणेवभवग्गहणेणंसिज्झतिअत्यंगतिएदोच्चेणंभवग्गहणेणंसिज्झति तच्चं पुण भवग्गहणं नातिक्कमति॥ वृ.'आयरिये'त्यादि, 'आयरियउवज्झाएणं तिआचार्येण सहोपाध्यायआचार्योपाध्यायः 'सविसयंसित्ति 'स्वविषये' अर्थःदानसूत्रदानलक्षणे 'गणं'तिशिष्यवर्ग 'अगिलाए'त्तिअखेदेन संगृह्णन् स्वीकुर्वन् ‘उपगृह्णन्' उपष्टम्भयन्, द्वितीयः तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति ॥ परानुग्रहस्यानन्तरफलमुक्तं, अथ परोपघातस्य तदाह मू. (२५२) जेणं भंते! परं अलिएणं असन्भूतेणं अब्भक्खाणेणं अब्भक्खाति तस्सणं कहप्पगारा कम्मा कजंति?, गोयमा!जेणंपरंअलिएणंअसंतवयणेणंअब्भक्खाणेणंअब्भक्खाति तस्स णं तहप्पगारा चेव कम्मा कजंति । जत्थेवणं अभिसमागच्छंति तत्थेवणंपडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २ ति॥ वृ. 'जेण'मित्यादि, अलिएणं ति 'अलीकेन भूतनिह्नवरूपेपालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालि तमित्यादिरूपेण 'असब्भूएणं"ति अभूतोद्भावनरूपेण अचौरेऽपि Page #248 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-६ २४५ चौरोऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्चद्रव्यतोऽपि भवति लुब्धकादिनामृगादीन् पृष्टस्य जानतोऽपि नाहं जानीमीत्यादि । अतएवाह-असद्भूतेन दुष्टाभिसन्धित्वादशोभनरूपेण अचौरेऽपिचौरोऽयमित्यादिना 'अब्भक्खाणेणं'ति आभिमुख्येनाख्यानं-दोषाविष्करणमभ्याख्यानं तेन ‘अभ्याख्याति' ब्रूते 'कहप्पगार'त्ति कथंप्रकारानि किंप्रकाराणीत्यर्थः, 'तहप्पगार'त्ति अभ्याख्यानफलानीत्यर्थः । 'जत्थेवण मित्यादि, यत्रैवमानुषत्वादी 'अभिसमागच्छति' उत्पद्यते तत्रैवप्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति-निर्जरयतीत्यर्थः ।। शतकं-५ उद्देशकः-६ समाप्तः -शतकं-५ उद्देशकः-७:वृ. षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह मू. (२५३) परमाणुपोग्गलेणं भंते! एयति वेयतिजावतंतंभावं परिणमति?, गोयमा सिय एयति वेयति जाव परिणमति सिय नो एयति जाव नो परिणमति । दुपदेसिएणं भंते ! खंधे एयति जाव परिणमइ?, गोयमा ! सिय एयति जाव परिणमति सिय नो एयति जाव णो परिणमति, सिय देसे एयति देसे नो एयति । तिप्पएसिएणं भंते! खंधे एयति० गोयमा ! सिय एयति १ सिय नो एयति, २ सिय देसे एयति नो देसो एयति ३ सिय देसे एयति नो देसा एयंति ४ सिय देसा एयंति नो देसे एयति ५। चउप्पएसिए णं भंते खंधे एयति०? गोयमा ! सिय एयति सिय नो एयति सिय देसे एयति नो देसे एयति सिय देसे एयति नो देसा एयंति सिय देसा एयंति नो देसे एयति सिय देसा एयंति नो देसा एयंति जहा चउप्पदेसिओ तहापंचपदेसिओ तहा जाव अनंतपदेसिओ ॥ वृ. 'परमाणु'इत्यादि, 'सिय एयइत्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो विकल्पाः-स्यादेजनं १ स्यादनेजनं २ स्यादृशेनैजनं देशेनानेजनं चेति ३, द्वयंशत्वात्तस्येति । त्रिप्रदेशिसे पञ्च-आद्यास्त्रयस्त एव द्वयणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चानेजनमितिचतुर्थः, तथा देशयोरेजनंदेशस्यचानेजनमिति पञ्चमः । एवं चतुःप्रदेशिकेऽपि नवरंषट्, तत्र षष्ठो देशोरेजनं देशयोरेव चानेजनमिति । मू. (२५४) परमाणुपोग्गले णं भंते ! असिधारं वा खुरधारं वा ओगाहेज्जा ?, हंता! ओगाहेजा। से णं भंते ! तत्थ छिज्जेज वा भिजेज वा?, गोयमा! नो तिणढे समढे, नो खलु तत्थ सत्थं कमति, एवं जाव असंखेज्जपएसिओ। अनंतपदेसिएणं भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेजा ?, हंता! ओगाहेजा। सेणंतत्थ छिज्जेज्ज वाभिज्जेजवा?, गोयमा! अत्यंगतिए छिज्जेज वा भिजेज वाअत्थेगतिए नो छिज्जेज वा नो भिज्जेज वा, एवं अगनिकायस्समझमझेणंतहिं नवरं झियाएजाभाणितव्वं, Page #249 -------------------------------------------------------------------------- ________________ २४६ भगवतीअगसूत्रं ५/-/७/१५४ एवं पुक्खलसंवट्टगस्स महामेहस्समझंमज्झेणं तहिं उल्लेसिया, एवं गंगाए महाणदीए पडिसोयं हव्वमागच्छेज्जा, तहिं विनिहायमावजेजा, उदगावत्तं वा उदगबिंदु वा ओगाहेजा से णं तत्थ परियावजेजा। वृ.पुद्गलाधिकारादेवेदं सूत्रवृन्दम्-‘परमाणु इत्यादि, ओगाहेजत्तिअवगाहेतआश्रयेत 'छियेत' द्विधाभावं यायात् 'भिद्येत' विदारणभावमानं यायात्, ‘नो खलु तत्थ सत्थं कमइत्ति परमाणुत्वादन्यथा परमाणुत्वमेवनस्यादिति। 'अत्थेगइएछिज्जेजत्तितथाविधबादरपरिणामत्वात् 'अत्थेगइए नोछिज्जेजत्तिसूक्ष्मपरिणामत्वात् ‘उल्ले सिय'त्तिआनॊ भवेत् 'विनिहायमावजेजत्ति प्रतिस्खलनमापद्येत परियावज्जेजत्ति पय्यार्पद्येत' विनश्येत् ॥ - मू. (२५५) परमाणुपोग्गलेणं भंते! किंसअढे समज्झे सपएसे? उदाहुअणड्डे अमज्झे अपएसे?, गोयमा! अणड्डे अमज्झे अपएसे नो सअड्डे नो समझे नो सपएसे। दुपदेसिए णं भंते ! खंधे किं सअद्धे समझे सपदेसे उदाहु अणद्धे अमज्झे अपदेसे?, गोयमा! सअद्धे अमज्झे सपदेसे नो अणद्धे नो समझे नो अपदेसे। तिपदेसिएणं भंते! खंधे पुच्छा, गोयमा! अणद्धे समझे सपदेसे नो सअद्धे नो अमज्झे नो अपदेसे, जहा दुपदेसिओ तहा जे समा ते भानियव्वा, जे विसमा जहा तिपएसिओ तहा भाणियव्वा। संखेजपदेसिए णं भंते ! खंधे किं सअड्डे ६? पुच्छा, गोयमा ! सिय सअद्धे अमज्झे सपदेसे सिय अणड्डे समज्झे सपदेसे जहा संखेजपदेसिओ तहा असंखेजपदेसिओऽवि अनंतपदेसिओऽवि॥ वृ. 'दुपएसिए' इत्यादि, यस्यस्कन्धस्यसमाः प्रदेशाः ससा?यस्यतुविषमाःससमध्यः, सद्धेयप्रदेशिकादिस्तुस्कन्धः समप्रदेशिकः इतरश्च, तत्रयः समप्रदेशिकःससार्दोऽमध्यः, इतरस्तु विपरीत इति ॥ मू. (२५६) परमाणुपोग्गले णं भंते ! परमाणुपोग्गलं फुसमाणे किं देसेणं देसं फुसइ १ देसेणं देसे फुसइ २ देसेणं सव्वं फुसइ ३ देसेहिं देसं फुसति ४ देसेहिं देसे फुसइ ५ देसेहिं सव्वं फुसइ६ सव्वेणंदेसंफुसति७ सव्वेणं देसे फुसति ८ सव्वेणं सव्वंफुसइ९?, गोयमा! नो देसेणं देसंफुसइ नो देसेणं देसे फुसति नो देसेणं सव्वं फुसइ नो देसेहिं देसं फुसति नो देसेहिं देसे फुसइ नो देसेहिं सव्वं फुसति नो सव्वेणं देसंफुसइ नो सव्वेणं देसे फुसति सव्वेणं सव्वं फुसइ । एवं परमाणुपोग्गले दुपदेसियंफुसमाणे सत्तमणवमेहिं फुसति, परमाणुपोग्गले तिपएसियं फुसमाणे निप्पच्छिमएहिं तिहिं फु०, जहा परमाणुपोग्गले तिपएसियंफुसाविओएवंफुसावेयव्वो जाव अनंतपएसिओ। दुपएसिएणंभंते! खंधे परमाणुपोग्गलं फुसमाणेपुच्छा, ततियनवमेहिं फुसति, दुपदेसियं फुसमाणो पढमतइयसत्तमणवमेहिं फुसइ, दुपदेसओतिपदेसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसति, मज्झमएहिं तिहिं विपडिसेहेयव्वं, दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयव्बो जाव अनंतपएसियं । तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टनवमेहिं फुसति, Page #250 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-७ २४७ तिपएसिओदुपएसियंफुसमाणो पढमएणंततिएणंचउत्थछट्ठसत्तमनवमेहिं फुसति, तिपएसिओ तिपएसियं फुसमाणो सब्वेसुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अनंतपएसिएण संजोएयव्वो, जहा तिपएसिओ एवं जाव अनंतपएसिओ भानियव्वो॥ वृ. 'परमाणुपोग्गले णं भंते !' इत्यादि, 'किं देसेणं देस'मित्यादयो नव विकल्पाः , तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्यनेन दशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन ३, सर्वेणेत्यनेन च त्रय एवेति ३। __अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणामसम्भवात्, ननु यदि सर्वेण सर्वंस्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनिष्पत्ति? इत, अत्रोच्यते, सर्वेण सक्स्पृशतीति कोऽर्थः?, स्वात्मना तावन्योऽन्यस्य लगतो, न पुनरर्द्धाद्यशेन, अर्द्धादिदेशस्य तयोरभावात्, घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरे कत्वापत्ति, न च तयोः सा, स्वरूपभेदात् ।। ___ 'सत्तमनवमेहिं फुसइ'त्तिसर्वेण देशंसर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशंस्पृशति, परमाणोस्तदेशस्यैव विषयत्वात्, यदातुद्विप्रदेशिकः परिणामसौक्ष्यादेकप्रदेशस्थोभवतितदातंपरमाणुः सर्वेण सर्वंस्पृशतीत्युच्यते, 'निपच्छिमएहिं तिहिं फुसइति त्रिप्रदेशिकमसौ स्पृशंस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तदेशस्यैव विषयत्वात्, यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ अन्यत्रैकोऽवस्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोःस्पर्शविषयत्वेनसर्वेणदेशौस्पृशतीत्युच्यते, ननुद्विप्रदेशिकेऽपियुक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात्?, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशौ स्पृशति?, त्रिप्रदेशिकेतुत्रयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादित्ति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वं स्पृशतीति स्यादिति । _'दुपएसिएण'मित्यादि, तइयनवमेहिंफुसइ'त्तियदाद्विप्रदेशिकः द्विप्रदेशस्थस्तदापरमाणु देशेन सर्वंस्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौतदा सर्वेण सर्वमितिनवमः। 'दुपएसिओ दुपएसिय मितयादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमितितृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीति एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति॥पुद्गलाधिकारादेव पुद्गलानांद्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र मू. (२५७) परमाणुपोग्गले णं भंते ! कालतो केवच्चिरं होति?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जावअनंतपएसिओ। एगपदेसोगाढे णंभंते ! पोग्गले सेए तम्मि वा ठाणेसु अन्नंमि वा ठाणे कालओ केवचिरं होइ?, गोयमा ! जह० एगं समयं उक्को० आवलियाए असंखेजइभागं, एवं जाव असंखेजपदेसोगाढे। एगपदेसोगाढे णं भंते ! पोग्गले निरेए कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेजपदेसोगाढे। Page #251 -------------------------------------------------------------------------- ________________ २४८ भगवतीअङ्गसूत्रं ५/-/७/२५७ एगगुणकालएण णं भंते ! पोग्गले कालओ केवचिरं होइ ?, गोयम ! जह० एगं समयं उ० असंखेनं कालं एवं जाव अनंतगुणकालए, एवं वन्नगंधरसफास० जाव अनंतगुणलुक्खे, एवं सुहुमपरिणए पोग्गले एवं बादरपरिणए पोग्गले। सद्दपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ ?, गोयमा ! ज० एगं समयं उ० आवलियाए असंखेजइभागं, असद्दपरिणए जहा एगगुणकालए। परमाणुपोग्गलस्सणं भंते! अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगसमयं उक्कोसेणं असंखेनं कालं। दुप्पएसियस्स णं भंते ! खंधास अंतरं कालओ केवचिर होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं अनंतं कालं, एवं जाव अनंतपएसिओ । एगपएसोगाढस्स णं भंते! पोग्गलस्स सेयस्स अंतरं कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवंजाव असंखेज्जपएसोगाढे। एगपएसोगाढस्सणं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ?, गोयमा जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, एवंजाव असंखेज्जपएसोगाढे । वनगंधरसफासमुहमपरिणयबायरपरिणयाणं एतेसिं जं चेव संचिट्ठणा तं चेव अंतरंपि भाणियव्वं। सद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं। असद्दपरिणयस्सणं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजइभागं । वृ. 'परमाणु'इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेज्जं कालं'ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् ‘एगपएसोगाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सैजः' सकम्पः 'तम्मिवाठाणे'त्तिअधिकृत एव 'अन्नम्मिव'त्तिअधिकृतादन्यत्र ‘उक्कोसेणंआवलियाए असंखेज्जइभागं'ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासङ्खयेयकालत्वं, 'असंखेज्जपएसोगाढे'त्तिअनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेए'त्ति 'निरेजः' निष्प्रकम्पः। ___ 'परमाणुपोग्गलस्से'त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनमापरमाणुत्वपरिणतेः तदन्तरं-स्कन्धसम्बन्धकालः, सचोत्कर्षतोऽसङ्ख्यात इति। द्विप्रदेशिकस्यतुशेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, सचतेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्खयेयस्थितिकत्वादनन्तः,तथायोनिरेजस्यकालः ससैजस्यान्तरमितिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसङ्ख्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत आवलिकाया असङ्ख्यातो भाग इति। एकगुणकालकत्वादीनांचान्तरमेकगुणकालकत्वादिकालसमानमेव, नपुनर्द्विगुणकाल Page #252 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशकः-७ त्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं, वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं, यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं तच्चासङ्केययकालमानमिति । 'सहे' त्यादि तु सूत्रसिद्धम् ॥ मू. (२५८) एयस्स णं भंते! दव्वट्ठाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावट्ठाणाउयस्स कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवे खेत्तट्ठाणाउए ओगाहणट्ठाणाउए असंखेज्जगुणे दव्वट्ठाणाउए असंखेज्जगुणे भावट्ठाणाउए असंखेज्जगुणे वृ. 'एयस्स णं भंते ! दव्वट्ठाणाउयस्स' त्ति द्रव्यं - पुद्गलद्रव्यं तस्य स्थानं-भेदः परमाणुद्विप्रदेशिकादि तस्यायुः-स्थिति, अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खित्तट्ठाणाउयस्स' त्ति क्षेत्रस्य - आकाशस्य स्थानं-भेदः पुद्गलावगाहकृतस्तस्यायुःस्थिति, अथवा क्षेत्रे - एकप्रदेशादी स्थानं यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानायुः, एवमवगाहनास्थानायुः भावस्थानायुश्च, नवरमवगाहना नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तुकालत्वादि, ननु क्षेत्रस्यावगाहनायाश्च को भेदः ?, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणावगाहित्वमिति । 'कयरे' इत्यादि कण्ठ्यं । खेत्तोगाहणदव्वे भावट्ठाणाउयं च अप्पबहुं । खेत् सव्वत्थोवे से सा ठाणा असंखेज्जा ।। मू. (२५९) || 9 || वृ. एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमा:खेत्तोगाहणदव्वे भावठ्ठाणाउअप्पबहुयत्ते । धोवा असंखगुनिया तिन्नि य सेसा कहं नेया ॥ श्वेतामुत्तत्ताओ तेण समं बंधपञ्च्चयाभावा । तो पोग्गलाण थोवो खेत्तावट्ठाणकालो उ ।। अन्नकखेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ । ॥२॥ ॥३॥ 118 11 11411 ॥६॥ ॥७॥ 112 11 ॥९॥ 119011 २४९ ओगाहणनासे पुण खेत्तन्नत्तं फुडं होइ ॥ ओगाहणावबद्धा खेत्तद्धा अक्कियावबद्धा य । न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो ॥ जम्हा तत्थऽन्नत्थ य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेत्तद्धाओऽवगाहणद्धा असंखगुणा ।। संकोयविकोएण व उवरमियाएऽवगाहणाएवि । तत्तियमेत्ताणं चिय चिरंपि दव्वाणऽवत्थाणं ॥ संघायभेयओ वा दव्वोवरमे पुणाइ संखेत्ते । नियमा तध्व्वोगाहणाए नासो न संदेहो ॥ ओगाहद्धा दव्वे संकोयविकोयओ य अवबद्धा । न उदव्वं संकोयणविकोयमित्तेण संबद्धं ॥ जम्हा तत्थऽन्नत्थ व दव्वं ओगाहणाए तं चेव । दव्वद्धाऽसंखगुणा तम्हा ओगाहणद्धाओ ॥ संघायमेयओ वा दव्वोवरमेऽवि पज्जवा संति । Page #253 -------------------------------------------------------------------------- ________________ २५० तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो ॥ संघाय भेयबंधानुवत्तिणी निच्चमेव दव्वद्धा । गुणकाल संघाय भेयमेत्तऽद्धसंबद्धो ॥ जम्हा तत्थऽन्नत्थ य दव्वे खेत्तावगाहणासुं च । ते चेव पज्जवा संति तो तदद्धा असंखगुणा ॥ आह अनेiतोऽयं दव्वोवरमे गुणाणऽवत्थाणं । गुणविष्परिणामंमि य दव्वविसेसो यऽनेगंतो ॥ विप्परिमयंमि दव्वे कम्मिं गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे होई पुण गुणा परीणामी गुणविप्परीणामो ॥ भन्न सच्चं किं पुण गुणबाहुल्ला न सव्वगुणनासो । दव्वस्स तदन्नत्तेऽवि बहुतराणं गुणाण ठिई ॥ अयमर्थः- क्षेत्रस्यामूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य- स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, यस्मादेवं तत इत्यादि व्यक्तं । 1199 11 ॥१२॥ ॥१३॥ 1198 11 भगवती अङ्गसूत्रं ५/-/७/२५९ 119411 अथावगाहनायुर्बहुत्वं भाव्यते-इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम्, उत्तरार्द्धेन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदेवमिति ?, उच्यते, अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धाः विवक्षेत्राद्धाया अभावेऽपि तस्या भावादिति अथ निगमनम् 'जम्हें' त्यादि । अथ द्रव्यायुर्वहुत्वं भाव्यते - सङ्घोचेन विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्यानि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनावगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्त्तत एवेत्युच्यते - सङ्घातेन पुग्दलानां भेदेन वा तेषामेव यः सङ्क्षिप्तः-स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमोद्रव्यान्यथात्वं तत्र सति, न च सङ्घातेन स सङ्क्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात्, नियमात्तेषां द्रव्याणामवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यतेअवगाहनाद्धा द्रव्येऽवबद्धा-नियतत्वेन संबद्धा कथं ?, सङ्कोचाद्विकोचाच्च्, सङ्कोचविकोचादि परिहृत्येत्यर्थः, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहना नियतत्वेन संम्बद्धेत्युच्यते द्रुमत्वे खदिरत्वमिवेति उक्तविपर्यय माह-न पुनद्रव्यं सङ्कोचविकोच मात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, सङ्कोचविकोचाभ्यामवागनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्यवगाहनायां तन्नियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे द्रुमत्ववदिति । अथ निगमनम् । अथ भावायुर्बहुत्वं भाव्यते - सङ्घातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद्रव्यं न चावगाहनाऽनुवर्त्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति ?, उच्यते- सङ्घातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः - सम्बन्धस्तदनुवर्त्तनी - तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावातद्भावे चाभावात्, न पुनर्गुणकालः सङ्घातभेदमात्रकालसंबद्धः, सङ्घातादिभावेऽपि गुणानामनुवर्त्तनादिति Page #254 -------------------------------------------------------------------------- ________________ २५१ शतकं-५, वर्गः-, उद्देशकः-७ अथ निगमनम्-'द्रव्यविशेषः' द्रव्यपरिणामः । अनन्तरमायुरुक्तम्, अथायुष्मत आरम्भादिना चतुर्विशतिदण्डकेन प्ररूपयन्नाह मू. (२६०) नेरइया णं भंते ! किं सारंभा सपरिग्गहा उदाहु अनारंभा अपरिग्गहा ?, गोयमा! नेरइया सारंभास परिग्गहा नो अनारंभा नो अपरिग्गहा । से केमटेणंजाव अपरिग्गहा गोयमा! नेरइया णं पुढविकायंसमारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ताचित्तमीसयाइं दव्वाइं परि० भ० , से तेणढेणं तं चेव । असुरकुमाराणं भंते! किं सारंभा ४? पुच्छा, गोयमा! असुरकुमारा सारंभा सपरिग्गहा नो अनारंभा अप० । से केणटेणं०?, गोयमा ! असुरकुमारा णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परि० भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोनिया तिरिक्खजोनिणीओ परिग्गहियाओ भवंति आसणसयणभंडमत्तोवगरणा परिग्गहिया भवंति सच्चित्ताचित्तमीसयाइं दव्वाइं परिग्गहियाई भवंति से तेणटेणं तहेव एवं जाव थणियकुमारा। एगिदिया जहा नेरइयआ। बेइंदिया णंभंते! किंसारंभा सपरिग्गहातंचेवजावसरीरापरिग्गहिया भवंति बाहिरिया भंडमत्तोवगरणा परि० भवंति सचित्ताचित्त० जाव भवंति एवं जाव चउरिदिया। पंचेदियतिरिक्खजोनिया णं भंते ! तं चेव जाव कम्मा परि० भवन्ति टंका कूडा सेला सिहरी पब्भारा परिग्गहिया भवंति जलथलबिलगुहालेणा परिग्गहिया भवंति उज्झरनिज्झरचिल्ललपल्ललवप्पिणा परिग्गहिया भवंत अगडतडागदहनदीओवाविपुक्खरिणीदीहियागुंजालिया सरासरपंतियाओसरसरपंतियाआबिलपंतीयाओ परिग्गहियाओ भवंति आरामुजाणाकाणणा वनाई वनसंडाई वनराईओ परिग्गहियाओ भवन्ति देवउलसभाप- वाथूभाखातियपरिखाओ परिग्गहियाओभवंति पागारट्टालगचरियदारगोपुरापरिग्गहिया भवंति पासादघरसरणलेणआवणा परिग्गहिताभवंति सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहा परिग्गहिया भवंति सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमानियाओपरिग्गहियाओभवंति लोहीलोहकटाकहडुच्छ्यापरिग्गहिया भवंति भवणा परिग्गहिया भवंति देवा देवीओमणुस्सा मणुस्सीओ तिरिक्खजोनिओ तिरिक्खजोणिणीओ आसणसयणखंभभंडसचित्ताचित्तमीसयाइंदव्वाइंपरिग्गहियाइंभवंति से तेणटेणं०, जहा तिरिक्खजोनिया तहा मणुस्साणविभाणियव्वा।। वाणभंतरजोतिसवेमानिया जहा भवणवासी तहा नेयव्वा॥ वृ. 'नेरइए'त्यादि, भंडमत्तोवगरण'त्ति इह भाण्डानि-मृन्मयभाजनानि मात्रानिकांस्यभाजनानि उपकरणानिलौहीकडुच्छुकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया भंडमत्तोवगरण'त्ति उपकारसाधावीन्द्रियाणां शरीररक्षार्थतत्कृतगृहकादीन्यवसेयानि 'टंक त्तिछिन्नटङ्काः कुड'त्तिकूटानिशिखरानि वाहस्त्यादिबन्धनस्थानानि वा 'सेल'त्तिमुण्डपर्वतः 'सिहर'त्तिशिखरिणः-शिखरवन्तो गिरय- ‘पब्भार ति ईषदवनता गिरिदेशाः 'लेण'त्तिउत्कीर्णपर्वतगृहाः 'उज्झर'त्तिअवझरः-पर्वततटादुदकस्याधःपतनं 'निज्झर'त्ति निर्झर-उदकस्य श्रवणं 'चिल्लल'त्ति चिक्खल्लमिश्रोदको जलस्थानविशेषः ‘पल्लल'त्ति प्रह्लादनशीलः स एव 'वप्पिण'त्ति Page #255 -------------------------------------------------------------------------- ________________ २५२ भगवतीअङ्गसूत्रं ५/-/७/२६० केदारवान् तटवान् वा देशः केदार एवेत्यन्ये । 'अगड'त्ति कूपः ‘वावि'त्ति वापी चतुरस्रो जलाशयविशेषः 'पुक्खरिनि'त्ति पुष्करिणी वृत्तः स एव पुष्करवान् वा 'दीहिय'त्ति सारिण्यः ‘गुंजालिय'त्ति वक्रसारिण्यः 'सर'त्ति सरांसिस्वयंसंभूतजलाशयविशेषाः ‘सरपंतियाओ'त्ति सरःपङ्कतयः ‘सरसरपंतियाओ'त्ति यासु सरःपङ्कितषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति ताः सरःसरःपङ्कतयः बिलपङ्क्तयः-प्रतीताः ‘आराम'त्तिआरमन्तियेषुदमाधवीलतादिषुम्पत्यादीनि ते आरामाः ‘उज्जाण'त्ति 'उद्यानानि' पुष्पादिमवृक्षसङ्कुलानि उत्सवादी बहुजनभोग्यानि 'काणण'त्ति 'काननानि' सामान्यवृक्षसंयुक्तानि नगरासन्नानि ‘वण'त्तिवनानिनगरविप्रकृष्टानि 'वनसंडाईति वनषण्डाः-एकजातीयवृक्षसमूहात्मकाः। ___ 'वनराइ'त्ति वनराजयो-वृक्षपङ्क्तयः 'खाइय'त्ति 'खातिकाः' उपरिविस्तीर्णाघःसङ्कटखात-रूपाः परिह'त्तिपरिखाःअध उपरिचसमखातरूपाः 'अट्टालग'त्तिप्राकरोपर्याश्रयविशेषाः 'चरिय'त्ति चरिका' गृहप्राकारान्तरोहस्त्यादिप्रचारमार्ग 'दार'त्तिद्वारंखडक्किका ‘गोउरत्ति 'गोपुरं' नगरप्रतोली ‘पासाय'त्ति प्रासाद देवानां राज्ञां च भवनानि, अथवा उत्सेधबहुलाः प्रासादाः 'घर'त्तिगृहानि सामान्यजनानांसामान्यानिवा “सरण'त्ति 'शरणानि' तृणमयावसरिकादीनि 'आवण'त्ति 'आपणा'हट्टाः चतुर्मुखं-चतुर्मुखदेवकुलकादि ‘महापह'त्ति राजमार्ग 'सगडे'त्यादि प्राग्वत् ‘लोहित्ति 'लौहि' मण्डकादिपचनिका लोहकडाहित्तिकवेल्ली ‘कडुच्छुय'त्ति परिवेषणाद्यर्थो भाजनविशेषः ‘भवण'त्ति भवनपतिनिवासः।। एतेच नारकादयश्छद्मस्थत्वेन हेतुव्यवहारकत्वाद्धेतव उच्यन्ते इति तद्भेदान्निरूपयन्नाह मू. (२६१)पंच हेऊ पन्नत्ता, तंजहा-हेउंजाणइ हेउंपासइ हेउंबुज्झइ हेउंअभिसमागच्छति हेउंछउमत्थमरणं मरइ पंचेव हेऊ पं० तंजहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ। पंच हेऊ पन्नत्ता, तेजहा-हेउं न जाणइ जाव हेउं अन्नाणमरणं मरइ ॥ पंच हेऊ पन्नत्ता, तंजहाहेउणा न जाणति जाव हेउणा अन्नाण मरणं मरति॥ . पंच अहेउ पन्नत्ता, तंजहा-अहेउं जाणइ जाव अहेउं केवलिमरणं मरइ ॥ पंच अहेऊ पन्नत्ता, तंजहा-अहेउणा जाणइजाव अहेउणा केवलिमरणं मरइ।।पंच अहेऊ पन्नत्ता, तंजहाअहेउणा न जाणइ जाव अहेउणा छउमत्थमरणं मरइ । सेवं भंते २ ति॥ वृ. 'पंच हेउ'इत्यादि, इह हेतुषुवर्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह 'हेउं जाणइत्ति हेतुं' साध्याविनाभूतं साधनिश्चयार्थं जानाति' विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्, अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं हेतुं 'बुध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धौ व्यापारणतः सम्यक्प्राप्नोतीति चतुर्थः,तथा "हेउंछउमत्थेत्यादि, हेतुः-अध्यवसानादिर्मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात्, नाप्यज्ञानमरणमेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वादित्येकः, एवं हेतुंपश्यति सामान्यतएवावबोधादिति द्वितीयः, एवं हेतुं बुध्यते' सम्यक् national Page #256 -------------------------------------------------------------------------- ________________ २५३ शतकं-५, वर्गः-, उद्देशकः-७ श्रद्धत्तइति बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् अभिसमागच्छति' साध्यसिद्धौ व्यापारणतः सम्यक् श्रद्धत्त प्राप्नोतीति चतुर्थः, तथा हेउं छउमत्थे'त्यादि, हेतुः-अध्यवसानादिमरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात्, नाप्यज्ञानमरणमेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात् म्रियतेकरोतीति पञ्चमः। ___ प्रकारान्तरेण हेतूनेवाह-पंचे' त्यादि, ‘हेतुना' अनुमानोत्थापकेन जानाति-अनुमेयं सम्यगवगच्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः, एवम् ‘अभिसमागच्छति' प्राप्नोतीति चतुर्थः, तथाऽकेवलित्वात् ‘हेतुना' अध्यवसानादिना छद्मस्थमरणंम्रियतेइति पञ्चमः ॥अथ मिथ्याष्टिमाश्रित्य हेतूनाह-'पंचे'त्यादि, पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारित्वात्, तत्र हेतु लिङ्गनजानाति, नञः कुत्सार्थःत्वादसम्यगवैति मिथ्याष्टित्वात् १, एवं न पश्यति२, एवं नबुध्यते ३, एवं नाभिसमागच्छति४, तथा हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं म्रियते' करोतिमिथ्याष्टित्वेनासम्यग्ज्ञानत्वादिति ५॥हेतूनेव प्रकारान्तरेणाह'पंचे'त्यादि, ‘हेतुना' लिङ्गेन न जानाति-असम्यगवगच्छति, एवमन्येऽपि चत्वारः। अथोक्तविपक्षभूतानहेतूनाह-पंचेत्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवःकेवलिनः, ते च पञ्च क्रियाभेदात् तद्यथा-'अहेतुं जाणइत्ति अहेतु-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद्भूमादिकंजानाति स्वस्याननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव, एवंपश्यतीत्यादि, तथा अहेतुं केवलिमरणंमरइत्ति अहेतुं' निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं 'नियते' करोतीत्यहेतुरसौ पञ्चम इति। प्रकारान्तरेणाहेतूनेवाह-पंचे' त्यादितथैव नवरम् अहेतुना' हेत्वभावेन केवलित्वाज्जानाति योऽसावहेतुरेव, एवं पश्यतीत्यादयोऽपि ३, 'अहेउणा केवलिमरणंमरइत्ति अहेतुना' उपक्रमामावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति।। अहेतूनेव प्रकारान्तरेणाह-पंच अहेऊ इत्यादि, 'अहेतवः अहेतुव्यवहारिणः, तेच पञ्च ज्ञानादिभेदात्, तद्यथा- 'अहेउंनजाणइत्ति, 'अहेतुं' नहेतुभावेनस्वस्यानुमानानुत्थापकतयेत्यर्थः 'नजानाति नसर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नजोदेशप्रतिषेधार्थःत्वात् ज्ञातुश्चावध्यादिज्ञानवत्वात् कथञ्चिज्ञानमुक्तं, सर्वथाज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि ३, तथा अहेउंछउमत्थमरणंमरइत्तिअहेतुरध्यवसानादेरुपक्रमकारणस्याभावात् छद्मस्थमरणमकेवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति ॥ अहेतूनेवान्यथाऽऽह'पंचे'त्यादि, तथैव नवरम् 'अहेतुना' हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्यतीति। गमनिकामात्रमेवेदमष्टानामप्येषां सूत्राणां, भावार्थं तु बहुश्रुता विदन्तीति ॥ शतकं-५, उद्देशकः-७ समाप्तः -:शतकं-५ उद्देशकः-८:वृ. सप्तमे उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम् मू. (२६२) तेणं कालेणं २ जाव परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव Page #257 -------------------------------------------------------------------------- ________________ - २५४ भगवतीअगसूत्रं ५/-1८/२६२ अंतेवासी नारयपुत्ते नामं अनगारे पगतिभहए जाव विहरति, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नियंठिपुत्ते नामंअन० पगतिभएजाव विहरति, तएणं से नियंठीपुत्तेअन० जेणामेव नारयपुत्ते अनगारे तेणेव उवागच्छइ २ नारयपुत्तं अन० एवं वयासी-सव्वा पोग्गला ते अजो! किं सअड्डा समज्झा सपएसा उदाहु अणड्डा अमज्झा अपएसा?, अज्जोत्ति नारयपुत्ते अनगारे नियंठिपुत्तं अनगारं एवं वयासी-सव्वपोग्गला मे अज्जो ! सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अप्पेसा। तएणंसे नियंठिपुत्ते अनगारे नारयुपुत्तंअ० एवं वदासि-जतिणं ते अजो! सव्वपोग्गला सअड्डा समज्झा सपदेस नो अणड्वा अमज्झाअपदेस किंदव्वादेसेणं अजो! सव्वपोग्गला सअड्डा समझा सपदेसा नो अणड्डा अमज्जा अपदेसा? खेत्तादेसेणं अजो! सव्वपोग्गला सअड्डा समझा सपएसा तहेवचेव, कालादेसेणंतंचेव, भावादेसेणं अजो! तंचेव, तएणं से नारयपुत्ते अनगारे नियंठिपुत्तंअनगारं एवं वदासी-दव्वादेसेणवि मे अज्जो! सव्वपोग्गला सअड्डा समज्झा सपदेसा नो अणड्डाअमज्झाअपदेसाखेत्ताएसेणविसव्वे पोग्गला सअड्डातह चेव कालादेसेणवि, तंचेव भावादेसेण वि। तएणं से नियंठीपुत्ते अन० नारयपुत्तं अनगारंएवं वयासी जतिणं हे अजो! दव्वादेसेणं सव्वपोग्गलासअड्डा समज्झासपएसा नो अणड्डा अमज्झा अपएसा, एवं ते परमाणुपोग्गलेवि सअड्डे समज्झे सपएसे नो अणड्ढे अमझे अपएसे, जतिणं अज्जो ! खेत्तादेसेणवि सव्वपोग्गला सअ०३ जाव एवं ते एगपएसोगाढेवि पोग्गले सअ-हे समझे सपएसे, जति णं अज्जो ! कालादेसेणं सव्वपोग्गला सअड्डा समज्झा सपएसा, एवं ते एगसमयठितीएवि पोग्गले ३ तं चेव, जति णं अज्जो ! भावादेसेणं सव्वपोग्गला सअड्डा समज्झा सपएसा ३। . एवं ते एगणुकालएवि पोग्गले सअ० ३ तं चेव, अह ते एवं न भवति तो जं वयसि दव्वादेसेणवि सव्वपोग्गला सअ० ३ नो अणड्डा अमज्झा अपदेसा एवं खेत्तादेसेणवि काला० भावादेसेणवि तन्नं मिच्छा, तए णं से नारयपुत्ते अनगारे नियंठीपुत्तं अ० एवं वयासी-नो खलु वयं देवा० एयमढे जाणामो पासामो, जतिणं देवा० नो गिलायंति परिकहित्तए तं इच्छामिणं देवा० अंतिए एयमटुं सोचा निसम्म जानित्तए, तएणं से नियंठीपत्ते अनगारे नारयपुत्तंअनगारं एवं वयासी-दव्वादेसेणवि मे अजो सव्वे पोग्गला सपदेवासि अपदेसावि अनंता खेत्तादेसेणवि एवं चेव कालादेसेणवि भावादेसेणवि एवं चेव। जे दव्वओ अप्पदेसे से खेत्तओ नियमा अप्पदेसे कालओ सिय सपदेसे सिय अपदेसे भावओ सिय सपदेसे सिय अपदेसे । जे खेत्तओ अप्पदेसे से दब्बओ सिय सपदेसे सियअपदेसे कालओ भयणाए भावओ भयणाए। जहा खेत्तओ एवं कालओ भावओ॥जेदव्वओ सपदेसे से खेत्तओ सिय सपदेसे सिय अपदेसे, एवं कालओ भावओवि, जे खेत्तओ सपदेसे से दव्वतो नियमा सपदेसे कालओ भयणाए भावओ भयणाए जहा दब्बओ तहा कालओ भावओवि। एएसिणंभंते ! पोग्गलाणंदव्वादेसेणं खेत्तादेसेणं कालादेसेणंभावादेसेणं सपदेसाणय अपदेसाण य कयरे २ जाव विसेसाहिया वा?, नारयपुत्ता! सव्वत्थोवा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेज्जगुणा दव्वादेसेणं अपदेसा असंखेनगुणा खेत्तादेसेणं Page #258 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-८ २५५ अपदेसा असंखेजगुणाखेत्तादेसेणंचेवसपदेसा असंखेजगुणा दव्वादेसेणंसपदेसा विसेसाहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया। तएणंसे नारयपुत्तेअनगारे नियंठीपुत्तंअनगारंवंदइ नमसइ नियंठिपुत्तंअनगारंवंदित्ता नमंसित्ता एयमद्वंसम्मं विणएणं भुजो २ खामेति र त्ता संजमेणंतवसाअप्पाणंभावमाणे विहरइ वृ.'तेण मित्यादि, 'दव्वादेसेणं तिद्रव्यप्रकारेणद्रव्यतइत्यर्थः परमाणुत्वाद्याश्रित्येतियावत् 'खेत्तादेसेणं ति एकप्रदेशावगाढत्वादिनेत्यर्थः 'कालादेसेणं ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं ति एकगुणकालकत्वादिना 'सव्वपोग्गलासपएसावी'त्यादि, इह च यत्सविपर्यसा दिपुद्गलविचारे प्रक्रान्तेसप्रदेशाप्रदेशाएवतेप्ररूपिताः तत्तेषां प्ररूपणे सार्द्धत्वादिप्ररूपितमेव भवतीतिकृत्वेत्यवसेयं, तथाहि-सप्रदेशाःसाद्धासमध्यावा, इतरेत्वनर्द्धा अमध्याश्चेति, 'अनंत'त्ति तत्परिमाणज्ञानपनपरंतत्स्वरूपाभिधानम्। अथ द्रव्यतोऽप्रदेशस्य क्षेत्रादयाश्रित्याप्रदेशादित्वं निरूपयन्नाह-'जे दव्वओ अप्पएसे'इत्यादि, यो द्रव्यतोऽप्रदेशः-परमाणुःसच क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेशद्वयाद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतत्सु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति, भावतः पुनर्ययेकगुणकालकादिस्तदाऽ- प्रदेशोऽनेकगुणकालकादिस्तु सप्रदेश इति। निरूपितोद्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह-'जे खेत्तओ अप्पएसे इत्यादि, यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्वयणुकादेरप्येकप्रदेशावगाहित्वात्, स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात्, कालओभयणाए'त्ति क्षेत्रतोऽप्रदेशोयःस कालतोभजनयाऽप्रदेशादिर्वाच्यः, तथाहि-एकप्रदेशावगाढः एकसमयस्थितिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपिस्यादिति 'भावओभयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽसावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति । ____ अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह-'जहा खेत्तओ एवं कालओ भावओ'त्ति यथा क्षेत्रतोऽप्रदेश उक्तं एवं कालतो भावतश्चासौ वाच्यः, तथाहि-'जे कालओ अप्पएसे से दव्वओ सिय सप्पएसे सिय अप्पएसे' । एवं क्षेत्रतो भावतश्च, तथा-'जे भावओ अप्पएसे से दव्वओ सिय सप्पएसे सियअप्पएसे' एवं क्षेत्रतः कालतश्चेति। उक्तोऽप्रदेशोऽथ सप्रदेशमाह-'जे दव्वओ सप्पएसे'इत्यादि, अयमर्थः-यो द्रव्यतो द्वयणुकादित्वेन सप्रदेशःसक्षेत्रत्तः स्यात्सप्रदेशोद्वयादिप्रदेशावगाहित्वात्स्यादप्रदेशएकप्रदेशावगाहित्वात्, एवं कालतोभावतश्च, तथायःक्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्वात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्वयादिप्रदेशावगाहित्वाभावत् कालतो भावातश्चासौ द्विधाऽपि स्यादिति, तथा यःकालतः सप्रदेशः स द्रव्यतःक्षेत्रतो भावतश्च द्विधाऽपिस्यात्, तथायो भावतः सप्रदेशः स द्रव्यक्षेत्रकालैर्द्विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थः इति । अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशानामल्पबहुत्वविभागमाह-‘एएसि ण'मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्चो वृद्धोक्तोऽभिधीयते Page #259 -------------------------------------------------------------------------- ________________ २५६ 119 11 ॥२॥ ॥३॥ 118 11 ॥ ५ ॥ ॥ ६ ॥ ॥७॥ 112 11 118 11 ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ 1198 11 ॥१७॥ भगवती अङ्गसूत्रं ५/-/८/२६२ वोच्छं अप्पाबहुयं दव्वेखेत्तद्धभावओ वावि । अपएससप्पएसाण पोग्गलाणं समासेणं ॥ दव्वेणं परमाणू खेत्तेणेगप्पएसमोगाढा । कालेणेगसमइया अपएसा पोग्गला होंति । [वर्णादिभिरित्यर्थः] भावेणं अपएसा एगगुणा जे हवंति वन्नाई । ते च्चिय थोवा जं गुणबाहल्लं पायसो दव्वे ॥ एत्तो कालासेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे भन्नति परिणामबाहल्ला | भावेणं अपएसा जे ते कालेण हंति दुविहावि । दुगुणादओवि एवं भावेणं जावऽनंतगुणा ॥ कालापएसयाणं एवं एक्केक्कओ हवति रासी । एक्क्कगुणट्ठाणम्मि एगगुणकालयाईसु ॥ आहानंतगुणत्तणमेवं कालापएसयाणंति । जमणंतगुणट्ठाणेसु होंति रासीवि हु अनंता ।। मन्नइ एगगुणानि अनंतभागंमि जं अनंतगुणा । तेणासंखगुण चिय हवंति नानंतगुनियत्तं ॥ एवं वा भावमिणं पडुच्च कालापएसया सिद्धा । परमाणुपोग्लाइस दव्वेवि हु एस चेव गमो एमेव होइ खेत्ते एगपएसावगाहणाईसुं । ठाणंतरसंकंतिं पडुच्च कालेण मग्गणया ॥ संकोयविकोयंपि हु पडुच ओगाहणाए एमेव । तह सुहुमबायरनिरेयसेयसाइपरिणामं ॥ एवं जो सव्वो च्चिय परिणामो पुग्गलाण इह समये । तं तं पडुच्च एसिं कालेणं अप्पएसत्तं ॥ कालेण अप्पएसा एवं भावापएसएहिंतो । होंति असंखिज्जगुणा सिद्धा परिणामबाहल्ला | एतो दव्वासेण अप्पएसा हवंतिऽसंखगुणा । पुणते ? परमाणू कहते बहुयत्ति ? तं सुणसु । ॥ १५ ॥ अणु १ संखेजपएसिय २ असंख ३ ऽनंतपएसिया चेव ४ । चउरो च्चिय रासी पोग्गलाण लोए अनंताणं ॥ तत्थानंतेहिंतो सुत्तेऽनंतप्पएसिएहिंतो । ॥१६॥ जेण पएसठ्ठाए भनिय अणवो अनंतगुणा ।। संखेज्जतिमे भागे संखेज्जपएसियाण वट्टंति । नवरमसंखेज्जपएसियाण भागे असंखइमे ॥ Page #260 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-८ २५७ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ ॥२६॥ सइवि असंखेज्जपएसियाण तेसिं असंखभागत्ते। __ बाहुल्लं साहिज्जइ फुडमवसेसाहिं रासीहिं॥ जेणेक्करासिणो च्चिय असंखभागेण सेसरासीणं । तेणासंखेजगुणा अणवो कालापएसेहिं ।। एत्तो असंखगुनिया एवंति खेत्तापए सिया समए । जंतो ते सव्वेवि य अपएसा खेत्तओ अणवो । दुपएसियाइएसुवि पएसपरिवड्डिएसु ठाणेसु । लब्भइ इक्किको चिय रासी खेत्तापएसाणं॥ एत्तो खेत्ताएसेण चेव सपएसया असंखगुणा। एगपएसोगाढे मोत्तुं सेसावगाहणया॥ ते पुण दुपएसोगाहणाइया सव्वपोग्गला सेसा । तेय असंखेज्जगुणा अवगाहणठाणबाहुल्ला ॥ दव्वेण होंति एत्तो पएसा पोग्गला विसेसहिया । कालेण य भावेण य एमेव भवे विसेसहिया ॥ भावाईया वुट्टी असंखगुनिया जमप्पएसाणं। तो सप्पएसयाणं खेत्ताइविसेसपरिवुड्डी। मीसाण संकमं पइ सपएसा खेत्तओ असंखगुणा। भनिया सठ्ठाणे पुण थोवच्चिय ते गहेयव्वा ॥ खेत्तेतण सप्पएसा थोवा दव्वभावओ अहिया। सपएसप्पाबहुयं सहाणे अत्थओ एवं ।। पढमं अपएसाणं वीयं पुण होइ सप्पएसाणं । तइयं पुण मीसाणं अप्पबहुं-अत्थओ तिन्नि॥ ठाणे ठाणे वड्डइ भावाईणं जमप्पएसाणं । तंचिय भावाईणं परिभस्सति सप्पएसाणं ॥ अहवा खेत्ताईणं जमप्पएसाण हायए कमसो। तंचिय खेत्ताईणं परिवड्डइ सप्पएसाणं ।। अवरोपरप्पसिद्धा वुड्डी हानी य होइ दोहंपि। अपएससप्पएसाण पोग्गलाणं सलक्खणओ॥ तेचेव ते चउहिवि जमुवचरिज्जति पोग्गला दुविहा । तेण उ वड्डी हानी तेसिं अन्नोन्नसंदिद्धा॥ एएसिं रासीणं निदरिसणमिणं भणामि पच्चक्खं । वुड्डीए सव्वपोग्गल जावं तावाण लक्खाओ। एकंच दो य पंच य दस य सहस्साईं अप्पएसाणं । भावाईणं कमसो चउण्हवि जहोवइट्ठाणं ॥ ॥२७॥ ॥२८॥ ॥२९॥ ॥३०॥ ॥३१॥ ॥३२॥ ॥३३॥ ॥३४॥ 1517 Page #261 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ५/-/८/२६२ ॥३६॥ नउई पंचानउई अट्ठानउई तहेव नवनवई । एवइयाइं सहस्साइं सप्पएसाण विवरीयं ॥ एएसिं जहसंभवमत्थोवणयं करिज्ज रासीणं । सब्भावओ य जानिज ते अनंते जिणाभिहिए ।। द्रव्ये प्रायेण द्वयादिगुणा अनन्तगुणान्ताः कालकत्वादयो भवन्ति एकगुणकालकादयस्त्वल्पा इति भावः ॥ ३ ॥ अयमर्थः यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्घातभेदसूक्ष्मत्वबादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ते, परिणामाश्च बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्बहुत्वमिति । ४ ॥ एतदेव भाव्यते- भावतोयेऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति-सप्रदेशा अप्रदेशाश्चेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'एव' मिति द्विविधा अपि भवन्ति, ततश्च एकगुणकालाद् द्विगुणकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति ।। ५-६ ॥ २५८ ॥ ३५ ॥ अथ प्रेरकः- एवमिति-यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति, अत्रोत्तरम् - अयमभिप्रायः- यद्यप्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनामनन्तभाग एव ते वर्त्तन्त इति न तदद्द्द्वारेण कालाप्रदेशानामनन्तगुणत्वं अपि त्वसङ्ख्यातगुणत्वमेवेति ॥ ७-८ | एवं तावत् 'भावं' वर्णादिपरिणामम् 'इमं' उक्तरूपमेकाद्यनन्तगुणस्थानवर्त्तिनमित्यर्थः प्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां 'सिद्धा प्रतिष्ठिता, 'द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिषु 'एष एव' भावपरिणामोक्त एव गमः - व्याख्या ॥ ९ ॥ 'एवमेव' द्रव्यपरिणामवद् भवति 'क्षेत्रे' क्षत्रमधिकृत्य एकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा ॥ १० ॥ यथा क्षेत्रतः एवमवगाहनादितोऽपीत्येतदुच्यते अवगाहनायाः सङ्कोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मबादर स्थिरास्थिरशब्दमनः कर्मादिपरिणामं चव प्रतीत्येति ॥ ११ 'एसिं' ति पुद्गलानामित्यर्थः ।। १२-१३-१४-१५ ।। अनन्तेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थः तया परमाणवोऽनन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम् “सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए ते चेव पएसट्टयाए अनंतगुणा परमाणुपोग्गलादव्वट्टयाए पएसठ्ठयाए अनंतगुणा, संखेज्जपएसिया खंधा दव्वठ्ठया संखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुणा असंखेज्जपएसिया खंदा दव्वट्टयाए असंखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुण "त्ति । सङ्घयेयतमे भागे सङ्ख्यातप्रदेशिकानामसङ्घयेयतमे चासङ्ख्यातप्रदेशिकानामणवो वर्त्तन्ते, उक्तसूत्रप्रमाण्यादिति ॥ १६-१७॥ रासीहिं सङ्खेयप्रदेशिकानन्तप्रदेशकाभिधानाभ्याम्, वाऽभविष्यन्निति ॥ १८ ॥ 'न शेषराश्यो' रिति, कालतः अस्यायमर्थः अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्घयातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्ख्यातभागस्य च विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्व Page #262 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशकः-८ प्रदेशेषु च वृत्तिमतामणूनां बहुत्वात्, कालप्रदेशानां च सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्योऽसङ्ख्यातगुणत्वं द्रव्याप्रदेशानामिति । एतद्भावनाच वक्ष्यमाणस्थापनातोऽवसेया ।।१९-२०-२१-२२-२३-२४-२५॥ २५९ ‘मिश्राणा’मित्यप्रदेशसप्रदेशानां मीलितानां सङ्क्रमं प्रति - अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्क्रमे क्षेत्रतः सप्रदेशा असङ्घयेयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति ॥ २६ ॥ एतदेवोच्यते - अर्थः त इति व्याख्यानापेक्षया अर्थः तो व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्राल्पबहुत्वमुक्तमिति ॥। २७ ॥ यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः, सप्रदेशास्तु नवनवत्यष्टनवतिपञ्चनवतिनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्द्धते तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति ।। २८-२९-३०-३१॥ चतुर्भिरिति-भावकालादिभिरुपचर्यन्तां इति- विशेष्यन्ते ॥ ३२ ॥ कल्पनया यावन्तः सर्वपुद्गलास्तावत लक्ष इति ।। ३३ । अनन्तरं पुद्गला निरूपितास्ते च जीवोपग्राहिण इति जीवांश्चिन्तयन्नाह मू. (२६३) भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवा णं भंते! किं वडृति हायंति अवट्टिया ?, गोयमा ! जीवा नो वहुंति नो हायंति अवट्ठिया। नेरइया णं भंते! किं वङ्कंति हायंति अवट्टिया?, गोयमा ! नेरइया वडृतिवि हायंतिवि अवट्टियावि, जहा नेरइया एवं जाव वेमाणिया । सिद्धा णं भंते! पुच्छा, गोयमा ! सिद्धा वडुंति नो हायंति अवट्ठियावि। जीवा णं भंते! केवतियं कालं अवट्ठिया ? सव्वद्धं । नेरइया णं भंते! केवतियं कालं वहू॑ति ?, गोयमा ! ज० एवं समयं उक्को० आवलियाए असंखेजतिभागं, एवं हायति, नेरइया णं भंते! केवतियं कालं अवट्ठिया ?, गोयमा ! जहन्नेणं एवं समयं उक्को० चउव्वीसं मुहुत्ता, एवं सत्तसुवि पुढवीसु वहू॑ति हायंति भानियव्वं, नवंर अवट्ठिएस इमं नाणत्तं, तंजहा- रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता सक्कर० चोध्स रातिंदियाणं वालु० मासं पंक० दो मासा धूम० चत्तारि मासा तमाए अट्ठ मासा तमतमाए बारस मासा । असुरकुमारावि वहुति हायंति जहा नेरइया, अवट्टिया जह० एकं समयं उक्को० अट्ठचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिंदिया वढतिवि हायंतिवि अवट्ठियावि, एएहिं तिहिवि जहन्त्रेणं एक्क समयं उक्को० आवलियाए असंखेज्जतिभागं, बेइंदिया वडुंति हायंति तहेव, अवट्ठया ज० एक्क समयं उक्को० दो अंतोमुहुत्ता, एवं जाव चउरिदिया, अवंसेसा सव्वे वहुति हायंति तहेव, अवट्ठियाणं नामत्तं इमं तं०-संमुच्छिमपंचिंदियतिरिक्खजोनियाणं दो अंतोमुहुत्ता, गब्भवक्कंतियाणं चउव्वीसं मुहुत्ता, संमुच्छिममणुस्साणं अट्ठचत्तालीसं मुहुत्ता, गब्भवक्कंतियमणुस्साणं चउव्वीसं मुहुत्ता । वाणमंतरजोतिसमोहम्मीसाणेसु अट्टचत्तालीसं मुहुत्ता, सणकुमारे अट्ठारस रातिंदियाई चत्तालीस य मुहु० माहिंदे चउवीसं रातिंदियाइं वीस य मु० बंभलोए पंचचत्तालीसं रातिंदियाई, लंतए नउति रातिंदियाई, महासुक्के सट्ठि रातिंदियसतं, सहस्सारे दो रातिंदियसयाई, आणय Page #263 -------------------------------------------------------------------------- ________________ २६० भगवती अङ्गसूत्रं ५/-/८/२६३ पाणयाणं संखेज्जा मासा, आरणच्चुयाणं संखेज्जाइं वासाई, एवं गेवेज्जदेवाणं विजयवेजयंतजयंतअपराजियाणं असंखिज्जाई वाससहस्साईं, सव्वट्टसिद्धेय पलि ओवमस्स संखेज्जतिभागो, एवं भाणियव्वं । वडृति हायंति जह० एक्कं समयंउ० आवलियाए असंखेज्जतिभागं, अवट्ठियाणं जं भणियं । सिद्धाणं भंते! केवतियं कालं वहू॑ति ?, गोयमा ! जह० एक्कं समयं उक्को० अट्ठ समया, केवतियं कालं अवट्टिया ?, गोयमा ! जह० एक्कसमयं उक्को० छम्मासा । जीवाणं भंते! किं सोवचया सावचया सोवचयावचया निरुवचयनिरवच्या ?, गोयमा जीवा नो सोवचया नो सावचया नो सोवचयसावच्या निरुवचयनिरवचया । एगिंदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भानियव्वा, सिद्धा णं भंते! पुच्छा, गोयमा ! सिद्धा सोवचया नो सावचया नो सोवचयसावचया निरुवचयनिरवचया । जीवाणं भंते! केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! सव्वद्धं, नेरतिया णं भंते! केवतियं कालं सोवचया ?, गोयमा ! जह० एवं समयं उ० आवलियाए असंखेजइभागं केवतियं कालं सावचया ? एवं चेव । केवतियं कालं सोवचयसावचया ?, एवं चेव । केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! ज० एक्कं समयं उक्को० बारसमु० एगिंदिया सव्वो सोवचयसावच्या सव्वद्धं सेसा सव्वे सोवचयावि सावचयावि सोवचयसावचयावि निरवचयनिरवचयावि जहन्त्रेणं एगं समयं उक्कोसेणं आवलियाए असंखेजतिभागं अवट्ठिएहिं वक्कतिकालो भाणियव्वो सिद्धा णं भंते! केवतियं कालं सोवचया ?, गोयमा ! जह० एक्कं समयं उक्को० अट्ठ समया, केवतियं कालं निरवचयनिरवचया ?, जह० एक्कं उ० छम्मासा । सेवं भंते २ ॥ वृ. 'जीवाण' मित्यादि, 'नेरइया णं भंते! केवतियं कालं अवट्ठिया ?, गोयमा ! जहन्त्रेणं एक्कं समयं उक्कोसेणं चउवीसमुहुत्तं 'ति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्त्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्तते वा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषु पुरनद्वादशमुहूर्त्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिमुहूर्त्तान् यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्त्तनाविरह कालश्चतुर्विंशतिमुहूर्त्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसङ्ख्यानामुत्पादोद्वर्त्तनाकालस्य मीलनाद् द्विगुनितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्त्तादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूहा इति । 'एगिंदिया वहुंतिवि' त्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्त्तनात्, 'हायंतिवि'त्ति बहुतराणामुद्वर्त्तनादल्पतरामां चोत्पादात्, 'अवट्ठियावित्ति तुल्यानामुत्पादादुद्वर्त्तनाच्चेति, 'एतेहिं तिहिवि' त्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असङ्खयेयो भागस्ततः परं यथायोगं वृद्धयादेरभावात्, 'दो अंतोमुहुत्त' त्ति एकमन्तर्मुहूर्त विरहकालो द्वितीयं समानानामुत्पादोद्वर्त्तकाल इति । 'आणयपाणयाणं संखेज्जा मासा आरणच्छुयाणं संखेज्जा वास' त्ति, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुनितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याद्युक्तम्, 'एवं Page #264 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-८ २६१ गेवेञ्जदेवाणं'ति इह यद्यपि ग्रैवेयकधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षानि विरह उच्यते तथापि द्विगुनितेऽपिच सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्या-तकालोविरहः स च द्विगुणोतोऽपि स एव, सर्वार्थःसिद्धे पल्योपमसङ्ख्येयभागः सोऽपि द्विगुनितः सङ्खयेयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेज्जाई वाससहस्साई' इत्यादीति। जीवादीनेव भङ्गयन्तरेणाह-'जीवाण'मित्यादि, ‘सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् ‘सापचयाः' प्राक्तनेभ्यः केषाञ्चिदुद्वर्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योयुगपद्भावात् ‘सापचयाः' प्राक्तनेभ्यः केषाञ्चिदुद्वर्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात्, निरुपचयनिरपचयाः उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानि, युगपद्द्वयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः?, उच्यते, पूर्वं परिमाण मात्रमभिप्रेतम् । इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्कके पूर्वोक्तवृद्धयादिविकल्पानां त्रयमपि स्यात्, तथाहि-बहुतरोत्पादे वृद्धिर्बहुत्तरोद्वर्त्तने च हानि, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति । “एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्त्तनाभ्यां वृद्धिहानिभावात्, शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अवट्ठिएहिंति निरपचयनिरपचयेषु 'वक्कंतिकालो भानियव्यो'त्ति विरहकालो वाच्यः॥ शतकं-५ उद्देशकः-८ समाप्तः - शतकं-५ उद्देशकः-९:वृ. इदं किलार्थःजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्रप्रपञ्च नवमोद्देशकमाह मू. (२६४) तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहंति पवुच्चइ?, किं पुढवी नगरं रायगिहंति पवुच्चइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणुद्देसइ पंचिंदियतिरिक्खजोनियाणं वत्तव्वया तहा भानियव्वं जाव सचित्ताचितमीसयाइं दव्वाइं नगरं रायगिहंति पवुच्चइ? गोयमा! पुढवीवि नगरं रायगिहंति पवुच्चइ जाव सच्चत्ताचित्तमीसियाइं दव्वाइं नगरं रायगिहंति पवुच्चइ। से केणटेणं?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई दव्वाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चति से तेणटेणं तं चेव॥ वृ. तेण'मित्यादि, ‘जहा एयणुद्देसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्काकूडा सेला सिहरी'त्यादिका योक्ता सा इह भनितव्येति । अत्रोत्तरं-'पुढवीविनगर'मित्यादि, पृथिव्यादिसमुदायोराजगृहं, न पृथिव्यादिसमुदायाध्ते राजगृहशब्दप्रवृत्ति, पुढवी जीवाइयअजीवाइयनगरं रायगिहंति पवुच्चइत्तिजीवाजीवस्वभावं राजगृहमितिप्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति Page #265 -------------------------------------------------------------------------- ________________ २६२ भगवतीअङ्गसूत्रं ५/-/९/२६४ प्रोच्यत इति । पुद्गलाधिकारादिदमाह मू. (२६५) से नूणं भंते ! दिया उज्जोए राति अंधयारे ?, हंता गोयमा! जाव अंधयारे । से केणद्वेणं०?, गोयमा ! दिया सुभा पोगगला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणढेणं० । नेरइया णं भंते ! किं उज्जोए अंधयारे?, गोयमा! नेरइयाणं नो उज्जोए अंधयारे, से केपट्टेणं०?, गोयमा! नेरइयाणं असुहा पोग्गला असुभे पोग्गलपरिणामे से तेणतुणं०। ___असुरकुमाराणंभंते! किं उज्जोए अंधयारे?, गोयमा! असुरकुमाराणं उज्जोए नोअंधयारे से केणटेणं?, गोयमा ! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणद्वेणं एवं वुच्चइ, एवं जाव थनिय कुमाराणं, पुढविकाइया जाव तेइंदिया जहा नेरइया । चउरिदियाणंभंते! किं उज्जोए अंधयारे?, गोयमा! उज्जोएविअंधयारेवि, सेकेणटेणं० गोयमा! चउरिदियाणंसुभासुभा पोग्गलासुभासुभे पोग्गलपरिणामे, सेतेणटेणंएवंजावमणुस्साणं वाणमंतरजोतिसवेमानिय जहा असुरकुमारा ।। वृ. 'से नून'मित्यादि, 'दिवा सुभा पोग्गल त्ति 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति? -शुभः पुद्गलपरिणामः सचार्ककरसम्पर्कात्, ‘रत्ति'ति रात्रौ ‘नेरइयाणं असुभा पोग्गल'त्ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात्, 'असुरकुमाराणं सुभा पोग्गल'त्ति तदाश्रयादीनां भास्वरत्वात् । __'पुढविकाइए' इत्यादि, पृथिवीकायिकादयस्त्रीन्द्रियान्तायथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युदद्योतोऽन्धकारं चास्ति, पुद्गलानामशुभत्वात्, इह चेयं भावना-एषामेतत्क्षेत्रे सत्यपिरविकरादिसंपर्केएषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनोदर्शनाभावाच्छुभपुद्गलकार्याकरणेना शुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति । ___ 'चउरिदियाणं सुभासुभे पोग्गल त्ति एषां हि चक्षुसद्भावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकरायभावे त्वर्थावबोधाजनकत्वादशुभा इति। मू. (२६६) अस्थिणंभंते! नेरइयाणंतत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव ओसप्पिणीत वा उस्सप्पिणीति वा, नो तिणढे समढे । से केणढेणं जाव समयाति वा आवलियाति वा ओसप्पिणीति वा उस्सप्पिणीति वा ?, गोयमा! इहंतेसिंमाणं इहंतेसिंपमाणं इहं तेसिं पन्नायति, तंजहा समयाति वा जाव उस्सप्पिणीति वा।। से तेणढेणंजाव नो एवं पन्नायए, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, एवंजाव पंचेदियतिरिक्खजोनियाणं, अत्थिणं भंते ! मणुस्साणं एवं पन्नायति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा?, हंता! अत्थि। से केणटेणं०? गोयमा! इंह तेसिं माणं इहं तेसिं पमाणं इहं चेव तेसिं एवं पन्नायति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा से तेण०, वाणमंतरजोतिसवेमानियाणं जहा नेरइयाणं। वृ.पुद्गला द्रव्यमिति तच्चिन्ताऽनन्तरंकालद्रव्यचिन्तासूत्रम्-'तत्थ गयाणं तिनरकेस्थितैः षष्ठयास्तृतीयार्थःत्वात्, ‘एवं पन्नायति'त्तिइदं हिविज्ञायते 'समयाइव'त्ति समया इति वा ‘इहंते Page #266 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-९ २६३ सिं'ति ‘इह' मानुष्यक्षेत्रे ‘तेषां समयादीनां ‘मानं' परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य, आदित्यगतेशच मनुष्यक्षेत्र एवभावात् नरकादौ त्वमादिति, ‘इहंतेसिंपमाणं'ति इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाणं-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्तस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति। ततश्च ‘इहं तेसि’मित्यादि, ‘इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धि ‘एवं' वक्ष्यमाणस्वरूपंसमयत्वाद्येव ज्ञायते, तद्यथा-'समयाइति वे'त्यादि, इहचसमयक्षेत्राद्बहिर्वर्त्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्वयवहाराभावात्, तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापितेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति । कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थःमिदमाह मू. (२६७) तेणं कालेणं २ पासावच्चिजा थेरा भगवंतो जेणेव समणे भगंव महावीरे तेणेव उवागच्छंति २ समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वदासी-से नूनं भंते असंखेज्जे लोए अनंता रातिंदिया उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा विगच्छिंसु वा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिंदिया उप्पजिंसु वा ३ विगच्छिंसुवा ३?, हंता अजो असंखेजे लोए अनंता रातिदिया तं चेव, से केणट्टेणं जाव विगच्छिस्संति वा? से नूनं भंते ! अज्जो ! पासेणं अरहया पुरिसादानीएणं सासए लोए वुइए अनादीए अणवदग्गे परित्ते परिवुडे हेट्ठा विच्छिन्ने मज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठिए मज्झे वरवइरविग्गहिते उप्पिं उद्धमुइंगाकारसंठिए(त)सिच णं सासयंसि लोगंसिअनादियंसिअणवदग्गंसिपरित्तंसिपरिवडंसिहेट्ठा विच्छिन्नंसिमझेसंखित्तंसि उप्पिं विसालंसिअहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उप्पिं उद्धमुइंगाकारसंठियंसिअनंता जीवघणा उप्पज्जित्ता २ निलीयंति परित्ता जीवघणा उप्पज्जित्ता २ निलीयंति से नूनं भूए उप्पन्ने विगए परिणए अजीवेहिं लोक्कति पलोक्कइ, जे लोक्कइ से लोए?, हंता भगवं!, से तेणट्टेणं अजो! एवं वुच्चइ असंखेने तं चैव। तप्पभितिंचणंतेपासावचेजा थेराभगवतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्नू सव्वदरिसी, तएणं तेथेरा भगवंतो समणंभगवं महावीरं वंदंति नमसंति २ एवं वदासि-इच्छामि णं भंते ! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्पडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधंकरेह, तएणं ते पासावच्चिजा थेरा भगवंतो जाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धाजाव सव्वदुक्खप्पहीणा अत्थेगतिया देवा देवलोएसुउववन्ना वृ. 'तेणं कालेण'मित्यादि, तत्र ‘असंखेज्जे लोए'त्तिअसङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्ज्वात्मके क्षेत्रलोकेआधारभूते 'अनताराइंदिय'त्तिअनन्तपरिमाणानिरात्रिन्दिवानिअहोरात्रानि उप्पज्जिंसुवा' इत्यादि उत्पन्नानि वा उत्पद्यन्तेवा उत्पत्स्यन्तेवा, पृच्छातामयमभिप्रायःयदि नामासङ्ख्यातो लोकस्तदा तत्रानन्तानि तानि कथं भवितुमर्हन्ति ?, अल्पत्वादाधारस्य महत्त्वाच्चाधेयस्तेति, तथा परित्ता राइंदिय'त्ति परीत्तानि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यद्यनन्तानि तानि तदा कथं परीत्तानि ? इत विरोधः, अत्र हन्तेत्याधुत्तरं, अत्र चायमभिप्रायः-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते तथाविधस्वरूपत्वाद् । Page #267 -------------------------------------------------------------------------- ________________ २६४ भगवतीअङ्गसूत्रं ५/-/९/२६७ एकत्राश्रये सहस्रादिसङ्ख्यप्रदीपप्रभा इव, ते चैकत्रै समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, सच समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एवंचासङ्घयेयेऽपि लोकेरात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपियुज्यन्त इति एतदेव प्रश्नपूर्वकंतत्संमतजिनमतेनदर्शयन्नाह- सेनून मित्यादि, भे'त्तिभवतांसम्बन्धिना 'अज्जो'त्ति हे आर्या ! 'पुरिसादानीएणं'ति पुरुषाणांमध्ये आदानीयः-आदेयः पुरुषादानीयस्तेन 'सासए'त्ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'बुइए'त्ति उक्तः, स्थिरश्चोत्पत्तिक्षणादारभ्य स्यादित्यत आह-'अनाइए'त्तिअनादिकः, सचसान्तोऽपि स्याद्भव्यत्ववदित्याह-'अनवयग्गे'त्तिअनवदनःअनन्तः परित्ते'त्ति परिमितः प्रदेशतः, अनेन लोकस्यासङ्ग्येयत्वं पार्श्वजिनस्यापि संमतमिति दर्शितम्। तथा 'परिवुडे'त्ति अलोकेन परिवृतः 'हेट्टा विच्छिन्ने'त्ति सप्तरजुविस्तृतत्वात् ‘मज्झे संखित्ते'त्ति एकरजुविस्तारत्वात् 'उप्पिं विसाले'त्ति ब्रह्मलोकदेशस्य पञ्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलियंकसंठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मज्झे वरवइरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिःकश्चेकप्रत्ययः, 'उप्पिं उद्धमुइंगागारसंठिए'त्तिऊो न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, 'अनंता जीवघण'त्ति 'अनन्ताः' परिमाणतः सूक्ष्मादिसाधारण-शरीराणां विवक्षितत्वात्, सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात् जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसङ्घयेयप्रदेशपिण्डरूपत्वाच्च जीवघनाः, किमित्याह-'उप्पजित्तेति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा ‘परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतयावासङ्क्षिप्ताः, जीवधना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम् 'अनंता राइंदिया'इत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषाअप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहृतो भवतीति । अथ लोकमेव स्वरूपत आह ___ 'से (नून) भूए'त्तियत्रजीवघनाउत्पद्य २ विलीयन्तेस लोकोभूतः-सद्भूतोभवनधर्मयोगात्, सचानुत्पत्तिकोऽपि स्याद्यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्चान-श्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः,स चानन्वयोऽपिकिल भवतीत्यत आह-परिणतःपर्यायान्तरानि आपन्नो न तु निरन्वयनासेन नष्टः । ___ अथ कथमयमेवंविधो निश्चीयते? इत्याह-'अजीवेहि ति अजीवैः' पुद्गलादिभिः सत्तां बिभ्रद्भिरुत्पद्यमानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः ‘लोक्यते' निश्चीयते प्रलोक्यते' प्रकर्षेण निश्चीयते, भूतादि धर्मकोऽयमिति, अत एव यथार्थःनामाऽसाविति दर्शयन्नाह-'जे लोक्कइ से लोए'त्ति यो लोक्यते-विलोक्यते प्रमाणेन स लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थिःतवानिति । 'सपडिक्कमणं'ति आदिमान्तिमजिनयोरेवावश्यंकरणीयः सप्रतिक्रमणो धर्मोऽन्येषांतुकदाचिअतिक्रमणं, आह च Page #268 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशक:- ९ 119 11 “सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिनस्स । मज्झिमाण जिणाणं कारणजाए पडिक्कमणं ॥ 'ति ॥ अनन्तरं 'देवलोएसु उववन्ना । इत्युक्तमतो देवलोकप्ररूपणसूत्रम्- 'कतिविहाण’'मित्यादि मू. (२६८) कतिविहा णं भंते! देवलोगा पन्नत्ता ?, गोयमा ! चउव्विहा देवलोगा पन्नत्ता, तंजहा-भवणवासीवाणमंतरजोतिसियवेमानियभेदेण, भवणवासी दसविहा वाणमंतरा अट्ठविहा जोइसिया पंचविहा वेमानिया दुविहा । मू. (२६९) किमियं रायगिहंति य उज्जोए अंधयार समए य । पासंतिवासि पुच्छा रातिंदिय देवलोगा य । सेवं भंते ! २त्ति ॥ मू. (२७०) शतकं - ५ उद्देशकः-९ समाप्तः २६५ -: शतकं - ५ उद्दशेकः-१०: वृ. अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशकमाह, तस्य चेदं सूत्रम् - मू. (२७१) तेणं कालेणं तेणं समएणं चंपानामं नयरी जहा पढमिल्लो उद्देसओ तहा नेयव्वो एसोवि, नवरं चंदिमा भानियव्वा ॥ वृ. 'तेणं कालेण' मित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोद्देशकवन्नेयमिति ॥ शतकं - ५ उद्देशकः-१० समाप्तः श्रीरोहणाद्रेरिव पञ्चमस्य, शतस्य देशानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्टया, प्रकाशिताः सन्मनिवन्मयाऽर्थाः ॥ १ ॥ शतकं ५ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचिता भगवती अङ्गसूत्रे सप्तमशतकस्य टीका परिसमाप्ता । शतकं -६ वृ. व्याख्यातं विचित्रार्थं पञ्चमं शतं, अथावसरायातं तथाविधमेव षष्ठमारभ्यते, चोद्देशकार्थःसङ्ग्रहणी गाथेयम् मू. (२७२) वेयण १ आहार २ महस्सवे य ३ सपएस ४ तमुए य ५ । भविए ६ साली ७ पुढवी ८ कम्म ९ अन्नउत्थी १० दस उट्ठगंमि सए ॥ वृ. ‘वेयणे’त्यादि, तत्र ‘वेयण' त्ति महावेदनो महानिर्जर इत्याद्यर्थःप्रतिपादनपरः प्रथमः १ ‘आहार’त्ति आहाराद्यर्थाभिधायको द्वितीयः २ 'महस्सवे य'त्ति महाश्रयवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस' त्ति सप्रदेशो जीवोऽप्रदेशोवा इत्याद्यर्थाभिधायकश्चतुर्थः ४ 'तमुएय’त्तितमस्कायार्थःनिरूपणार्थःपञ्चमः ५ । ‘भविए’त्ति भव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६ ‘सालि' त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवि’त्ति तस्य Page #269 -------------------------------------------------------------------------- ________________ २६६ भगवतीअङ्गसूत्रं ६/-/१/२७२ रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८ 'कम्म'त्ति कर्मबन्धाभिधायको वनमः ९ 'अन्नउत्थि'त्ति अन्ययूथिकवक्तव्यतार्थो दशमः १० इति । -शतकं-६ उद्देशकः-१:मू. (२७३) सेनूनंभंते! जेमहावेदणे से महानिजरेजेमहानिजरे सेमहावेदणे, महावेदणस्स यअप्पवेदणस्स य से सेएजे पसत्थनिज्जराए?, हंता गोयमा! जेमहावेदणे एवं चेव । छट्ठसत्तमासु णं भंते ! पुढवीसु नेरइया महावेयणा?, हंता महावेयणा, ते णं भंते ! समणेहितो निग्गंथेहितो महानिज्जरतरा ?, गोयमा ! नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ जे महावेदणे जाव पसत्थनिज्जराए? ' गोयमा से जहानामए-दुवे वत्था सिया, एगे वत्थे कमरागरते एगे वत्थे खंजणरागरते, एएसिणं गोयमा! दोण्हं वत्थाणं कयरे वत्थे दुधोयतराए चेव दुवामतराए चेव दुपरिकम्मतराए चेव कयरे वा वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराए चेव?, जे वा से वत्थे कद्दमरागरत्तेजे वा से वत्थे खंजणरागरते?, भगवं! तत्थ णंजे से वत्थे कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव दुवामतराए चेव दुप्परिकम्मतराए चेव । एवामेव गोयमा! नेरइयाणंपावाइंकम्माइंगाढीकयाइंचिक्कणीकयाई(अ)सिलिट्ठीकयाई खिलीभूयाइंभवंति संपगाढंपियणं ते वेदणं वेदेमाणानो महानिज्जरा नो महापज्जवसाणा भवंति, से जहा वा केइ पुरिसे अहिगरणिं आकोडेमाणे महया २ सहेणं महया २ घोसेणं महया २ परंपराधाएणं नो संचाएइ तीसे अहिंगरणीए केई अहाबायरे पोग्गले परिसाडित्तए एवामेव गोयमा ! नेरइयाणं पावाई कम्माइं गाढीकयाइं जाव नो महापज्जवसाणाइं भवंति। भगवं! तत्थ जे से वत्थे खंजणरागरत्ते से णं वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराएचेव, एवामेव गोयमा! समणाणं निग्गंथाणंअहाबायराइंकम्माइंसिढिलीकयाई निट्ठियाई कडाई विप्परिणामियाइंखिप्पामेव विद्धत्थाई भवंति, जावतियं तवतियंपिणं ते वेदणं वेदेमाणे महानिज्जरामहापज्जवसाणा भवंति। से जहानामए केइ पुरिसेसुक्कतणहत्थयंजायतेयंसि पक्खिवेज्जा सेनूनगोयमा! सेसुक्केतणहत्थएजायतेयंसिपक्खित्तेसमाणे खिप्पामेवमसमसाविज्जति हंता मसमसाविज्ञति। एवामेव गोयमा! समणाणंनिग्गंथाणंअहाबायराइंकम्माइंजावमहापज्जवसाणाभवंति, से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता विद्धंसमागच्छइ, एवामेव गोयमा! समणाणं निग्गंथाणंजाव महापज्जवसाणा भवंति, सेतेणटेणंजे महावेदणे से महानिज्जरे जाव निजराए। __ वृ. ‘से नूनं भंते ! जे महावयणे' इत्यादि, ‘महावेदनः' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जरः' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय जेमहानिजरे' इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्यचमध्ये सश्रेयान्यः ‘प्रशस्तनिर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः, प्रश्नता च काकुपाठादवगम्या, हन्तेत्याधुत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातं, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति। Page #270 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-१ २६७ यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-'छट्ठी'त्यादि, 'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं 'दुवातमतराए'त्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्क 'दुष्परिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुस्त्याज्यतरकलङ्कं 'दुप्परिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाढीकयाईति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाइंति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतानि तताविधमृत्पिण्डवत्।। (अ)सिलिट्ठिकयाईतिनिधत्तानि सूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च ‘एवामेवे' त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानिदुर्विशोध्यानि स्युस्ततः ‘संपगाढ'मित्यादि नोमहापज्जवसाणा भवंति'त्ति, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नाप्रस्तुतत्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनरिकादिक्लिष्टकर्मजीवापेक्षं,यदपियो महानिर्जरः समहावेदन इत्युक्तं तदपिप्रायिकं, यतो भवत्ययोगी महानिर्जरो महावेदनस्तु भजनयेति । 'अहिगरनि'त्ति अधिकरणीयत्र लोहकाराअयोधनेन लोहानि कुट्ट्यन्ति आउडेमाणे'त्ति अकुट्टयन् ‘सद्देणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुङ्कृतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन ‘परंपराघाएणं'ति परम्परा-निरन्तरता तप्रधानो घातः-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, अहाबायरे'त्तिस्थूलप्रकारान्, ‘एवामेवे त्याद्युपनये ‘गाढीकयाई'इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति, 'सुधोयतराए'इत्यादि। अनेन सुविशोध्यं भवतीत्युक्तं स्यात्, ‘अहाबायराईतिस्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिढिलीकयाईतिश्लथीकृतानि मन्दविपाकीकृतानि 'निट्टियाइंकयाइंतिनिस्सत्ताकानिविहितानि 'विपरिणामियाइंति विपरिणामं नीतानि स्थितिधातरसघातादिभिः, तानि च वेदना उक्ता, सा च करणतो भवतीति करणसूत्रं, तत्र मू. (२७४) कतिविहे णं भंते ! करणे पन्नत्ते?, गोयमा ! चउविहे करणे पन्नत्ते, तंजहामनकरणे वइकरणे कायकरणे कम्मकरणे । नेरइयाणं भंते! कतिविहे करणे पन्नत्ते?, गोयमा चउब्बिहे पन्नत्ते, तंजहा-मनकरणे वइकरणेकायकरणे कम्मकरणे४, पंचिंदियाणंसव्वेसिंचउविहे करणे पन्नत्ते । एगिंदियाणंदुविहे-कायकरणेय, विगलेंदियाणं ३-वइकरमे कायकरणे कम्मकरणे नेरइयाणंभंते! किं करणओ असायं वेयणं वेयंति अकरणओ असायं वेयणं वेदेति?, गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति नो अकरणओ असायं वेयणं वेयंति । से केणटेणं ०?, गोयमा! नेरइयाणंचउविहे करणे पन्नत्ते, तंजहा-मणकरणे वइकरणे कायकरणे कम्मकरणे, इच्चेएणं चउविहेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति नो अकरणओ, से तेणटेणं०। असुरकुमाराणं किं करणओ अकरणओ?, गोयमा! करणओ नो अकरणओ, से केण Page #271 -------------------------------------------------------------------------- ________________ २६८ भगवतीअङ्गसूत्रं ६/-/१/२७४ टेणं०?, गोयमा! असुरकुमाराणं चउब्विहे करणे पन्नते, तंजहा-मनकरणे वयकरणे कायकरणे कम्मकरणे, इच्चेएणंसुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति नो अकरणओ, एवं जाव थनियकुमाराणं । पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्छेएणं सुभासुभेणं करणेणं पुढविकाइया करणओ वेमायाएवेयणं वेयंति नो अकरणओ, ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए । देवा सुभेणं सायं ॥ वृ. 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्यं बन्धनसङ्कमादिनिमित्तभूतं कर्मकरणं 'वेमायाए'त्ति विविधमात्रया कदाचित्सातां कदाचिदसातामित्यर्थः । मू. (२७५) जीवा णं भंते ! किं महावेयणा महानिज्जरा १ महावेदणा अप्पनिजरा २ अप्पवेदणा महानिजरा ३ अप्पवेदणा अप्पनिजरा ४?, गोयमा! अत्थेगतिया जीवा महावेदणा महानिजरा १ अत्यंगतिया जीवा महावेयणा अप्पनिजरा २ अत्थेगतिया जीवा अप्पवेदणा महानिजरा ३ अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा४। से केणढेणं०?, गोयमा! पडिमापडिवन्नए अनगारे महावेदणे महानिज्जरे छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिज्जरा सेलेसिं पडिवन्नए अनगारे अप्पवेदणे महानिज्जरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिज्जरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते २ त्ति। मू. (२७६) महवेदणे य वत्थे कहमखंजणमए य अहिगरणी। तणहत्थे य कवल्ले करण महावेदणा जीवा ।। वृ. 'महावेयणे' इत्यादि सङ्ग्रहगाथा गतार्थाः ।। शतकं-६ उद्देशकः-१ समाप्तः -शतकं-६ उद्देशकः-२:वृ.अनन्तरोद्देशको यएतेसवेदनाजीवा उक्तास्तेआहारका अपिभवन्तीत्याहारोद्देशकः मू. (२७७) रायगिहनगरंजावएवं वयासी-आहारुसोजो पन्नवणाए सो सव्वोनिरवसेसो नेयव्वो । सेवं भंते ! सेवं भंते ! ति॥ वृ.सच प्रज्ञापनायामिव दृश्यः, एवंचासौ- नेरइयाणंभंते! किंसच्चित्ताहारा १ अच्चित्ताहारा २ मीसाहारा ३?, गोयमा ! नो सच्चित्ताहारा १ अच्चित्ताहारा २ नो मीसाहारा ३' इत्यादि ।। शतकं-६ उद्देशकः-२ समाप्तः - शतकं-६ उद्देशकः-:-३ वृ. अनन्तरोद्देशके पुद्गला आहारताश्चिन्तिताः, इह तु बन्धादि इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थःसङ्ग्रहगाथाद्वयम्मू. (२७८) बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए। कम्मट्टितीथिसंजय सर्म इट्ठी य सन्नी य॥ वृ. 'बहुकम्मे'त्यादि, ‘बहुकम्मत्तिमहाकर्मसर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थे पोग्गला पयोगसा वीससा यत्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च चीयन्ते किमेवं Page #272 -------------------------------------------------------------------------- ________________ २६९ शतकं-६, वर्गः-, उद्देशकः-३ जीवानामपीति वाच्यं, ‘साइए'त्ति वस्त्रस्य सादिपुद्गलचयः, एवं किंजीवानामप्यसौ ? इत्यादि प्रश्नः, उत्तरं च वाच्यं 'कम्मट्टिईत्ति कर्मस्थितिर्वाच्या, 'थिइ'त्ति किं स्त्री पुरुषादिर्वा कर्म बन्घाति ? इति वाच्यं, 'संजय'त्ति किं संयतादि ? “सम्मदिट्टित्ति किं सम्यग्दृष्टयादि ?, एवं सज्ञी। मू. (२७९) भविय दंसण पज्जत्ते भासवपरत्त नाणजोगे य । अवओगाहारगसुहुमचरिमबंधी य अप्पबहुं । वृ. भव्यो दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारकः सूक्ष्मः चरमः 'बंधेय'त्ति एतानाश्रित्य बन्धो वाच्यः, 'अप्पबहुं तिएषामेव स्त्रीप्रभृतीनां कर्मबन्धकानांपरस्परेणाल्पबहुता वाच्येति । तत्र बहुकर्मद्वारे मू. (२८०) से नूनं भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सव्वओ पोग्गला बझंति सव्वओ पोग्गला चिजंति सव्वओ पोग्गला उवचिजंति सया समियं च णं पोग्गला बझंति सया समियंपोग्गला चिजंति सया समियं पोग्गला उवचिजंति सया समियं च गंतस्स आयादुरूवत्ताएदुवन्नत्ताए दुगंधत्ताएदुरसत्ताए दुफासत्ताए अनिद्वत्ताए अकंत० अप्पिय० असुभ० अमणुन्न० अमणामत्ताए अनिच्छियत्ताएअभिज्झियत्ताए अहत्ताए नो उद्धृत्ताए अकंत० अप्पिय० असुभ० अमणुन० अमणामत्ताए अनिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उद्दताए दुक्खत्ताए नो सुहत्ताए भुजो २ परिणमंति? हंता गोयमा ! महाकम्मस्स तं चेव । से केणतुणं०?, गोयमा! से जहानामए-वत्थस्स अहयस्स वा धोयस्स वा तंतुगयस्स वा आनुपुव्वीए परिभुजमाणस्स सव्वओ पोग्गला वझंति सव्वओ पोग्गलाचिजंतिजाव परिणमंति से तेणतुणं०। से नूनं भंते ! अप्पासवस्स अप्पकम्मस्स अप्पकिरियस्स अप्पवेदणस्स सव्वओ पोग्गला भिजंति सव्वओ पोग्गला छिजंति सव्वओ पोग्गला विद्धंसंति सव्वओ पोग्गला परिविद्धंसंति सया समियं पोग्गला भिजति पोग्गला छिज्जति विद्धस्संति परिविद्धस्संति सया समियंचणं तस्स आया सुरूवत्ताए पसत्थं नेयव्वं जाव सुहुत्ताए नो दुक्खत्ताए भुजो २ परिणमंति?, हंता गोयमा जाव परिणमंति। से केणढेणं०?, गोयमा! से जहानामए-वत्थस्स जल्लियस्स वा पंकियस्स वा मइल्लियस्स वारइल्लियस्स वा आनुपुव्वीएपरिकम्मिजमाणस्स सुद्धणं वारिणा धोवेमाणस्स पोग्गला भिजंति जाव परिणमंति से तेणट्टेणं०॥ वृ.'महाकम्मस्से'त्यादि, महाकर्मणः स्थित्याद्यपेक्षया महाक्रियस्य' अलघुकायिक्यादिक्रियस्य ‘महाश्रवस्य' बृहन्मित्यात्वादिकर्मबन्धहेतुकस्य ‘महावेदनस्य' महापीडस्य 'सर्वतः' सर्वासु दिक्षु सर्वान् वाजीवप्रदेशानाश्रित्य बध्यन्ते आसङ्कलनतः चीयन्ते-बन्धनतः उपचीयन्तेनिषेकर- चनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्ततः उपचीयन्ते निकाचनतः ‘सया समियंति 'सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-‘समितं' सन्ततं 'तस्सआय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा बाह्यात्मा शरीरमित्यर्थः। 'अनिकृत्ताए'त्ति इच्छाया अविषयतया 'अकंतत्ताए'त्ति असुन्दरतया 'अप्पियत्ताए'त्ति Page #273 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ६/-/३/२८० अप्रेमहेतुतया 'असुभत्ताए 'त्ति इच्छाया अविषयतया 'अकंतत्ताए' त्ति असुन्दरतया 'अप्पियत्ताए 'त्ति अप्रेमहेतुतया 'असुभत्ताए 'त्ति अमङ्गल्यतयेत्यर्थः 'अमणुन्नत्ताए' त्तिन मनसा भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया, 'अमणामत्ताए 'त्ति न मनसा अम्यते गम्यते संस्मरणतोऽमनोऽभ्यस्तद्भावस्तत्ता तया, प्राप्तुमवाञ्छितत्वेन, ‘अनिच्छियत्ताए’त्ति अनीप्सिततया प्राप्तुमनभिवाञ्छितत्वेन ‘अभिज्झियत्ताए 'त्ति भिध्या - लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावसतत्ता तया 'अहत्ताए' त्ति जघन्यतया । २७० 'नो उड्डत्ताए' त्ति न मुख्यतया 'अहयस्स व'त्ति अपरिभुक्तस्य 'धोयस्सव' ति परिभुज्यापि प्रक्षालितस्य ' तंतुगयस्स व 'त्ति तन्त्रात् तुरीवेमादेरपनीतमात्रस्य, 'बज्झती' त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानां च यथोत्तरं सम्बन्धप्रकर्ष उक्तः, 'भिज्ज्रंति' त्ति प्राक्तनसम्बन्धविशेषत्यागात् ‘विद्धंसंति’त्ति ततोऽधः पापात् 'परिविद्धंसंति 'त्ति निशेषतया पातात् 'जल्लियस्स' त्ति 'यल्लिस्य' यानलगनधर्मोपेतमलयुक्तस्य 'पंकियस्स'त्ति आर्धमलोपेतस्य 'मइल्लियस्स' त्ति कठिनमलयुक्तस्य 'रइल्लियस्स' त्ति रजोयुक्तस्य 'परिकम्मिज्जमाणस्स' त्ति क्रियमाणशोधनार्थोपक्रमस्य ॥ मू. (२८१) वत्थस्स णं भंते! पोग्गलोवचए किं पयोगसा वीससा ?, गोयमा ! पओगसावि वीससावि । जहा णं भंते! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहा णं जीवाणं कम्मोवचए किं पओगसा वीससा ?, गोयमा ! पओगसा नो वीससा । सेकेणट्टेणं० ?, गोयमा ! जीवाणं तिविहे पओगे पन्नत्ते, तंजहा- मणप्पओगे वइ० का० इच्चेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा नो वीससा, एवं सव्वेसिं पंचेंदियाणं तिविहे पओगे भानियव्वे ० पुढविकाइयाणं एगविणं पओगेणं एवं जाव वणस्सइकाइयाणं, विगलिंदियाणं दुविहे पओगे पन्नत्ते, तंजहा- वइपओगे य कायप्पओगे य, इचेतेणं दुविहेणं पओगेणं कम्मोवचए पओगसा नो वीससा, से एएणट्टेणं जाव नो वीससा एवं जस्स जो पओगो जाव वेमानियाणं ॥ वृ. वस्त्रेत्यादिद्वारे 'पओगसा वीससा य'त्ति छान्दसत्वात्, 'प्रयोगेण' पुरुषव्यापारेण 'विश्रसया' स्वभावेनेति । 'जीवाणं कम्मोवचए पओगसा नो वीसस' त्ति प्रयोगेणैव, अन्यथाऽयोगस्यापि बन्धप्रसङ्गः ।। मू. (२८२) वत्थस्स णं भंते! पोग्गलोवचए किं सादीए सपज्जवसिए १ सादीए अपज्जवसिते २ अनादी सपज्ज० ३ अणा० अप० ४?, गोयमा ! वत्थस्स णं पोग्गलोवचए सादीए सपज्जवसिए नो सादीए अप० नो अणा० स० नो अणा० अप० । जहा णं भंते ! वत्थस्स पोग्गलोवचए सादीए सपज्ज० नो सादीए अप० नो अणा० सप० नो अणा० अप० तहाणं जीवाणं कम्मोवचए पुच्छा, गोयमा ! अत्थेगतियाणं जीवाणं कम्मोवचए सादीए सपज्जवसिए अत्थे० अनादीए सपज्जवसिए अत्थे० अनादीए अपज्जवसिए नो चेव णं जीवाणं कम्मोवच सादीए अप० । सेकेण० ?, गोयमा ! ईरियावहियाबंधयस्स कम्मोवचए सादीए सप० भवसिद्धियस्स कम्मोचए अनादी सपज्जवसिए अभवसिद्धियस्स कम्मोवचए अनीदीए अपज्जवसिए, से तेणट्टेणं गोयमा ! एवं वुञ्चति अत्थे० जीवाणं कम्मोवचए सादीए नो चेव णं जीवाणं कम्मोवचए Page #274 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-३ २७१ सादीए अपज्जवसिए, वत्थेणं भंते ! किं सादीए सपज्जवसिए चउभंगो?, गोयमा! वत्थे सादीए सपज्जवसिए अवसेसा तिन्नि विपडिसेहेयव्वा । जहा भंते ! वत्थे सादीए सपज्जवसिए नो सादीए अपज्ज० नो अनादीए सप० नो अनादीए अपज्जवसिए तहाणं जीवाणं किं सादीया सपज्जवसिया? चउभंगो पुच्छा, गोयमा! अत्थेगतिया सादीया सपज्जवसिया चत्तारिवि भानियव्वा। से केणटेणं०?, गोयमा ! नेरतिया तिरिक्खजोनिया मणुस्सा देवा गतिरागतिं पडुच्च सादीया सपज्जवसिया सिद्धा गतिं पडुच्चसादीया अपज्जवसिया, भवसिद्धियालद्धिं पडुच्च अनादीया सपज्जवसिया अभवसिद्धिया संसारं पडुच्च अनादीया अपज्जवसिया, से तेणटेणं०॥ वृ. सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं, केवलयोगप्रयोगप्रत्ययंकर्मेत्यर्थः तद्वन्धकस्योपशान्तमोहस्यक्षीणमोहस्यसयोगिकेवलिनश्चेत्यर्थः, ऐपिथिककर्मणो हिअबद्धपूर्वस्य बन्धनात्सादित्वं, अयोग्यवस्थायांश्रेनिप्रतिपातेवाऽबन्धनात् सपर्यवसितत्वं, ‘गतिरागई पडुच्च'त्ति नारकादिगतौ गमनमाश्रित्य सादयः- आगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गइं पडुच्च साइया अपज्जवसिय'त्ति, इहाक्षेपपरिहारावेवम्॥१॥ “साईअपज्जवसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि सुन्ना सिद्धी सिद्धेहिं सिद्धते ।। ॥२॥ सव्वं साइ सरीरं न य नामादि मय देहसब्भावो । ___ कालाणाइत्तणओ जहा व राइंदियाईणं ।। ॥३॥ सव्वो साई सिद्धो न यादिमो विजई तहा तं च । सिद्धी सिद्धाय सया निट्ठिा रोहपुच्छाए।त्ति 'तं च'त्ति तच्च सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धा ये'त्यादीति । 'भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धि सिद्धत्वेऽपैतीतिकृत्वाऽनादि सपर्यवसिता चेति मू. (२८३) कति णं भंते ! कम्मप्पगडीओ पन्नत्ताओ?, गोयमा! अट्ठ कम्मप्पगडीओ पन्नत्ता, तंजहा-नाणावरनिजं दरिसणावरनिजं जाव अंतराइयं। ___ नाणावरनिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पन्नत्ता?, गोयमा ! जह० अंतोमुहत्तं उक्को० तीसं सागरोवमकोडाकोडीओ तिन्नि य वाससहस्साइं अबाहा, अबाहूनिया कम्महिती कम्मनिसेओ, एवं दरिसणावरनिजंपि, वेदनिजं जह० दो समया उक्को० जहा नाणावरनिजं, मोहनिजं जह० अंतोमुहत्तं उक्को० सत्तरि सागरोवमकोडाकोडीओ। सत्त य वाससहस्साणि अबाधा, अबाहूनिया कम्मठिई कम्मनिसेगो, आउगं जहन्नेणं अंतोमुहत्तं उक्को० तेत्तीसं सागरोवमानि पुव्वकोडितिभागमब्भहियानि, (पुव्वोकोडितिभागो अबाहा, अबाहूनिया) कम्महिती कम्मनिसेओ, नामगोयाणं जह० अट्ठ मुहुत्ता उक्को० वीसं सागरोवमकोडाकोडीओ दोन्नि य वाससहस्सानि अबाहा। अबाहूनिया कम्महिती कम्मनिसेओ, अंतरातियं जहा नाणावरनिजं ॥ वृ. कर्मस्थितिद्वारे 'तिन्नि य वाससहस्साई अबाहा, अबाहाऊनिया कम्मठिई कम्मनिसेगोति बाध-लोडने बाधत इतिबाधा-कर्मणउदयः नबाधाअबाधा-कर्मणोबन्धस्योदय Page #275 -------------------------------------------------------------------------- ________________ २७२ भगवतीअङ्गसूत्रं ६/-/३/२८३ स्य चान्तरं अबाधया-उक्तलक्षणयाऊनिकाअबाधोनिका कर्मस्थिति कर्मावस्थानकाल उक्तलक्षणः कर्मनिषेको भवति, तत्र कर्मनिषेको नाम कर्मदलिकस्यानुभवनार्थं रचनाविशेषः, तत्र च प्रथमसमये बहुकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम्॥१॥ “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । सेसे विसेसहीणंजा उक्कोसंति सव्वासिं॥ इदमुक्तं भवति-बद्धमपि ज्ञानावरणं कर्म त्रीनि वर्षसहस्राणि यावदवेद्यमानमास्ते, ततस्तदूनोऽनुभवनकालस्तस्य, सच वर्षसहस्रत्रयन्यनास्त्रिंशत्सागरोपमकोटीकोटीमान इति। अन्ये त्वाहुः-अबाधाकालो वर्षसहत्रयमानो, बाधाकालश्च सागरोपमकोटीकोटीत्रिंशल्लक्षणः, तद्वितयमपिचकर्मस्थितिकालः, सचाबाधाकालवर्तिजतः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयो, नवरमायुषि त्रयशिंत्सागरोपमानि निषेकः, पूर्वकोटीत्रिभागश्चाबाधाकाल इति। __'वेयणिज्जं जहन्नेणं दो समय'त्ति केवलयोगप्रत्ययबन्धापेक्षया वेदनीयं द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते 'वेयणियस्स जहन्ना बारस नामगोयाणअट्ठ(उ)मुहुत्त'त्ति तत्सकषायस्थितिबन्धमाश्रित्येति वेदितव्यमिति ॥ मू. (२८४) नाणावरणिज्जंणं भंते ! कम्मं किंइत्थी बंधइ पुरिसो बंधइ नपुंसओ बंधइ ? नोइत्थी नोपुरिसो नोनपुंसओ वंधइ?, गोयमा! इत्थीवि बंधइ पुरिसोविबंधइ नपुंसओविबंधइ नोइत्थी नोपुरिसो नोनपुंसओ सिय बंधइ सिय नो बंधइएवं आउगवजाओ सत्त कम्मप्पगडीओ आउगे णंभंते ! कम्मं कंइत्थी बंधइ पुरिसो बंधइ नपुंसओ बंधइ०? पुच्छा गोयमा! इत्थी सिय बंधइ सिय नो बंधइ, एवं तिन्निवि भानियव्वा, नोइत्थी नोपुरिसो नोनपुंसओ न बंधइ । नाणावरणिज्जं णं भंते ! कम्मं किं संजए बंधइ असंजए० एवं संजयासंजए बंधइ नोसंजयनोअसंजएनोसंजयासंजए बंधति? गोयमा! संजएसिय बंधति सिय नोबंधति असंजए बंधइ संजयासंजएवि बंधइ नोसंजएनोअसंजएनोसंजयासंजए न बंधति, एवं आउगवजाओ सत्तवि, आउगे हेडिल्ला तिन्नि भयणाए उवरिल्ले न बंधइ। नाणावरणिजंणंभंते! कम्मंकिं सम्मदिट्ठी बंधइ सम्मामिच्छदिट्ठी बंधइ, एवं आउगवजाओ सत्तवि, आऊए हेडिल्ला दो भयणाए सम्मामिच्छदिट्ठी न बंधइ। नाणावरणिजं किं सन्नी बंधइ असन्नी बंधइ नोसन्नीनोअसन्नी बंधइ?, गोयमा! सन्नी सिय बंधइ सिय नो बंधइ असन्नी बंधइनोसन्नीनोअसन्नी न बंधइ, एवं वेदनिजाउगवजाओ छ कम्मप्पगडीओ, वेदनिज्जं हेडिल्ला दो बंधंति, उवरिल्ले भयणाए, आउगं हेडिल्ला दो भयणाए, उवरिल्लो न बंधइ। नाणावरणिज्जं कम्मं किं भवसिद्धीए बंधइ अभवसिद्धीए बंधइ नोभवसिद्धीएनोअभवसिद्धीए बंधति?, गोयमा ! भवसिद्धीए भयणाए अभवसिद्धीए बंधति नोभवसिद्धीएनोअभवसिद्धीए न बंधइ, एवं आउगवजाओ सत्तवि, आउगं हेडिल्ला तिन्नि भयणाए उवरिल्ले न बंधइ, एवं वेदणिज्जवजाओ सत्तवि, वेदणिज्जं हेहिल्ला तिन्नि बंधंति केवलदसणी भयणाए। Page #276 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-३ २७३ नाणावरणिज्जं कम्मं किं पञ्जत्तओ बंधइ अपजत्तओ बंधइ नोपजत्तएनोअपज्जत्तए बंधइ गोयमा ! पज्जत्तए भयणाए, अपज्जत्तए बंधइ, नोपज्जत्तएनोअपजत्तए न बंधइ, एवं आउगवजाओ, आउगं हेडिल्ला दो भयणाए उवरिल्ले ण बंधइ। नाणावरणिजंकिंभासएबंधइअभासए०?, गोयमा! दोविभयणाए, एवं वेदनियवज्जाओ सत्त, वेदनिजं भासए बंधइ अभासए भयणाए। नाणावरणिजं किं परित्ते बंधइ अपरित्ते बंधइ नोपरित्तेनोअपरित्ते बंधइ ?, गोयमा ! परित्तेभयणाए अपरित्ते बंधइनोपरित्तेनोअपरित्तेनबंधइ, एवं आउगवजाओसत्त कम्मप्पगडीओ, आउए परित्तोवि अपरित्तोवि भयणाए, नोपरित्तोनोअपरित्तो न बंधइ। नाणावरणिज्जं कम्मं किं आभिनिबोहियनाणीबंधइसुयनाणीओहिनाणीमणपज्जवनाणी केवलनाणी बं०?, गोयमा! हेहिल्ला चत्तारि भयणाए केवलनाणी नबंधइ, एवं वेदनिजवजाओ सत्तवि, वेदणिजं हेडिल्ला चत्तारि बंधंति केवलनाणी भयणाए। नाणावरनिजं किं मतिअन्नाणी बंधइ सुय० विभंग०?, गोयमा! (सव्वेवि) आउगवजाओ सत्तवि बंधंति, आउगं भयणाए। नाणावरणिजं किं मणजोगी बंधइ वय० काय० अजोगी बंधइ ?, गोयमा ! हेहिल्ला तिन्नि भयणाए अजोगी न बंधइ, एवं वेदनिजवज्जाओ, वेदनिजं हेडिल्ला बंधंति अजोगी न बंधइ नाणावरणिजं किं सागारोवउत्तेबंधइअनागारोवउत्तेबंधइ?, गोयमा! अट्ठसुवि भयणाए नाणावरणिज्जं किं आहाए बंधइ अनाहारए बंधइ ?, गोयमा ! दोवि भयणाए, एवं वेदनिजाआउगवजाणं छण्हं, वेदनिजंआहारए बंधति अनाहारए भयणाए, आउए आहारए भयणाए, अनाहारए न बंधति। __ नाणावरणिज्जं किं सुहुमे बंधइ बायरे बंधइ नोसुहुमेनोवादरे बंधइ ?, गोयमा ! सुहुमे बंधइ बायरे भयणा नोसुहुमेनोबादरे न बंधइ, एवं आउगवजाओ सत्तवि, आउए सुहुमे बायरे भयणाए नोसुहुमेनोबायरे न बंधइ । नाणावरणिज्जं किं चरिमे अचरिमे बं०?, गोयमा ! अट्टवि भयणाए। वृ. स्त्रीद्वारे 'नाणावरणिज्जं णं भंते ! कम्मं किं इत्थी बंधइ'इत्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः, स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकवर्ती भवति, तत्र चानिवृत्तिवादरसम्परायसूक्ष्मसम्परायौ ज्ञानावरणीयस्य बन्धको सप्तविधषड्विधबन्धकत्वात्, उपशान्तमोहादिस्त्वबन्धक एकविधबन्धकत्वात् अत उक्तं स्याद्वध्नाति स्यान्न बन्धातीति । _ 'आउगेणंभंते'इत्यादिप्रश्नः, तत्र स्त्र्यादित्रयमायुः स्याद्वघ्नाति स्यान्न बन्धाति, बन्धकाले बध्नाति अबन्धकाले तु न बध्नाति, आयुषः सकृतेवैकत्र भवे बन्धात्, निवृत्तयादिवेदस्तु न बन्घाति, निवृत्तिवादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात्। संयतद्वारे नाणावरणिज्ज'मित्यादि, संयतः' आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणंबध्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बघ्नाति अत उक्तं 'संजए सियेत्यादि, असंयतो मिथ्याहटयादि संयतासंयतस्तु देशविरतस्तौ चबन्धीतः, निषिद्धसंयमादिभावस्तु सिद्धः, सचन वघ्नाति, हेत्वभावादित्यर्थः, ‘आउगे हेट्टिल्ला तित्रिभयणाए'त्ति संयतोऽसंयतः संयतासंयतश्चायुर्वन्धकाले बघ्नाति अन्यदा तु नेति भजनयेत्युक्तं, ‘उवरिल्ले न बंधइ'त्ति संयतादिषूपरितनः सिद्धः स 518 Page #277 -------------------------------------------------------------------------- ________________ २७४ भगवतीअङ्गसूत्रं ६/-/३/२८४ चायुर्न वनाति। सम्यग्दृष्टिद्वारे ‘सम्मट्टिी सिय'त्ति सम्यग्दृष्टिः वीतरागस्तदितरश्च स्यात्तत्र वीतरागो ज्ञानावरणं न बन्धाति एकविधबन्धकत्वात् इतरश्चबघ्नातितिस्यादित्युक्तं, मिथ्याष्टिमिश्रष्टी तुबन्धीत एवेति, 'आउए हेछिल्ला दो भयणाए'त्ति सम्यग्दृष्टिमिथ्यादृष्टीआयुः स्याद्वनीत इत्यर्थः, तथाहि-सम्यग्दृष्टिरपूर्वकरणादिरायुर्न बजाति इतरस्तु आयुर्बन्धकाले तद्वघ्नाति अन्यदातुन बघ्नाति, एवं मिथ्याष्टिरपि, मिश्रष्टिस्त्वायुर्न बघ्नात्येव तद्वन्धाध्यवसायस्थानाभावादिति ___ सज्ञिद्वारे 'सन्नी सिय बंधइ'त्ति 'सञी' मनः- पर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बघ्नाति यदि पुनरितरस्तदा बघ्नाति ततः स्यादित्युक्तम्, 'असन्नी बंधइत्ति मनःपर्याप्तिविकलो बघ्नात्येव 'नोसन्नीनोअसन्नित्ति केवली सिद्धश्च न बघ्नाति, हेत्वभावात्, 'वेयनिजं हेछिल्ला दो बंधंति'त्ति सञी च वेदनीयं बघ्नीतः, अयोगिसिद्धवर्जानांतद्वन्धकत्वात्, 'उवरिल्ले भयणाए'त्ति उपरितनो नोसज्ञीनोअसञी, स च सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगिकेवी तदा वेदनीयं बध्नाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बघ्नाति अतो भजनयेत्युक्तम्, ‘आउगंहेछिल्ला दो भयणाए'त्ति सञीअसञ्जीवायुः स्याद्वघ्नीतः, अन्तर्मुहूर्तमेव तद्वन्धनात्, ‘उवरिल्ले न बंधइ'त्ति केवली सिद्धश्चायुर्न बघ्नातीति । भवसिद्धिकद्वारे 'भवसिद्धिए भयणाए'त्ति भवसिद्धिको यो वीतरागः स न बघ्नाति ज्ञानावरणंतदन्यस्तुभव्यो वघ्नातीतिभजनयेत्युक्तं 'नो भवसिद्धिएनोअभवसिद्धिए'त्ति सिद्धः, स च न बघ्नाति, ज्ञानावरणं तदन्यस्तु भव्यो वघ्नातीति भजनयेत्युक्तं 'नो भवसिद्धिएनोअभवसिद्धिए'त्ति सिद्धः, स च न वघ्नाति, ‘आउयं दो हेछिल्ला भयणाए'त्ति भव्योऽभव्यश्चायुबन्धकाले बघ्नीतोऽन्यदातुन वघ्नीत इत्यतो भजनयेत्युक्तम्, ‘उवरिल्ले न बंधइत्ति सिद्धो न बनातीत्यर्थः। ___दर्शनद्वारे 'हेहिल्ला तिन्नि भयणाए'त्ति चक्षुरचक्षुरवधिदर्शनिनोयदिछद्मस्थवीतरागास्तदा न ज्ञानावरणं वघ्नन्ति, वेदनीयस्यैव बन्धकत्वात्तेषां, सरागास्तु बघ्नन्ति अतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधइ'त्ति केवलदर्शनी भवस्थः सिद्धो वा न बन्धाति, हेत्वभावादित्यर्थः, 'वेयनिजं हेडिल्ला तिन्नि बंधंति'त्ति आद्यास्त्रयो दर्शनिनश्छद्मस्थवीतरागाः सरागाश्च वेदनीयं बघ्नन्त्येव, 'केवलदसणी भयणाए'त्ति केवलदर्शनी सयोगिकेवली बघ्नाति अयोगिकेवली सिद्धश्च वेदनीयं न बघ्नातीति भजनयेत्युक्तम् । पर्याप्तकद्वारे ‘पज्जत्तए भयणाए'त्ति पर्याप्तको वीतरागः सरागश्च स्यात्तत्र वीतरागो ज्ञानावरण नबध्नाति सरागस्तु बघ्नातिततो भजनयेत्युक्तं, ‘नोपज्जत्तएनोअपज्जत्तएनबंधइत्ति सिद्धो न बघ्नातीत्यर्थः, 'आउगं हेडिल्ला दो भयणाए'त्ति पर्याप्तकापर्याप्तकावायुस्तद्वन्धकाले बघ्नीतोऽन्यदानेति भजना, ‘उवरिल्ले ने ति सिद्धो न बघ्नातीत्यर्थः ।। भाषकद्वारे ‘दोवि भयणाए'त्ति भाषको-भाषालब्धिमांस्तदन्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणीयं न बघ्नाति सरागस्तु बघ्नाति अभाषकस्त्वयोगी सिद्धश्च न बघ्नाति पृथिव्यादयो विग्रहगत्यापन्नाश्च बघ्नन्तीति ‘दोवि भयणाए'इत्युक्तं, 'वेयनिजं भासए बंधइत्ति सयोग्यवसायनस्यापि भाषकस्य सवेदनीयबन्धकत्वात् 'अभासए भयणाए'त्तिअभाषकस्त्वयोगी Page #278 -------------------------------------------------------------------------- ________________ शतकं-६, वर्ग:-, उद्देशकः-३ २७५ सिद्धश्च न बघ्नाति पृथिव्यादिकस्तु बघ्नातीति, भजना। परीत्तद्वारे परीत्ते भयणाए'त्ति परीत्तः'प्रत्येकशरीरोऽल्पसंसारोवा सच वीतरागोऽपि स्यातू न चासौ ज्ञानावरणीयं बघ्नाति सरागपरीत्तस्तु बघ्नातीति भजना, 'अपरित्ते बंधइत्ति 'अपरीत्तः' साधारणकायोऽनन्तसंसारो वा, स च बघ्नाति, नोपरित्तेनोअपरित्ते न बंधइत्ति सिद्धो नबनातीत्यर्थः ‘आउयंपरीत्तोविअपरित्तोवि भयणाए'त्ति प्रत्येकशरीरादिआयुर्वन्धकाल एवायुर्बन्धातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बघ्नात्येवेत्यत आह-'नो परित्ते'इत्यादि । ज्ञानद्वारे 'हिहिल्ला चत्तारि भयणाए'त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बघ्नन्तीति सरागावस्थायां तु बघ्नन्तीति भजना, 'वेयनिजं हेहिल्ला चत्तारिवि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात्, 'केवलनाणी भयणाए'त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाद्भजनेति। योगद्वारे 'हेछिल्ला तिन्निभयणाए'त्तिमनोवचनकाययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न बघ्नन्ति तदन्ये तु बघनन्तीति भजना 'अजोगी न बंधइ'त्ति अयोगी केवली सिद्धश्च न बघ्नातीत्यर्थः 'वेयणिज्जं हेडिल्ला बंधंति'त्ति मनोयोग्यादयो वघ्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात्, ‘अयोगी नबंधइत्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति उपयोगद्वारे 'अट्ठसुविभयणाए'त्तसाकारनाकारोउपयोगौ सयोगानामयोगानांचस्यातां तत्रोपयोगद्वयेऽपि सयोगा ज्ञानावरणादि प्रकृतीर्यथायोगं बघ्नन्ति अयोगास्तु नेति भजनेति ___ आहारकद्वारे ‘दोवि भयणाए'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरणं बघ्नातिसरागस्तुवनातीति आहारको भजनयावघ्नाति, तथाऽनाहारकः केवली विग्रहगत्यापनश्च स्यात्तत्र केवली न बघ्नाति इतरस्तु बघ्नातीति अनाहारकोऽपि भजनयेति । 'वेयणिज्जं आहारए बंधइ'त्ति अयोगिवानां सर्वेषां वेदनीयस्य बन्धकत्वात्।। 'अनाहारए भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च वघ्नाति अयोगि सिद्धश्च न बघ्नातीति भजना, ‘आउए आहारए भयणाए'त्तिआयुर्बन्धकाल एवायुषो बन्धनात् अन्यदात्वबन्धकत्वाद्भजनेति 'अनाहारएन बंधति'त्तिविग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति॥ सूक्ष्मद्वारे 'बायरेभयणाए'त्ति वीतरागबादराणां ज्ञानावरणस्याबन्धकत्वात्सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह-'नो सुहुमे' इत्यादि, 'आउए सुहुमे बायरे भयणाए'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धना भजनेति ।। चरमद्वारे 'अट्ठवि भयणाए'त्ति, इह यस्य चरमो भवो भविष्यति स चरमाः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, चरमभवाभावात्, तत्र चरमो यथायोगमष्टापि बनाति अयोगित्वेतुनेत्येवं भजना, अचरमस्तुसंसारी अष्टापिबध्नाति सिद्धस्तुनेत्येवमत्रापि भजनेति॥ मू. (२८५) एएसिणंभंते! जीवाणंइथिवेदगाणंपुरिसवेदगाणं नपुंसगवेदगाणंअवेयगाण य कयरे २ अप्पा वा ४ ?, गोयमा ! सव्वत्थोवा जीवा पुरिसवेदगा इत्थिवेदगा संखेनगुणा अवेदगा अनंतगुणा नपुंसगवेदगा अनंतगुणा। एएसिं सव्वेसिंपदाणं अप्पबहुगाई उच्चारेयव्वाइंजावसव्वत्थोवा जीवा अचरिमा चरिमा Page #279 -------------------------------------------------------------------------- ________________ २७६ भगवतीअङ्गसूत्रं ६/-/३/२८५ अनंतगुणा । सेवं भंते ! सेवं भंते ! त्ति ॥ वृ. अथाल्पबहुत्त्वद्वारं, तत्र 'इत्थीवेयगा संखेज्जगुणे'ति यतो देवनरतिर्यक्पुरुषेभ्यः तस्त्रियः क्र मेण द्वात्रिंशतसप्तविंशतित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगाअनंतगुण'त्ति अनिवृत्तिवादरसम्परायादयः सिद्धाश्चावेदा अतस्तेषामनन्तत्वात् स्त्रीवेदभ्योऽनन्तगुणा भवन्ति, 'नपुंसगवेयगा अनंतगुणत्तिअनन्तकायिकानां सिद्धेभ्योऽनंतगुणानामिह गणनादिति। ___ “एएसिसव्वेसि'मित्यादि, एतेषां पूर्वोक्तानां संयतादीनांचरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षयाऽल्पबहुत्वमुच्चारयितव्यं, तद्यथा-'एएसि णं भंते १ संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजायसंजयाणं कयेर कयरेहितो अप्पा वा बहुया वा ४ गोयमा ! सव्वत्थोवा संजया संजयासंजया असंखेज्जगुणा नोसंजयनोअसंजयनोसंजयासंजया अनंतगुणाअसंजयाअनंतगुणा' इत्यादिप्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं, एतदेवाह'जाव सव्वत्थोवा जीवा अचरिमे'त्यादि, अत्राचरमा अभव्याः चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति-सेत्स्यन्तीत्यर्थः। ते चाचरमेभ्योऽनन्तगुणा-, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भनिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति॥ शतकं-६ उद्देशकः-३ समाप्तः -शतकं-६ उद्देशकः-४:वृ.अनन्तरोदेशकेजीवो निरूपितोऽथ चतुर्थोऽशकेऽपि तमेव भङ्गयन्तरेण निरूपयन्नाह मू. (२८६) जीवे णं भंते ! कालाएसेणं किं सपदेसे अपदेसे ?, गोयमा ! सपदेसे । नेरतिए णं भंते ! कालादेसेणं किं सपदेसे अपदेसे?, गोयमा ! सिय सपदेसे सिय अपदेसे, एवं जाव सिद्धे । जीवा णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा ! नियमा सपदेसा। नेरइया णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा! सव्वेवि ताव होज्जा सपदेसा १ अहवा सपएसा य अपदेसे य २ अहवा सपदेसा य अपदेसा य ३, एवं जाव थनियकुमारा। पुढविकाइया णं भंते ! किं सपदेसा अपदेसा?, गोयमा! सपदेसा वि अपदेसावि एवं जाव वणप्फइकाइया, सेसा जहा नेरइया तहा जाव सिद्धा। आहारगाणं जीवेगेंदियवज्जो तियभंगो, अनाहारगाणं जीवेगिंदियवजा छब्भंगा एवं भानियव्वा-सपदेसा वा १ अपएसा वा २ अहगा सपदेसे य अप्पदेसे य ३ अहवा सपदेसे य अपदेसा य ४ अहवा सपदेसा य अपदेसे य ५ अहवा सपदेसा य अपदेसा य ६, सिद्धेहिं तियभंगो, भवसिद्धिया अभवसिद्धियाजहाओहिया, नो भवसिद्धियनोअभवसिद्धिया जीवसिद्धेहि तियभंगो, सन्नीहिं जीवादिओतियभंगो, असन्नीहिं एगिंदियवजो तिय भंगो, नेरइयदेवमणुएहिं छन्भंगो, नोसन्निनोअसन्निजीवमणुयसिद्धेहिं तिय भंगो। सलेसा जहा ओहिया, कण्हलेस्सानीललेस्सा काउलेस्सा जहा आहारओ नवरं जस्स अस्थि एयाओ, तेउलेस्साए जीवादिओ तियभंगो, नवरंपुढविकाइएसुआउवणप्फतीसु छन्भंगा, Page #280 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-४ २७७ पम्हलेससुक्कलेस्साए जीवादिओहिओ तियभंगो, अलेसीहिं जीवसिद्धेहिं तियभंगो मणुस्से छभंगा, सम्मद्दिट्टिहिं जीवाइतियभंगो, विगलिंदिएसु छटभंगा, मिच्छदिट्ठिहिं एगिंदियवज्जो तियभंगो सम्मामिच्छदिट्टिहिं छटभंगा, संजएहिं जीवाइओ तियभंगो, असंजएहिं एगिंदियवज्जो तियभंगो, संजयासंजएहिं तियभंगो जीवादिओ । नोसंजयनो असंजयनोसंजयासंजय जीवसिद्धेहिं तियभंगो, सकसाईहिं जीवादिओ तियभंगो, एगिदिए अभंगकं, कोहकसाईहिं जीवएगिंदियवज्जो तियभंगो, देवेहिं छब्भंगा, मानक साईमायाकसाई जीवेगिंदियवज्जो तियभंगो । नेरतियदेवेहिं छब्भंगा, लोभकसाईहिं जीवेगिंदियवज्जो तियभंगो, नेरितएसु छब्भंगा, अकसाईजीवमणुएहिं सिद्धेहिं तियभंगो, ओहियनाणे आभिनिबोहियनाणे सुयनाणे जीवादिओ तियभंगो विगलिंदिएहिं छब्भंगा । ओहिनाणे मण० केवलनाणे जीवादिओ तियभंगो, ओहिए अन्नाणे मतिअन्नाणे सुयअन्नाणे एगिंदियवज्जो तियभंगो, विभंगनाणे जीवादिओ तियभंगो । सजोगी जहा ओहिओ मनजोगी वयजोगी कायजोगी जीवादिओ तियभंगो नवरं कायजोगी एगिंदिया तेसु अभंगकं । अजोगी जहा अलेसा, सागारोवउत्ते अनागारोवउत्ते जीवएगिंदियवज्जो तियभंगो सवेयगा य जहा सकसाई, इत्थवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओ तियभंगो, नवरं नपुंसगवेदे एगिंदिएस अभंगयं, अवेयगा जहा अकसाई । ससरीरी जहा ओहिओ, ओरालियवेउव्वियसरीराणं जीवएगिंदियवज्जो तियभंगो, आहारगसरीरे जीवमणुएसु छब्भंगा, तेयगकम्मगाणं जहा ओहिया, असरीरेहिं जीवसिद्धेहिं तियभंगो । आहारपज्जत्तीए सरीरपत्तीए इंदियपज्जतीए आणापाणुपञ्जत्तीए जीवएगिंदियवज्जो तियभंगो, भासमनपज्जत्तीए जहा सन्नी, आहार अपज्जत्तीए जहा अनाहारगा, सरीर अपजत्तीए इंदियअपज्जत्ती आणापाणअपज्जत्तीए जीवेगिंदियवज्जो तियभंगो। नेरइयदेवमणुएहिं छब्भंगा, भासामण अपजत्तीए जीवादिओ तियभंगो, नेरइयदेवमणुएहिं छब्भंगा ॥ वृ. 'जीवेण' मित्यादि, 'काला सेणं' ति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसे 'त्ति सविभागः ‘नियमा सपएसे त्ति अनादित्वेन जीवस्यानन्तसमयस्थिकत्वात् सप्रदेशता, यो ह्येकसमयस्थिति सोऽप्रदेशः द्वयादिसमयस्थितस्तु सप्रदेशः, इह चानया गाथया भावना कार्या 119 11 “जो जस्स पढमसमए वट्टति भावस्स सो उ अपदेसो । अन्नम्म वट्टमाणो कालाएसेण सपएसो ॥" नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः द्वयादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सियसप्पएसे सिय अप्पएसे' एष तावदेकत्वेन जीवादि सिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते- 'सव्वेवि ताव होज्ज सपएस' त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च Page #281 -------------------------------------------------------------------------- ________________ २७८ भगवती अङ्गसूत्रं ६/-/४/२८६ द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते- 'सप्पएसा य अपएसे य'त्ति । एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा य'त्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह119 11 "एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववज्जन्तेवइया उव्वट्टंतावि एमेव ॥" 'पुढविकाइयाण' मित्यादि, एकेन्द्रियाणां पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी' त्युच्यते, 'सेसा जहा नेरइए' त्यादि, यथा नारका अभिलापत्रयेणोक्तास्तथा शेषाद्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विहरसद्भावादेकाद्युत्पत्तेश्चेति । एवमाहारकानाहारकशब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ । अध्ययनक्रमश्चायम्-‘आहारए णं भंते! जीवे कलासेणं किं सपएसे २ ?, गोयमा ! सिय सप्पएसे सिय अप्पएसे' इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घातेवाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते- सिय सप्पएसे सिय अप्पएसे' त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु 'नियमा सप्पएसे 'त्ति वाच्यं । पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः- आहारया णं भंते! जीवा कालाएसेणं किं सप्पएसा अप्पएसा?,गोयमा! सप्पएसावि अप्पएसावि' त्ति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा । 'आहारया णं भंते! नेरइया किं सप्पएसा अप्पएसा ?, गोयमा ! सव्वेऽवि ताव होज्ज सप्पएसा १ अहवा सप्पएसा य अप्पएसे य २ अहवा सप्पएसा य अप्पएसा येति ३, एतदेवाहआहार गाणं जीवेगिंदियवज्जो तियभंगो' जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गःत्रिकभङ्गो-भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विह न वाच्यं तेषामनाहारकत्वात्, अनाहारकदण्डकद्वयमप्येक्मनुसरणीयं, तत्रानाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली अयोगी सिद्धो वा स्यात्, स चानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्रदेश इत्याद्युच्यते पृथक्त्वदण्डके विशेषमाह - 'अनाहारगा ण 'मित्यादि, जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवर्जा, तान् वर्जयित्वेत्यर्थः, जीवपदे एकेन्द्रियपदेच 'सपएसाय अप्पएसा ये' त्येवंरूप एक एव भङ्गको, बहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात्, नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकद्वयादीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगो’त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात्, ‘भवसिद्धी य अभवसिद्धी य जहा ओहिय'त्ति, अयमर्थः औघिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योऽभव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु Page #282 -------------------------------------------------------------------------- ________________ शतकं -६, , वर्गः-, उद्देशकः-४ २७९ त्रिभङ्गवन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुपपत्तेरिति । तथा ‘नोभवसिद्धियनोअभवसिद्धिय'त्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलापः-‘नोभवसिद्धीएनो अभवसिद्धिए णं भंते! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि केवलमिह जीवपदं सिद्धपदं चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसर्त्तव्यमत एवाह'जीवसिद्धेहिं तियभंगो' त्ति । सञ्ज्ञिषु यौ दण्डकौ तयोर्द्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह‘सन्नीहि’इत्यादि, तत्र सञ्ज्ञिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैकस्योत्पत्तौ तप्राथम्यो सप्रदेशाश्चाप्रदेशश्चेति स्यात्, बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्, तदेवं भङ्गकत्रयमिति, एवं सर्वपदेषु, केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यानि तेषु सञ्ज्ञिविशेषणस्यासम्भवादिति, 'असन्नीहिं' इत्यादि, अयमर्थः-असञ्ज्ञिषु-असञ्ज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्रागदर्शितमेव वाच्यं, पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेशबहुत्वस्यापि सम्भवात्, नैरयिकादीनां च व्यन्तरान्तानां सञ्ज्ञिनामप्यसञ्ज्ञित्वमसञ्ज्ञिभ्य उत्पादाद्भूतभावतयाऽवसेयं, तथा नैरयिकादिष्वसञ्ज्ञित्वस्य कादाचित्कत्वैनैकत्त्वबहुत्वसम्भवात्षड् भङ्गा भवन्ति, ते च दर्शिता एव । एतदेवह- 'नेरइयदेवमणुए' इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तु न वाच्यास्तेषामसञ्ज्ञित्वस्यासम्भवात्, तथा नोसञ्ज्ञिनोअसञ्ज्ञिविशेषणदण्डकयोर्द्वितीयदण्डके जीवमनुजसिद्धपदेषुक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भवादिति, एतयोश्च दण्डकयोर्जीवमनुजसिद्धपदान्येव भवन्ति, नारकादिपदानां नोसञ्ज्ञीनोअसञ्ज्ञीतिविशेषणस्याघटनादिति, सलेश्यदण्डकद्वये औघिकदण्डकवज्जीवनारकादयो वाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् केवलं सिद्धपदं नाधीयते सिद्धानामलेश्यत्वादिति । कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येकं दण्डकद्वयेनाहारकजीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह'कण्हलेसे'त्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति सिद्धानां तु सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः पृथिव्यब्वनस्पतिषु पुनः षड् भङ्गाः यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वबहुत्वसम्भवइति, एतदेवाह - 'तेउलेसाए' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, पद्मलेश्याशुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गकास्तदेवाह 'पम्हलेसे' त्यादि, इह च पञ्चेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात्, तत्र च जीवसिद्धयोर्भङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां Page #283 -------------------------------------------------------------------------- ________________ २८० भगवतीअङ्गसूत्रं ६/-/४/२८६ प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह-'अलेसीहिं'इत्यादि। सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथमसमयेऽप्रदेशत्वंद्वितियादिषु तुसप्रदेशत्वं, तत्र द्वितीयदण्डके जीवादिपदेषुत्रयो भङ्गाःतथैव, विकलेन्द्रियेषुतुषड्यतस्तेषुसासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति। एतदेवाह-‘सम्मदिट्ठीही'त्यादि, इहैकेन्द्रियपदानि वाच्यानि, तेषुसम्यग्दर्शनाभावादिति, 'मिच्छट्ठिीहिं' इत्यादि, मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषुतुत्रयो भङ्गाः-मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्प्रतिपद्यमानाश्चैकादयः सम्भवन्तीतिकृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्याष्टिबहुत्वदण्डके 'सम्मामिच्छट्ठिीहिं छब्भंगा' अयमर्थः-सम्यग्मिथ्याष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति। _ 'संजएहिं'इत्यादि, 'संयतेषु' संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात्, इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके-'असंजएही'त्यादि, इहासंयतत्वंप्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्यासप्रदेशाचाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयतबहुत्वदण्डके 'संजयासंजएहिं' इत्यादि, इह देशविरतिंप्रतिपन्नानांबहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयस्भवः, इह जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति।। 'नोसंजए'त्यादौ सैव भावना, नवरमिहजीवसिद्धपदे एव वाच्येअतएवोक्तं जीवसिद्धेहिं तियभंगो'त्ति। ‘सकसाईहिं जीवाइओतियभंगो'त्ति, अयमर्थः-सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभङ्गकद्वयमिति, नारकादिषु तुप्रतीतमेव भङ्गकत्रयम्, ‘एगिदिएसुअभंगय'ति अभङ्गक-भङ्गकानामभावोऽभङ्गकंसप्रदेशाश्चाप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात्, एवं क्रोधादिदण्डकेष्वपि, ‘कोहकसाईहिं जीवेगिंदियवज्जो तियभंगो'त्ति, अयमर्थः-क्रोधकषायिद्वितीयदण्डके जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्ग शेषेषु त्रयः, ननु सकषायिजीवपदवत्कथमिह भङ्गत्रयं न लभ्यते ?, उच्यते, इह मानमायालोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एवं लभ्यन्ते, प्रत्येक तद्राशीनामनन्तत्वात्, न त्वेकादयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तारइति ___ 'देवेहिं छब्भंग'त्ति देवपदेषु त्रयोदशस्वपि षड् भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वेच सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके नेरइयदेवेहि छब्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् Page #284 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः - ४ षड् भङ्गा भवन्तीति, ‘लोहकसाईहिं जीवेगेंदियवज्जो तियभंगो' त्ति एतस्य क्रोधसूत्रवद्भावना, ‘नेरइएहि छब्भंग’त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च“कोहे माणे माया बोद्धवा सुरगणेहिं छब्भंगा । माणे माया लोभे नेरइएहिंपि छब्भंगा ॥" 119 11 २८१ देवा लोभप्रचुरा नरकाः क्रोधप्रचुरा इति, अकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गत्रयमन्येषासम्भवात्, एतदेवाह - 'अकसाई' इत्यादि । ‘ओहियनाणे आभिनिबोहियणाणे सुयनाणे जीवाईओ तियभंगो' त्ति, औघिकज्ञानंमत्यादिभिरविशेषितं तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रोघिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं त्रयमिति । 'विगलेंदिएहिं छब्भंग'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड् भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्गत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनः पर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, , केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते ' विन्नेयं जस्स जं अत्थि 'त्ति । 'ओहिए अन्नाणे' इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिस्भवेन सप्रदेशाश्चाप्रदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गत्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह- 'एगिंदियवज्जो तियभंगो' त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं तद्भावना च मत्यज्ञानादिवत्, केवलमिहैकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ 'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौधिको जीवादिः, — - स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो वा बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति इह सिद्धपदं नाध्येयं, ‘मणजोई' इत्यादि, मनोयोगिनो योगत्रयवन्तः सञ्ज्ञिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जा, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावनाच मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादेनाप्रदेशत्वाभेऽन्यभङ्गकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्ककं, सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गक इत्यर्थः, एतेषु च योग त्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति 'अजोगी जहा अलेस' त्ति दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोर्भङ्गकत्रयं मनुष्येषुच षड्भङ्गीति ।। 'सागारे' त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशास्श्चाप्रदेशाश्चेत्येक एव, तत्र चान्यतरोपयोगादन्यतरमगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां Page #285 -------------------------------------------------------------------------- ________________ २८२ भगवतीअङ्गसूत्रं ६/-/४/२८६ त्वेकसमयोपयोगित्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृत्प्राप्तया सप्रदेशत्वं सकृत्प्राप्तया चाप्रदेशत्वमवसेयम्, एवंचासकृदवाप्तसाकारोपयोगान्बहूनाश्रित्य सप्रदेशा इत्येको भङ्गः, तानेव सकृदवाप्तसाकारोपयोगंचैकमाश्रित्य द्वितीयः, तथातानेवसकृदवाप्तसाकारोपयोगांश्चबहूनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्यप्रथमः,तानेवसकृप्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः, उभयेषामप्यनेकत्वे तृतीय इति। ‘सवेयगा जहा सकासाइ'त्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात्, एकेन्द्रियेषु चैकभङ्गसद्भावात्, इहच वेदप्रतिपन्नान्बहून श्रेनिभ्रंशे च वेदंप्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम्, 'इत्थीवेयगे'त्यादि, इह वेदावेदान्तरसङ्क्रान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्योज्यं नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपःप्रागुक्तयुक्तरेवेति, स्त्रीदण्डकपुरुषदण्डकेषुदेवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यनि, सिद्धपदं च सर्वेष्वपि न वाच्यमिति । “अवेयगा जहा अकसाइत्ति जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकषायिवद्वाच्यमित्यर्थः 'ससरीरीजहा ओहिओ'त्ति औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य, नारकादिषुतुबहुत्वे भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति । ___'ओरालियवेउव्वियसरीराणंजीवेगिंदियवज्जो तियभंगो'त्ति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभात्, शेषेषु भङ्गकत्रयं, बहूनां तेषु प्रतिपन्नानां तथौदारिकवैक्रियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, इहौदारिकदण्डकयोनरिका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, यश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयतेसवायूनामसङ्ख्यातानांप्रतिसमयं वैक्रियकरणमाश्रित्य, तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पेतथाऽपि भङ्गकत्रयवचनसामर्थ्याद्बहूनां वैक्रियावस्थानसम्भवः, तथैकादीनां तत्प्रतिपद्यमानता चावसेया। 'आहारगे'त्यादि, आहारकशरीरे जीवमनुष्ययोः षड् भङ्गकाः पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात्, शेषजीवानांतु तन्न संभवतीति, 'तेयगे'त्यादि, तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौघिकास्त एव, तत्र चजीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तुतृतीयाभङ्गाः, एतेषुच सशरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'असरीरे' त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावादिति। __'आहारपज्जत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारदिपर्याप्तीः प्रतिपन्ननां तदपर्याप्तित्यागेनाहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव भावात्सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु तुत्रयो भङ्गा इति, भासामणे'त्यादि, इह भाषामनसोः पर्याप्तिाषामनःपर्याप्ति, भाषामनःपर्याप्तयोस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्च तया पर्याप्तका यथा सज्ञिनस्तथा सप्रदेशादितयावाच्याः, सर्वपदेषु भङ्गकत्र-यमित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः-येन करणेन भुक्तमाहारं खलं रसं Page #286 -------------------------------------------------------------------------- ________________ २८३ शतकं-६, वर्गः-, उद्देशकः-४ च कर्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः, करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्ति म येन करणेनौदारिकवैक्रियहारकाणां शरीराणां योग्यानि द्रव्यानि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्ति शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्यानि द्रव्यानि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनानप्राणप्रायोग्यानिद्रव्याण्यवलम्ब्यानप्राणतया निःस्रष्टुं समर्थो भवतितस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथायेन करणेन सत्यादिभाषाप्रायोग्यानि द्रव्याण्यवलम्ब्यावलम्ब्य चतुर्विधया भाषया परिणम्य भाषानिसर्जनसमर्थो भवति तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्यानि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिर्मनःपर्याप्तिरिति। ‘आहारअप्पज्जत्तीए'इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाचाप्रदेशाश्चेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारापर्याप्तिमतांबहूनांलाभात्, शेषेषुच षड्भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, ‘सरीरअपज्जत्तीए'इत्यादि, इहजीवेष्वेकेन्द्रियेषुचैवएव भङ्गोऽन्यत्र तु त्रयं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च षडेवेति। “भासे'त्यादि, भाषामनःपर्याप्तयाऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभविष्यंस्तदैकेन्द्रिया अपितेऽभविष्यंस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यतेच-'जीवाइओ तियभंगो'त्ति, तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षुच बहूनां तदपर्याप्तिं प्रतिन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, ‘नेरदयदेवमणुएसु छब्भंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनांलाभात्तएवषड्भङ्गाः, एषुचपर्याप्त्यपर्याप्तिदण्डकेषुसिद्धपदं नाध्येयमसम्भवादिति पूर्वोक्तद्वाराणां सङ्ग्रहगाथा-- मू. (२८७) सपदेसा आहारगभवियसनिलेस्सा दिट्ठी संजयकसाए। नाणे जोगुवओगे वेदे य सरीरपज्जत्ती॥ वृ. 'सपएसे'त्यादि, सपएस'त्तिकालतोजीवाः सप्रदेशाः इतरेचैकत्वबहुत्वाभ्यामुक्ताः, 'आहारगत्ति आहारका अनाहारकाश्चतथैव, भविय'त्तिभव्या अभव्या उभयनिषेधाश्चतथैव, 'सन्नित्ति सज्ञिनोऽसज्ञिनो द्वयनिषेधवन्तश्च तथैव, 'लेस'त्ति सलेश्याः कृष्णादिलेश्याः अलेश्याश्च तथैव, दिद्वित्ति दृष्टि सम्यगदृष्टयादिका ३ तद्वन्तस्तथैव ‘संजय'त्ति संयता असंयता मिश्रायनिषेधिनश्च तथैव ,। -'कसाय'त्ति कषायिणः क्रोधादिमन्तः ४ अकषायाश्च तथैव, ‘नाणे'त्ति ज्ञानिनः आभिनिबोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च ३ तथैव, 'जोग'त्ति सयोगाः, मनआदियोगिनः अयोगिनश्च तथैव, ‘उवओगे'त्ति साकारनाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः३अवेदाश्चतथैव, ससरीर'त्तिसशरीराऔदारिकादिमन्तः ५अशरीराश्चतथैव, पज्जत्ति'त्ति आहारादिपर्याप्तिमन्तः ५ तदपर्याप्तकाश्च ५ तथैवोक्ता इति । जीवाधिकारादेवाह - Page #287 -------------------------------------------------------------------------- ________________ २८४ भगवतीअङ्गसूत्रं ६/-/४/२८८ मू. (२८८) जीवा णं भंते ! किं पच्चक्खाणी अपञ्चक्खाणी पच्चक्खाणापञ्चक्खाणी ?, गोयमा ! जीवा पचखाणीवि अपञ्चक्खाणीवि पच्चक्खाणापच्चक्खाणीवि । सव्वजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपच्चक्खाणी जाव चउरिदिया, सेसा दो पडिसेहेयव्वा, पंचेंदियतिरिक्खजोनिया नो पञ्चक्खाणी अपञ्चक्खाणीवि पच्चक्खाणापच्चक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया ॥ जीवाणं भंते ! किं पच्चक्खाणं जाणंति अपच्चक्खाणं जाणंति पच्चक्खाणापच्चक्खाणं जाणंति?, गोयमा ! जे पंचेंदिया ते तिन्निवि जाणंति अवसेसा पच्चक्खाणं न जाणंति ३। जीवा णं भंते ! किं पच्चक्खाणं कुवंति अपच्चक्खाणं कुव्वंति पच्चक्खाणापच्चक्खाणं कुव्वंति?, जहा ओहिया तहा कुव्वणा।। जीवाणंभंते! किंपच्चक्खाणनिव्वत्तियाउया अपच्चक्खाणनि० पच्चक्खाणापञ्चक्खाणनि० गोयमा ! जीवा य वेमानिया य पच्चक्खाणनिव्वत्तियाउया तिन्निवि, अवसेसा अपञ्चक्खाणनिव्वत्तियाउया। वृ. 'जीवा ण'मित्यादि, ‘पञ्चक्खानि'त्ति सर्वविरताः 'अपच्चक्खानि'त्ति अविरताः ‘पच्चक्खाणापच्चक्खानि त्ति देशविरता इति ‘सेसा दो पडिसेहेयव्वा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति ।। प्रत्याख्यानं च तज्ज्ञाने सति स्यादिति ज्ञानसूत्रं, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति। कृतंचप्रत्याख्यानं भवतीति तत्करणसूत्रं, प्रत्याख्यानमायुर्वन्धहेतुरपि भवतीत्यायुःसूत्रं, तत्र च ‘जीवा ये' त्यादि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे चावैमानिकाअप्येवं, प्रत्याख्यानादित्रयवतां तेषूत्पादात्, ‘अवसेस'त्तिनारकादयोऽप्रत्याख्याननिवृत्तायुषो, यतस्तेषु तत्वेनाविरता एवोत्पद्यन्त इति । मू. (२८९) पञ्चक्खाणं १ जाणइ २ कुव्वति ३ तिन्नेव आउनिव्वत्ती४। सपदेसुसंमि य एमेए दंडगा चउरो॥ मू. (२९०) सेवं भंते ! सेवं भंते ! त्ति । वृ. उक्तार्थःसङ्ग्रहगाथा-पच्चक्खाण'मित्यादि, प्रत्याख्यानमित्येतदर्थः एको दण्डकः, एवमन्ये त्रयः। शतकं-६ उद्देशकः-४ समाप्तः --शतकं-६ उद्देशकः-५:वृ.अनन्तरोद्देशके सप्रदेशाजीवा उक्ताः,अथ सप्रदेशमेव तमस्कायादिकं प्रतिपादयितुं पञ्चमोद्देशकमाह __ मू. (२९१) किमियं भंते ! तमुक्काएत्ति पवुच्चइ किं पुढवी तमुक्काएत्ति पवुञ्चति आऊ तमुक्काएत्ति पवुच्चति? गोयमा! नो पुढवी तमुक्काएत्ति पवुच्चति आऊ तमुक्काएत्ति पवुच्चति । से केणटेणं०?, गोयमा! पुढविकाएणं अत्थेगतिए सुभे देसं पकासेतिअत्थेगइए देसं नो पकासेइ, Page #288 -------------------------------------------------------------------------- ________________ शतकं-६, वर्ग:-, उद्देशकः-५ २८५ से तेणटेणं०। तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं संनिट्ठिए ?, गोयमा ! जंबुद्दीवस्स २ बहिया तिरियमसंखेजे दीवसमुझे वीईवतित्ताअरुणवरस्स दीवस्स बाहिरिल्लाओवेतियन्ताओअरुणो यं समुह बायालीसं जोयणसहस्सानि ओगाहित्ता उवरिल्लाओ जलंताओ एकपदेसियाए सेढीए इत्थणंतमुक्काए समुट्टिए, सत्तरस एक्कवीसेजोयणसएउटुंउप्पइत्ता तओपच्छा तिरियंपवित्थरमाणे २ सोहम्मीसाणसणंकुमारमाहिदे चत्तारिवि कप्पे आवरित्ताणं उर्दपि य णं जाव बंभलोगे कप्पे रिठ्ठविमाणपत्थडं संपत्ते एत्थ णं तमुक्काएणं संनिहिए। तमुक्काए णं भंते ! किंसिंठिए पन्नत्ते?, गोयमा ! अहे मल्लगमूलसंठिए उप्पिं कुक्कडगपंजरगसंठिए पन्नत्ते ।। तमुक्काएणं भंते! केवत्तियं विखंभेणं केवतियं परिक्खेवेणं पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-संखेजवित्थडे य असंखेजवित्थडे य, तत्थणंजे से संखेजवित्थडे से णं संखेजाइं जोयणसहस्साइं विक्खंभेणं असंखेज्जाइंजोयणसहस्साइं परिक्खेवेणं प०, तत्थ गंजेसे असंखिज्जवित्थडे सेणंअसंखेज्जाइं जोयणसहस्साइं विक्खंभेणंअसंखेजाइंजोयणसहस्साई परिक्खेवेणं पन्नत्ताई। तमुक्काए णं भंते ! केमहालए प०?, गोयमा ! अयं णं जंवुधवे २ सव्वदीवसमुधणं सव्वभंतराए जाव परिक्खेवेणं पन्नत्ते। देवे णं महिड्डीए जाव महानुभावे इणामेव २ त्तिक? केवलकप्पं जंबुद्धीवं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरियट्टित्ताणं हव्वमागच्छिज्जा से णं देवताए उक्किट्ठाएतुरियाए जाव देवगईए वीईवयमाणे २ जाव एकाहं वा दुयाहंता तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा अत्थेगतियं तमुकायं वीतीवएज्जा अत्थेगतियं नो तमुकायं वीतीवएज्जा, तमहालए णं गोयमा ! तमुक्काए पन्नत्ते। अत्थिणं भंते ! तमुकाए गेहाति वा गेहावणाति वा?, नो तिणढे समट्टे, अस्थिणं भंते!, तमुकाए गामाति वा जाव संनिवेसाति वा?, नो तिणढे समढे । अत्थिणं भंते ! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा ?, हंता अस्थि, तं भंते ! किं देवो पकरेति असुरो पकरेति नागो पकरेति?, गोयमा! देवोविपकरेति असुरोवि पकरेति नागोवि पकरेति ___ अस्थिणं भंते ! तमुकाए बादरे थनियसहे बायरे विजुए?, हंता अस्थि, तं भंते ! किं देवो पकरेति? ३, तिन्निविपकरेति अत्थिणं भंते! तमुकाए वायरे पुढविकाए वादरे अगनिकाए?, नो तिणढे समढे नन्नत्य विग्गहगतिसमावन्नएणं । अत्धि णं भंते ! तमुकाए चंदिमसूरियगहगणनक्खत्ततारारूवा?, नो तिणढे समढे, पलियस्सतो पुन अत्थि। __ अस्थि णं भंते ! तमुकाए चंदा भाति वा सूरा भाति वा?, नो तिणढे समढे, कादूसनिया पुण सा । तमुकाएणं भंते! केरिसए वन्नेणं पन्नते?, गोयमा! काले कालावभासे गंभीरलोमहरिसजणणेभीमे उत्तासणएपरमकिण्हे वन्नेणं पन्नत्ते, देवेविणं अत्थेगतिएजेणंतप्पढमयाए पासित्ता णंखुभाएजा अहे णं अभिसमागच्छेजा तओ पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएज्जा तमुकायस्स णं भंते ! कति नामधेज्जा पन्नत्ता?, गोयमा ! तेरस नामधेज्जा पन्नत्ता, तंजहा-तमेति वा तमुकाएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा लोगतमिस्सेइ Page #289 -------------------------------------------------------------------------- ________________ २८६ भगवतीअगसूत्रं ६/-/५/२९१ वादेवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देववूहेति वा देवफलिहेति वा देवपडिक्खोमेति वा अरुणोदएति वा समुद्दे। तमुकाए णं भंते ! किं पुढवीपरिणांमे आउपरिणामे जीवपरिणामे पोग्गलपरिणामे ?, गोयमा ! नो पुढविपरिणामे आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि । तमुकाए णं भंते ! सव्वे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गो०! असतिं अदुवा अनंतखुत्तो नो चेवणं बादरपुढविकाइयत्ताए बादरअगनिकाइयत्ताए वा वृ. 'किमिय'मित्यादि, ‘तमुक्काए'त्ति तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः सच नियत एवेह स्कन्धः कश्चिद्विवक्षितः,सचताद्दशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्याताद्दशत्वादिति पृथिव्यविषयसन्देहादाह-'किं पुढवी'त्यादि, व्यक्तं, 'पुढविकाएण'मित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुमो-भास्वरः, यः किंविधः? इत्याहदेशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येककः पृथवीकायो देशपृथिवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलवत्, नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशकत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव। “एगपएसियाए'त्ति एक एव च न द्वयादय उत्तराधर्यं प्रति प्रदेशो यस्यां सा तथा तया, सममित्तितयेत्यर्थः, नच वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात्, तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात् बाहल्यमान-स्य चप्रतिपादयिष्यमाणत्वादिति, 'इत्थणं'ति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरण-तोपदर्शनार्थःमुक्तत्वात्, ‘अहे'इत्यादि, अधः-अधस्तान्मल्लकमूलसंस्थितः-शरावबुजसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात् "केवइयं विक्खंभेणं'ति विस्तारेण क्वचिद् 'आयामविक्खंभेणं'ति दृश्यते, तत्र चायामउच्चत्वमिति । ‘संखेजवित्थडे' इत्यादि, सङ्ख्यातयोजनविस्तृतः, आदितआरभ्योर्ध्वंसद्ध्येययोजनानि यावत्ततोऽसङ्ख्यातयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असंखेज़ाइं जोयणसहस्साइंपरिक्खेवेणं'ति सङ्ख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्यासङ्ख्याततमद्वीपररिक्षेपतोबृहत्तरत्वात्परिक्षेपस्यासङ्ख्यातयोजनसहप्रमाणत्वम्, आन्तरवहिपरिक्षेपविभागस्तुनोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति। ___'देवेण'मित्यादि, अथ किंपर्यन्तमिदं देवस्य महद्धर्यादिकं विशेषणम् ? इत्याह-जाव इणामेवे'त्यादि, इह यावच्छब्द एदम्पयर्थः, यतोदेवस्य महद्धर्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकडे' इदंगमनमेवम्-अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्, अनुस्वाराश्रवणंचप्राकृतत्वाद्विर्वचनंच शीघ्रत्वातिशयोपदर्शनपरमिति-उपदर्शनार्थः ‘कृत्वा विधायेति, 'केवलकप्पंति केवलज्ञानकल्पंपरिपूर्णमित्यर्थः, वृद्धव्याख्यातु-केवलः-संपूर्ण कल्पत इति कल्पः-स्वकार्यकरणसमर्थो वस्तुरूपइतियावत्, केवलश्चासौ कल्पश्चेति केवलकल्पस्तं। _ 'तिहिं अच्छरानिवाएहिं ति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिसत्तखुत्तो'त्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारांस्त्रिसप्तकृत्व एकविंशतिवारानित्यर्थः ‘हव्वं तिशीघ्रम् ‘अत्थेगइय'मित्यादि, Page #290 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशकः-५ २८७ सङ्ख्यातयोजनमानं व्यतिव्रजेदितरं तु नेति । 'ओराला बलाहय'त्ति महान्तो मेघाः 'संसेयंति 'त्ति संस्विद्यन्ते तज्ञ्जनकपुद्गलस्नेहसम्पत्या संमूर्च्छन्ति तत्पुद्गलमीलनात्तदाकारतयोत्पत्तेः । 'तं भंते' त्ति तत् संस्वेदनं संमूर्छनं वर्षणं च । 'बायरे विजुयारे 'त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति, 'नन्नत्थ विग्गहगईसमावन्नेणं'ति न इति योऽयं निषेधो बादरपृथिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नानविग्रहत्यैव बादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथिवीषु गिरिवमानेषु, तेजस्तु मनुजक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अत्थि' त्ति परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, ‘कादूसनिया पुण सा' इति ननु त्पार्श्वतश्चन्द्रादीनां सद्भावात्तप्रमाऽपि तत्रास्ति सत्यं, केवलं कम् - आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैव कदूषनिका, दीर्घता च प्राकृतत्वात्, अतः सत्यप्यसावसतीति, 'काले 'त्ति कृष्ण- 'कालावभासे' त्ति कालोऽपि कश्चित् कुतोऽपि कालो नावभासत इत्यत आह- कालावभासः कालदीप्तिर्वा 'गंभीरलोभहरिसजणणे' त्ति गम्भीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीररोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह 'भीमे 'त्ति भीष्मः 'उत्तासणए' त्ति उत्कम्पहेतुः, निगमयन्नाह - 'परमे 'त्यादि, यत एवमत एवाह- 'देवेविण 'मित्यादि, 'तप्पढमयाए' त्ति दर्शनप्रथमतायां 'खुभाएज' त्ति 'स्कभ्नीयात्' क्षुभ्येद्, 'अहेण’मित्यादि अथ‘एनं' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत्ततो भयात् 'सीहं' ति काययतेरतिवेगेन 'तुरियं तुरियं' ति मनोगतेरतिवेगात् किमुक्तं भवति ? क्षिप्रमेव, 'वीइवएज' त्ति व्यतिव्रजेदिति ॥ 'तमेति वे'त्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽन्धकारराशिरूपत्वात्, अन्धकारमिति वा तमोरूपत्वात्, महान्धकारमिति वा महातमोरूपत्वात्, लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात्, एवं लोकतमिश्रमिति वा, देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात्, एवं देवतमिश्रमिति वा, देवारण्यमित वा, बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वाद्वयूह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिघ इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोम इति वा तत्क्षोभहेतुत्वात्, अरुणोदक इति वा समुद्रः, अरुणोदकसमुद्रजलविकारत्वादिति । पूर्वं पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा अथ पृथिव्यप्कायपर्यायतां पृथिव्यपकायी च जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयन्नाह - 'तमुक्काएण' -मित्यादि, बादरवायुवनस्पतयसाश्च तत्रोत्पद्यन्तेऽपकाये तदुत्पत्तिसम्भवान्न त्वितरेऽस्वस्थानत्वात्, अत उक्तं 'नो नेव ण' मित्यादि । तमस्कायसादृश्यात्कृष्णराजिप्रकरणम् मू. (२९२) कति णं भंते! कण्हराईओ पन्नत्ताओ ?, गोयमा अट्ठ कण्हराईओ पन्नत्ताओ। कहि णं भंते! एयाओ अट्ठ कण्हराईओ पन्नत्ताओ ?, गोयमा ! उप्पिं सणकुमारमाहिंदाणं Page #291 -------------------------------------------------------------------------- ________________ २८८ भगवतीअङ्गसूत्रं ६/-/५/२९२ कप्पाणं हिटुं बंभलोए कप्पे रिटे विमाणे पत्थडे, एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हरातीओ पन्नत्ताओ, तंजहा-पुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणेणं दो उत्तरेणं दो, पुरच्छिमभंतरा कण्हराईदाहिणं बाहिरं कण्हरातिं पुट्ठा दाहिणभंतरा कण्हराती पञ्चत्थिमबाहिरं कण्हराइं पुट्ठा पञ्चत्थिमभंतरा कण्हराई उत्तरबाहिरं कण्हरातिं पुट्ठा उत्तरमभंतरा कण्हराती पुरच्छिमबाहिरं कण्हरातिं पुट्ठा, दो पुरच्छिमपञ्चत्थिमाओ बाहिराओ कण्हरातीओ छलंसाओ दोउत्तरदाहिणवाहिराओ कण्हरातीओतंसाओ दोपुरच्छिमपञ्चत्थिमाओअभिंतराओकण्हरातीओ चउरंसाओ दो उत्तरदाहिणाओ अबभिंतराओ कण्हरातीओ चउरंसाओ। मू. (२९३) 'पुव्वावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा। अब्भंतर चउरसा सव्वावि य कण्हरातीओ।' मू. (२९४) कण्हराईओ णं भंते ! केवतियं आयामेणं केवतियं विखंभेणं केवतियं परिक्खेवेणं पन्नत्ता?, गोयमा! असंखेजाइंजोयणसहस्साइंआयामेणंअसंखेजाइंजोयणसहस्साई विक्खंभेणं असंखेजाइंजोयणसहस्साइं परिक्खेवेणं पन्नत्ताओ। कण्हरातीओ णं भंते ! केमहालियाओ पन्नत्ता?, गोयमा ! अयन्नं जंबुधवे २ जाव अद्धमासं वीतीवएज्जा अत्थेगतियं कण्हराती वीतीवएज्जा अत्थेगइयं कण्हरातीं नो वीतीवएजा, एमहालियाओ णं गोयमा ! कण्हरातीओ पन्नत्ताओ। अस्थिणं भंते! कण्हरातीसु गेहाति वा गेहावणाति वा?, नोतिणढे समढे । अस्थिणं भंते कण्हरातीसु गामाति वा०?,नो तिणढे समढे । अस्थि णं भंते ! कण्ह० ओराला बलाहया संमुच्छंति ३?, हंता अस्थि, तंभंते ! किं देवो प०३?, गो० देवो पकरेति नो असुरो नो नागो य । अस्थि णं भंते ! कण्हराईसु वादरे थनियसहे जहा ओराला तहा। __ अस्थि णं भंते ! कण्हराईए वादरे आउकाए बादरे अगनिकाए बायरे वणप्फइकाए?, नो तिणढे समतु, नन्नत्थ विग्गहगतिसमावन्नएणं । अत्थिणं० चंदिमसूरिय ४ प०?, नो तिण० अस्थि णं कण्ह० चंदाभाति वा २ ?, नो तिणढे समढे । कण्हरातीओ णं भंते ? केरिसियाओ वनेणं पन्नत्ताओ?, गोयमा! कालाओ जाव खिप्पामेव वीतीवएज्जा। कण्हरातीओणं भंते! कति नामधेजा पन्नत्ता? गोयमा! अट्ट नामधेजा पन्नत्ता, तंजहाकण्हरातित्ति वा मेहरातीति वा मधाइति वा माधवतीति वा वायफलिहेति वा वायप-लिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खभेति वा । कण्हरातीओ णं भंते ! किं पुढविपरिणामाओ आउपरिणामाओ जीवपरिणामाओ पुग्गलपरिणामाओ?, गोयमा ! पुढवीपरिणामाओ नो आउपरिणामाओ जीवपरिणामाओ वि पुग्गलपरिणामाओवि। कण्हरातीसुणं भंते ! सव्वे पाणा भूया जीवा सत्ता उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो नो चेव णं वादर आउकाइयत्ताए बादरअगनिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए वा। वृ. 'कण्हराईओ'त्ति कृष्णवर्णपुद्गलरेखाः ‘हव्वं'तिसमंकिलेति वृत्तिकारः प्राह अक्खाडगे'त्यादि, इह आखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्सं स्थिताः, ‘नो असुरो'इत्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति । Page #292 -------------------------------------------------------------------------- ________________ - शतकं-६, वर्गः-, उद्देशकः-५ २८९ 'कण्हराईतिवत्तिपूर्ववत्, मेघराजीतिवाकालमेघरेखातुल्यत्वात्, मधेतिवातमिश्रतया षष्ठनारकपृथवीतुल्यत्वात्, माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइव'त्ति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात् सा वातपरिघः। 'वायपरिक्खोभेइवत्तिवातोऽत्रापिवात्या तद्वद्वातमिश्रत्वात्परिक्षोभश्चपरिक्षोभहेतुत्वात् सावातपरिक्षोभइति, 'देवफलिहेइव'त्ति क्षोभयति देवानांपरिघेव-अर्गलेव दुर्लङ्घयत्वावपरिघ इति 'देवपलिक्खोभेइ वत्ति देवानां परिक्षोभहेतुत्वादिति ।। मू. (२९५) एतेसिणंअट्ठण्हंकण्हराईणं अट्ठसुउवासंतरेसुअट्ठलोगतियविमाणापन्नत्ता, तंजहा-१ अच्ची २ अच्चिमाली ३ वइरोयणे ४ पभंकरे ५ चंदाभेद्दसूराभे७ सुक्का भे ८ सुपतिट्ठाभे मज्झे ९ रिट्ठाभे । कहिणं भंते! अच्चीविमाणे प०?, गोयमा! उत्तरपुरच्छिमेणं, कहिणं भंते! अच्चिमालीविमाणे प०?, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयव्वंजाव कहिणंभंते! रिटे विमाणे पन्नत्ते?, गोयमा ! बहुमज्झदेसभागे । एएसुणं अट्ठसु लोगंतियविमाणेसु अट्ठविहा लोगंतियदेवा परवसंति, तंजहा।। वृ. 'अट्ठसुउवासंतरेसुत्तिद्वयोरन्तरमवकाशान्तरंतत्राभ्यन्तरोत्तरपूर्वयोरेकंपूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थं अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तपरश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'लोगंतियविमाण'त्ति लोकस्य-ब्रह्मलोकस्यान्तेसमीपेभवानि लोकान्तिकानि तानिचतानि विमानानिचेति समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अर्चिप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् । मू. (२९६) सारस्सयमाइचा वण्ही वरुणा य गहतोया य। तुसिया अव्वाबाहाअग्गिच्चा चेव रिट्ठा य॥ वृ. 'सारस्सयमाइच्चाण'मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयत । मू. (२९७) कहिणंभंते! सारस्सया देवा परिवसंति?, गोयमा! अचिविमाणे परिवसंति, कहिणंभंते! आदिच्चा देवा परिवसंति?, गोयमा! अच्चिमालिविमाणे, एवं नेयव्वंजहानुपुव्वीए जाव कहि णं भंते ! रिट्ठा देवा परिवसंति?, गोयमा! रिट्ठविमाणे ॥ सारस्सयमाइचाणं भंते ! देवाणं कति देवा कति देवसया पन्नत्ता?, गोयमा ! सत्त देव सत्त देवसया परिवारो पन्नत्तो, वण्हीवरुणाणं देवाणं चउस देवा चउध्स देवसहस्सा परिवारो पन्नत्तो, गद्दतोयतुसिया णं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता, अवसेसाणं नव देवा नव देवसया पन्नत्ता। मू. (२९८) “पठमजुगलम्मि सत्त उ सयानि बीयमि चोइससहस्सा। तइए सत्तसहस्सा नव चेव सयानि सेसेसु ॥ वृ.एवमुत्तत्रापि, 'अवसेसाणं'ति अव्याबाधाग्नेयरिष्ठानाम्। मू. (२९९) लोगंतिगविमाणा णं भंते ! किंपतिट्ठिया पन्नत्ता?, गोयमा ! वाउपइट्ठिया पन्नत्ता, एवं नेयव्वं ।। 'विमाणाणं पतिट्ठाणं बाहल्लुच्चत्तमेव संठाणं ।' बंभलोयवत्तव्वया नेयव्वा 15 [19] Page #293 -------------------------------------------------------------------------- ________________ २९० भगवती अङ्गसूत्रं ६/-/५/२९९ (जहा जीवाभिगमे देवुद्देसए) जाव हंता गोयमा ! असतिं अदुवा अनंतखुत्तो । नो चेव णं देवित्ताए लोगंतियविमाणेसु णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! अट्ठ सागरोवमाइं ठिती पन्नत्ता । लोगंतियविमाणेहिंतो णं भंते! केवतियं अबाहाए लोगंते पन्नत्ते ?, गोयमा ! असंखेजाई जोयणसहस्साइं अबाहाए लोगंते पन्नत्ते । सेवं भंते! सेवं भंते ! वृ. ‘एवं नेयव्वं’ति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तकविमानवक्तव्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति- 'विमाणाण' मित्यादि गाथार्द्धं तत्र विमानप्रतिष्ठानं दर्शितमेव, बाहल्यं तु विमानानां पृथिवीबाहल्यं तच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थानं पुनरेषां नानाविधमनावलिकाप्रविष्टत्वात्, आवलिकाप्रविष्टानि हि वृत्तत्र्यम्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति । 'बंभलोए' इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगभोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसर्त्तव्या कियद्दरम् ? इत्यत आह- 'जावे' त्यादि, सा चेयं लेशतः - 'लोयंतियविमाणा णं भंते! कतिवन्ना पन्नत्ता ? गोयमा ! तिवन्ना पं० लोहिया हालिा सुक्किल्ला, एवं पभाए निच्चालोया गंधेणं इट्ठगंधा एवं इट्ठफासा एवं सव्वरयणमया तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेस ।' लोयंतियविमाणेसु णं भंते! सव्वे पाणा ४ पुढविकाइयत्ताए ५ देवत्ताए उववन्नपुव्वा ?, 'हंते' त्यादि लिखितमेव, 'केवतियं'ति छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥ शतकं -६ उद्देशकः-५ समाप्तः -: शतकं - ६ उद्देशक:- ६: व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोहेशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र मू. (३००) कति णं भंते! पुढवीओ पन्नत्ताओ ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव तमतमा, रयणप्पभादीणं आवासा भानियव्वा जाव अहेसत्तमाए, एवं जे जत्तिया आवासा ते भानियव्वा जाव कति णं भंते! अनुत्तरविमाणा पन्नत्ता ?, गोयमा ! पंच अनुत्तरविमाणा पन्नत्ता, तंजहा - विजए जाव सव्वट्टसिद्धे । वृ. 'कइ ण' मित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषयाग्भाराया अनधिकरिष्यमाणत्वात्, इह च पूर्वोक्तमपि यत् पृथिव्याद्युक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यताऽभिधानार्थः मिति न पुनरुक्तता । मू. (३०१) जीवे णं भंते! मारणंतियसमुग्धाएणं समोहए समोहनित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए से णं भंते ! तत्थगते चेव आहारेज्ज वा परिणामेज्ज वा सरीरं वा बंधेज्जा ?, गोयमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज्ज वा सरीरं वा बंधेज वा, अत्थेगतिए तओ पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति २ दोच्चंपिमारणंतियसमुग्धाएणं समोहणइ २ इमीसे रयणप्पभए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावाससंसि नेरइयत्ताए Page #294 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-६ २९१ उववज्जित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा एवं जाव अहेसत्तमा पुढवी ___जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववज्जित्तए जहा नेरइया तहा भानियव्वा जाव थनियकुमारा। जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए असंखेजेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजित्तए सेणंभंते! मंदरस्स पव्वयस्स पुरच्छिमेणं केवतियं गच्छेज्जा केवतियं पाउणेज्जा?, गोयमा! लोयंतं गच्छेज्जा लोयंतं पाउनिजा, से णं भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा ?, गोयमा! अत्थेगतिए तत्थए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडिनियत्तति २ ता इह हव्वमागच्छइ २ त्ता दोघंपि मारणंतियसमुग्घाएणं समोहणति २ ता मंदरस्स पव्वयस्स पुरच्छिमेणं अंगुलस्स असंखेजभागमेत्तं वा संखेज्जतिभागमेत्तं वा वालग्गंवा वालग्गपुहुत्तं वा एवं लिक्खंजूयंजवंअंगुलं जावजोयणकोडिं वाजोयणकोडाकोडिं वासंखेजेसु वा असंखेज्जेसु वा जोयणसहस्सेसु लोगते वा एगपदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसिपुढविकाइयत्ताएउववज्जेत्तातओपच्छा आहारेज्ज वा परिणामेज वा सरीरं वा बंधेजा जहा पुरच्छिमेणं मंदरस्स पव्वयस्स आलावओ भणिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्ढे अहे, जहा पुढविकाइया तहा एगिदियाणं सव्वेसिं, एक्केकस्स छ आलावया भाणियव्वा। जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ त्ता जे भविए असंखेज्जेसु बेंदियावाससयसहस्सेसु अन्नयरंसि बेंदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते ! तत्थगए चेव जहा नेरइया, एवं जाव अनुत्तरोववाइया। जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए एवं पंचसु अनुत्तरेसु महतिमहालएस महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अनुत्तरोववाइयदेवत्ताए उववज्जित्तए, सेणं भंते ! तत्थगए चेव जाव आहारेज्ज वा परिणामेज वा सरीरं वा बंधेज्ज । सेवं भंते! सेवं भंते वृ. 'तत्थगए चेव'त्ति नरकावासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज वत्तितेषामेव खलरसविभागं कुर्यात् ‘सरीरंवाबंधेज' त्तितैरेवशरीरंनिष्पादयेत्। अत्थेगइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते ततो पडिनियत्तति' ततो-नरकावासात्समुद्घाताद्वा इह समागच्छइत्ति स्वशरीरे 'केवइयं गच्छेज्ज'त्ति कियदूरं गच्छेद् ? गमनमाश्रित्य - ___ -'केवइयंपाउणेज'त्ति कियददूरंप्राप्नुयात् ? अवस्थानमाश्रित्य, 'अंगुलस्सअसंखेज्जइभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गुलं इह यावत्करणादिदं दृश्य-विहत्थिं वा रयणि वा कुच्छिं वा घणुंवा कोसंवा जोयणंवाजोयणसयंवाजोयणसहस्संवाजोयणसयसहस्सं वा' इति ‘लोगते वे'त्यत्र गत्वेति शेषः। ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गुलासङ्खयेयभागमात्रादिके क्षेत्रेसमुद्घाततोगत्वा, कथम्? इत्याह-“एगपएसियंसेढिं मोत्तूण'त्ति यद्यप्यसङ्खयेयप्रदेशावगाहस्वभावोजीवस्तथाऽपि नैकप्रदेशश्रेणीवर्त्यसङ्ख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति शतकं-६ उद्देशकः-६ समाप्तः Page #295 -------------------------------------------------------------------------- ________________ २९२ भगवतीअङ्गसूत्रं ६/-/७/३०२ -शतकं-६ उद्देशकः-७:वृ. षष्ठोदेशके जीववक्तव्यतोक्ता सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थः उच्यते, तत्र चेदं सूत्रम् मू. (३०२) अहणंभंते! सालीणं वीहीणं गोधूमाणंजवाणंजवजवाणं एएसिणं धन्नाणं कोट्ठाउत्ताणंपल्लाउत्ताणं मंचाउत्ताणंमालाउत्ताणं उल्लित्ताणं लित्ताणंपिहियाणं मुध्यिाणंलंछियाणं केवतियं कालं जोणी संचिट्ठइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि संवच्छराइं तेण परंजोणी पमिलायइ तेण परंजोनिपविद्धंसइ तेणपरंबीए अबीए भवति तेण परंजोणीवोच्छेदे पन्नत्ते समणाउसो! -अहभंते! कलायमसूरतिलमुग्गमासनिष्फावकुलत्थआलिसंदगसतीणपिमंथगमादीणं एएसिणं धन्नाणं जहा सालीणं तहा एयाणवि, नवरं पंच संवच्छराई, सेसंतंचेव। अह भंते ! अयसिकुसुंभगकोध्वकंगुवरगरालगकोदूसगसणसरिसवमूलगबीयमादीणं एएसिणं धन्नाणं, एयानिवि तहेव, नवरं सत्त संवच्छराई, सेसंतं चैव ॥ वृ. 'अह भंते'इत्यादि, ‘सालीणं'ति कलमादीनां 'वीहणं ति सामान्यतः ‘जवजवाणं'ति यवविशेषाणाम् ‘एतेसि ण-मित्यादि, उक्तत्वेन प्रत्यक्षाणां, 'कोट्ठाउत्ताण'त्ति कोष्ठे-कुशूले आगुप्तानि-तप्रक्षेपणेन (संरक्षणेन)संरक्षितानि कोष्ठागुप्तानि तेषां 'पल्लाउत्ताणं'ति इह पल्योवंशामियोधान्याधारविशेषः ‘मंचाउत्ताणं मालाउत्ताण'मित्यत्र मञ्चमालयोर्भेद:- ‘अक्कुडे होइ मंचो मालो य घरोवरिं होति' 'ओलित्ताणंति द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानां 'लित्ताणं'ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणं'ति स्थगितानां तथाविधाच्छादनेन 'मुध्यिाणं तिमृत्तिकादिमुद्रावतां लंछियाणं तिरेखादिकृतलाञ्छनानां, जोनित्तिअङ्कुरोत्पत्तिहेतुः 'तेण परं'ति ततः परं 'परिमलायइत्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसइ'त्ति क्षीयते। एवं च बीजमबीजं च भवति-उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति?-'तेण परं जोणीवोच्छेए पन्नत्ते'त्ति । 'कलाय'त्ति कलाया वृत्तचनका इत्यन्ये 'मसूर'त्ति भिलङ्गाःचवलका एवान्ये 'सईण'त्ति तुवरी 'पलिमंथग'त्ति वृतचनकाः कालचनका इत्यन्ये 'अयसित्ति भङ्गी 'कुसुंभग'त्तिलट्टा वरग'त्तिवरट्टो, 'रालग'त्ति कॉविशेषः 'कोदूसग'त्ति कोद्रवविशेषः ‘सण'त्ति त्वकप्रधाननालोधान्यविशेषः ‘सरिसव'त्ति सिद्धार्थःकाः 'मूलगबीय'त्ति मूलकबीजानिशाकविशेषबीजानीत्यर्थः। अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहूर्तादीनां स्वरूपाभिधानार्थःमाह मू. (३०३) एगमेगस्स णं भंते ! मुहुत्तस्स केवतिया ऊसासद्धा वियाहिया?, गोयमा! असंखेजाणंसमयाणं समुदयसमितिसमागमेणंसाएगा आवलियत्ति पवुच्चइ, संखेजाआवलिया ऊसाओ संखेज्जा आवलिया निस्साओ वृ.'ऊसासद्धावियाहिय'त्तिउच्छ्वासाद्धाइतिउच्छ्वासप्रमितकालविशेषाः 'व्याख्याताः' उक्ताभगवद्भिरिति, अत्रोत्तरम् ‘असंखेज्जे त्यादि, असङ्ख्यातानांसमयानांसम्बन्धिनोयेसमुदायावृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यतेसैकाऽऽवलिकेतिप्रोच्यते, “संखेज्जाआवलिय'त्ति किल षट्पञ्चाश Page #296 -------------------------------------------------------------------------- ________________ २९३ शतकं-६, वर्गः-, उद्देशकः-७ दधिकशतद्वयेनावलिकानांक्षुल्लकभवग्रहणंभवति, तानिच सप्तदश सातिरेकानि उच्छ्वासनिश्वासकाले, एवं च सङ्ख्याता आवलिका उच्छ्वासकालो भवति । मू. (३०४) हट्ठस्स अणवगल्लस, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चति ।। वृ. 'हदुस्से'त्यादि, ‘दृष्टस्य' तुष्टस्य अनवकल्पस्य' जरसाऽनभिभूतस्य निरुपक्लिष्टस्य' व्याधिनाप्राक्साम्प्रतं चानभिभूतस्य जन्तोः' मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छ्वासनिश्वासः य इति गम्यते एष प्राण इत्युच्यते । मू. (३०५) सत्तपाणूइं से थोवे सत्तं थोवाइ से लवे। लवाणं सत्तहत्तरिए एस मुहूत्ते वियाहिए । वृ. 'सत्ते' त्यादि गाथा, 'सत्त पाणू' इति प्राकृतत्वात् सप्तप्राणा उच्छ्वासनि-श्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्त्तते, एवं सप्त स्तोका येस लवः,लवानां सप्तसप्तत्या एषःअधिकृतो मुहूर्तो व्याख्यात इति । मू. (३०६) तिन्नि सहस्सा सत्त य सयाइं तेवत्तरिंच ऊसासा। एस मुहुत्तो दिट्ठो सव्वेहिं अनंतनाणीहिं॥ वृ. 'तिन्नि सहस्सा' गाहा अस्या भावार्थोऽयम्-सप्तभिरुच्छासैः स्तोकः स्तोकाश्च लवे सप्त ततोलवः सप्तभिर्गुनितोजातैकोनपञ्चाशत्, मुहूर्तेच सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुनितेते जातं यथोक्तंमानमिति । मू. (३०७) एएणं मुहत्तपमाणेणंतीसमुहत्तो अहोरत्तो, पन्नरसअहोरत्ता पक्खो दो पक्खा मासे दो मासा उऊ तिनि उउए अयणे दो अयणे संवच्छरे पंचसवच्छरिए जुगे वीसं जुगाई वाससयंदस वाससयाज्ञवाससहस्संसयं वाससहस्साईवाससयसहस्संचउरासीत वाससयसहस्सानि से एगे पुव्वंगे चउरासीती पुव्वंगसयसहस्सां से एगे पुव्वे,। एवं तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छनिउरे २ अउए २ पउए य २ नउए य २ चूलिया २ सीसपहेलया २ एताव ताव गनिए एताव ताव गनियस्स विसए, तेण परं? ओवमिए। से कि तं ओवमिए ?, २ दुविहे पन्नत्ते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे? से किं तं सागरोवमे? | वृ. 'एतावताव गनियस्स विसए'त्तिएतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणः तावदिति क्रमार्थः गनितविषयो-गनितगोचरः गनितप्रमेय इत्यर्थः । ओवमिय'त्ति उपमया निर्वृत्तामौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः ।। अथ पल्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराहमू. (३०८) सत्थेण सुतिक्खेणवि छेत्तुं भेत्तुंच जं किर न सका। तं परमाणुं सिद्धा वयंति आदि पमाणाणं॥ वृ. 'सत्थेणे'त्यादि, छेत्तुमितिखङ्गादिना द्विधा कर्तु भेत्तुं' सूच्यादिना सच्छिद्रं कर्तुं 'वा' विकल्पे किलेति इत्यर्थः न तु सिद्धाः- सिद्धिं गतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथम Page #297 -------------------------------------------------------------------------- ________________ २९४ भगवतीअङ्गसूत्रं ६/-/७/३०८ 'प्रमाणानं' वक्ष्यमाणोत्श्लक्ष्णश्लक्ष्णिकादीनामिति, यद्यपिच नैश्चयिकरपमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराद्वयावहारिकपरमाणुलक्षणमिदमवसेयम् ॥ मू. (३०९) अनंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हियाति वा सहसण्हियाति वा उड्डरेणूति वा तसरेणूति वारहरेणूति वा वालग्गेइ वा लिक्खाति वाजूयाति वाजवमज्झेति वाअंगुलेतिवा, अट्ट उस्सण्हसण्हियाओसाएगासण्हसण्हिया अट्ठ सहसण्हियाओ सा एगा उड्ढरेणू अट्ठ उढरेणूओ सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरुउत्तरकुरुगाणं मणूसाणं वालग्गे एवं हरिवासरम्मगहेमवएरन्नवयाणपुचविदेहाणंमणूसाणं अट्ठ वालग्गा सा एगा लिक्खा अट्ठलकूखाओसाएगा जूया। अट्ठ जूयाओ से एगे जवमज्झे अट्टठ्ठजवमज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं च अंगुलानि पादो बारस अंगुलाई विहत्थी चउव्वीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउति अंगुलानि से एगे दंडेति वा धनूति वा जूएति वा नालियाति वा अक्खेति वा मुसलेति वा, एएणं धनुप्पमाणेणं दो धनुसहस्साइं गाउयं चत्तारि गाउयाइं जोयणं । एएणंजोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणंजोयणं उडं उच्चत्तेणं तंतिउणं सविसेसं परिरएणं, सेणं एगाहियबेहायतेयाहिय उक्कोसं सत्तरत्तप्परूढाणं संभट्टे संनिचिए भरिए वालग्गकोडीणं, सेणं वालग्गे नो अग्गी दहेजा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेजा नो पूतित्ताए हव्वमागच्छेज्जा, ततो णं वाससए २ एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निट्ठिए निल्लेवे अवहडे विसुद्धे भवति, सेतं पलिओवमे । गाहा वृ. अथ प्रमाणान्तरलक्षणमाह-'अनंताण'मित्यादि, 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदयाः-द्वयादिसमुदयास्तेषां समितयोमीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्यन्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैवश्लक्ष्णश्लक्ष्णिका उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उतश्लक्ष्णश्लक्ष्णिका 'इति' उपदर्शन वा समुच्चये, एतेचउत्श्लक्ष्णशलक्ष्णिकादयोऽङ्गुलान्तादशप्रमाणभेदा यतोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्तीत्यत उक्तम्_ 'उस्सण्हसण्हियाइ वे'त्यादि, ‘सण्हसण्हिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् उद्धरण्वपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते, ‘उड्ढरेणु'त्ति उ धस्तिर्यक्चलनधर्मोपलभ्यो रेणुः ऊद्धरेणुः ‘तसरेणु'त्ति त्र्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छतियो रेणुः स त्रसरेणुः ‘रहरेणु'त्ति रथगमनोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः ‘रयनित्ति हस्तः 'नालिय'त्ति यष्टिवशेषः ‘अक्खे'त्ति शकटावयवविशेषः 'तं तिउणं सविसेसं परिरएणं'ति तद् योजनंत्रिगुणंसविशेषं, वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रगुणत्वात्, ‘सेणं एक्काहियबेहियतेहिय'त्तिषष्ठीबहुवचनलोपाद् एकाहिकद्वयाहिकत्र्याहिकानाम् उक्कोस'त्तिउत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैहिक्यो मुण्डिते शिरसि एकेनाला यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या। कथम्भूतः ? इत्याह-संमृष्टः' आकर्णभृतः संनिचितः प्रचयविशेषानिविडः, किंबहुना ?० एवं भृतोऽसौ येन ते णं'ति तानि वालाग्रानि 'नो कुत्थेज'त्ति न कुथ्येयुः प्रचयविशेषाच्छुषिरा Page #298 -------------------------------------------------------------------------- ________________ शतकं-६, वर्ग:-, उद्देशकः -७ भावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अत एव 'नो परिविद्धंसेज्ज' त्ति न परिविध्वंसेरन्कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो पूइत्ताए हव्वमागच्छेज्ज' त्ति न पूतितया - न पूतिभावं कदाचिदागच्छेयुः 'तओणं'ति तेभ्यो वालाग्रेभ्यः ‘एगमेगं वालग्गं अवहाय'त्ति एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च 'जावइएण 'मित्यादि, यावता कालेन स पल्यः ‘खीणे’त्ति वालाग्राकर्षणात्क्षयमुपगत आकृष्टधान्यकोष्ठागारवत्, तथा 'नीरए' त्ति निर्गतरजःकल्पसूक्ष्मतरवालाग्रोऽपकृष्टधान्ययरजः कोष्ठागारवत्, तथा 'निम्मले 'त्ति विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा 'निट्ठिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्, तथा 'निल्लेव' त्ति अत्यन्तसंश्लेषात्तन्मयतागतवालाग्रापहारादपनीतभित्त्यादिगत धान्यलेपकोष्ठागारवत्, अथ कस्मान्निर्लेपः ? इत्यत आह‘अवहडे’त्ति निशेषवालाग्रलेपापहारात् अत एव 'विसुद्धे' त्ति रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिकं चेदमद्धापल्योपमं, इदमेव यदाऽसङ्घयेयखण्डीकृतैकैकवालाग्रभृतपल्याद्वर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव पालाग्रैर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तद्वयावहारिकं क्षेत्रपल्योपमं, पुनस्तैरेवासङ्घयेय-खण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्सूक्ष्मं क्षेत्रपल्योपमम् ॥ एएसिं पल्लाणं कोडाकोडी हवेज दसगुनिया । तं सागरोवमस्स उ एक्कस्स भवे परिमाणं ॥ मू. (३१०) २९५ मू. (३११) एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा १ तिन्नि सागरोवमकोडाकोडीओ कालो सुसमा २ दो सागरोवमकोडाकोडीओ कालो सुसमदूसमा ३ एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सेहिं ऊनिया कालो दूसमसुसमा ४ एक्कवीसं वाससहस्साई कालो दूसमा ५ एक्कवीसं वाससहस्साइं कालो दूसमदूसमा ६ । पुनरवि उस्सप्पिणीए एक्कवीसं वाससहस्साइं कालो दूसमदूसमा १ एक्कवीसं वाससहस्साइं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी दस सागरोवमकोडाकोडी कालो उस्सप्पिणी वीसं सागरोवमकोडाकोडीओ कालो ओसप्पिणी य उस्सप्पिणी य ॥ वृ. एवं सागरोपममपि विज्ञेयमिति । कालाधिकारादिदमाह मू. (३१२) जंबूद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमसुसभाए समाए उत्तमट्ठपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे होत्या ?, गोयमा ! बहुसमरमनिज्जे भूमिभागे होत्था, से जहानामए - आलिंगपुक्खरेति वा एवं उत्तरकुरुवत्तव्वया नेयव्या जाव आसयंति सयंति, तीसे णं समाए भारहे वासे तत्थ २ देसे २ तहिं २ बहवे ओराला कुाला जाव कुसविकुसविसुद्धरुक्खमूला जाव छव्विहा मणुस्सा अणुसज्जित्था पन्नत्ता० तं०-पम्हगंधा १ मियगंधा २ अममा ३ तेयतली ४ सहा ५ सनिचारि ६ । सेवं भंते! सेवं भंते ! ॥ बृ. 'जंबुद्दीवेण' मित्यादि, 'उत्तमट्टपत्ताए' त्तिउत्तमान् तत्कालापेक्षयोत्कृष्टानर्थान् आयुष्का-दीन् प्राप्ता उत्तमार्थःप्राप्ता उत्तमकाष्टां प्राप्ता वा प्रकृष्टावस्थां गता तस्याम् 'आगारभावपडोयारे'त्ति Page #299 -------------------------------------------------------------------------- ________________ २९६ भगवतीअङ्गसूत्रं ६/-/७/३१२ आकारस्य-आकृतेर्भावाः-पर्यायाः, अथवाऽऽकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतार:अवतरणमाविर्भाव आकारभावप्रत्यवतारः ‘बहुसमरमनिज्जत्ति बहुसमः-अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरे'त्ति मुरजमुखपुटं, लाघवाय सूत्रमतिदिशन्नाह ___ “एव'मित्यादि, उत्तरकुरुवक्तव्यता च जीवनाभिगमोक्तैवं श्या-'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं सर एव ‘करतलेइवा' करतलं करएवेत्यादिति । एवं भूमिसमतायाभूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याधनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानांहंसासनादीनांलतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ये चैतद् दृश्यम्-'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओ य आसयंति सयंति चिटुंति निसीयंति तयटुंती'त्यादि। 'तत्थ तत्थे' त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे' खण्डांशे खण्डांशे तहिं तहिति देशस्यान्ते, २, उधलकादयो वृक्षविशेषाः यावत्करणात् ‘कयमाला नट्टमाला' इत्यादि दृश्यं, 'कुसविकुसविसुद्धरुक्खमूल'त्तिकुशाः-दर्भा विकुशा-बल्वजादयः तृणविशेषास्तैर्विशुद्धानितदपेदानिवृक्षमूलानितदधोभागायेषांतेतथा, यावत्करणात् मूलमंतो कंदमंतो' इत्यादि दृश्यम्, 'अनुसज्जित्थ'त्ति अनुसक्तवन्तः पूर्वकालात्कालान्तरमनुवृत्तवन्तः पम्हगंध'त्ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः 'अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः ‘पम्हगंधत्ति पद्मसमगन्धयः ‘मियगंध"त्तिमृगमदगन्धयः ‘अमम'ततिममकाररहिताः ‘तेयतलि'त्ति तेजश्च तलंच-रूपं येषामस्ति ते तेजस्तलिनः 'सह'त्ति सहिष्णवः समर्था सनिंचारे'त्ति शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिणः । शतकं-६ उद्देशकः-७ समाप्तः -शतकं-६ उद्देशकः-८:वृ. सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम् मू. (३१३) कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव इसीप्पब्भारा । अस्थिणं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहावणाति वा ?, गोयमा! नो तिणढे समढे। ___ अत्थि णं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा ? नो तिणढे समढे । अस्थि णं भंते! इमीसे रयमप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छति वासं वासंति?, हंता अत्थि, तिन्निवि पकरेंति देवोवि पकरेति असुरोवि प० नागोवि प० । अस्थिणं भंते! इमीसे रयण० बादरे थनियसहे?, हंता अस्थि, तिन्निविपकरेंति । अस्थि णं भंते ! इमीसे रयण० अहे बादरे अगनिकाए?, गोयमा ! नो तिणढे समढे, नन्नत्थ विग्गहगतिसमावन्नएणं । अत्थिणं भंते ! इमीसे रयण० अहे चंदिम जाव तारारूवा?, नो तिणढे समढे। अत्थिणं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभाति वा २?, नो इणढे समढे । एवंदोच्चाएविपुढविएभानियव्वं, एवंतच्चाएविभानियव्वं, नवरंदेवोविपकरेति असुरोवि पकरेति नो नागो पकरेति, चउत्थाएवि एवं नवरं देवो एक्को पकरेति नो असुरो० नो नागो पकरेति, एवं हेडिल्लासु सव्वासु देवो एक्को पकरेति । Page #300 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशकः-८ २९७ अत्थि णं भंते! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २ ?, नो इणट्टे समट्टे । अत्थि णं भंते ! उराला बलाहया ? हंता अत्थि, देवो पकरेति असुरोवि पकरेइ नो नाओ पकरेइ, एवं थनियसदेवि । अत्थि णं भंते ! बायरे पुढविकाए बादरे अगनिकाए ?, नो इणट्टे समट्टे, नन्नत्थ विग्गहगतिसमावन्नएणं । अत्थि णं भंते! चंदिम० ?, नो तिणट्टे समट्टे । अत्थि णं भंते ! गामाइ वा ?, नो तिणट्टे स० । अत्थि णं भंते ! चंदाभाति वा ?, नो तिणट्टे समट्टे । एवं सणकुमारमाहिंदेसु नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिं सव्वहिं देवो पकरेति, पुच्छियव्वोय, बायरे आउकाए बायरे अगनिकाए बायरे वन्नस्सइकाए अन्नं तं चेव । गाहा वृ. 'कइ ण 'मित्यादि, 'बादरे अगनिकाए' इत्यादि, ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते एवं बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्वं निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्कायायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति, 'नो नाओ' त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते । 'नो असुरो नो नागो' त्ति, इहाप्यत इव वचनाच्चतुर्थ्यादीनामधोऽ सुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात्, अत एवाह- ‘देवो पकरे’इत्यादि, इह च बादरपृथिवीतेजसोर्निषेधः सुगम एवास्वस्थानत्वात्, तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाब्वनस्पतिसम्भवाद् वायोश्च सर्वत्र भावादिति । 'एवं सणंकुमारमाहिंदेसु 'त्ति इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते सच तमस्कायसद्भावतोऽवसेय इति । 'एवं बंभलोयस्स उवरिं सव्वहिं' ति अच्युतं यावदित्यर्थः, परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः 'पुच्छियव्वो य'त्ति बादरोऽप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेव 'त्ति वचनान्निषेधश्च, यतोऽनेन विशेषोक्तादन्यत्सर्वं पूर्वोक्तमेव वाच्यमिति सूचितं, तथा ग्रैवेयकादीषत्प्राग्भारान्तेषु पूर्वोक्तं सर्वं गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतोऽध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसङ्ग्रहगाथयाऽऽह मू. (३१४) तमुकाए कप्पपणए अगनी पुढवी य अगनि पुढवीसु । आउतेऊवणस्सइ कप्पुवरिमकण्हराईसु ।। वृ. ‘तमुकाय’गाहा, ‘तमुकाए 'त्ति तमस्कायप्रकरणे प्रागुक्ते 'कप्पपणए' त्ति अनन्तरोक्तसौधर्मादिदेवलोकपञ्चकेच 'अगनी पुढवी य'त्ति अग्निकायपृथिवीकायावध्यतव्यौ- 'अस्थिपं भंते! बादरे पुढविकाएं बादरे अगनिकाए ?, नो इणठ्ठे समठ्ठे, नन्नत्थ विग्गहगतिसमावन्नएणं' इत्यनेनाभिलापेन।। तथा 'अगनि’त्ति अग्निकायोऽध्येतव्यः 'पुढवीसु' त्ति रत्नप्रभादिपृथिवीसूत्रेषु, 'अत्थि Page #301 -------------------------------------------------------------------------- ________________ २९८ भगवतीअङ्गसूत्रं ६/-1८/३१४ गंभंते! इमीसे रयणप्पभाए पुढवीएअहेबादरेअगनिकाए'इत्याद्यभिलापेनेति।तथा 'आउतेऊवणस्सइ'त्तिअप्कायतेजोवनस्पतयोऽध्येतव्याः-'अस्थि णभंते!' बादरेआउकाए बायरेतेउक्काए बायरे वणस्सइकाए?, नो इणटेण समढे' इत्यादिनाऽभिलापेन, केषु? इत्याह-'कप्पुवरिम'त्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्ते कृष्णराजीसूत्रइति, इहच ब्रह्मलोकोपरितनस्थानामधोयोऽब्वनस्पतिनिषेधः सयान्यब्वायुप्रतिष्ठितानि तेषामधआनन्तर्येण वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव भावादवगन्तव्यः, अग्नेस्त्वस्थस्थानादिति। अनन्तरं बादराप्कायादयोऽभिहितास्ते चायुर्बन्धे सति भवन्तीत्यायुर्बन्धसूत्रम् मू. (३१५) कतिविहे णं भंते ! आउयबंधए पन्नत्ता ?, गोयमा! छव्विहे आउयबंधे पन्नत्ते, तंजहा-जातिनामनिहत्ताउए १ गतिनामनिहत्ताउए २ ठितिनामनिहत्ताउए ३ ओगाहणानामनिहत्ताउए ३ पएसनामनिहत्ताउए ५ अनुभागनामनित्ताउए ६ दंडओ जाव वेमानियाणं । जीवाणंभंते! किंजाइनामनिहत्ताजावअनुभागनिहत्ता?, गोयमा! जातिनामनिहत्तावि जाव अनुभागनामनिहत्तावि, दंडओजाव वेमानियाणं । जीवाणंभंते! किंजाइनामनिहत्ताउया जाव अनुभागनामनिहत्ताउया?, गोयमा! जाइनामनिहत्ताउयाविजाव अनुभागनामनिहत्ताउयावि, दंडओ जाव वेमानियाणं । एवं एए दुवालस दंडगा भानियव्वा । जीवाणं भंते ! किं जातिनामनिहत्ता १ जाइनाम-निहत्ताउया २?,१२। जीवाणंभंते! किंजाइनामनिउत्ता ३जातिनामनिउत्ताउया४ जाइगोयनिहत्ता ५ जाइगोयनिहत्ताउया ६ जातिगोयनिउत्ता ७ जाइगोयनिउत्ताउया ८ जाइनामगोयनिहत्ता ९ जाइनामगोयनिहत्ताउया १० जाइनामगोयनिउत्ता ११? जीवाणं भंते ! किंजाइनामगोयनिउत्ताउया १२ जाव अनुभागनामगोयनिउत्ताउया?, गोयमा! जाइनामगोयनिउत्ताउयाविजाव अनुभागनामगोयनिउत्ताउयावि दंडओ जाव वेमानियाणं॥ वृ.तत्र ‘जातिनामनिहत्ताउए'त्तिजातिएकेन्द्रियजात्यादिपञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं-निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनार्थं रचनेति १, ‘गतिनामनिधत्ताउए'त्ति गतिनरकादिका चतुर्धा शेषतथैव २, 'ठिइनामनिधत्ताउए'त्ति स्थितिरिति यत्स्थातव्यंक्वचिद्विवक्षितभवेजीवेनायुःकर्मणावासैव नामः-परिणामोधर्मस्थितिनामः तेन विशिष्टंनिधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३।। अथवेहसूत्रेजातिनामगतिनामावगाहनानामग्रहणाजातिगत्यवगाहनानांप्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्तास्तेच जात्यादिनामसम्बन्धित्वान्नाम कर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम-नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तस्थितिनामनिधत्तायुरिति ३, 'ओगाहणानामनिधत्ताउए'त्तिअवगाहतेयस्यां जीवः साऽवगाहना-शरीरं औदारिकादि तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नामःपरिणामोऽवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिध त्तायुः ४, ‘पएसनामनिहत्ताउए'त्ति प्रदेशानां-आयुःकर्मद्रव्याणां नाम-तथाविधा परिणतिप्रदेश ___ Page #302 -------------------------------------------------------------------------- ________________ शतकं-६, वर्ग:-, उद्देशकः-८ २९९ नामः प्रदेशरूपंवा नाम-कर्मविशेषइत्यर्थःप्रदेशनामतेन सह निधत्तमायुस्तप्रदेशनामनिधत्तायुरिति ___'अनुभागनामनिधत्ताउए'त्ति अनुभाग-आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामपरिणामोऽनुभागनामः अनुभागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति ६। अथ किमर्थंजात्यादिनामकर्मणाऽऽयुर्विशेष्यते?,उच्यते, आयुष्कस्यप्राधान्योपदर्शनार्थं यस्मान्नारकाद्यायुरुदये सि जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकंचायुरेव, यस्मादुक्तमिहैव। 'नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसुउववज्जइनो अनेरइए नेरइएसुउववज्जईत्ति, एतदुक्तंभवति-नारकायुःप्रथमसमयसंवेदन एव नारका उच्यन्ते तत्सहचारिणांच पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्बद्धस्यैवचायुर्व्यपदेशशिष्यत्वादिति । ‘दंडओ'त्ति ‘नेरइयाणं भंते ! कतिविहे आउयबंधे पन्नते' ? इत्यादि।मानिकान्तश्चतुर्विशतिदण्डको वाच्योऽत एवाह-'जाव वेमानियाणं'ति ।। अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह-'जीवाणं भंते !' इत्यादि, 'जातिनाम निहत्त'त्ति जातिनाम निधत्तं-निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः २, यावत्करणात् ‘ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएसनामनिहत्ता ५ अनुभागनामनिहत्ता ६' इति दृश्य, व्याख्या तथैव । नवरंजात्यादिनाम्नांयास्थितिर्येच प्रदेशायश्चानुभागस्तत्स्थित्यादिनामअवगाहनानामशरीरनामेति, अयमेको दण्डको वैमानिकान्तः १, तथा 'जातिनामनिहत्ताउ'त्ति जातिनाम्ना सह निधत्तमायुर्चस्तेजातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः२, एवमेते 'दुवालस दंडग'त्तिअमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्रद्वावाद्यौ दर्शितावपिसङ्ख्यापूरणार्थं पुनदर्शयति-जातिनामनिधत्ता इत्यादिरेकः, ‘जाइनामनिहत्ताउया' इत्यादिद्धितीयः २ । 'जीवाणं भंते! किंजाइनामनिउत्ता'इत्यादिस्ततीयः ३, तत्र जातिनाम नियुक्तं-नितरां युक्तं संबद्धं निकाचितं वेदेन वा नियुक्तं यैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि ५, ‘जाइनामनिउत्ताउया' इत्यादिश्चतुर्थः, तत्रजातिनाम्नासह नियुक्तं-निकाचितंवेदयितुमारब्धवाऽऽयुर्यैस्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिहत्ता' इयादि पञ्चमः, तत्र जातेः-एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचुर्गोत्रादि तज्जातिगोत्रं तन्निधत्तं यैस्तेजातिगोत्रनिधत्ता, एवमन्यान्यपि ५, जाइगोयनिहत्ताउया यइत्यादि षष्ठः, तत्र जितागोत्रेण सह निधत्तमायुर्यैस्तेजातिगोत्रनिधत्तायुष एवमन्यान्यपि ५ ‘जाइगोयनिउत्ता'इत्यादिसप्तमः ७ तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५। __–'जाइगोयनिउत्ताउया' इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुर्यैस्ते तथा एवम-न्यान्यपि ५, 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि ५। 'जीवा णं भंते ! किं जाइनामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना Page #303 -------------------------------------------------------------------------- ________________ ३०० भगवतीअङ्गसूत्रं ६/-/८/३१५ गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५, ‘जाइनामगोयनिउत्ता'इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रंच नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, ‘जीवाणं भंते ! किंजाइनामगोयनिउत्ताउया इत्यादिदिशः १२, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५। इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थं यतायोगं जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्वं जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह मू. (३१६) लवणे णं भंते! समुझे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले गोयमा! लवणे णं समुहे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आढत्तं जहा जीवाभिगे जाव से तेण० गोयमा! बाहिरया णं दीवसमुधा पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थारओ अनेगविहिविहाणा दुगुणादुगुणप्पमाणओजाव अस्सिं तिरियलोए असंखेज्जा दीवसमुध सयंभुरमणपज्जवसाणा पन्नत्ता समणाउसो! दीवसमुद्दा णं भंते ! केवतिया नामधेजेहिं पन्नत्ता?, गोयमा ! जावतिया लोए सुभा नामा सुभा रूवा सुभागंधा सभारसासभा फासाएवतियाणंदीवसमुधनामधेजेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सव्वजीवा णं । सेवं भंते ! सेवं भंते!। वृ. 'लवणेण मित्यादि, उस्सिओदए'त्ति 'उच्छ्रितोदकः' ऊर्ध्ववृद्धिगतजलः,तद्वृद्धिश्च साधिकषोडशयोजनसहस्राणि 'पत्थडोदए'त्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात्, वेला चमहापातालकलशगतवायुक्षोभादिति, 'एत्तोआढत्त'मित्यादि, इतः सूत्रादारब्धं सद्यथाजीवाभिगमेतथाऽध्येतव्यं, तच्चेदम्-‘जहाणंभंते! लवणसमुहे उस्सिओदए नो पत्थडोदए खुभियजले नोअखुभियजले तहाणंबाहिरगा समुद्दा किंउस्सिओदगा ४?, गोयमा! बाहिरगा समुधनो उस्सिओदगा पत्थडोदगा नोखुभियजलाअखुभियजला पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति। ____ अत्थिणं भंते ! लवणसमुहे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अस्थि ।जहाणं भंते ! लवणे समुहे बहवे ओराला ५ तहाणंबाहिरेसुवि समुहेसुओराला ५ नोइणढे समढे । सेकेणटेणं भंते! एवं वुच्चइ-बाहिरगाणं समुध पुन्ना जाव घडत्ताए चिटुंठंति?, गोयमा! बाहिरएसुणंसमुद्देसुबहवेउदगजोणीयाजीवा पोग्गलायउदगत्ताए वक्कमंतिविउक्कमंति चयंति उववजंति' शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति। ___ 'संठाणओ'इत्यादि, एकेन विधिना' प्रकारेण चक्रवाललक्षणेन विधान-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः, कुतः ? इत्याह-'दुगुणे' त्यादि, इह यावत्करणादिदंश्यम्-'पवित्थरमाणा२ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपेता इत्यर्थः 'उब्भासमाणवीइय'त्ति, (अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिर्वीचीनां) “सुभा नाम'त्ति स्वस्तिकश्रीवत्सादीनि ‘सुभा रूव'त्ति शुक्ल Page #304 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशकः-८ ३०१ पीतादीनि देवादीनि वा 'सुभागंध' त्ति सुरभिगन्धभेदाः गन्धवन्तो वा कर्पूरादयः 'सुभा रस' त्ति मधुरादयः रसवन्तो वा शर्करादयः 'सुभाफास 'त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः 'एवं नेयव्वा सुभानाम'त्ति एवमिति - द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि, तथा 'उद्धारो' त्ति द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवम्- 'दीवसमुद्दा णं भंते! केवइया उद्धारसमएणं पन्नत्ता ?, गोयमा ! जावइया अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुद्दाउद्धारसमएणं पन्नत्ता' येनैकैकेन समयेन एकैकं वालाग्रमुद्धियतेऽसावुद्धारसमयोऽतस्तेन । तथा 'परिणामो’त्ति परिणामो नेतव्यो द्वीपसमुद्रेषु, स चैवम् -'दीवसमुा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा ?, गोयमा ! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी' त्यादि । तथा 'सव्वजीवाणं' ति सर्वजीवानां द्वीपसमुद्रेषूत्पादो नेतव्यः, स चैवम्- 'दीवसमुद्देसु णं भंते! सव्वे पाणा ४ पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो 'ति ॥ शतकं -६ उद्देशकः-८ समाप्तः -: शतर्क- ६ उद्देशक:- ९: वृ. द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उक्तं, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (३१७) जीवे णं भंते! नाणावरणज्जं कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा, बंधुहेसो पन्नवणाए नेयव्वो वृ. 'जीवेण' मित्यादि, 'सत्तविहबंधए' आयुर्बन्धकाले 'अट्ठविहबंधए 'त्ति आयुर्बन्धकाले 'छव्विहबंधए 'त्ति सूक्ष्मसम्परायावस्थायां मोहायुषोरबन्धकत्वात् । ‘बंधुद्देसो' इत्यादि, बन्धोद्देशकः प्रज्ञापनायाः सम्बन्धी चतुर्विंशतितमपदात्मकोऽत्र स्थाने 'नेतव्यः' अध्येतव्यः, स चायम्- 'नेरइए णं भंते! नाणावरनिज्जं कम्मं बंधमाणे कइ कम्मपगडीओ बंधइ ?, गोयमा ! अट्ठविहबंधगे वा सत्तविहबंधगे वा एवं जाव वेमानिए, नवरं मणुस्से जहा जीवे' इत्यादि ॥ जीवाधिकारादेवजीवमधिकृत्याह मू. (३१८) देवे णं भंते ! महिड्डीए जाव महानुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउव्वित्तए ?, गोयमा ! नो तिणट्टे० । देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभू, से णं भंते! किं इहगए पोग्गले परियाइत्ता विउव्वति तत्थगए पोग्गले परियाइत्ता विकुव्वति अन्नत्थगए पोग्गले परियाइत्ता विउव्वति ?, गोयमा ! नो इहगए पोग्गले परियाइत्ता विउव्वति, तत्थगए पोग्गले परियाइत्ता विकुव्वति, नो अन्नत्थगए पोग्गले परियाइत्ता विउव्वति, एवं एएणं गमेणं जाव एगवन्नं एगरूवं १ एगवन्नं अणेगरूवं २ अनेगवन्नं एगरूवं ३ अनेगवन्नं अनेगरूवं ४ चउभंगो । देवे णं भंते ! महिड्डीए जाव महानुभागे बाहिरए पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं Page #305 -------------------------------------------------------------------------- ________________ ३०२ भगवतीअङ्गसूत्रं ६/-/९/३१८ नीलगपोग्गलत्ताए परिणामेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए?, गोयमा नो तिणढे समढे, परियाइत्ता पभू । से णं भंते ! किं इहगए पोग्गले तं चेव नवरं परिणा-मेतित्ति भानियव्वं, एवं कालगपोग्गलं लोहियपोग्गलत्ताए, एवं कालएणं जाव सुक्किलं, एवं णीलएणं जाव सुकिल्लं, एवं लोहियपोग्गलं जाव सुक्किलत्ताए, एवं हालिएणं जाव सुक्किलं । एवंएयाएपरिवाडीए गंधरसफास० कक्खडफासपोग्गल मउयफासपोग्गलत्ताए २ एवं दो गरुयलहुय २ सीयउसिण २ निद्धलुक्ख २, वन्नाइ सव्वत्थ परिणामेइ, आलावगा य दो दो पोग्गले अपरियाइत्ता परियाइत्ता। वृ. 'देवेणमित्यादि, ‘एगवन्नं तिकालाघेकवर्णम् ‘एकरूपम्' एकविधाकारस्वशरीरादि, 'इहगए'त्तिप्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तत्थगए'त्तिदेवः किल प्रायो देवस्थान एव वर्तत इति तत्रगतान्- देवलोकादिगतान् ‘अन्नत्थगए'त्ति प्रज्ञापकक्षेत्रादेवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायोविकुर्वते यतः कृतोत्तरवैक्रियरूप एव प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गलान् पर्यादाय इत्याधुक्तमिति । 'कालयंपोग्गलं नीलपोग्गलत्ताए'इत्यादौ कालनीललोहितहारिद्रशुक्ललक्षणानांपञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि।। ___“एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानांरसानांदश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्रानि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकसूत्रनिष्पादनादिति। देवाधिकारादिदमाह मू. (३१९) अविसुद्धलेसेणं भंते ! देवे असमोहएणं अप्पाणएणंअविसुद्धलेसं देवं देविं अन्नयरंजाणतिपासति १? नोतिणढे समढे, एवंअविसुद्धलेसेअसमोहएणंअप्पाणेणंविसुद्धलेसं देवं ३,२। अविसुद्धलेसे समोहएणं अप्पाणेणं अविसुद्धलसं देवं ३।। अविसुद्धलेसे देवे समोहएणं अप्पाणेणं विसुद्धलेसं देवं ३, ४ । अविसुद्धलेसे समोहया असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, ५ अविसुद्धलेसे समोहया० विसुद्धलेसं देवं ३, ६ विसुद्धलेसे असमो० अविसुद्धलेस देवं ३, १। विसुद्धलेसे असमोहएणं विसुद्धलेसंदेवं ३२ । विसुद्धलेसे णं भंते ! देवे समोहएणं अविसुद्धलेसं देवं ३ जाणइ० , हंता जाणइ०, एवं विसुद्ध० समो० विसुद्धलेसं देवं ३ जाणइ?, हंता जाणइ४।। विसुद्धलेसे समोहयासमोहएणं अविसुद्धलेसं देवं ३, ५।विसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं ३, ६ । एवं हेडिल्लएहिं अहिं न जाणइ न पासइ उवरिल्लएहिं चउहिं जाणइ पासइ । सेवं भंते ! सेवं भंते!॥ वृ. 'अविसुद्धे'त्यादि, अविसुद्धलेसेणं तिअविसुद्धलेश्यो-विभङ्गज्ञानोदेवः ‘असमोहएणं अप्पाणेणं'ति अनुपयुक्तेनात्मना इहाविशुद्धलेश्यः १ असमवहतात्मा देवः २ अविशुद्धलेश्यं देवादिकम् ३, इत्यस्य पदत्रयस्यद्वादशविकल्पाभवन्ति, तद्यथा-'अविसुद्धलेसेणंदेवेअसमोहएणं अप्पाणेणं अविसुद्धलेस्संदेवं ३ जाणइ पासइ?, नो इणढे समडे' इत्येको विकल्पः ११ Page #306 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशक:- ९ ३०३ 'अविसुद्धलेसे असम्मोहएणं विसुद्धलेसं देवं ३ नो इणट्टे समट्ठे' इति द्वितीयः २ । अविसुद्धले से समोहएणं अविसुद्धलेसं देवं० नो इणट्ठे समट्टे' इति तृतीयः ३ । 'अविसुद्धलेसे समोहएणं विसुद्धलेसं देवं०, नो इणट्ठे समट्ठे' इति चतुर्थः ४ । 'अविसुद्धले से समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, नो इणट्टे समट्टे' इति पञ्चमः ५ । 'अविसुद्धले से समोहयासमोहएणं विसुद्धलेसं देवं ३, नो इणट्टे समट्टे' इति षष्ठः ६ । 'विसुद्धले से' असमोहरणं अप्पाणेणं अविसुद्धलेसं देवं ३ नो इणट्टेत्ति सप्तमः ७ । विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३, नो इणट्ठे समट्ठे' त्ति अष्टमः ८ एतैरष्टभिर्विकल्पैर्न जानाति, तत्र षड्भिमिथ्याष्टित्वात्, द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्ध से समोहणं अविसुद्धलेसं देव ३ जाणइ ?, हंता जाणइ' इति नवमः ९ । 'विसुद्धले से समोहणं विसुद्धलेसं देवं ३ जाणइ ? हंता जाणइ' इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २ ?, हंता जाणइत्ति एकादश ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २'त्ति द्वादश १२ । एभिः पुनश्चतुर्भिर्विकल्पैः सम्यग्धष्टित्वादुपयुक्तत्वानपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यगज्ञानहेतुत्वादिति । एतदेवाह एवं हेट्ठिल्लैहिं' इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ शतकं -६ उद्देशकः-९ समाप्तः -: शतर्क-६ उद्देशकः - १०: वृ. प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोहेशकेऽपि तमेव दर्शयन्निदमाहमू. (३२०) अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं नो चक्किया केइ सुहं वा दुहं वा जाव कोलट्ठिगमायमवि निष्फा- वमयमवि कलममायमवि ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि सव्वलोएवि य णं सव्वजीवाणं नो चक्किया कोई सुहं वा तं चेव जाव उवदंसित्तए । से केणट्टेणं ?, गोयमा ! अयन्नं जंबूहीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवेणं महिड्डीए जाव महानुभागे एगं महं सविले वणं गंधसमुग्गगं गहाय तं अवधलेति तं अवालेत्ता जाव इणामेव कट्टु केवलकप्पं जंबुधीवं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरियट्टित्ता णं हव्वमागच्छेज्जा । से नूनं गोयमा ! से केवलकप्पे जंबुद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चकिया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्ठियामायमवि जाव उवदंसित्तए ?, नो तिणट्टे समट्टे, से तेणट्टेणं जाव उवदंसेत्तए ॥ वृ. 'अन्नउत्थी' त्यादि, 'नो चक्किय'त्ति न शक्नुयात् 'जाव कोलट्ठियमायमवि' त्ति आस्तां बहु बहुतरं वा यावत् कुवलास्थिकमात्रमपि तत्र कुवलास्थिकं - बदरकुलकः 'निप्फाव'त्ति वल्लः 'कल' त्ति कलाय: 'जूय'त्ति यूका 'अयन्न' मिथ्यादिर्दष्टान्तोपनयः, एवं यथा गन्धपुद्गलाना मतिसूक्ष्म-त्वेनामूर्त्तकल्पत्वात् कुवलास्थिकमात्रादिकं न दर्शयितं शक्यते एवं सर्वजीवानां सुखस्य Page #307 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ६/-/१०/३२० ३०४ दुःखस्य चेति ॥ जीवाधिकारादेवेदमाह मू. (३२१) जीवे णं भंते! जीवे २ जीवे ?, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमा जीवे । जीवे णं भंते! नेरइए नेरइए जीवे ?, गोयमा ! नेरइए ताव नियमा जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिय असुरकुमारे सिय नो असुरकुमारे, एवं दंडओ भानियव्वो जाव वेमानियाणं । जीवति भंते! जीवे जीवे जीवति ?, गोयमा ! जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति, जीवति भंते! नेरइए २ जीवति ?, गोयमा ! नेरइए ताव नियमा जीवति २ पुण सिय नेरइए सिय अनेरइए, एवं दंडओ नेयव्वो जाव वेमानियाणं । भवसिद्धीए णं भंते! नेरइए २ भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेरइए सिय अनेरइए नेरइएs विय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमानियाणं ॥ वृ. 'जीवे णं भंते ! जीवे जीवे जीवे ?' इह एकेन जीवशब्देन जीव एव गृह्यते द्वितीयेनच चैतन्यमित्यतः प्रश्नः, उत्तरं पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्येव चैतन्यमपि जीव एवेत्येवमर्थःमवगन्तव्यं, नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह । 'जीवे णं भंते! नेरइए’इत्यादि । जीवाधिकारादेवाह - 'जीवति भंते! जीवे जीवे जीवइ' त्ति, जीवति प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति ? इति प्रश्नः, उत्तरं तु यो जीवति सतावन्नियमाज्जीवः, अजीवस्यायुः कर्म्माभावेन जीवनाभावात्, जीवस्तु स्याज्जीवति स्यान्न जीवति, सिद्धस्य जीवनभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात् जीवतीति पुनः स्यान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति जीवाधिकारात्तद्गतमेवान्यतीर्थिःकवक्तव्यतामाह– मू. (३२२) अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति एवं खलु सव्वे पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, से कहमेयं भंते! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति आहच्च सायं । अत्थेगतिया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति आहच्च अस्सायं वेयणं वेयंति, अत्थेगइया पाणा भूया जीवा सत्ता वेमायाए वेयणं वेयंति आहच्च सायमसायं । सेकेणट्टेणं० ?, गोयमा ! नेरइयाएगंतदुक्खंवेयणं आहच्च सायं, भवणवइवाणमंतरजोइसवेमानिया एगंतसायं वेदणं वेयंति आहच्च असायं, पुढविक्काइया जाव मणुस्सा वेमायाए वेयणं वेयंति आहच्च सायमसायं, से तेणट्टेणं० ॥ वृ. ‘अन्नउत्थिया’इत्यादि, ‘आहच्च सायं' ति कदाचित्सातां वेदनां, कथम् ? इति चेदुच्यते“उववाएण व सायं नेरइओ देवकम्मुणा वावि” । 'आहञ्च्च असायंति देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति, 'वेमायाए 'त्ति विविधया मात्रया कदाचित्सातां कदाचिदसातामित्यर्थः Page #308 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-१० ३०५ जीवाधिकारादेवेदमाह मू. (३२३) नेरइयाणंभंते! जे पोग्गले अत्तमायाएआहारेंतिते किंआयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति अनंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति परंपरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति?, गोयमा! आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति नो अनंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति नो परंपरखेत्तोगाढे, जहा नेरइया तहा जाव वेमाणियाणं दंडओ। वृ. 'नेरइया ण मित्यादि 'अत्तमायाए'त्ति आत्मना आदाय-गृहीत्वेत्यर्थः ‘आयसरीरखेत्तोगाढे'त्ति स्वशरीरक्षेत्रेऽवस्थितानित्यर्थः 'अनंतरखेत्तोगाढे'त्ति आत्मशरीरावगाह क्षेत्रापेक्षया यदनन्तरं क्षेत्रंतत्रावगाढानित्यर्थः, ‘परंपराखेत्तोगाढे'त्ति आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रंतत्रावगाढानित्यर्थः । 'अत्तमायाए'इत्युक्तमत आदानसाधात् । मू. (३२४) केवली णं भंते ! आयाणेहिं जाणति पासति?, गोयमा ! नो तिणढे० । से केणटेणं?, गोयमा! केवली णं पुरच्छिमेणं मियंपिजाणइ अमियंपिजाणइ जाव निव्वुडे दंसणे केवलिस्स से तेणटेणं०। वृ. 'केवली ण'मित्यादि सूत्रं, तत्र च 'आयाणेहिंति इन्द्रियैः । मू. (३२५) जीवाण सुहं दुक्खं जीवे जीवति तहेव भविया य । एगंतदुक्खवेयण अत्तमाया य केवली। वृ. दशमोद्देशकार्थःसङ्ग्रहाय गाथा-'जीवाण'मित्यादि गतार्थः ।। मू. (३२६) सेवं भंते ! सेवं भंते!। शतकं-६ उद्देशकः-१० समाप्तः ॥१॥ प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मन्मतिदन्तभञ्जि। तथाऽपि विद्वत्सभसच्छिलायां, नियोज्य नीतं स्वपरोपयोगम् शतक-६ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता __ भगवतीअगसूत्रे षष्ठस्यशतकस्य टीका परिसमाप्ता। (शतकं-७) वृ.व्याख्यातंजीवाद्यर्थःप्रतिपादनपरंषष्ठंशतम्, अथजीवाद्यर्थःप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेवोदेशकार्थःसङ्ग्रहगाथामू. (३२७)आहार १ विरति २ थावर ३ जीवा ४ पक्खी य ५ आउ ६ अनगारे ७। छउमत्थ ८ असंवुड ९ अनउत्थि १० दस सत्तमंसि सए॥ वृ. 'आहार' त्यादि, तत्र 'आहार'त्ति आहारकानाहारकवक्तव्यतार्थःप्रथमः१ विरइ'त्ति प्रत्याख्यानार्थो द्वितीयः २ 'थावर'त्ति वनस्पतिवक्तव्यतार्थःस्तृतीयः ३ 'जीव'त्ति संसारिजीव15 20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ भगवतीअङ्गसूत्रं७/-/-/३२७ प्रज्ञापनार्थःश्चतुर्थः ४ 'पक्खी यत्ति खचरजीवयोनिवक्तव्यतार्थः पञ्चमः ५ । ___ 'आउ'त्तिआयुष्कवक्तव्यतार्थःषष्ठः ‘अनगार'त्तिअनगारवक्तव्यतार्थःसप्तमः ७ छउमत्थ'त्ति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः ८ 'असंवुड'त्ति असंवृतानगारवक्तव्यतार्थो नवमः ९ अन्नउत्थिय'त्ति कालोदायिप्रभृतिपरतीर्थिःकवक्तव्यतार्थो दशमः १० इति । -शतकं-७उद्देशकः-१:मू. (३२८) तेणं कालेणं तेणं समएणंजावएवंवदासी-जीवेणं भंते! कंसमयमनाहारए भवइ ?, गोयमा! पढमे समए सियआहारए सिय अनाहारए बितिए समए सिय आहारए सिय अनाहारए ततिएसमए सियआहारए सियअणाहारए चउत्थे समए नियमाआहारए, एवंदंडओ। जीवा य एगिंदिया य चउत्थे समए सेसा ततिए समए। जीवेणंभंते! 'कंसमयंसव्वप्पाहारएभवति?, गोयमा! पढमसमयोववन्नए वा चरमसमए भवत्थे वा एत्थ णं जीवे णं सव्वप्पाहारए भवइ, दंडओ भानियव्वो जाव वेमानियाणं॥ वृ. 'कं समयं अणाहारए'त्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति ? इति प्रश्नः, उत्तरंतुयदाजीव ऋजुगत्योत्पादस्थानं गच्छतितदापरभवायुषःप्रथम एवसमयेआहारको भवति, यदातुविग्रहगत्या गच्छति तदा प्रथमसमयेवक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहारणीयपुद्गलानामभावाद्, अत आह ___'पढमे समए सिय आहारए सियअणाहारए'त्ति, तथायदैकेन वक्रेण द्वाभ्यांसमयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह - 'बीयसमये सियआहारए सियअनाहारए'त्ति, तथायदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये त्वाहारकः, यदा तु वक्रत्रयेणचतुर्भिः सयमैरुत्पद्यतेसमयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इतिकृत्वा -- -'तइए समए सिय' इत्याधुक्तं, वक्रत्रयं चेत्थं भवति-नाड्या बहिर्विंदिगव्यवस्थितस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमकेने समयेन विश्रेनितः समश्रेणींप्रतिपद्यते द्वितीयेन नाडीप्रविशति तृतीयेनोर्द्धलोकंगच्छतिचतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, इहचाद्ये समयत्रयेवक्रत्रयमवगन्तव्यं, समश्रेण्यैवगमनात्। अन्ये त्वाः-वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् चतुर्थे समये तु नाडीतो निर्गत्य समश्रेणिं प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाद्ये समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पत्तेरिति। ___ "एवंदंडओ'त्तिअमुनाऽभिलापेनचतुर्विशतिदण्डकोवाच्यः, तत्रचजीवपदेएकेन्द्रियपदेषु चपूर्वोक्तभावनयैवचतुर्थे समयेनियमादाहारक इति वाच्यं, शेषेषुतृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि___ यो मत्स्यादिर्भरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नेरकेषूत्पद्यते स एकेन समयेन Page #310 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-१ ३०७ भरतस्य पूर्वभागात्पश्चिमंभागं याति द्वितीयेन तुतत ऐरवतपश्चिमंभागंततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति-'जीवा एगिदिया य चउत्थे समये सेसा तइयसमए'त्ति। 'कं समयं सव्वप्पाहारए'त्ति कस्मिन् समये सर्वाल्पः-सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्तिसआहारो यस्य स सर्वाल्पाहारः य एव सर्वालपाहारकः, 'पढमसमयोववन्नए'त्ति प्रथमसमय उत्पन्नस्य प्रथमोवा समयो यत्रतत् प्रथमसमयंतदुत्पन्न-उत्पत्तिर्यस्य सतथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति। 'चरमसमयभवत्थेव'त्तिचरमसमये भवस्य-जीवितस्य तिष्ठति यः स तथा, आयुषश्चरमसमय इत्यर्थः, तदानी प्रदेशानां संहतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाभवीति लोकप्ररूपणसूत्रम् मू. (३२९) किंसंठिएणं भंते! लोए पन्नत्ते?, गोयमा! सुपइट्ठगसंठिए लोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उप्पिं उडुंमुइंगागारसंठिए। तेसिं णं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उप्पिं उडंमुइंगागारसंठियंसि उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासइ अजीवेवि जाणइ पासइ तओ पच्छा सिज्झति जाव अंतं करेइ । वृ. 'सुपइट्ठगसंठिए'त्ति सुप्रतिष्ठकं शरयन्त्रकं तच्चेह उपरिस्थापितकलशादिकं ग्राह्यं, तथाविधेनैव लोकसादृश्योपपत्तेरिति, एतस्यैवभावनार्थःमाह-'हेट्ठाविच्छिन्ने' इत्यादि, यावत्करणात् 'मज्झे संखित्तेउप्पिं विसाले अहे पलियंकसंठाणसंठिए मज्झेवरवयरविग्गहिए'त्तिदृश्य, व्याख्या चास्य प्राग्वदिति ।।अनन्तरं लोकस्वरूपमुक्तं, तत्र यत्केवली करोती तद्दर्शयन्नाह-'तंसी'त्यादि 'अंतं करेइ'त्ति, अत्र क्रियोक्ता, अथ तद्विशेषमेव शरमणोपासकस्य दर्शयन्नाह मू. (३३०) समणोवासगस्सणंभंते! सामाइयकडस्ससमणोवासए अच्छमाणस्स तस्स णंभंते! किंईरियावहिया किरिया कजइ ? संपराइयाकिरिया कजइ?, गोयमा! नो ईरियावहिया किरिया कज्जइ संपराइया किरिया कज्जइ, से केणढेणं जााव संप० गो० समणोवासयस्स णं सामाइयकडस्स समणोवासए अच्छमाण्स्स आया अहिगरणी भवइ आयाहिगरणवत्तियं चणं तस्स नो ईरियावहिया किरिया कज्जर संपराइया किरिया कजजई, से तेणटेणं जाव संपराइया वृ. 'समणे'त्यादि, 'सामाइयकडस्स'त्ति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसता-वासीनस्य-तिष्ठतः 'तस्सण न्तियो यथार्थःस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्याश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः। उत्तरं तु 'आयाहिकरणीभवति'त्ति आत्मा-जीवः अधिकरणानि-हलशकटादीनि कषायाश्रयभूतानियस्य सन्ति सोऽधिकरणी, ततश्च आयाहिकरणवत्तियंचणं तिआत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः । मू. (३३१) समणोवासगस्स णं भंते ! पुव्वामेव तसपाणसमारंभे पञ्चक्खाए भवति Page #311 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ७/-/१/३३१ पुढविसमारंभ अपञ्चक्खाए भवइ से य पुढविं खणमाणेऽन्नयरं तसं पाणं विहिंसेज्जा से णं भंते! तं वयं अतिचरति ?, नो तिणट्टे समट्टे, नो खलु से तस्स अतिवायाए आउट्टति । समणोवासयस्स णं भंते! पुव्वामेव वणस्सइसमारंभे पच्चक्खाए से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेज्जा से गं भंते! तं वयं अतिचरति, ! नो तिणट्टे समठ्ठे, नो खलु तस्स अइवायाए आउट्टति । ३०८ वृ. श्रमणोपासकाधिकारादेव 'समणोवासगे' त्यादि प्रकरणम्, तत्र च 'तसपाणसमारंभे 'त्ति त्रसवधः 'नो खलु से तस्स अतिवायाए आउट्टइ' त्ति न खलु असौ 'तस्य' त्रसप्राणस्य 'अतिपाताय' वधाय 'आवर्त्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ सङ्कल्पवधादेव च निवृत्तोऽसी, न चैष तस्य संपन्न इति नासावतिचरति व्रतं । मू. (३३२) समणोवासए णं भंते! तहारूवं समणं वा माहणं वा फासुएसनिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे किं लब्भइ ?, गोयमा ! समणोवासए णं तहारूवं समणं वा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ । समणोवासए णं भंते! तहारूवं समणं वा जाव पडिलाभेसाणे किं चयति ?, गोयमा ! जीवियं चयति दुच्चयं चयति दुक्करं करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति । वृ. 'किं चयइ ?' किं ददातीत्यर्थः 'जीवियं चयइ'त्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात्, एतदेवाह - 'दुच्चयं चयइ' त्ति दुस्त्यजमेतत्, त्यागस्य दुष्करत्वात्, एतदेवाह - दुष्करं करोतीति, अथवा किं त्यजतिकिं विरहयति ?, उच्यते, जीवितमिव जीवितं कर्म्मणो दीर्घा स्थितिं 'दुच्चयं' ति दुष्टं कर्म्मद्रव्यसञ्चयं 'दुक्करं' ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लंभं लभइ' त्ति अनिवृतिकरणं लभते, ततश्च 'बोहिं बुज्झइ' त्ति 'बोधिं सम्यग्दर्शनं 'बुध्यते' अनुभवति । इह च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्य सूत्रार्थस्य घटमानतवात्, 'तओ पच्छ' त्ति तदनन्तरं सिद्धयतीत्यादि प्राग्वत् अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-“अनुकंपऽकामनिज्जरबालतवे दानविनए" त्यादि, तथा “केई तेणेव भवेण निव्वुया सव्वकम्मओ मुक्का । केई तइयभवेणं सिज्झिस्संति जिनसगासे ॥" - अनन्तरमकर्मत्वमुक्तमतोऽकर्म्मसूत्रम् 11 9 11 मू. (३३३) अत्थि णं भंते! अकम्मस्स गती पन्नायति ?, हंता अत्थि । कहन्नं भंते! अकम्मस्स गती पन्नायति ?, गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेवं बंधणछेयणयाए निरंधणयाए पुव्वपओगेणं अकम्मस्स गती पन्नत्ता । कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए पुव्यप्पओगेणं अकम्मस्स गती पन्नायति ? से जहानामए - केइ पुरिसे सुक्कं तुंबं निच्छिड्डुं निरुवहयंति आनुपुव्वीए परिकम्मेमाणे २ दब्भेहि य कुसेहि य वेढेइ २ अट्ठहिं मट्टियालेवेहिं लिंपइ २ उण्हे दतयति भूतिं २ सुक्कं समाणं Page #312 -------------------------------------------------------------------------- ________________ ३०९ शतकं-७, वर्गः-, उद्देशकः-१ अत्थाहमतारमपोरसियंसि उदगंसि पक्खिवेज्जा । से नूनंगोयमा! सेतुंबे तेसिंअट्ठण्हंमट्टियालेवाणं गुरुयत्ताएभारियत्ताए गुरुसंभारियत्ताए सलिलतलमतिवइत्ता अहे धरनितलपइट्ठाणेभवइ?, हंताभवइ, अहेणंसेतुंबे अट्ठण्हंमट्टियालेवाणं परिक्खएणं धरनितलमतिवइत्ता उप्पिं सलिलतलपइट्ठाणे भवइ ?, हंता भवइ एवं खलु गोयमा ! निस्संगयाए निरंगणयाए गइपरिणामेणं अकम्मस्स गई पन्नायति । कहन्नं भंते ! बंधणछेदणयाए अकम्मस्स गई पन्नत्ता?, गोयमा! से जहानामए-कलसिंबलियाइ वा मुग्गसिंबलियाइ वा माससिंबलियाइ वा सिंबलिसिंबलियाइ वा एरंडमिंजियाइ वा उण्हे दिन्ना सुक्का समाणी फुडित्ताणं एगंतमंतं गच्छइ, एवं खलु गोयमा !। ___कहन्नं भंते! निरंधणयाए अकम्मस्स गती?, गोयमा! से जहानामए-धूमस्स इंधणविप्पमुक्कस्स उडे वीससाए निव्वाघाएणं, गती पवत्तति, एवं खलु गोयमा!० कहन्नं भंते ! पुव्वप्पओगेणं अकम्मस्स गती पत्नत्ता?, गोयमा ! से जहानामए-कडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निव्वाघाएणं गती पवत्तइ, एवं खलु गोयमा ! नीसंगयाए निरंगणयाए जाव पुव्वप्पओगेणं अकम्मस्स गती पन्नत्ता॥ वृ. 'गईपन्नायइत्तिगतिप्रज्ञायतेअभुयपगम्यते इतियावत् निस्संगयाए'त्ति 'निसङ्गतया' कर्मलापगमेन 'निरंगणयाए'त्तिनीरागतया मोहापगमेन गतिपरिणामेणं'तिगतिस्वभावतयाऽलाबुद्रव्यस्येव 'बंधणच्छेयणयाए'त्ति कर्मबन्धनछेदनेन एरण्डफलस्येव 'निरन्धणताए'त्ति कर्मेन्धनविमोचनेन घूमस्येव 'पुव्वपओगेणं ति सकर्मतायां गतिपरिणामवत्त्वेन बाणस्येवेति । एतदेव विवृण्वन्नाह- 'कहन्न' मित्यादि, 'निरुवहयंति वाताद्यनुपहतं 'दब्भेहि यत्ति दभैः समूलैः ‘कुसेहिय'त्ति कुशैः-दभैरेव छिन्नमूलैः ‘भूइंभूइन्ति भूयो भूयः ‘अत्थाहे'त्यादि, इह मकारौप्राकृतप्रभवावतः अस्ताघेऽत एवातारेऽतएव 'अपौरुषेये अपुरुषप्रमाणे 'कलसिंबलियाइ वा' कलायाभिधानधान्यफलिका सिंबलि'त्ति वृक्षविशेषः ‘एरंडमिंजिया' एरण्डफलम् ‘एगंतमंत गच्छइ'त्ति एक इत्येवमन्तो-निश्चयो यत्रासावेकान्त एक इत्यर्थः अतस्तमनतं भूभागं गच्छति। इह च बीजस्यगमनेऽपिकलायसिंबलिकादेस्तदुक्तंतत्तयोरभेदोपचारादिति, ‘उड्वीससाए'त्ति ऊर्ध्वं विसया' स्वभावेन 'निव्वाघाएणं'ति कटाद्याच्छादनाभावात् । अकम्मर्णो वक्तव्यतोक्ता, अथाकर्मविपर्ययभूतस्य स कर्मणो वक्तव्यतामाह मू. (३३४) दुक्खी भंते ! दुक्खेणं फुडे अदुक्खी दुक्खेणं फुडे ?, गोयमा ! दुक्खी दुक्खेणं फुडे नो अदुक्खी दुक्खेणं फुडे । दुक्खीणं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा ! दुक्खी नेरइए दुक्खेणं फुडे नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वेमानियाणं । एवं पंच दंडगा नेयव्वा-दुक्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियायइ २ दुक्खी दुक्खं उदीरेइ ३ दुक्खी दुक्खं वेदेति ४ दुक्खी दुक्खं निजरेति ५॥ वृ. 'दुक्खी भंते ! दुक्खेण फुडे'त्ति दुःखनिमित्तत्वात् दुःखं-कर्म तद्वान् जीवो दुःखो भदन्त ! दुःखेन-दुःखहेतुत्वात् कर्मणा-स्पृष्टो बद्धः ‘नो अदुक्खी'त्यादि, 'नो' नैव अदुःखीअकर्मा दुःखेन स्पृष्टः सिद्धस्यापि तत्प्रसङ्गादिति । Page #313 -------------------------------------------------------------------------- ________________ ३१० भगवतीअङ्गसूत्रं ७/-/१/३३४ ‘एवं पंचदंडका नेयव्य'त्ति ‘एवम्' इत्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एव १, 'दुक्खी दुक्खं परियायई ति द्वितीयः, तत्र 'दुःखी' कर्मवान् ‘दुःखं' कर्म ‘पर्याददाति' सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः २, ‘उदीरेइ'त्ति तृतीयः ३, 'वेएइत्ति चतुर्थः ४, 'निजरेइ'त्ति पञ्चमः ५। ___ उदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति । कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्रं, अनगाराधिकाराच्च तत्पानक- भोजनसूत्रानि मू. (३३५) अनगारस्सणंभंते! अनाउत्तंगच्छमाणस्स वाचिट्ठमाणस्सवानिसियमाणस्स वातुयट्टमाणस्स वा अनाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्सं णं भंते ! किं ईरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?, गो० नो ईरियावहिया किरिया कञ्जति संपराइया किरिया कजति।। सेकेणद्वेणं०?, गोयमा! जस्सणंकोहमाणमायालोभा वोच्छिन्नाभवंति तस्सणंईरियवहिया किरिया कज्जइनो संपराइया किरिया कज्जइ, जससणंकोहमानमायालोभाअवोच्छिन्ना भवंति तस्सणं संपराय किरिया कज्जइ नोईरिया वहिया, अहासुत्तं रीयमाणस्स ईरियावहिया किरिया कज्जइ उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जइ, सेणं उस्सुत्तमेव रियति, से तेणटेणं० वृ. तत्र च 'वोच्छिन्ने ति अनुदिताः । मू. (३३६) अह भंते! सइंगालस्स सघूमस्स संजोयणादोसदुट्टस्स पाणभोयणस्स के अद्वे पन्नते ?, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा फासुएसनिजं असनपान ४ पडिगाहित्ता मुच्छिए गिद्धे गढिए अज्झोववन्ने आहारं आहारेति एसणंगोयमा! सइंगाले पानभोयणे, जेणं निग्गंथे वा निग्गंथी वा फासुएसनिजं असनपान ४ पडिगाहित्ता महया २ अप्पत्तियकोहकिलामं करेमाणे आहारमाहारेइएसणंगोयमा! सधूमे पाणभोयणे, जेणं निग्गंथे वा २ जावपडिग्गहेत्ता गुणुप्पायणहेउं अन्नदव्वेण सद्धिं संजोएत्ता आहारमाहारेइ एस णं गोयमा ! संजोयणादोसदुढे पाणभोयणे, एसणं गोयमा! सइंगालस्स सघूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स अट्टे प० अह भंते ! वीतिंगालस्स वीयघूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स के अटे पन्नत्ते?, गोयमा! जेणं निग्गंथो वा जाव पडिगहेत्ता अमुच्छिए जाव आहारेति एस णंगोयमा वीतिंगाले पानभोयणे, जेणं निग्गंथे निग्गंथी वा २ जाव पडिगाहेत्ता नो महया अप्पत्तियं जाव आहारेइ, एसणं गोयमा ! वीयघूमे पानभोयणे, जेणं निग्गंथे निग्गंथी वा २ जाव पडिगाहेत्ता जहालद्धं तहा आहारमाहारेइ एस णं गोयमा! संजोयणादोसविप्पमुक्के पानभोयणे, एस णं गोयमा! वीतिंगालस्स वीयघूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स अट्टे पन्नत्ते। वृ. 'सइंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्नि सोऽङ्गार एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य ‘सघूमस्स'त्ति चारित्रेन्धनघूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोयणादोसदुट्ठस्स'त्ति संयोजना-द्रव्यस्य गुणविशेषणार्थं द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य। ___ 'जे णं'ति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए'त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धे'त्ति तद्विशेषाकाङ्क्षावान् ‘गट्ठिए'त्ति तद्गतस्नेहतन्तुभिः संदर्भितः Page #314 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-१ ३११ 'अज्झोववन्ने'त्ति तदेकाग्रतां गतः ‘आहारमाहारेइ'त्ति भोजनं करोति ‘एसणं'ति ‘एषः' आहारः साङ्गारंपानभोजनं, 'महयाअप्पत्तियंतिमहदप्रीतिकम् अप्रेम 'कोहकिलामंतिक्रोधात्क्लम:शरीरायासः क्रोधक्लमोऽतस्तं, 'गुणुप्पायणहेउंति रसविशेषोत्पादनायेत्यर्थः, वीइंगालस्सत्ति वीतो गतोऽङ्गारो-रागो यस्यमात्तद्वीताङ्गारं, मू. (३३७) अहभंते! खेत्तातिक्तस्स कालातिवंतस्स मग्गातिकंतस्स पमाणातिकंतस्स पाणभोयणस्स के अढे पन्नत्ते?, गो० जेणं निग्गंथे वा निग्गंथी वा फासुएसनिजंणं असणं ४ अनुग्गए सूरिए पडिग्गाहित्ता उग्गए सूरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकते पाणभोयणे जेणंनिग्गंथावार जावसाइमंपढमाए पोरिसीएपडिग्गाहेत्ता पच्छिमंपोरिसिंउवायणावेत्ता आहारं आहारेइ एस णं गोयमा ! कालातिकंते पानभोयणे, जे णं निग्गंथो वा २ जाव साइमं पडिगाहित्ता परं अद्धजोयणमेराए वीइक्कमावइत्ता आहारमाहारेइ एस णं गोयमा! मग्गातिक्कते पाणभोयणे, जेणं निग्गंथो वा निग्गंथी वा फासुएसनिजं जाव साइमंपडिगाहित्ता परंबत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमाहारेइ । एसणंगोयमा! पमाणाइक्कंते पाणभोयणे, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेणामे अप्पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवड्डोमोयरिया सोलसककुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणेदुभागप्पत्तेचउव्वीसंकुक्कुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमोदरिए बत्तीसं कुक्कुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते एत्तो एक्केणवि गासेणं ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्वं सिया, एसणं गोयमा! खेत्तादिक्कंतस्स कालातिक्तस्स मग्गातिकंतस्स पमाणातिकंतस्स पाणभोयणस्स अट्टे पन्नत्ते ।। वृ. 'खेत्ताइक्कंतस्स'त्ति क्षेत्रं-सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तंतस्य। 'कालाइक्तस्स'त्तिकालं-दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तंकालातिक्रान्तं तस्य, 'मग्गाइक्कंतस्स'त्ति अर्द्धयोजनमतिक्रान्तस्य ‘पमाणाइकंतस्स'त्ति द्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, 'उवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए'त्तिद्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, ‘उवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए'त्ति अर्द्धयोजनल-क्षण-मर्यादायाः परत इत्यर्थः “वीतिक्कमावेत्त'त्ति उपादापय्य-प्रापय्येत्यर्थः । ____ 'कुक्कुडिअंडगपमाणमेत्ताणं तिकुक्कुट्यण्डकस्य यत्प्रमाणं-मानंततपरिमाणं-मानं येषां ते तथा, अथवा कुकुटीव-कुटीरमिव जीवस्याश्रयत्वात्, कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डमिवाण्डकं-उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्राद्वात्रिंशत्तमांशरूपा येषां ते कुक्कुट्यण्डकप्रमाणमात्रा अतस्तेषामयमभिप्रायः।। यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्टयादिमानाहारस्यापिपुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्नास्यात्, नहिस्वभोजनस्यार्द्ध भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तुप्रायिकपक्षापेक्षयाऽवगन्तव्यमिति। 'अप्पाहारे'त्तिअल्पाहारः साधुर्भवतीतिगम्यम्, अथवाऽष्टी Page #315 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ७/-/१/३३७ कुक्कुट्यण्डकप्रमाणमात्रान् कवलानाहारम् 'आहारयति' कुर्वति साधौ 'अल्पाहारः' स्तोकाहारः, चतुर्थाशरूपत्वात्तस्य, एवमुत्तरत्रापि 'आहारेमाणे' इत्येतत्पदं प्रथमैकवचनान्तं सप्तम्येकवचनान्तं वा व्याख्येयम् । ३१२ 'अवड्डोमोयरिय'त्ति अवमस्य ऊनस्योदरस्य करणमवमोदरिका, अपकृष्टं किञ्चिदूनमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्म्मधर्मिणोरभेदादपार्द्धावमौदरिकः साधुर्भवतीत्येवं नेतव्यं, 'दुभागप्पत्ते' त्ति द्विभागः - अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम् । 'ओमोयरिय'त्तिअवमोदरिका भवति धर्म्मधर्म्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोइ' त्ति प्रकामं अत्यर्थं रसानां मधुरादिभेदानां भोगी-भोक्ता प्रकारमरसभोगीति मू. (३३८) अह भंते! सत्थातीयस्स सत्थपरिणामियस्स एसियस्स वेसियस्स समुदानियस्स पाणभोयणस्स के अट्ठे पन्नत्ते ? गोयमा ! जे णं निग्गंथे वा निग्गंधी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयचुयइयत्तत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहूयमकीयकडमणुि नवकोडीपरिसुद्धं दसंदोसविप्पमुक्कं उग्गमुप्पायसेसणासुपरिसुद्धं वीतिंगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारेति एस णं गोयमा ! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमट्टे पन्नत्ते । सेवं भंते! सेवं भंते! त्ति ।। वृं. 'सत्थातीतस्स 'त्ति शश्त्राद् - अग्न्यादेरतीतं उत्तीर्णं शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स' त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम्, 'एसियस्स' त्ति एषणीयस्य गवेषणाविशुद्धया वागवेषितसय 'वेसियस्स' त्तिविशेषेण विविधैर्वा प्रकारैरेषितं व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य, अथवा वेषो - मुनिनेपथ्यं स हेतुलाभे यस्य तद्वैषिकम् आकारमात्रदर्शनादवाप्तं न त्वावर्जनया, अनेन पुनरुत्पादनादोषापोहमाह, 'सामुदानियस्स' त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः ? इत्याह'निक्खित्तसत्थमुसले 'त्ति त्यक्तखङ्गादिशस्त्रमुशलः 'ववगयमालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपनः, स्वरूपविशेषणे चेमे न तु व्यवच्छेदार्थे, निर्ग्रन्थानामेवंरूपत्वादेवेति, ‘ववगयचुयचइयचत्तदेहं' ति व्यपगताः- स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वा कृम्यादयः च्युता-मृताः स्वत एव परतो वाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय'त्ति त्याजिता-भोज्यद्रव्यात्पृथक्कारिता दायकेन 'चत्त 'त्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथक्क ता ‘देहा' अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः - ओघतश्चेतनापर्यायादपेतः च्युतः- जीवनक्रियातो भ्रष्टः च्यावितः स्वत एवायुष्कक्षयेण भ्रंशितः त्यक्तदेह :परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, - तत एषां कर्म्मधारयोऽतस्तं, किमुक्तं भवति ? इत्याह- 'जीवविप्पजढं' ति प्रासुकमित्यर्थः Page #316 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-१ ३१३ 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुटुिं' अकृत-साध्वर्थःमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिकउपात्तः ‘असङ्कल्पितं' स्वार्थं संस्कुर्वता साध्वर्थःतया न सङ्कल्पितम्, अनेनाप्यनाधाकर्मिक एव गृहीतः, स्वार्थःमारब्धस्य साध्वर्थं निष्ठां गतस्याप्याधाकर्मिकत्वात्, न च विद्यते आहूतं-आह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा साध्वर्थं स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूतःअनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पर्धा वाऽऽहूतं तन्निषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएषणादोषनिषेध उक्तोऽतस्तम् ‘अक्रीतकृतं' क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौद्देशिकं, 'नवकोडीपरिसुद्धं'ति इह कोटयो विभागा स्ताश्चेमाः बीजादिकं जीवं न हन्ति न घातयतिघ्नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोसविप्पमुक्कं ति दोषाः-शङ्कितभ्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्धंति उद्गमश्च-आघाकर्मादि षोडशविधः उत्पादनाच-धात्रीदूत्यादिका षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा-पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनैषणा- सुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता। 'असुरसुरं'तअनुकरणशब्दोऽयम्एमचवचवमित्यपि, ‘अदुयंतिअशीघ्रम् अविलंबियं'तिनातिमन्थरं 'अपरिसाडिंति अनवयवोज्झनम् 'अक्खोवंजणवणानुलेवणभूयंति अक्षोपाञ्जन च-शकटघूम्रक्षणं व्रणानुलेपनं च-क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनव्रणानुलेपने ते इव विवक्षितार्थःसिद्धिरसादिनिरभिष्वङ्गतासाधादयः सोऽक्षोपाञ्जनवणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, ‘संजमजायामायावत्तिय'ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह। 'संयमभारवहणट्टयाए'त्ति संयम एव भारस्तस्य वहन-पालनंसएवार्थःसंयमभारवहनार्थः स्तद्भावस्तत्तातस्यै, 'बिलमिव पन्नगभूएणंअप्पाणेणं'तिबिले इव-रन् इव ‘पन्नगभूतेन' सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् ‘आहारयति' शरीरकोष्ठके प्रक्षिपति, यथा किल बिले सर्पआत्मानं प्रवेशयति पावनिसंस्पृशन् एवंसाधुर्वदनकन्दरपानिसंस्पृश-न्नाहारेण तदसञ्चारणतो जठरबिले आहारं प्रवेशयतीति । __“एसणं'ति एषः'अनन्तरोक्तविशेषणआहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ॥ शतकं-७ उद्देशकः-१ समाप्तः -शतकं-७ उद्देशकः-२:वृ.प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह मू. (३३९) से नूनं भंते ! सव्वपाणेहिं सव्वभूएहिं सववजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायंभवतिदुपच्चक्खायंभवति?, गोयमा! सव्वपाणेहिंजाव सव्वसत्तेहिं Page #317 -------------------------------------------------------------------------- ________________ ३१४ भगवतीअङ्गसूत्रं ७/-/२/३३९ पञ्चक्खायमिति वदमा णस्स सिय सुपच्चक्खायं भवति सिय दुपच्चक्खायं भवति । से केणद्वेणं भंते ! एवं वुच्चइ सव्वपाणेहिं जाव सिय दुपच्चक्खायं भवति?, गोयमा! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स नो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स नो सुपच्चक्खायं भवति दुपच्चक्खायं भवति । एवंखलु से दुपच्चक्खाईसव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणो नो सच्चं भासंभासइ मोसंभासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणंअसंजयविरयंपडिहयपञ्चक्खायपावकम्मे सकिरिए असुवंडे एगंतदंडे एगंतबालेयाविभवति, जस्सणं सव्वपाणेहिं जावसव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ । इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपञ्चक्खायं भवति नो दुपञ्चक्खायं भवति, एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वयमाणे सच्चं भासं भासद नो मोसं भासं भासइ, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपञ्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिएयावि भवति । से तेणटेणं गोयमा! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति । वृ. 'से नून'मित्यादि, 'सिय सुपच्चक्खायं सिय दुपच्चक्खायं'इति प्रतिपाद्य दुष्प्रत्याख्यानत्वर्णनं कृतं तद्यथासङ्ख्यन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति'त्ति 'नो' नैव ‘एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं-अवगतं स्यात्, ‘नो सुपच्चक्खायं भवति'त्तिज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सव्वपाणेहिति सर्वप्राणेषु४ 'तिविहंति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं तित्रिविधेन मनोवाक्कायलक्षणेन करणेन । 'असंजयविरयपडिहयपच्चक्खायपावकम्मे'त्ति संयतो-वधादिपरिहारे प्रयतः विरतोवधादेर्निवृत्तः प्रतिहतानि-अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानिचानागतप्रत्याख्यानेन पापानि कर्मानियेन सतथा, ततः संयतादिपदानां कर्मतविधारयस्ततस्तनिषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिए त्ति कायिक्यादिक्रियायुक्तः सकर्मबन्धनो वाऽत एव 'असंवुडे'त्ति असंवृताश्रवद्वारः, अत एव 'एगंतदंडे'त्ति एकान्तेन-सर्वथैव परान् दण्डतीत्येकान्तदण्डः, अत एव 'एकान्तबालः' सर्वथा बालिशोऽज्ञ इत्यर्थः। प्रत्याख्यानाधिकारादेव तद्भेदानाह मू. (३४०) कतिविहे णं भंते ! पच्चक्खाणे पन्नत्ते?, गोयमा! दुविहे पच्चक्खाणे पन्नत्ते, तंजहा-मूलगुणपञ्चक्खाणे य उत्तरगुणपञ्चक्खाणे य। मूलगुणपच्चक्खाणेणंभंते! कतिविहे पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-सव्वमूलगुणपञ्चक्खाणे य देसमूलगुणपच्चक्खाणे य, सव्वमूलगुणपच्चक्खाणे णं भंते ! कतिविहे पन्नत्ते गोयमा! पंचविहे पन्नत्ते, तंजहा-सव्वाओपाणाइवायाओवेरमणंजाव सव्वाओपरिग्गहाओ वेरमणं। देसमूलगुणपच्चक्खाणे णं भंते ! कइविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा Page #318 -------------------------------------------------------------------------- ________________ . शतकं - ७, वर्ग:-, उद्देशकः - २ थूलाओ पाणाइवायाओ वेरमणं जाव धूलाओ परिग्गहाओ वेरमणं । उत्तरगुणपच्चक्खामेणंभंते! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा- सव्युत्तरगुणपच्चक्खाणे य देसुत्तरगुणपच्चक्खाणे य । सव्युत्तरगुणपच्चक्खाणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दसविहे पन्नत्ते, तंजहा । वृ. कतिविहेण’मित्यादि, ‘मूलगुणपच्चक्खाणे य'त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाःप्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यानं निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानंअभ्युपगमो मूलगुणप्रत्याख्यानम् । उत्तरगुणपञ्चक्खाणे यत्ति मूलगुणापेक्षयोत्तरभूत गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं । 'सव्वमूलगुणे' त्यादि, सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरतानां, देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् । मू. (३४१ ) अनागय १ मइक्कंतं २ कोडीसहियं ३ नियंटियं ४ चेव । सागार ५ मनागारं ६ परिमाणकडं ७ निरवसेसं ८साकेयं ९ चेव अद्धाए १० पच्चक्खाणं भवे दसहा ॥ वृ. 'अनागय' गाहा, अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च 119 11 “हो ही पज्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेणं १ तवस्सि २ गेलन्नयाए वा ३ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अनागए काले । एयं पच्चक्खाणं अनागयं होइ नायव्वं ॥ ॥२॥ - इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत, उक्तं च“पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए । गुरुवेयावच्चेणं १ तवस्सि २ गेलन्नयाए वा ३ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । एयं पञ्च्चक्खाणं अतिकंतं होइ नायव्वं ॥ ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचि च ॥२॥ “पट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ य । जहियं समेंति दोन्नि उ तं भन्नइ कोडिसहियं तु ।।" ‘नियंटितं चेव’नितरां यन्त्रितं नियन्त्रितं, प्रतिज्ञातदिनानौद ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, यदाह 119 11 119 11 ॥२॥ ३१५ “मासे मासे य तवो अमुगो दिणंमि एवइओ । गिलाण व कायव्वो जाव ऊसासो ।। Page #319 -------------------------------------------------------------------------- ________________ ३१६ ॥२॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । ins नगारा अनिस्सियप्पा अपडिबद्धा | 'साकार' मिति आक्रियन्त इत्याकाराः - प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैर्वर्त्तत इति साकारम्, अविद्यमानाकारमनाकारं यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादी महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाङ्गुल्यादेर्मुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत' मिति इत्यादिभि कृतपरिमाणम्, अभानि च119 11 "दत्तीहि व कवलेहि व घरेहि भिक्खाहिं अहव दव्वेहिं । 1 भगवतीअङ्गसूत्रं ७/-/२/३४१ जो भत्तपरिच्चायं करेति परिमाणकडमेयं ॥" - 'निरवशेषं' समग्राशनादिविषयं, भनितं च" सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज्जविहिं । परिहरइ सव्वभावेणेयं भनियं निरवसेसं ॥ साएयं चेव' त्ति केतः-चिह्नं सह केतेन वर्त्तते सकेतं, दीर्घता च प्राकृतत्वात्, सङ्केतयुक्तत्वाद्वा सङ्केतम्-अङ्गुष्ठसहितादि, यदाह 119 11 "अंगुट्ठगंठीघरसेऊसासथिबुगजोइक्खे । भनियं सकेयमेयं धीरेहिं अनंतणाणीहिं || 'अद्धा 'त्ति अद्धा कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम्, आह च119 11 “अद्धापच्चक्खाणं जं तं कालप्पमाणछेणं । पुरिमड्डपोरुसीहिं मुहुत्तमासद्धमासेहिं ॥ मू. (३४२) देसुत्तरगुणपचच्चखाणे णं भंते! कइविहे पन्नत्ते ?. गोयमा ! सत्तविहे पत्रत्ते. तंजहा-दिसिव्वयं.१ उवभोगपरीभोगपरिमाणं २ अनत्थदंडवेरमणं ३ सामाइयं ४ देसावगासियं ५ पोसहोववासो ६ अतिहिसंविभागो ७ अपच्छिममारणंतियसंलेहणाझूसणाराहणता । वृ. ‘उवभोगपरिभोगपरिमाणं' ति उपभोगः सकृद्भोगः, स चाशनपानानुलेपनादीनां, परिभोग-स्तु पुनः पुनर्भोगः, स चासनशयनवसनवनितादीनाम् । 'अपच्छिममारणंतियसंलेहणाझूसणाराहणय'त्ति पश्चिमैवामङ्गलपरिहारार्थः मपश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते, किं तर्हि ?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी संलिख्यतेकृशीक्रियतेऽनया शरीरकषायादीति संलेखना - तपोविशेषलक्षणा ततः कर्म्मधारयाद् अपश्चिममारणान्तिकसंलेखना तस्या जोषणं सेवनं तस्याराधनम् - अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता । इह च सप्त दिव्रतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि सा देशोतरगुणवतो देशोत्तरगुणः, आवश्यके तथाऽभिधानात्, इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्, अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्यस्यार्थः स्य ख्यापनार्थः इति ।। Page #320 -------------------------------------------------------------------------- ________________ शतकं-७, वर्ग:-, उद्देशकः-२ ३१७ अथोक्तभेदेन प्रत्याख्यानेन तद्विपर्ययेण चजीवादिपदानि विशेषयन्नाह मू. (३४३) जीवाणं भंते ! किं मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी अपञ्चक्खाणी गोयमा ! जीवा मूलगुणपञ्चक्खाणीवि उत्तरगुणपञ्चक्खाणीवि अपञ्चक्खाणीवि। नेरइया णं भंते ! किं मूलणगुणपञ्चक्खाणी० पुच्छा ?, गोयमा ! नेरइया नो मूलगुणपञ्चक्खाणी नो उत्तरगुणपञ्चखाणी अपच्चक्खाणी, एवं जाव चउरिंदिया। पंचिंदियतिरिक्खजोनियामणुस्सायजहाजीवा, वाणमंतरजोइसियवेमानिया जहानेरइया एएसिणं भंते ! मूलगुणपञ्चक्खाणी उत्तरगुणपच्चक्खाणी अपञ्चक्खाणी य कयरे २ हिंतोजाव विसेसाहिया वा?, गोयमा! सवत्थोवाजीवामूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी असंखेजगुणा अपच्चक्खाणी अनंतगुणा। एएसिणंभंते! पंचिंदियतिरिक्खजोनियाणंपुच्छा, गोयमा! सव्वत्थोवाजीवा पंचेदियतिरिक्खजोनिया मूलगुणपञ्चक्खाणी उत्तरगुणपच्छक्खाणी असंखेज्जगुणा अपञ्चक्खाणी असंखिजगुणा। एएसिणं भंते ! मणुस्साणं मूलगुणपञ्चखाणीणं० पुच्छा, गोयमा! सव्वत्थोवा मणुस्सा मूलगुणपच्चक्खाणी उत्तरगुणपञ्चक्खाणी संखेजगुणा अपञ्चक्खाणी असंखेजगुणा । जीवा णं भंते ! किं सव्वमूलगुणपञ्चक्खाणी देसमूलगुणपञ्चक्खाणी अपच्चक्खाणी?, गोयमा ! जीवा सव्वमूलगुणपच्चक्खाणी देसमूलगुणपञ्चक्खाणी अपच्चक्खाणीवि । नेरइयाणं पुच्छा, गोयमा! नेरइया नो सव्वमूलगुणपञ्चक्खाणी नो देसमूलगुणपञ्चक्खाणी अपञ्चक्खाणी, एवं जाव चउरिदिया ___पंचिंदियतिरिक्खपुच्छा, गोयमा! पंचिंदियतिरिक्ख० नोसव्वमूलगुणपञ्चक्खाणी देसमूलगुणपञ्चक्खाणी अपञ्चक्खाणीवि, मणुस्सा जहा जीवा, वाणमंतरजोइसवेमानिया जहा नेरइया एएसिणंभंते! जीवाणंसव्वमूलगुणपञ्चक्खाणीणंदेसमूलगुणपञ्चक्खाणीणंअपञ्चक्खाणीण यकयरेशहितोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवाजीवा सव्वमूलगुणपञ्चक्खाणी देसमूलगुणपच्चक्खाणी असंखेनगुणा अपञ्चरखाणी अणंतगुणा । एवं अप्पाबहुगानि तिन्निवि जहा पढमिल्लए दंडए, नवरं सव्वत्थोवा पंचिंदियतिरिक्खजोनिया देसमूलगुणपच्चरखाणी अपच्चक्खाणी असंखेज्जगुणा। जीवा णं भंते ! किं सव्वुत्तरगुणपच्चक्खाणी देसुत्तरगुणपञ्चक्खामी अपञ्चक्खाणी?, गोयमा! जीवा सव्वुत्तरगुणपञ्चक्खाणीवि तिन्निवि, पंचिंदियतिरिक्खजोनिया मणुस्सा य एवं चेव, सेसा अपञ्चक्खाणी जाव वेमानिया । एएसिणंभंते! जीवाणं सव्वुत्तरगुणपञ्चक्खाणी अप्पाबहुगानि तिन्निव जहा पढमे दंडए जाव मणूसाणं। जीवाणंभंते! किं संजया असंजयासंजयासंजया?, गोयमा! जीवा संजयाविअसंजयावि संजयासंजयावि तिन्निवि, एवं जहेव पन्नवणाए तहेव भानियव्वं, जाव वेमानिया, अप्पाबहुगं तहेव तिण्हवि भानियव्वं । जीवा णं भंते ! किं पञ्चक्खाणी अपञ्चक्खाणी पच्चक्खाणापच्चक्खाणी?, गोयमा ! Page #321 -------------------------------------------------------------------------- ________________ ३१८ भगवती अङ्गसूत्रं ७/-/२/३४३ जीवा पञ्चक्खाणीवि एवं तिन्निवि, एवं मणुस्साणवि तिन्निवि, पंचिंदियतिरिक्खजोनिया आइल्लविरहिया सेसा सव्वे अपच्चक्खाणी जाव वेमाणिया । एएसि णं भंते! जीवाणं पञ्च्चक्खाणीणं जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा पञ्चक्खाणी पञ्चक्खाणापच्चक्खाणी असंखेज्ज- गुणा अपच्चक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोनिया सव्वत्थोवा पच्चक्खाणापच्चक्खाणी अपञ्च्चक्खाणी असंखेज्जगुणा, मणुस्सा सव्वत्थोवा पच्चक्खाणी पच्चक्खाणापच्चक्खाणी संखेज्जगुणा अपचक्खाणी असंखेज्जगुणा ।। वृ. ‘जीवा ण’मित्यादि, ‘पंचिंदियतिरिक्खजोनिया मणुस्सा य जहा जीव' त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात्, इह चोक्तं गाथया 119 11 “तिरियाणं चारितं निवारियं अह य तो पुणो तेसिं । सुव्वइ सुव्वइ बहुयाणं चिय महव्वयारोवणं समए ॥” - परिहारोऽपि गाथयैव "न मइ० महव्वयसब्भावेऽवि चरमपरिणामसंभवो तेसिं । न बहुगुणापि जहा केवलसंभूइपरिणामो ॥" त्ति अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति- 'एएसि ण' मित्यादि, 'सव्वत्थोवा जीवा मूलगुणपच्चक्खाणी' ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्ख्येयगुणत्वात्, इह च सर्वविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यातत्वात् । ॥२॥ देशविरतेषु पुनर्मूलगुणवद्भयो भिन्ना अप्युत्तरगुनिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद्बहुतरा भवन्तीतिकृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भ्योऽसङ्ख्यातगुणत्वं भवति, अत एवाह - 'उत्तरगुणपञ्चक्खाणी असंखेज्जगुण'त्ति, 'अपच्चक्खाणी अनंतगुण' त्ति मनुष्यपञ्चेन्द्रियतिर्यञ्च एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगुणत्वमिति । मनुष्यसूत्रे 'अपञ्चक्खाणी असंखेज्जगुणे' ति यदुक्तं तत्संमूर्च्छिममनुष्यग्रहणेनावसेयमितरेषां सङ्ख्यातत्वादिति । ‘एवं अप्पबहुगानि तिन्निवि जहा पढमिल्लए दंडए' त्ति तत्रैकं जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्चां, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणमूलगुणादिप्रतिबद्धे दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि, विशेषमाह - 'नवर' मित्यादि, 'पंचेंदियतिरिक्खजोनिया मणुस्सा य एवं चेव'त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति । मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम् - तिन्निवि' त्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे' त्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञापनायां तथैव Page #322 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-२ ३१९ सूत्रमिदमध्येयं, तच्चैवम्-'नेरइयाणं भंते ! किं संजया असंजया संजयासंजया?, गोयमा ! नो संजया असंजया नो संजयासंजयेत्यादि । ____'अप्पा'इत्यादि, अल्पबहुत्वंसंयतादीनांतथैव यथाप्रज्ञापनायामुक्तं तिण्हवि'त्ति जीवानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्ग्रेयगुणाः, असंयतास्त्वनन्तगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयताःअसंयता असङ्खयेयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संयतासंयताः संङ्घयेयगुणाः असंयता असंङ्खयेयगुणा इति। __ संयतादयश्चप्रत्याख्यान्यादित्वेसति भवन्तीतिप्रत्याख्यान्यादिसूत्रम्-ननुषष्ठशतेचतुर्थोद्देशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन?, सत्यमेतत् किन्त्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिता इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति। जीवाधिकारात्तच्छाश्वतत्वसूत्रानि-तत्र च मू. (३४४) जीवाणंभंते ! किं सासया असासया?, गोयमा! जीवा सिय सासया सिय असासया। सेकेणटेणंभंते! एवं वुच्चइ-जीवा सिय सासया सिय असासया?, गोयमा!, दव्वट्ठयाए सासया भावट्ठयाए असासया, से तेणटेणं गोयमा ! एवं वुच्चइ-जाव सिय असासया। नेरइया णं भंते ! किं सासया असासा?, एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमानिया जाव सिय सासया सिय असासया । सेवं भंते ! सेवं भंते ! ॥ वृ. 'दव्वट्ठयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः ‘भावट्ठयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ।। शतकं-७ उद्देशकः-२ समाप्तः -शतक-७ उद्देशकः-३ :वृ.जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तत्सूत्रम् मू. (३४५) वणस्सइकाइया णं भंते ! किंकालं सब्बप्पाहारगा वा सव्वमहाहारगा वा भवंति ?, गोयमा! पाउसवरिसारत्तेसुणं भंते ! किंकालं सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति?, गोयमा! पाउसवरिसारत्तेसुणं एत्थणंवणस्सइकाइया सव्वमहाहारगाभवंतितदानंतरं चणंसरएतयानंतरंचणं हेमंते तदानंतरंचणं वसंते तदानंतरंचणं गिम्हे सुणं वणस्सइकाइया सव्वप्पाहारगा भवंति। जइणं भंते ! गिम्हासु वणस्सइकाइया सव्वप्पाहारगा भवंति। कम्हाणं भंते ! गिम्हास बहवेवणस्सइकाइया पत्तिया पुप्फिया फलि हरिगरेरिज्जमाणा सिरीएअईवअईव उवसोभेमाणा उवसोभेमाणा चिटुंति ?, गोयमा ! गिम्हा सु णं बहवे उसिणजोनिया जीवा य पोग्गला य वणस्सइकाइयत्ताए वक्कमति विउक्कमति चयंति उववजंति, एळं खलु गोयमा! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुष्फिया जाव चिट्ठति । वृ. 'वणस्सइकाइयाणंभंते!'इत्याति, किंकालं'तिकस्मिन् काले पाउसे'त्यादि प्रावृडादौ बहुत्वाज्जलस्नेहस्य महाहारतोक्ता, प्रावृट् श्रावणादिवर्षारात्रोऽश्वयुजादि ‘सरदेति शरत् मार्गशीर्षादिस्तत्र चाल्पाहारा भवन्तीति ज्ञेयं ।। ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एवच शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिज्ज Page #323 -------------------------------------------------------------------------- ________________ ३२० भगवतीअङ्गसूत्रं ७/-/३/३४५ माणे ति हरितकाश्च ते नीलका रेरिज्जमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोनिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः। __ मू. (३४६) से नूनंभंते! मूला मूलजीवफुडा कंदा कंदजीवफुडाजाव बीया बीयजीवपुडा हंता गोयमा! मूला मूलजीवफुडा जाव बीया बीयजीवफुडा। जतिणंभंते! मूला मूलजीवफुडाजावबीया बीयजीवफुडाकम्हाणंभंते! वणस्सइकाइया आहारेंति कम्हा परिणामेति?, गोयमा! मूला मूजीवफुडा पुढविजीवपडिबद्धा तम्हा आहारेति तम्हा परिणामेति कंदा कंदजीवफुडा मूलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ । एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ॥ वृ. 'मूला मूलजीवफुड'त्तिमूलानिमूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् ‘खंधा खंधजीवफुडा एवं तया साला पवाला पत्ता पुष्फा फल'त्ति दृश्यम्। . 'जइण'मित्यादि, यदिभदन्त ! मूलादीन्येवं मूलादिजीवैः स्पृष्टानितदा ‘कम्ह'त्ति कस्मात्' केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति?, आहारस्य भूमिगतत्वात् मूलादिजीवानांच मूलादिव्याप्त्यैवावस्थितत्वात् केषाञ्चिच्च परस्परव्यवधानेन भूमेर्दूरवर्त्तित्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात्' तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति। ___ कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः तस्मात्' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम् । मू. (३४७) अह भंते ! आलुए मूलए सिंगबेरे हिरिली सिरिलि सिस्सिरिली किट्ठिया छिरिया छीरिविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खेलूडे अद्दए भद्दमुत्था पिंडहलिद्दा लोही नीहू थीहू थिरूगा मुग्गकन्नी अस्सकन्नी सीहंढी मुंसुंढी जे यावन्ने तहप्पगारा सव्वे ते अनंतजीवा विविहसत्ता? हंता गोयमा ! आलुए मूलए जाव अनंतजीवा विविहसत्ता॥ वृ. 'आलुए' इत्यादि, एतेचानन्तकायभेदा लोकरूढिगम्याः, 'तहप्पगार'त्ति तथाप्रकाराः' आलुकादिसध्शाः ‘अनंतजीव'त्तिअनन्ताजीवायेषुते तथा विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा ___ -अथवैकस्वरूपैरपिजीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, 'विविहसत्त'त्ति क्वचिद् दृश्यते तत्र विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा ।। जीवाधिकारादेवेदमाह मू. (३४८) सियभंते! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए हंता सिया। सेकेणटेणं एवं वुच्चइ-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइएमहाकम्मतराए गोयमा! ठितिं पडुच्च, से तेणटेणं गोयमा! जाव महाकम्मतराए। सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणढेणं भंते ! एवं वुच्चति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए गोयमा! ठितिं पडुच्च, से तेणटेणं गोयमा! जाव महाकम्मतराए। एवं असुरकुमारेवि, नवरं तेउलेस्सा अब्भहिया एवं जाव वेमानिया, जस्स जइ लेसाओ Page #324 -------------------------------------------------------------------------- ________________ ३२१ शतकं-७, वर्गः-, उद्देशकः-३ तस्सतत्तिया भानियव्वाओ, जोइसियस्स नभन्नइ, जाव सियभंते! पम्हलेसे वेमानिए अप्पकम्मतराए सुक्कलेसे वैमानिए महाकम्मतराए?, हंता सिया, सेकेणटेणं० सेसंजहा नेरइयस्सजावकम्मतराए॥ वृ, 'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठितिं पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वस्थितौ बहुक्षपितायां तच्छेषे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिरिकोनीललेश्यःसमुत्पन्नः, तमपेक्ष्यस कृष्णलेश्योऽल्पकर्माव्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि । 'जोइसियस्सन भन्नइत्ति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् संयोगो नास्तीति सलेश्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासत्राणि मू. (३५०) से नूनंभंते! जा वेदणा सा निजरा जा निजरा वेदणा?, गोयमा! नो तिणढे समटे, से केणटेणं भंते ! एवं वुच्चइ जा वेयणा न सा निजराजा निज्जरा न सा वेयणा?, गोयमा कम्म वेदणा नोकम्म निजरा, से तेणटेणं गोयमा! जाव न सा वेदणा। नेरइयाणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा?, गोयमा ! नो तिणढे समढे, सेकेणतुणं भंते! एवं वुच्चइ नेरइयाणं जा वेयणा न सा निजराजा निजरान सा वेयणा?, गोयमा ! नेरइयाणं कम्म वेदणा नोकम्म निञ्जरा, से तेणटेणं गोयमा ! जाव न सा वेयणा, एवं जाव वेमानियाणं। से नूनं भंते ! जं वे सुतं निजरिंसुजं निजरिंसुतं वेद॑सु?, नो तिणढे समढे, से केणटेणं भंते! एवं वुच्चइ जंवेदंसु नो तं निज़रेंसुजं निजरेसु नो तं वेदंसु?, गोयमा! कम्मं वेद॑सु नोकम्म निजरिंसु, से तेणढेणं गोयमा! जाव नो तं वेदेंसु, नेरइया णं भंते ! जं वे सुतं निजरिंसु ? एवं नेरइयावि एवं जाव वेमानिया। से नूनं भंते ! जं वेदेति तं निजरेंति जं निजरिति तं वेदेति?, गोयमा! नो तिणढे समढे, से केणटेणं भंते! एवं वुच्चइ जाव नो तं वेदेति ?, गोयमा! कम्मं वेदेति नोकम्मं निजरेंति, से तेणद्वेणं गोयमा ! जाव नो तं वेदेति, एवं नेरइयावि जाव वैमानिया। से नूनं भंते ! जं वेदिस्संतितं निजरिस्संतिजं निज़रिस्संतितं वेदिस्संति?, गोयमा! नो तिणढे समढे, सेकेणटेणंजाव नोतं वेदेस्संति?, गोयमा! कम्मं वेदिस्संतिनोकम्मं निजरिस्संति, से तेणटेणं जाव नो तं निजरिस्संति, एवं नेरइयावि जाव वेमानिया। से नूनं भंते!जे वेदनासमए से निजरासमएजेनिज्जरासमए से वेदणासमए?, नोतिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ जे वेयणासमए न से निजरासमए जे निजरासमए न से वेदणासमए?, गोयमा ! जं समयं वेदेति नो तं समयं निजरेंति जं समयं निजरेंति नो तं समयं वेदेति, अन्नम्मि समए वेदेति अन्नम्मि समए निजरेंति अन्ने से वेदणासमए अन्ने से निजरासमए, से तेणटेणं जावन से वेदणासमए न से निजरासमए। नेरइयाणं भंते! जे वेदणासमए से निजरासमएजेनिज्जरासमए से वेदणासमए?, गोयमा नो तिणढे समढे, से केणतुणं भंते ! एवं वुच्चइ नेरइयाणं जे वेदणासमए न से निजरासमए जे 5/21 Page #325 -------------------------------------------------------------------------- ________________ ३२२ भगवतीअगसूत्रं ७/-/३/३५० निजरासमए न से वेदणासमए?, गोयमा! नेरइयाणंजं समयं वेदेति नो तं समयं निजरेतिजं समयंनिजरंतिनोतंसमयं वेदेतिअन्नम्मि समए वेदेति अन्नम्मिसमएनिज़रेंतिअने से वेदणासमए अन्ने से निज्जरासमए, से तेणटेणंजाव न से वेदणासमए एवं जाव वेमानिया॥ वृ. 'कम्मवेयण'त्तिउदयंप्राप्तकर्मवेदना धर्मधर्मिणोरभेदविवक्षणात्, ‘नोकम्मंनिजरे'ति काभावो निर्जरा तस्या एवंस्वरूपत्वादिति 'नोकम्मं निजरेंसुत्ति वेदितरसं कर्म नोकर्मा तन्निज़रितवन्तः। कर्मभूतस्य कर्मणो निर्जरणासम्भवादिति ।। पूर्वकृतकर्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वतत्वसूत्रानि, तत्र च मू. (३५०) नेरइया णं भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया । से केणटेणं भंते ! एवं वुच्चइ नेरइया सिय सासया सिय असासया ?, गोयमा ! अव्वोच्छित्तिणयट्ठयाए सासया वोच्छित्तिणयट्ठयाए असासया से तेणढेणं जाव सिय सासया सिय असासया। एवं जाव वेमानिया जाव सिय असासया । सेवं भंते ! सेवं भंते त्ति ॥ वृ. 'अव्वोच्छित्तिणयट्टयाए'त्ति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थोद्रव्यमव्यवच्छित्तिनयार्थःस्तद्भावस्तत्तातयाऽव्यवच्छित्तिनयार्थःतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः। 'वोच्छित्तिणयट्ठयाए'त्तिव्यवच्छित्तिप्रधानोयो नयस्तस्ययोऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थःता तया २-पर्यायानाश्रित्य अशाश्वता नारका इति॥ शतकं-७ उद्देशकः-३ समाप्तः -शतकं-७ उद्देशकः-४:वृ.तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तुतानेवभेदतो निरूपयन्नाह मू. (३५१) रायगिहे नगरे जाव एवं वदासी-कतिविहाणं भंते ! संसारसमावनगा जीवा पन्नत्ता?, गोयमा ! छव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । सेवं भंते सेवं भंतेत्ति। वृ. 'कतिविहाण'मित्यादि, एवंजहाजीवाभिगमे त्ति एवंचतत्रतत्सूत्रम्-'पुढविकाइया जावतसकाइया, से किंतं पुढविकाइया?, पुढविकाइया दुविहा पन्नत्ता,तंजहा-सुहुमपुढविकाइया बायरपुढविकाइया'इत्यादि, अन्तः पुनरस्य ‘एगे जीवे एगेणं समएणं एक किरियं पकरेइ'। तंजहा-सम्मत्तकिरियंवा मिच्छत्तकिरियंवाअत एवोक्तं जावसम्मत्ते'त्यादि, वाचनान्तर त्विदं दृश्यतेमू. (३५२) जीवा छव्विह पुढवी जीवाण ठिती भवद्वितीकाए। निल्लेवण अनगारे किरिया सम्मत्तमिच्छत्ता ।। वृ. “जीवा छविह पुढवी जीजाण ठिती भवहिती काए। निल्लेवणअनगारे किरिया सम्मत्त मिच्छत्ता ॥" इति, Page #326 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-४ ३२३ तत्रच षड्विधा जीवा दर्शिता एव, 'पुढवित्तिषड्विधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथिवी ६ भेदात्, तथैषामेव पृथिवीभेद- जीवानां स्थितिरन्तहर्त्तादिका यथा योगं द्वाविंशतिवर्षसहस्रान्ता वाच्या। तथा नारकादिषुभवस्थितिर्वाच्या, साच सामान्यतोऽन्तर्मुहूर्तादिकात्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, साच जीवस्य जीवकाये सद्धिमित्येवमादिका, तथा निर्लेपना वाच्या, साचैवं-प्रत्युत्पन्नपृथिवीकायिकाः समया पहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदस ययगुनित्यादि । 'अनगारे'त्ति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति?, नायमर्थः (समर्थः) इत्यादि । 'किरिया समत्त मिच्छत्ते'ति एवं दृश्यः-अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वाक्रियां मिथ्यात्वक्रियांचेति, मिथ्या चैतद्विरोधादिति । शतकं-७ उद्देशकः-४ समाप्तः -शतकं-७ उद्देशकः-५:वृ. चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आह मू. (३५३) रायगिहेजाव एवं वदासी-खहयरपंचिंदियतिरिक्खजोनियाणंभंते! कतिविहे गंजोणीसंगहे पन्नते?, गोयमा! तिविहे जोणीसंगहे पन्नत्ते, तंजहा-अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेवणं ते विमाणे वीतीवएज्जा। एवंमहालयाणं गोयमा ! ते विमाणा पन्नत्ता। वृ. 'खहयरे'त्यादि, जोणीसंगहे'त्तियोनि-उत्पत्तिहेतुर्जीवस्यतया सङ्ग्रहः-अनेकेषामेकशब्दा- भिलाप्यत्वं योनिसङ्ग्रहः, 'अंडय'त्ति अण्डाजायन्ते अण्डजाः-हंसादयः, 'पोयय'त्ति पोतवद्वस्त्रवज्जरायुवर्जिततया शुद्धदेहायोनिविशेषाजाताः पोतादिववा-बोहित्थाज्जाताः पोता इव वावस्त्रसंमार्जिताइवजाताः पोतजाः-वल्गुल्यादयः ‘संमुच्छिम'त्ति संमूर्छनयोनिविशेषधर्मेण निर्वृत्ताः संमूर्छिमाः वहिकादयः।। “एवं जहा जीवाभिगमे'त्ति एवं च तत्रैतत्सूत्रम्-'अंडया तिविहा पन्नत्ता, तंजहा-इत्थी पुरिसा नपुंसया, एवं पोययावि, वत्थ णंजे ते संमुच्छिमा ते सव्वे नपुंसगा'इत्यादि, एतदन्तसूत्रं त्वेवम्-'अस्थि णंभंते ! विमाणाई विजयाई जयंताई वेजयंताई अपराजियाइं?, हंता अस्थि, ते गंभंते! विमाणा केमहालया पन्नत्ता?, गोयमा! आवइयं च णं सूरिए उदेइजावइयंचणंसूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः एवंरूवाइंनव उवासंतराइंअत्थेगइयस्स देवस्स एगे विक्कमे सिया णं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीईवएजत्ति, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति। मू. (३५४) जोणीसंग्रह लेसा दिट्ठी नाणे य जोग उवओगे। उववायठितिसमुग्धाय-चवणजातीकुलविहीओ सेवं भंते सेवं भंते ति। Page #327 -------------------------------------------------------------------------- ________________ ३२४ भगवतीअङ्गसूत्रं ७/-/५/३५४ वृ. वाचनान्तरे त्विदं दृश्यते जोणिसंगहलेसा दिट्ठी नाणे य जोग उवओगे। उववा-यठिइसमुग्घायचवणजाईकुलविहीओ। तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थो दर्श्यन्ते-एषां लेश्याः षड् दृष्टयस्तिस्त्रःज्ञानानि त्रीनि आधानिभजनया अज्ञानानि तुत्रीनिभजनयैवयोगास्त्रयः उपयोगौ द्वौ उपपातः सामान्य तश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्त्तादिका पल्योपमासङ्खयेयभागपर्यवसाना समुद्घाताः केवल्याहारकवाः पञ्चतथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षा भवन्तीति। शतकं-७ उद्देशकः-५ समाप्तः ___-शतकं-७ उद्देशकः-६:वृ.अनन्तरंयोनिसङ्ग्रहादिरर्थः उक्तः, सचायुष्मतांभवतीत्यायुष्कादिनिरूपणार्थः षष्ठः मू. (३५५) रायगिहे जाव एवं वदासी-जीवेणं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं इहगए नेरइयाउयं पकरेति उववजमाणे नेरइयाउयं पकरेइ उववन्ने नेरइयाउयं पकरेइ ? गोयमा ! इहगए नेरइयाउयं पकरेइ नो उववज्जमाणे नेरइयाउयं पकरेइ नो उववन्ने नेरइयाउयं पकरेइ ?, एवं असुरकुमारेसुवि एवं जाव वेमाणिएसु। जीवेणंभंते! जेभविए नेरइएसुउववजित्तएसेणंभंते! किंइहगए नेरइयाउयं पडिसंवेदेति उववजमाणे नेरइयाउयं पडिसंवेदेति उववन्ने नेरइयाउयं पडिसंवेदेति?, गोयमा! नेरइए नो इहगए नेरइयाउयं पडिसंवेदेइ उववज्जमाणे नेरइयाउयं पडिसंवेदेइ उववन्नेवि नेरइयाउयं पडिसंवेदेति एवं जाव मानिएसु। जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं इहगए महावेदणे? उववन्ने महावेदणे?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेदणे उववजाणेसियमहावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवति तओ पच्छा एगंतदुक्खं वेयणं वेयति आहच सायं। जीवेणंभंते! जे भविए असुरकुमारेसुउववज्जित्तए पुच्छा, गोयमा! इहगएसियमहावेदणे सिय अप्पवेदणे उववजमाणे सिय महावेदणे सियअप्पवेदेणे अहे णं उववन्ने भवइ तओ पच्छा एगंतसायं वेयणं वेदेति आहच्च असायं, एवं जाव थनियकुमारेसु। जीवेणंभंते! जे भविए पुढविकाएसुउववज्जित्तए पुच्छा, गोयमा! इहगएसियमहावेयणे सिय अप्पवेयणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेमायाए वेयणं वेयति एवं जाव मणुस्सेसु, वाणमंतरजोइसियवेमानिएसु जहा असुरकुमारेसु। वृ.तत्र च एगंतदुक्खं वेयणं'ति सर्वथा दुःखरूपांवेदनयकानुभूतिम् आहच्च सायंति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, ‘एगंतसायंति भवप्रत्ययात् 'आहच्च असायंति प्रहाराद्युपनिपातात्। मू. (३५६) जीवा णं भंते ! किं आभोगनिव्वत्तियाउया अनाभोगनिव्वत्तियाउया ?, गोयमा! नो आभोगनिव्वत्तियाउया अणनभोगनिव्वत्तियाउया, एवंनेरइयावि, एवंजाववेमानिया Page #328 -------------------------------------------------------------------------- ________________ शतकं -७, वर्गः, उद्देशकः-६ ३२५ मू. (३५७) अत्थि णं भंते! जीवा णं कक्कसवेयनिज्जा कम्मा कांति ?, हंता अत्थि, कहन्नं भंते! जीवा णं कक्कसवेयनिज्जा कम्मा कज्जुंति ?, गोयमा ! पाणाइवाएणं जाव मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेयनिज्जा कम्मा कज्जुंति ?, अत्थि णं भंते! नेरइयाणं कक्कसवेयनिज्जा कम्मा कज्ज्रंति, एवं चेव एवं जाव वेमानियाणं अत्थि णं भंते! जीवाणं अकक्कसवेयनिज्जा कम्मा कज्जुंति ?, हन्ता अत्थि, कहन्नं भंते! सकक्कसवेयनिज्जा कम्मा कति ?, गोयमा ! पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादंसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेयनिज्जा कम्मा कजंति अत्थि णं भंते! नेरइय अकक्कसवेयनिज्जा कम्मा कज्जुंति ?, गोयमा ! नो तिणट्टे समट्टे, एवं जाव वेमानिया, नवरं मणुस्साणं जहा जीवाणं । वृ. 'कक्कसवेयनिज्जाकम्म'त्ति कर्कशैः - रौद्रदुःखैर्वेद्यंते यानि तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति 'अकक्कसवेयनिज्जे 'ति अकर्कशेन सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिव, 'पाणाइवायवेरमणेणं' ति संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः । मू. (३५८) अत्थि णं भंते! जीवाणं सायावेयनिज्जा कम्मा कज्जुंति ?, हंता अत्थि, कहन्नं भंते! जीवाणं सातावेयनिज्जा कम्मा कज्जुंति ?, गोयमा ! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेयनिज्जा कम्मा कज्जुंति, एवं नेरइयाणवि, एवं जाव वेमानियाणं । अत्थि णं भंते! जीवाणं अस्सायवेयनिज्जा कम्मा कज्जुंति ?, हंता अत्थि । कहन्नं भंते ! जीवाणं अस्सायावेयनिज्जा कम्मा कज्ज्रंति ?, गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए व परियावणयाए एवं खलु गोयमा ! जीवाणं अस्सायावेयनिज्जा कम्मा कज्जुंति, एवं नेरइयाणवि, एवं जाव वेमानियाणं ।। वृ. 'अदुक्खणयाए 'त्ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतया अदुःखकरणेनेत्यर्थः, एतदेव प्रपञ्च्यते-'असोयणयाए' त्ति दैन्यानुत्पादनेन 'अजूरणयाए 'त्ति शरीरापचयकारिशोकानुत्पादनेन 'अतिप्पणयाए’त्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाए 'त्ति यष्टयादिताडनपरिहारेण 'अपरियावणयाए' त्ति शरीरपरितापानुत्पादनेन । दुःखप्रस्तावादिदमाह मू. (३५९) जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकट्ठपत्ताए भरहस्स वासस् केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलब्भूए समयानुभावेण य णं खरफरुसघूलिमइला दुव्विसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्खं घूमाइंति य दिसा समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुक्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा Page #329 -------------------------------------------------------------------------- ________________ ३२६ भगवती अङ्गसूत्रं ७/-/६/३५९ विजुमेहा विसमेहा असनिमेहा अप्पवनिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुन्नपानियगा चंडानिलपहयतिक्खधारानिवायपउर वासंवासिहिंति । जेणं भार वासे गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमागयं जणवयं चउप्पयगवेलगए खहयरे य पक्खिसंदे गामारन्नपयारनिरए तसे य पाणे बहुप्पगारे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितोसहिपवालंकुरमादए यत णवणस्सइकाए विद्धंसेहिंति पव्वयगिरिडोंगर उच्छल भट्टिमादीए वेयड्ढगिरिवज्जे वेरावेहिंति सलिलिबिल-गड्ड-दुग्-विसमंनिन्नुन्नयाई च गंगासिंधुवज्जा समीकरेहिंति । तीसे णं भंते! समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया वत्तकवेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलनिबहुला बहूणं धरनिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ वृ. 'जंबुद्दीवे ण 'मित्यादि, 'उत्तमकट्ठपत्ताए 'त्ति परमकाष्ठाप्राप्तायाम्, उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्रासायां वा, 'आगारभावडोयारे' त्ति आकारभावस्य आकृतिलक्षणपर्यायस्य प्रत्यवतारः-अवतरणम् आकारभावप्रत्यवतारः 'हाहाभूए' त्ति हाहाइत्येतस्य शब्दस्य दुःखार्त्तलोकेन करणं हाहोच्यते तद्भूतः - प्राप्तो यः कालः स हाहाभूतः 'भंभाभूए' त्ति भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भंभाभूतः, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते । 'कोलाहलभूए 'त्ति कोलाहल इहार्त्तशकुनिसमूहध्वनिस्तं भूतः प्राप्तः कोलाहलभूतः ‘समयानभावेण य णं’ति कालविशेषसामर्थेयन च णमित्यलङ्कारे 'खरफरुसघूलिमइल' त्ति खरपरुषाः-अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुव्विसह 'त्ति दुःसहा 'वाउल' त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवट्टय'त्ति तृणकाष्ठादीनां संवर्त्तकाः 'इह 'त्ति अस्मिन् काले 'अभिक्खं’ति अभीक्ष्णं ‘घूमाहिंति य दिसं' त्ति घूमायिष्यन्ते-घूममुद्वमिष्यन्ति दिशः, पुनः किंभूतास्ताः इत्याह । 'समंता रउस्सल’त्ति समन्तात् सर्वतो रजस्वला - रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-घूल्या कलुषा- मलिना रेणुकलुषाः तमः पटलेन अन्धकारवृन्देन निरालोकाःनिरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमः पटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खपाए णं' कालरूक्षतया चेत्यर्थः 'अहिय' न्ति अरसा - अमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा ‘वेरसमेह’त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते - 'खारमेह 'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह' त्ति करीषसमानरसजलोपेतमेघाः । 'खट्टमेह'त्ति कचिदृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह' त्ति अग्निवद्दाहकारिजला इत्यर्थः 'विजुमेह' त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः विधुन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तोवा ‘विसमेह' त्ति जनमरणेहतुजर्ला इत्यर्थः 'असनिमेह' त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थःजलत्वेनवा वज्रमेघाः 'अप्पवनिज्जोदग'त्ति अपातव्यजलाः 'अजवनिज्जोदए' त्ति क्वचिद् दृश्यते तत्रायापनीयं न यापनाप्रयोजनमुदकं येषां अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'त्ति व्याधयः-स्थिराः कुष्ठादयो रोगाः सद्योघातिनः शूलादयस्तज्जन्याया Page #330 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-६ ३२७ वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञपानीयकाः। __ 'चंडानिलपहयतिक्खधारानिवायपउरं'ति चण्डानिलेन प्रहतानां तीक्ष्णानां-वेगवतीनां धाराणांयोनिपातःसप्रचुरोयत्र वर्षे सतथाऽतस्तं 'जेणं तियेन वर्षेण करणभूतेनपूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीतिसम्बन्धः 'जणवयंति मनुष्यलोकं चउप्पयगवेलए'त्तिइह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरभ्राः 'खहयरे'त्ति खचरांश्च, कान् ? इत्याह-'पक्खिसंघेत्तिपक्षिसङ्घातान्, तथा ‘गामारन्नपयारनिरए'त्ति ग्रामारण्ययोर्यप्रचारस्तत्र निरता येते तथा तान्, कान् ? इत्याह ___'तसे पाणे बहुप्पयारे'त्तिद्वीन्द्रियादीनित्यर्थः, ‘रुक्खे’त्यादि, तत्र वृक्षाः-चूतादयः गुच्छाःवृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयःलता-अशोकलतादयःवल्यो-वालुङ्कीप्रभृतयः तृणानिवीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानि दूर्वादीनिऔषध्यः-शाल्यादयःप्रवालाः-पल्लवाङ्कुराः अङ्कुराः-शाल्यादिबीजसूचयः ततोवृक्षादीनांद्वन्द्वस्ततस्ते आदिर्येषां तेतथा तांश्च, आदिशब्दात्, कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह-'तणवणस्सइकाइए'त्तिबादरवनस्पतीनित्यर्थः ‘पव्वए'त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थःतयारूढास्तथापीह विशेषो दृश्यः, तथाहि-पर्वतननात्-उत्सवविस्तारणात्पर्वताः-क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वेनेति गिरयः-गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानांशिलावृन्दानांचौरवृन्दानांचास्तित्वात् डुङ्गाराः-शिलोच्चयमात्ररूपाः ‘उच्छ(त्थ)ल'त्ति उत्-उन्नतानि स्थलानि घूल्यच्छ्रयरूपाण्युच्छ (त्थ)लानि, क्वचिदुच्छब्दो न दृश्यते, भट्ठित्तिपांश्वादिवर्जिता भूमयस्तत एषां द्वद्वन्स्ततस्ते आदिर्येषां ते तथा तान, आदिशब्दात प्रासादशिखरादिपरिग्रहः। 'विरावेहिति'त्ति विद्रावयिष्यन्ति, 'सलिले'त्यादि सलिलबिलानिच-भूमिननिर्झरागश्चिश्वभ्रानिदुर्गानि च-खातवलयप्राकारादिदुर्गमानि विषमानिच-विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च-प्रतीतानि द्वन्द्वोऽतस्तानि। ___'तत्तसमजोइभूय'त्ति तप्तेन-तापेन समाः-तुल्याः ज्योतिषा-वह्निना भूता-जाता या सा तथा 'घूलीबहुले'त्यादौ घूली-पांशुः रेणुः-वालुका पङ्कः-कर्दमः पनकः-प्रबलः कमविशेषः, चलनप्रमाणः कर्दमश्चलनीत्युच्यते, 'दुन्निकम'त्ति दुःखेन नितरांक्रमः-क्रमणंयस्यां सा दुर्निक्रमा ___ मू. (३६०) तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अनिट्ठा अकंता जाव अमणामा हीनस्सरा दीनस्सरा अनिट्ठस्सरा जाव अमणामस्सरा अनादेजवयणपञ्चायाया निल्लज्जा कूडकवडकलहवहबंधवेरनियरामजायातिक्कमप्पहाणा अकजनिचुज्जतागुरुनियोयविनयरहियाय विकलरूवापरूढनहकेसमंसुरोमा कालाखरफरुसझामवन्ना फुट्टसिरा कविलपलियकेसा बहुण्हारु(नि)संपिनद्धदुइंसनिजरूवा संकुडियवलीतरंगपरिवेढियंगमंगाजरापरिणतब्व थेरगनरा पविरलपरिसडियदंतसेढी उब्भडघडमुहा विसमनयणा वंकनासा वंगवली विगयभेसणमुहा कच्छूकसाराभिभूया - -खरतिक्खनखकंडूइयविक्खयतणू दहुकिडिभसिंझफुडियफरुसच्चवी चित्तलंगा Page #331 -------------------------------------------------------------------------- ________________ ३२८ भगवतीअङ्गसूत्रं ७/-/६/३६० टोलागतिविसमसंधिबंधणउकुडुअद्विगविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा कुठाणासणकुसेजकुभोइणो असुइणो अनेगवाहिपरिपीलियंगमंगा खलंतवेझलगती निरुच्छाहा सत्तपरिवज्जिया वेगयचिट्ठा नट्टतेया अभिक्खणं सीयउण्हखरफरुसवायविज्झडिया मलिणपंसुरयगुंडियंगमंगाबहुकोहमाणमाया बहुलोभा असुहदुक्खभोगीओसन्नं धम्मसन्नसम्म-त्तपरिभट्ठा उक्कोसेणंरयनिप्पमाणमेत्ता सोलसवीसतिवासपरमाउसोपुत्तनत्तुपरियालपणयबहुला गंगासिंधूओ महानदीओ वेयढंच पव्वयं निस्साए बावत्तरिंनिओदा बीयंबीयामेत्ता बिलवासिओ भविस्संति तेणंभंते! मणुया किमाहारमाहारेंति?, गोयमा! तेणंकालेणंतेणंसमएणं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पमाणमेत्तंजलं वोज्झिहिंति सेवियणंजले बहुमच्छकचभाइन्ने नोचेवणंआउयबहुले भविस्सति, तएणतेमणुया सुरुग्गमणमुहत्तंसियसूरत्थमणमुहत्तंसि यबिलेहितो २ निद्धाइत्तामच्छकच्चभे थलाइं गाहेहिंति सीयायवतत्तएहिं मच्छकच्छएहिं एक्कवीसं वाससहस्साई विधि कप्पेमाणा विहरिस्संति। तेणंभंते! मणुयानिस्सीला निग्गुणा निम्मेरा निप्पञ्चखाणपोसहोववासा ओसन्नंमंसाहारा मच्छाहारा खोद्दाहारा कुनिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति? कहिं उववज्जिहिंति गोयमा! ओसन्नं नरगतिरिक्खजोनिएसु उववजंति, तेणंभंते! सीहा वग्घा वगादीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव कहिं उववजिहिंति? ___ गोयमा! ओसन्नं नरगतिरिक्खजोनिएसु उववञ्जिहिंति, ते णं भंते ! ढंका कंकाविलका मढुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोनिएसु उववजिहिति । सेवंभंते! सेवं भंते ! ति॥ वृ. 'दुरूवत्तिदुःखभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूडं-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविनयरहिया य'त्ति गुरुषु-मात्रादिषु नियोगेन-अवश्यंतया यो विनयस्तेन रहिता ये तेतथा, चःसमुच्चये 'विकलरूव'त्ति सम्पूर्णरूपाः 'खरफरुसज्झामवन्न'त्ति खरपरुषाः स्पर्शतोऽतीवकठोराःध्यामवर्णा-अनुज्ज्वलवर्णास्ततः कर्मधारयः ‘फुट्टसिर'त्ति विकीर्णशिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्धदुइंसनिजरूव'त्ति बहुस्नायुभिः संपिनद्धं-बद्धमत एव दुःखेनदर्शनीयंरूपं येषांतेतथा 'संकुडियवलीतरंगपरिवेढियंगमंगा' सङ्कुटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव? इत्यत आह 'जरापरिणयव्व थेरयणर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा परिवलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिताचदन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेनिर्येषां ते तथा 'उब्भडघडमुह'त्ति उद्भटं-विकरालंघटकमुखमिवमुखंतुच्छदशनच्छदत्वाद्येषांते तथा उब्भडघाडामुहत्तिक्वचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविशेषौ येषां ते तथा 'वंकवलीविगयभेसणमुह'त्ति वर्षं-वर्क पाठान्तरेण व्यङ्ग-सलाञ्छनं वलिभिर्विकृतंच-बीभत्सं भेषणं-भयजनकं मुखं येषां ते तथा कच्छूकसराभिभूया'कच्छू:-पामा तया कशरैश्च-खशरैरभिभूता-व्याप्त येते तथा। Page #332 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-६ ३२९ अत एव 'खरतिक्खनखकंडुइयविक्खयतणु'त्तिखरतीक्ष्णनखानां कण्डूयितेन विकृताकृतव्रणा तनुः-शरीरं येषांते तथा, 'द(किडिभसिंझफुडियफरुसच्छवि'त्ति दद्रुकिडिमसिमानि क्षुद्रकुष्ठविशेषास्तप्रधाना स्फुटिता परुषाच छविशरीरत्वग्वेषांतेतथा, अतएव 'चित्तलंग'त्ति कर्बुरावयवाः, 'टोले'त्यादि, टोलगतयः-उष्ट्रादिसमप्रचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषभानि ह्रस्वदीर्घत्वादिनासन्धिरूपानिबन्धनानियेषांतेविषमसन्धिबन्धनाः उत्कुटुकानियथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजन विशेषरहिता येते तथा, दुर्बला-बलहीनाः कुसंहनननाः-सेवार्तसंहननाः कुप्रमाणाः-प्रमाणहीनाः कुसंस्थिताःदुःसंस्थानाः। तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव ‘कुरूव'त्ति कुरूपाः ‘कुट्ठाणासणकुसेज्जकुभोइणो'त्ति कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः ‘असुइणो'त्तिअशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयोवा शास्त्रवर्जिताः, 'खलंतविज्झलगइ'त्तिखलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् 'विगयचेट्ठानद्वतेय'त्ति विकृतचेष्टा नष्टतेजसञ्चेत्यर्थः 'सीए'त्यादिशीतेनोष्णेन खरपुरुषवातेनच विज्झडिय'त्ति मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुंडिय'त्ति उद्धूलितं चाङ्ग २ येषां ते तथा 'असुहदुक्खभागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः।। ___'ओसन्नं'ति बाहुल्येन 'धम्मसन्न'त्ति धर्मश्रद्धाऽवसन्ना गलिता सम्यक्त्वभ्रष्टा ‘रयनिपमाणमेत्त'त्ति रत्नेः-हस्तस्य यत्प्रमाणं-अङ्गुलचतुर्विशतिलक्षणं तेन मात्रा-परिमाणं येषां ते रत्निप्रमाणमात्राः ‘सोलवीसइवासपरमाउसो'त्ति इह कदाचित् षोडश वर्षानि कदाचिच्च विंशतिवर्षानि परमायुर्वेषां ते तथा 'पुत्तनत्तुपरियालपमयबहुल त्ति पुत्राः-सुताः नप्तारः-पोत्रा दौहित्राश्च एतल्लक्षणो यः परिवारस्तत्र यः प्रणयः-स्नेहः स बहुलो-बहुर्येषां ते तथा_ -पाठान्तरे ‘पुत्तनत्तुपरिपालणबहुल'त्ति तत्र च पुत्रादीनां परिपालनं बहुलं-बाहुल्येन येषांते तथा, अनेनाल्पायुष्कत्वेऽपि बह्वपत्यया तेषामुक्ताऽल्पेनापिकालेन यौवनसद्भावादिति, 'निस्साए'त्ति निश्राय-निश्रांकृत्वेत्यर्थः 'निओय'त्ति निगोदाः-कुटुम्बानीत्यर्थः ‘बीय'तिबीजमिव बीजंभविष्यतांजनसमूहानां हेतुत्वात् ‘बीयमेत्त'त्तिबीजस्येव मात्रा-परिमाणं येषां ते बीजमात्राः स्वल्पाः स्वरूपत इत्यर्थः। ‘रहपह'त्ति रथपथः-शकटचक्रद्वयप्रमितो मार्ग 'अक्खसोयप्पमाणमेत्त'ति अक्षश्रोतःचक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतःप्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्झिहिंति, सेवियणंजले' वक्ष्यतः 'आऊबहुले'त्तिबह्वप्कायमित्यर्थः 'निद्धाहिति'त्ति निद्धा'विष्यन्ति' निर्गमिष्यन्ति ‘गाहेहिंति'त्ति ‘ग्राहयिष्यन्ति' प्रापयिष्यन्ति स्थलेषुस्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे'ति जीविकां कुर्वन्तः।। 'निस्सील'त्ति महाव्रताणुव्रतविकलाः ‘निग्गुण'त्ति उत्तरगुणविकलाः ‘निम्मेर'त्तिअविद्यमानकुलादिमर्यादाः 'निपच्चखाणपोसहोववास'त्ति असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः ‘ओसन्नं'ति प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा यतः, तथा Page #333 -------------------------------------------------------------------------- ________________ ३३० भगवती अङ्गसूत्रं ७/-/६/३६० 'खोद्दाहार' त्ति मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते क्षोदाहाराः 'कुनिमाहारे 'ति कुणपःशबस्तद्रसोऽपि वसादि कुणपस्तदाहाराः । 'ते णं' ति ये तदानी क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति ' अच्छ' त्ति ऋक्षाः 'तरच्छ' त्ति व्याघ्रविशेषाः 'परस्सर'त्ति शरभाः, 'ढंक' त्ति काका: 'महुग' त्ति मद्गवो जलवायसाः 'सिहि' त्ति मयूराः ॥ शतकं -७ उद्देशकः-६ समाप्तः -: शतकं -७ उद्देशकः - ७ : वृ. अनन्तरोद्देशके नरकादावुत्पत्तिरुक्ता, साचासंवृतानाम्, अथैतद्विपर्ययभूतस्यं संवृतस्य यद्भवति तत्सप्तमोद्देशके आह मू. (३६१) संवुडस्स णं भंते! अणगारस्स आउत्तं गच्छमाणस्स जाव आउत्तं तुयट्टमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते! किं ईरियावहिया किरिया कजइ संपराइया किरिया कज्जइ ?, गोयमा ! संवुडस्स णं अनगारस्स जाव तस्स णं ईरियावहिया करिया कज्जइ नो संपराइया किरिया कज्जइत्ति । सेकेणणं भंते! एवं वुच्चइ-संवुडस्स णं जाव नो संपराइया किरिया कज्जइ ?, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्स णं इरियावहिया किरिया कज्जइ, तहेव जाव उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जइ, से णं अहासुत्तमेव रीयइ, से तेणट्टेणं गोयमा ! जाव नो संपराईया किरिया कज्जइ ॥ वृ. 'संवुडे' त्यादि ।। संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय । मू. (३६२) रूवी भंते! कामा अरूवी कामा ?, गोयमा ! रूवी कामा समणाउसो ! नो अरूवी कामा । सचित्ता भंते! कामा अचित्ता कामा?, गोयमा ! सचित्तावि कामा अचित्ताविकामा । जीवा भंते ! कामा अजीवा कामा?, गोयमा ! जीवावि कामा अजीवावि कामा । जीवाणं भंते! कामा अजीवाणं कामा?, गोयमा ! जीवाणं कामा नो अजीवाणं कामा, कतिविहा णं भंते! कामा पन्त्रत्ता ?, दुविहा कामा पन्नत्ता, तंजहा सद्दा य रूवा य, रूवी भंते! भोगा अरूवी भोगा ?, गोयमा ! रूवी भोगा नो अरूवी भोगा, सचित्ता भंते भोगा अचित्ता भोगा ?, गोयमा ! सचित्तावि भोगा अचित्तावि भोगा, जीवा णं भंते! भोगा ? पुच्छा, गोयमा ! जीवावि भोगा अजीवावि भोगा, जीवाणं भंते! भोगा अवीजाणं भोगा ?, गोयमा ! जीवाणं भोगा नो अजीवाणं भोगा, कतिविहा णं भंते ! भोगा पन्नत्ता ?, गोयमा ! तिविहा भोगा पन्नत्ता तंजहा- गंधा रसा फासा । कतिविहाणं भंते! कामभोगा पन्नत्ता ?, गोयमा ! पंचविहा कामभोगा पन्नत्ता, तंजहासद्दा रूवा गंधा रसा फासा । जीवाणं भंते! किं कामी भोगी ?, गोयमा ! जीवा कामीवि भोगीवि । से केणट्टेणं भंते ! एवं वुच्चइ जीवा कामीवि भोगीवि ?, गोयमा ! सोइंदियचक्खिदियाइं पडुच्च कामी घाणिंदियजिब्भिदियफासिंदियाइं पडुच्च भोगी, से तेणट्टेणं गोयमा ! जाव भोगीवि । नेरइया णं भंते! किं कामी भोगी ?, एवं चेव एवं जाव थनियकुमारा । पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो कामी भोगी, से केणट्टेणं जाव भोगी Page #334 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-७ ३३१ गोयमा ! फासिंदियं पडुच्च से तेणटेणंजाव भोगी, एवं जाव वणस्सइकाइया, बेइंदिया एवं चेव नवरं जिभिदियफासिंदियाइं पडुच्च भोगी, तेइंदियावि एवं चेव नवरं घाणिंदियजिब्भिदियफासिंदियाइं पडुच्च भोगी, चउरिदियाणं पुच्छा गोयमा! चउरिदिया कामीवि भोगीवि, से केणट्टेणं जाव भोगीवि?, गोयमा ! चक्खिदियं पडुच्च कामी घाणिंदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणढेणं जाव भोगीवि, अवसेसा जहा जीवा जाव वेमानिया। एसिणं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण य कयरे कयरेहितो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा जीवा कामभोगी नोकामीनोभोगी अनंतगुणा भोगी अनंतगुणा॥ वृ. 'रूवी'त्यादि सूत्रवृन्दमाह-तत्र रूपं-मूर्त्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते ये ते कामाःमनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं-रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, ‘सचित्ते'त्यादि, सचित्ता अपि कामाः समनस्कप्रानिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसज्ञिजीवशरीररूपापेक्षया चेति। __'जीवे'त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाणमित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति। ___ 'रूवि'मित्यादि, भुज्यन्ते-शरीरेण उपभुज्यन्ते इति भोगाः-विशिष्टगंधरसस्पर्शद्रव्यानि 'रूविं भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात्, तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्। ‘जीवावि भोग'त्ति जीवशरीराणां विशिष्टगन्धादिगुणयुक्तत्वात्, ‘अजीवावि भोग'त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वात्, ‘अजीवावि भोग'त्तिअजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति। ___ 'सव्वत्थोवा कामभोगि'त्ति ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युस्ते च स्तोका एव, ‘नो कामीनोभोगि'त्ति सिद्धास्तेचतेभ्योऽनन्तगुणा एव, 'भोगि'त्तिएकद्वित्रीन्द्रियास्तेच तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति। भोगाधिकारादिदमाह मू. (३६३) छउमत्थेणंभंते! मणूसे जे भविए अन्नयरेसुदेवलोएसुदेवत्ताए उववज्जित्तए, से नूनं भंते! से खीणभोगी नो पभूउट्ठाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं विउलाई भोगभोगाइं भुंजमाणे विहरित्तए। __से नूनं भंते! एयमटुंएवं वयह?, गोयमा! नो इणढे समढे, पभूणं उट्ठाणेणविकम्मेणवि बलेणवि वीरिएणवि पुरुसक्कारपरक्कमेणवि अन्नयराइविपुलाई भोगभोगाइं जमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिजरे महापज्जवसाणे भवइ १। ____ आहोहिए णं भंते ! मणुस्से जे भविए अन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापञ्जवसाणे भवति २ । परमाहोहिएणंभंते! मणुस्सेजे भविएतेणेव भवग्गहणेणं सिज्झित्तए Page #335 -------------------------------------------------------------------------- ________________ ३३२ भगवती अङ्गसूत्रं ७/-/७/३६३ जाव अंतं करेत्तए ?, से नूनं भंते! से खीणभोगी सेसं जहा छउमत्थस्स ३ । केवली णं भंते! मणुस्से जे भविए तेणेव भवग्गहणेणं एवं जहा परमाहोहिए जाव महापज्जवसाणे भवइ ४ ॥ वृ. 'छउमत्थे ण' मित्यादि सूत्रचतुष्कं तत्र च 'से नूनं भंते! से खीणभोगि 'त्ति ' से त्ति 'असौ' मनुष्यः ‘नूनं' निश्चितं भदन्त ! ' से 'त्ति कथमर्थः कंथंशब्दश्च परिप्रश्नार्थः 'खीणभोगि’त्ति भोगो जीवस्य यत्रास्ति तद्भोगि शरीरं तत्क्षीणं तपोरोगादिभिर्यस्य सः क्षीणभोगी क्षीणतनुर्दुर्बल इतियावत्, 'नो पभु' त्ति न समर्थः । 'उट्ठाणेणं'ति ऊर्द्धभवनेन 'कम्मेणं' ति गमनादिना 'बलेणं' ति देहप्राणेन 'वीरिएणं' ति जीवबलेन 'पुरिसक्कारपरक्कमेणं' ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः 'भोगभोगाई' ति मनोज्ञशब्ददीन् । 'से नूनं भंते! एयमहं एवं वयह' अथ निश्चितं भदन्त ! एतम्- अनन्तरोक्तमर्थः मेवम्अनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः, पृच्छतोऽयमभिप्रायः- यद्यसौ न प्रभूस्तदाऽसौ भोगभोजनासमर्थः त्वान्न भोगी अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वा देवलोकगमनपर्यवसानोऽस्तु ?, उत्तरं तु 'नो इणट्ठे समट्ठे'त्ति, कस्माद् ?, यतः 'पभू णं से' त्ति स क्षीणभोगी मनुष्यः 'अन्नतराई' ति एकतरान् कांश्चित्क्षीणशरीरसाधूचितान् एवं चोचितभोगमुक्तिसमर्थःत्वाभोगित्वं तत्प्रत्याख्यानाच्च तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति 'आहोहिए णं' ति " आघोऽवधिकः नियतक्षेत्रविषयावधिज्ञानि 'परमाहोहिए णं' ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह- 'तेणेव भवग्गहणेणं सिज्झित्तए'इत्यादि ।। अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानिवक्तव्यतोच्यते मू. (३६४) जे इमे भंते ! असन्निणो पाणा, तंजहा- पुढविकाइया जाव वणस्सइकाइया छुट्टा य एगतिया सा, एए णं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपडिच्चन्ना अकामनुकरणं वेदणं वेदंतीति वत्तव्वं सिया ?, हंता गोयमा ! जे इमे असन्नणो पाणा जाव पुढविकाइया जाव वणस्सइकाइया छट्टा य जाव वेदणं वेदेंतीति वत्तव्वं सिया । अत्थि णं भंते! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोयमा ! अत्थि, कहन्नं भंते पभूवि अकामनिकरणं वेदणं वेदेति ?, गोयमा ! जे णं नो पभू विना दीवेणं अंधकारंसि रुवाई पासित्तए जेणं नो पभू पुरओ रुवाई अनिज्झाइत्ता णं पासित्तए जे णं नो पभू मग्गओ रुवाई अणवयक्खित्ता णं पासित्तए । जेनोपभूपासओ रुवाइं अनालोइत्ता णं पासित्तए जे णं नो पभू उड्डुं रुवाइं अनालोएताणापासित्तए जेणं नो पभू अहे रुवाइं अनालोयएत्ता णं पासित्तए एस णं गोयमा ! पभूवि अकामनिकरणं वेदणं वेदेति । अत्थि णं भंते! पभूवि पकामनिकरणं वेदणं वेदेति ?, हंता अत्थि, कहन्नं भंते ! पभूवि पकामनिकरणं वेदणं वेदंति ?, गोयमा ! जे णं नो पभू समुद्दस्स पारं गमित्तए जे णं नो पभू समुद्दस्स पारगयाइं रूवाइं पासित्तए जे णं नो पभू देवलोगं गमित्तए जे णं नो पभू देवलोगगयाई रुवाई पासित्तए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते! सेवं भंते! त्ति । Page #336 -------------------------------------------------------------------------- ________________ ३३३ शतकं-७, वर्गः-, उद्देशकः-७ __ वृ. 'जे इमे'इत्यादि, ‘एगइया तस'त्ति 'एके' केचन न सर्वे संमूर्छिमा इत्यर्थः 'अंध'त्ति अंधा इवान्धा-अज्ञानाः 'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविठ्ठ'त्ति तमः प्रविष्टाइवतमःप्रविष्टाः ‘तमपडलमोहजालपडिच्छन्नत्तितमःपटलमिवतमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना । आच्छादिता येते तथा । 'अकामनिकरणं'तिअकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात्स एवनिकरणं-कारणं यत्र तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं 'वेदनां' सुखदुःखरूपांवेदनं वा-संवेदनं 'वेदयन्ति' अनुभवन्तीति। अथासज्ञिविपक्षमाश्रित्याह-'अत्थी'त्यादि, अस्त्ययं पक्षो यदुत ‘पभूवि'त्ति प्रभुरपि सज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽप्यास्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः ‘अकामनिकरणम्' अनिच्छाप्रत्ययमनाभोगात्, अन्येत्वाहुः- अकामेन-अनिच्छया निकरणं' क्रियाया-इष्टार्थःप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णं ति यः प्राणी सज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति न समर्थो विना प्रदीपेनान्धकारे रूपानि 'पासित्तए'त्ति द्रष्टुम्, एषोऽकामप्रत्ययं वेदनांवेदयतीति सम्बन्धः, 'पुरओ'त्तिअग्रतः ‘अनिज्झाएत्ताणं'ति अनिद्धर्याय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः ‘अनवयखित्ता णं'ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति । __ अकामनिकरणंवेदनांवेदयतीत्युक्तम्, अथ तद्विपर्ययमाह-'अस्थिण मित्यादि, 'प्रभुरपि' सजित्वेन रूपदर्शनसमर्थोऽपि पकामनिकरणं तिप्रकामः-ईप्सितार्थाप्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः स एव निकरणं-कारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः-प्रकामे-तीव्राभिलाषे सति प्रकामंवाअत्यर्थः निकरणम्-इष्टार्थःसाधकक्रियाणामभावो यत्र तत्प्रकामनिकरणं तद्यथा भवतीत्येवं वेदनां वेदयतति प्रश्नः, उत्तरं तु 'जे ण मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तु तद्गतद्रव्यप्राप्त्यर्थे सत्यपितथाविधशक्तिवैकल्यात्, अतएव चयो नप्रभुः समुद्रस्य पारगतानि रूपानि द्रष्टुं, स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति । शतकं-७ उद्देशकः-७ समाप्तः -:शतकं-७ उद्देशकः-८:वृ. सप्तमोद्देशकस्यान्ते छाद्मस्थिकं वेदनमुक्तमष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् मू. (३६५) छउमत्थे णंभंते! मणूसे तीयमनंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए तहा भानियव्वं जाव अलमत्थु ।। वृ.'छउमत्थे णमित्यादि, एतच्च यथा प्राग् व्याख्यातं तथा द्रष्टव्यम् ।। अथ जीवाधिकारादिदमाह मू. (३६६) से नूनं भंते ! हथिस्स य कुंथुस्स य समे चेव जीवे ?, हंता गोयमा ! हथिस्स कुंथुस्स य, एवं जहा रायप्पसेणइजे जाव खुड्डियं वा महालियं वा से तेणटेणं गोयमा! जाव समे चेव जीवे ॥ ___ वृ. ‘से नूण'मित्यादि, ‘एवं जहा रायप्पसेणइज्जेत्ति, तत्र चैतत्सूत्रमेवं-समे चेव जीवे, से Page #337 -------------------------------------------------------------------------- ________________ ३३४ भगवतीअङ्गसूत्रं ७/-/८/३६६ नूनं भंते! हत्थीओ कुंथूअप्पकम्मतराए चेव अप्पकिरियतराए चेवअप्पासवतराए चेव कुंथुओ हत्थी महाकम्मतराए चेव ३?, हंता गोयमा ! कम्हाणंभंते! हत्थिस्सयकुंथुस्सयसमेचेवजीवे?,गोयमा! सेजहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा अहे णं केई पुरिसे पईवं च जोइंच गहाय तं कूडागारसालं अंतो २ अनुपविसेइ २ तीसे कूडागारसालाए सव्वओ समंता घणनिचियनिरन्तरनिच्छिड्डाइंदुवारवयणाई पिहेति तीसे य बहुमज्झदेसभाएतं पईवं पलीवेज्जा, से य पईवे कूडागारसालं अंतो २ ओभासति उज्जोएइ तवइ पभासेइ नो चेवणं कूडागारसालाए बाहिं, तए णं से पुरिसे तं पईवं इड्डरेणं पिहेइ, तएणं से पईवे इड्डरस्स अंतो २ ओभासेइ नोचेवणं इड्डुरस बाहिं, एवं गोकिलं जएणं गंडवाणियाए पच्छिपिडएणं आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणं अद्धकुलवेणं चउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए। तएणं से पुरिसे तं पईवं दीवगचंपणएणं पिहेइ, तए णं से पईवे तं दीवगचंपणयं अंतो २ ओभासइ नो चेव णं दीवगचंपणयस्स बाहिं नो चेव णं चउसट्ठियाए बाहिं जाव नो चेव णं कूडागारसालाए बाहिं, एवामेव गोयमा ! जीवेवि जारिसियं पुव्वकम्मनिबद्धं बोदिं निव्वत्तेइ तं असंखेज्जेहिं जीवपएसेहिं सचित्तीकरेइ' शेषं तु लिखितमेवास्ति। अस्य चायमर्थः-कूटाकारेण-शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशरहिता, किल महद्गृहप्रायो निवातंन भवतीत्यत आह-निवायगंभीरा' निवातविशालेत्यर्थः ‘पईवं' तैलदशाभाजनं जोइंति अग्नि घणनिचयनिरन्तरं निच्छिड्डाइंदुवारवयणाइंपिहेति' द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीशानि कृत्वा ? इत्याह। घननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि च तानि निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्रानि च-नीरन्ध्रानि धननिचितनिरन्तरनिश्लिद्रानि 'इडरेणं'तिगन्त्रीढञ्चनकेन ‘गोकिलंजएणं तिगोचरणार्थं महावंशमयभाजनविशेषेणडल्लयेत्यर्थः 'गंडवानियाए'त्ति 'गण्डपानिका' वंशमयभाजनविशेष एव यो गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः पच्छिपिडएणं तिपच्छिकालक्षणपिटकेनआढकादीनि प्रतीतानिनवरं 'चउब्भाइय'त्ति घटकस्य-रसमानविशेषस्य चतुर्थःभागमात्रो मानविशेषः ‘अट्ठभाइया' तस्यैवाष्टमभागमात्रो मानविशेषः एवं सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैवद्वात्रिंशद्भागमात्रा चतुष्पष्टिका' तस्यैवचतुःषष्टितमांशस्वभावापलमिति तात्पर्य 'दीवगचंपएणं'तिदीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच्च सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यत इति। जीवाधिकारादिदमाह मू. (३६७) नेरइयाणं भंते ! पावे कम्मे जे य कडे जे य कज्जइ जे य कजिस्सइ सव्वे से दुक्खे जे निजिन्ने से सुहे?, हंता गोयमा! नेरइयाणं पावे कम्मे जाव सुहे, एवंजाव वेमानियाणं वृ. 'नेरइयाण'मित्यदि, ‘सव्वे से दुक्खे'त्तिदुःखहेतुसंसारनिब्धनत्वाद्दुःखं 'जे निजिन्ने से सुहे'त्ति सुखस्वरूपमोक्षहेतुत्वादयन्निर्जीर्ण कर्म तत्सुखमुच्यते ॥ नारकादयश्च सज्ञिन इति सज्ञा आह Page #338 -------------------------------------------------------------------------- ________________ शतकं -७, वर्ग:-, उद्देशकः-८ ३३५ मू. (३६८) कति णं भंते ! सन्नाओ पन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा-आहारसन्ना १ भयसन्ना २ मेहुणसन्ना ३ परिग्गहसन्ना ४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमानियाणं । नेरइया दसविहं वेयनिज्जं पच्चनुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कंडुं परज्झं जरं दाहं भयं सोगं ।। वृ. 'कतिण' मित्यादि, तत्र सञ्ज्ञानं सञ्ज्ञा- आभोग इत्यर्थः मनोविज्ञानमित्यन्ते संज्ञायते वाऽनयेति सञ्ज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा 'आहारसन्ने 'त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनया तद्वानित्याहारसञ्ज्ञा, तथा भयमोहनीयोदयाद्भयोद्भ्रान्तदृष्टिवदनविकाररोमाञ्चोभेदादिक्रियैय सञ्ज्ञायतेऽनयेति भयसञ्ज्ञा, तथा पुंवेदाद्युदयान्मैथुनाय स्त्रयाद्यङ्गालोकन प्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सञ्ज्ञायते ऽनयेति मैथुनसञ्ज्ञा तथा क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सञ्ज्ञायतेऽनयेति क्रोधसञ्ज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव सञ्ज्ञायतेऽनयेति मानसञ्ज्ञा, तथा मायोदयेनाशुभसहक्लेशादनृतसंभाषणादिक्रियैव सञ्ज्ञायतेऽनयेति मायासञ्ज्ञा, तथा लोभोदयाल्लालसान्वितासचित्तेतरद्रव्यप्रार्थः नैव सञ्ज्ञायतेऽनयेति लोभसञ्ज्ञा । तथा मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थः गोचरा सामान्यावबोधक्रियैव सञ्ज्ञायते वस्त्वनयेति ओधसञ्ज्ञा, एवं शब्दाद्यर्थः गोचरा विशेषावबोधक्रियैव सञ्ज्ञायते ऽनयेति लोकसञ्ज्ञा, ततश्चौधसञ्ज्ञा दर्शनोपयोगी लोकसञ्ज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभिदघति-सामान्यप्रवृत्तिरोधसञ्ज्ञा लोकष्टिस्तु लोसञ्ज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यतोक्तक्रियानिबन्धनकर्मोदयादिरूपा एवावगन्तव्या इति । जीवाधिकारात्- 'नेरइये 'त्यादि, 'परज्झ' त्ति पारवश्यम् । प्राग् वेदनोक्ता सा च कर्म्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समैवेति दर्शयितुमाह मू. (३६९) से नूनं भंते! हत्थिस्स य कुंथुस्स य समा चेव अपच्चक्खाणकिरिया कज्जति हंता गोयमा ! हत्थस्स य कुंथुस्स य जाव कज्जति । से केणट्टेणं भंते! एवं वुच्चइ जाव कज्जइ ?, गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव कज्जइ । वृ. 'से नूनं भंते ! हत्थिस्से' त्यादि, अनन्तरमविरतिरुक्ता सा च संयतानामप्याधाकर्म्मभोजिनां कथञ्चिदस्तीत्यतः पृच्छति । मू. (३७०) आहाकम्मन्नं भंते ! भुंजमाणे किं बंधइ ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ ? एवं जहा पढमे सए नवमे उद्देसए तहा भानियव्वं जाव सासए पंडिए पंडियत्तं असासयं, सेवं भंते! सेवं भंते त्ति ॥ वृ. 'अहे 'त्यादि, 'सासए पंडिए पंडियत्तं असासयं' ति अयमर्थः - जीवः शाश्वतः पण्डितत्वमशाश्वतं चारित्रस्य भ्रंशादिति ॥ शतकं-७ उद्देशकः-८ समाप्तः Page #339 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं ७/-/९/३७१ -शतकं-७ उद्देशकः-९:वृ. पूर्वमाधाकर्मभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकोऽपि तद्वक्तव्यतोच्यते, तत्र चादिसूत्रम् मू. (३७१) असंवुडे गंभंते! अनगारे बाहिरए पोग्गले अपरियाइत्तापभूएगवन्नंएगरूवं विउवित्तए?, नो तिणढे समढे । असंवुडे णं भंते ! अनगारे बाहिरए पोग्गले परियाइत्ता पभू एगवन्नं एगरूवं जाव हंता पभू। से भंते ! किं इहगए पोग्गले परियाइत्ता विउब्बइ तत्थगए पोग्गले परियाइत्ता विउब्वति अन्नत्थगए पोग्गले परियाइत्ता विकुब्वइ?, गोयमा ! इहगए पोग्गले परियाइत्ता विकुव्वइ नो तत्थगए पोग्गले परियाइत्ता विकुव्वइ नो अन्नत्थगए पोग्गले जाव विकुव्वति। एवंएगवन्नं अनेगरूवंचउभंगो जहाछट्टसए नवमे उद्देसए तहाइहाविभानियव्वं, नवरं अनगारे इहगयं इहगए चेव पोग्गले परियाइत्ता विकुव्वइ, सेसं तं चेव जाव लुक्खपोग्गलं निद्धपोग्गलत्ताए परिणामेत्तए?, हंता पभू, से भंते ! किं इहगए पोग्गले परियाइत्ता जाव नो अन्नत्थगए पोग्गले परियाइत्ता विकुव्वइ ।। वृ. 'असंवुडे ण'मित्यादि, 'असंवृतः' प्रमत्तः ‘इहगए'त्ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोकस्ततश्च ‘इहगतान्' नरलोकव्यवस्थितान् ‘तत्थगए'त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः। ____ अन्नत्थगए'त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरं'ति अयं विशेषः'इहगए'इतिइहगतः अनगार इति इहगतान् पुद्गलानितिच वाच्यं, तत्रतुदेवइति तत्रगतानिति चोक्तमिति। अनन्तरं पुद्गलपरिणामविशेष उक्तः, स सङ्ग्रामे सविशेषो भवतीति सङ्ग्रामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह मू. (३७२) नायमेयंअरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामेर। महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जइत्था के पराजइत्था?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्था। तएणं से कोनिए राया महासिलाकंटकंसंगामं उवडियंजानित्ता कोडुबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया । उदाइं हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिंसेणिं सन्नाहेह २ तामम एयमाणत्तियं खिप्पामेव पञ्चपपिणह। तएणंतेकोडुंबियपुरिसा कोणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव अंजलिं कट्ट एवं सामी! तहत्ति आणाए विनएणं वयणं पडिसुणंति २ खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पोहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाइं हत्थिरायं पडिकप्पेति हयगय जाव सन्नाहेति २ जेणेव कूणिए राया तेणेव उवागच्छइ तेणेव उवागच्छइत्ता करयल० कूणियस्सरन्नो तमाणत्तियं पच्चप्पिणंति। तएणं से कूणिए राया जेणेव मज्जणधरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अनुपविसइ मज्जणघरं अनुपविसित्ता हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंका Page #340 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः, उद्देशक:- ९ रविभूसिए सन्नद्धबद्धवम्मियकवए उप्पालियसरासणपट्टिए पिणद्धगेवेज्जे विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीतियंगे मंगलजयसद्दकयालोए एवं जहा उववाइए जाव उवागच्छित्ता उदाइं हत्थिरायं दुरूढे । तणं से कूणिए राया हरोत्थयसुकयरइयवच्छे जहा उववाइए जाव सेयवरचामराहिं उद्धव्वमाणीहिं उद्धव्वमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेनाए सद्धिं संपरिवुडे महया भडचडगरविंदपरिक्खित्ते जेणेव महासिलाए कंटए संगामे तेणेव उवागच्छइ तेणेव उवागच्छित्ता महासिलाकंटयं संगामं ओयाए, पुरओ य से सक्के देविंदे देवराया एगं महं अभेज्जकवयं वइरपडिरूवगं विउव्वित्ताणं चिट्ठति, एवं खलु दो इंदा संगामं संगामेति, तंजहा-देविंदे य मणुइंदे य, एगहत्थिणावि णं पभू कूणिए राया पराजिनित्तए, तए गं से कूणिए राया महासिलाकंटकं संगामं संगामेमाणे नवमल्लइ नवलेच्छइ कासीकोसलगा अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइयवियडियचिंधद्धयपडागे किच्छपाणगए दिसो दिसिं पडिसेहित्था । सेकेणणं भंते! एवं वृचइ महासिलाकंटए संगामे ?, गोयमा ! महासिलाकंटए णं संगामे वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पत्तेण वा कट्टेण वा सक्कराए वा अभिहम्मति सव्वे से जाणइ महासिलाए अहं अभिहए म० २, से तेणट्टेणं गोयमा ! महासिलाकंटए संगामे । महासिलाकंटए णं भंते! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ ?, गोयमा ! चउरासीइं जणसयसाहस्सीओ वहियाओ । ते णं भंते! मणुया निस्सीला जाव निप्पच्चक्खाणपोसहोववासा सा रुट्ठा परिकुविया समरवहिया अनुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना ?, गोयमा ! ओसन्नं नरगतिरिक्खजोनिएसु उववन्ना ॥ वृ. 'नायमेय' मित्यादि, ज्ञातं सामान्यतः 'एतत्' वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात्, तथा 'सुयं'ति स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात्, विज्ञातं विशेषतः, किं तत् ? इत्याह- ‘महासिलाकंटए संगामे 'त्ति महाशिलैव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलायं सङ्ग्रामः सञ्जातः ३३७ चम्पायां कूणिको राजा बभूव, तस्य चानुजौ हल्लविहल्लाभिधानो भ्रातरी सेचनकाभिधानगन्धहस्तिनिसमारूढौ दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ तौ च तद्भया - द्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो मार्गितौ, न च तेन प्रेषितौ ततः कूणिकेन भाणितं यति न प्रेषयसि तौ ! तदा युद्धसज्जो भव, तेनापि भानितम् - एष सज्जोऽस्मि । " ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामायाहूताः, तत्रैकैकस्य त्रीनि २ हस्तिनां सहस्रानि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं 5 22 Page #341 -------------------------------------------------------------------------- ________________ ३३८ तिस्रः २ कोटयः, कूणिकस्याप्येवमेव । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोधबाणश्च सः, तत्र च कूनिकसैन्ये गरुडव्यूहः, चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालोदण्डनायको युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासी निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम् एवं च दशसु दिवसेसु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्रचमरावागतौ, ततः शक्रो बभाण- चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामी विकुर्वितवान्-महाशिलाकण्डकं रथमुशलं चेति ॥ 'जइत्य'त्ति जितवान् 'पराजइत्थ' त्ति पराजितवान् हारितवानित्यर्थः ' वज्जि'त्ति 'वज्री' इन्द्रः 'विदेहपुत्ते ' त्ति कोनिकः, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लइ' त्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छइ' त्ति लेच्छकिनामानो राजविशेषा एव 'कासीकोसलग' त्ति काशी-वाणारसी जनपदोsपि काशी तत्सम्बन्धिन आद्या नव कोशला - अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो 'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थःः, ते च तदानीं चेटकराजत्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति । भगवती अङ्गसूत्रं ७/-/९/३७२ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कूणिको यदकरोत्तद्दर्शनार्थःमिदमाह - 'तए 'मित्यादि, ततो महाशिलाकण्टकसङ्ग्रामविकुर्व्वणानन्तरमुदायिनामानं 'हस्थिरायं' ति हस्तिप्रधानं 'पडिकप्पेह' त्ति सन्नद्धं कुरुत 'पञ्च्चप्पिणह'त्ति प्रत्यर्पयत निवेदयतेत्यर्थः, ‘हट्ठतुट्ठ' इह यावत्करणादेवं दृश्यम् -'हट्ठतुट्ठचित्तमाणंदिया नंदिया पीइमणा' इत्यादि, तत्र हृष्टतुष्टंअत्यर्थं तुष्टं हृष्टं वा विस्मितं तुष्टं च-तोषवञ्चित्तं मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः समृद्धितरतामुपगताः प्रीति - प्रीणनं - आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलि कट्टु 'त्ति । इदं त्वेवं दृश्यम्- 'करयलपरिग्गहियं दसण्हं सिरसावत्तं मत्थए अंजलिं कट्टु' तत्र शिरसाऽ प्राप्तं - असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी ! तहत्ति आणाए विनएणं वयणं पडिसुर्णेति त्ति एवं स्वामिनूं ! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओएसमइकप्पणाविगप्पेहिं ति छेको-निपुणो य आचार्य-शिल्पोपदेशदाता तस्योपदेशाद् या मति-बुद्धिस्तस्या ये कल्पनाविकल्पाः - कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'सुनिउणेहिं' ति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः । 'एवं जहा उववाइए 'ति तत्र चेदं सूत्रमेवम्- 'उज्जलनेवत्थहन्वपरिवच्छियं' उज्ज्वलनेपथ्येननिर्मलवेषेण 'हव्वं 'ति शीघ्र परिपक्षितः परिगृहीतः परिवृतो यः स तथा तं, सुसज्जं 'वम्मियसन्नद्धबद्धकवइयउप्पीलियवच्छकच्छगेवेज्जगबद्धगलगवरभूसणविराइयं' वर्म्मनि नियुक्तावार्म्मि कास्तैः Page #342 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-९ ३३९ सन्नद्धः-कृतसन्नाहोवार्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषोयस्यस बद्धकवचिकः उत्पीडितागाढीकृता वक्षसि कक्षा-हृदयरज्जुर्यस्यसतथा ग्रैवेयकंबद्धंगलकेयस्यसतथा वरभूषणैर्विराजितो यः स तथा ततः कर्मधारयोऽतस्तम् 'अहियतेयजुत्तं विरइयवरकण्मपूरसललियपलंबावचूलचामरोयरकयंधयारं' विरचते वरकर्णपूरे-प्रधानकर्णाभरणविशेषौ यस्य स तथा सललितानि प्रलम्बानि अवचूलानि यस्यस तथा चामरोत्करेण कृतमन्धकारं यत्रस तथा ततःकर्मधारयोऽतस्तं _ 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुत्तगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसझं' बहूनां प्रहरणाना(मस्यादीना)मावरणानांच-स्फुरकंकटकादीनां भृतो युद्धसज्जश्चयःसतथाऽतस्तं सछत्तंसज्झयं सघंटे' 'पंचामेलियपरिमंडि-याभिरामं' पञ्चभिरापीडिकाभः-चूडाभिः परिमण्डितोऽभिरामश्च-रम्योयःस तथाऽतस्तम् 'ओसारियजमलजुलयघंट' अवसारितं-अवलम्बितंयमलं-समंयुगलं-द्वयंघण्टयोर्यत्र स तथाऽतस्तं विज्जुपिणद्धं व कालमेहं' भास्वरप्रहरणाभरणादीनांविद्युत्कल्पता कालत्वाच्च गलस्य मेघसमतेति उप्पाइयपव्वयं व सक्खं' औत्पादिकपर्वतमिव साक्षादित्यर्थः ‘मत्तं मेहमिव गुलुगुलंतं मनपवणज- इणवेगं' मनःपवनजयीवेगोयस्यसतथाऽतस्तं, शेषंतुलिखितमेवास्ति, वाचनान्तरे त्विदंसाक्षाल्लिखितमेव दृश्यत इति। 'कयबलिकम्मे'त्तिदेवानांकृतबलिका कयकोउयमंगलापायच्छित्ते'त्तिकृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानियेन स, तथा, तत्र कौतुकानि-मषीपुण्ड्रादीनि मङ्गलानि-सिद्धार्थःकादीनि ‘सन्नद्धबद्धवम्मियकवए'त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितोःवर्मतया कृतोऽङ्गे निवेशनात् कवचः-कङ्कटो येनसतथा, ततः कर्मधारयः, 'उप्पीलियसरासणपट्टिए'त्ति उत्पीडिता-गुणसारणेन कृतीवपीडा शरासनपट्टिका-धनुर्दण्डो येन स तथा, उत्पीडिता वा-बाही बद्धा शरासनपट्टिका-बाहुपट्टिका येन स तथा, 'पिणद्धगेवेञ्ज विमलवरबद्धचिंधपट्टे'त्ति पिनद्धं-परिहितं ग्रैवेयक-ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिह्नपट्टो-योधचिह्नपट्टो येन स तथा, ततः कर्मधारयः। 'गहियाउहपहरणे'त्तिगृहीतानिआयुधानि-शस्त्रानिप्रहरणाय-परेषांप्रहारकरणाय येन स तथा, अथवाऽऽयुधानि-अक्षेप्यशस्त्रानिखगादीनि प्रहरणानि तु-क्षेप्यशस्त्रानि नाराचादीनि ततोगृहीतान्यायुधप्रहरणानियेन स तथा, 'सकोरिंटमल्लदामेणं'तिसह कोरिण्टप्रधानैः-कोरिण्टकाभिधानकुसुमगुच्छैाल्यदामभि-पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगे'त्ति चतुर्णां चामराणां वालैर्वीजितमङ्गं यस्य सतथा, मंगलजयसद्दकयालोए'त्ति मङ्गलो-माङ्गल्योजयशब्दः कृतो-जनैर्विहित आलोके-दर्शने यस्य स तथा __ “एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम्-'अनेगगणनायगदंडनायगराईसरतलवरमाइंबियकोडुंबियमंतिमहामंतिगणगदवारियअमच्चचेडपीढमद्दणगरनिगमसेतुसेनावइसत्थवाहदूयसंघिपाल सद्धिं संपरिबुडेधवलमहामेहनिग्गएविवगहगणदिप्पंतरिक्ख-तारागणाणमज्झे ससिव्व पियदंसणे नरवई मज्झणधराओ पडिनिक्खमइ मज्जणधराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छइत्ति Page #343 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ७/-/९/३७२ तत्रानेके ये गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालाः राजानो - माण्डलिकाः ईश्वरा -युवराजाः तलवराः परितुष्टनरपतिप्रदत्तपट्टनबन्धविभूषिता राजस्थानीया माडम्बिका:छिन्नमडम्बाधिपाः कौटुम्बिकाः- कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः महामन्त्रिणोमन्त्रिमण्डलप्रधानाः गणकाः- ज्योतिषिकाः भाण्डागारिका इत्यन्ये दौवारिकाः-प्रतीहाराः अमात्याराज्याधिष्ठायकाः चेटाः-पादमूलिकाः पीठमर्दाः- आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्रकृतयः निगमाः- कारनिका वनिजो वा श्रेष्ठिनः श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो नृपतिनिरूपितचतुरङ्गसैन्यनायकाः सार्थः वाहाः प्रतीताः दूता-अन्येषां राजादेशनिवेदकाः सन्धिपालाः-राज्यसन्धिरक्षकाः । एतेषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः 'सद्धिं 'ति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव अपि तु तैः समितिसमन्तात् परिवृतः परिकरित इति, 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन- हारावच्छादनेन सुष्ठु कृतरतिकं वक्षः-उरो यस्य स तथा, 'जहा चेव उववाइए'त्ति तत्र चैवमिदं सूत्रम्- 'पालंबपलंबमाणपडसुयउत्तरिज्जे' इत्यादि तत्र प्रालम्बेनदीर्घेण प्रलम्बमानेन-झुम्बमानेन पटेन सुष्ठु कृतमुत्तरीयं- उत्तरासङ्गो येन स तथा, 'महया भडचडगरवंदपरिक्खित्ते'त्ति महाभटानां विस्तारवत्सङ्खेन परिकरित इत्यर्थः 'ओयाए 'त्ति 'उपयातः’ उपागतः ‘अभेज्जकवयं’ति परपरहरणाभेद्यावरणं 'वइरपडिरूवगं 'ति वज्रसदृशम् 'एगहत्थिणावित्ति एकेनापि गजेनेत्यर्थः 'पराजिनित्तए'त्ति परानभिभवितुमित्यर्थः । 'हयमहियपवरवीरधाइयविवडियचिंधद्धयपडागे'त्ति हताः - प्रहारदानतो मथिता - माननिर्मथनतः प्रवरवीराः - प्रधानभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः चक्रादिचिह्नप्रधानध्वजः पताकाश्चतदन्या येषां ते तथा ततः कर्म्मधारयोऽतस्तान्, 'किच्छपाणगए 'त्ति कृच्छ्रगतप्राणान्-कष्टपतिप्राणानित्यर्थः 'दिसो दिसिं’'ति दिशः सकाशादन्यस्या दिशि अभिमतदिकूत्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद्दिगपदिक् तद्यथा भवत्येवं, 'पडिसेहित्य'त्ति प्रतिषेधितवान् युद्धान्निवर्त्तितवानित्यर्थः ॥ ३४० मू. (३७३) नायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते! संगामे वट्टमाणे के जइत्था के पराजइत्था ?, गोयमा ! वज्जी विदेहपुत्ते चमरे असुरिंदे असुरकुमारराया जइत्था नव मल्लई नव लेच्छई पराजइत्था । तणं से कूनिए राया रहमुसलं संगां उवद्वियं सेसं जहा महासिलाकंटए नवरं भूयानंदे हत्थिराया जाव रहमुसलसंगामं ओयाए, पुरओ य से सक्के देविंदे देवराया, एवं तहेव जावचिट्ठति, मग्गओ य से चमरे असुरिदे असुरकुमारराया एवं महं आया सं किढिणपडिरूवगं चिउव्वित्ताणं चिट्ठइ, एवं खलु तओ इंदा संगामं संगामेति, तंजहा-देविंदे य मणुइंदे य असुर्रिदेय, एगहत्थिणावि णं पभू कूनिए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहित्था । से केणट्टेणं भंते ! रहमुसले संगामे २ ?, गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अनासए असारहिए अमारोहए समुसले महया जणक्खयं जणवहं जणप्पमद्दं जणसंवट्टकप्पं रुहिरकद्दमं करेमाणे सव्वओ समंता परिधावित्था से तेणट्टेणं जाव रहमुसले संगामे । रहमुसले णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ ?, गोयमा ! छन्नउतिं जणसय Page #344 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-९ '३४१ साहस्सीओ वहियाओ। तेणं भंते ! मणुया निस्सीला जाव उववन्ना?, गोयमा! तत्थ णं दस साहस्सीओ एगाए मच्छीए कुञ्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाए, अवसेसा ओसन्नं नरगतिरिक्खजोनिएसु उववन्ना। मू. (३७४) कम्हाणंभंते! सक्के देविंद देवराया चमरे असुरिदै असुरकुमारराया कूनियस्स रनो साहेज़ दलइत्था। गोयमा! सक्केदेविंदेदेवरायापुव्वसंगतिएचमरे असुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सक्के देविंदे देवरायाचमरे यअसुरिंदे असुरकुमारराया कूनियस्सरन्नो साहिलं दलइत्था। मू. (३७५) बहुजणे णं भंते ! अन्नमन्स एवमाइक्खंति जाव परुति एवं खलु बहवे मणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं?, गोयमा ! जन्नं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसुमिच्छंते एवमाहंसु अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि। एवं खलु गोयमा! तेणंकालेणं तेणंसमएणं वेसाली नामनगरी होत्था, वन्नओ, तत्थणं वेसालीए नगरीए वरुणे नामं नागनत्तुए परिवसइ अड्डेजाव अपरिभूए समणोवासए अभिगयजीवा जीवा जावपडिलाभेमाणेछटुंछट्टेणं अनिक्खित्तेणंतवोकम्मेणंअप्पाणंभावेमाणे विहरति, तएणंते वरुणे नागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणंबलाभियोगेणंरहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अट्ठमभत्तं अनुवट्टेति अट्ठमभत्तं अनुवट्टेता कोडुंबियपुरिसे सद्दावेइ २ एवं वदासी खिप्पामेव भो देवाणुप्पिया! चाउग्घंटेआसरहंजुत्तामेव उवठ्ठावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाणत्तियं पञ्चप्पिणह। तएणं से कोडुबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति हयगयरह जाव सन्नाहेति २ जेणेव वरूणे नागनत्तुएजाव पञ्चप्पिणंति, तएणं से वरुणे नागनत्तुए जेणेव मज्झणघरे तेणेव उवागच्छतिजहा कूणिओजावपायच्छितेसव्वालंकारविभूसिएसनद्धबद्ध सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अनंगगणनायग जाव दूयसंधिपाल सद्धिं संपरिवुडे मजणधराओ पडिनिक्खमति पडिनिक्खमित्ताजेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छइत्ता चाउग्घंटं आसहं दुरूहइ २ हयगयरह जाव संपरिवुडे महया भडचडगर० जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइरत्ता रहमुसलं संगामं ओयाओ। तए णं से वरुणे नागणत्तुए रहमुसलं संगामं ओयाए समाणे अयमोयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगामं संगामेमाणस्सजे पुब्बिं पहणइ से पडिहमित्तए अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं संगाम संगामेति, तएणंतस्स वरुणस्स नागनत्तुयस्सरहमुसलंसंगाम संगामेमाणस्स एगे पुरिसे सरिसए सरिसत्तए Page #345 -------------------------------------------------------------------------- ________________ ३४२ भगवतीअङ्गसूत्रं ७/-/९/३७५ सरिसव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागए, तए णं से पुरिसे वरुणं नागनत्तुयं एवं वयासी। पहण भो वरुणा! नागणत्तुया ! प०२, तएणं से वरुणे नागनत्तुए तंपुरिसं एवं वदासीनो खलु मे कप्पइ देवाणुप्पिया! पुब्बिं अहयस्स पहनित्तए, तुमंचेवणं पुव्वं पहणाहि, तएणं से पुरिसे वरुणं नागनत्तुएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे घणु पामुसइ २ उसुं परामुसइ उसुं परामुसित्ता ठाणं ठाति ठाणं ठिच्चा आययकन्नाययं उसुंकरेइआययकन्नाययं उसुं करेत्ता वरुणं नागनत्तुयं गाढप्पहारी करे।। तएणं से वरुणे नागनत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे घj परामुसइ घणु परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता आययकन्नाययं उसुं करेइ आययकन्नाययं० २ तं पुरिसंएगाहच्चं कूडाहचंजीवियाओ ववरोवइ।। तएणं से वरुणे नागनत्तुए तेणंपुरिसेणंगाढप्पहारी कए समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारनिज्जमितिकट्ठ तुरए निगिण्हइ तुरए निगिहित्ता रहं परावत्तेइ रहं परावत्तित्तारहमुसलाओ संगामाओ पडिनिक्खमतिरएगंतमंतंअवक्कमइ एगंतमंतंअवक्कमित्ता तुरए निगिण्हइ २ रहं ठवेइ २ ता रहाओ पच्चोरुहइ रहाओ २ रहाओ तुरए मोएइ तुरए मोएत्ता तुरएविसजेइ २ त्ता २ दब्भसंथारगंसंथरइ २ दब्भसं० दुरूहइ२ पुरच्छाभिमुहे संपलियंकनिसन्ने करयल जाव कट्ठ एवं वयासी-- नमोत्थुणं अरिहंताणंजावसंपत्ताणंनमोऽत्युणं समणस्स भगवओमहावीरस्सआइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामिणं भगवन्तं तत्थगयं इहगए पासउ मे से भगवंतत्थगए जाव वंदति नमसति २ एवं वयासी। पुबिपि मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जावज्जीवाए एवंजाव थूलए परिग्गहे पच्चक्खाएजावज्जीवाए, इयाणिंपिणंअरिहंतस्स भगवओ महावीरस्स अंतियं सव्वं पाणातिवायं पञ्चक्खामि जावज्जीवाए एवंजहा खंदओ जाव एयंपिणं चरमेहिं ऊसासनीसासेहिं वोसिरिस्सामित्तिक? सन्नाहपट्टमुयइ सन्नाहपट्टमुइत्ता सल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता आलोइयपडिक्कंते समाहिपत्ते आनुपुबीए कालगए। तए णं तस्स वरुणस्स नागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणंपुरिसेणंगाढप्पहारीकए समाणे अत्थामे अबलेजावअधारनिजमितिकटुवरुणंणनगनत्तुयं रहमुसलाओ संगामाओ पडिनिक्खममाणं पासइ पासइत्तातुरए निगेण्हइ तुरए निगेण्हित्ता जहा वरुणे जाव तुरए विसज्जेति पडसंथारगं दुरूहइ पडसंथारगंदुरूहित्ता पुरत्थाभिमुहे जाव अंजलिं कटु एवं वयासी जाइंणंभंते! मम पियबालवयस्सस्सवरुणस्स नागनत्तुयस्ससीलाईवयाइंगुणाइंवेरमणाई पच्चक्खाणपोसहोववासाइंताइणंममंपि भवंतुत्तिकट्ठसन्नाहपट्टमुयइ २ सल्लुद्धरणंकरेति सल्लुद्धरणं करेत्ता आनुपुव्वीए कालगए, तए णं तं वरुणं नागणत्तुयं कालगयं जानित्ता अहासन्निहिएहिं वाणमंतरेहिंदेवेहिंदिव्वे सुरभिगंधोदगवासे बुट्टेदसद्धवन्नेकुसुमेनिवाडिएदिव्वेयगीयगंधव्वनिनादे कए यावि होत्था। Page #346 -------------------------------------------------------------------------- ________________ ३४३ शतकं-७, वर्गः-, उद्देशकः-९ तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविढि दिव्वं देवजुतिं दिव्वं देवानुभागं सुनित्ताय पासित्ताय बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति-एवं खलु देवाणुप्पिया! बहवे मणुस्सा जाव उववत्तारो भवंति ॥ वृ. 'सारुढ'त्ति संरुष्टाः मनसा परिकुविय'त्तिशरीरे समन्ताद्दर्शितकोपविकाराः 'समरवहिय'त्तिसङ्ग्रामे हताः ‘रहमुसले'त्ति यत्र रथो मुशलेन युक्तः परिघावन् महाजनक्षयं कृतवान् असौ रथमुशलः ‘मग्गओ'त्ति पृष्ठतः ‘आयसं'ति लोहमयं 'किढिणपडिरूवगं'तिकिठिनंवंशमयस्तापसम्बन्धीभाजनविशेषस्तप्रतिरूपकं तदाकारंवस्तु 'अनासए'त्ति अश्वरहितः ‘असारहिए'त्ति असारथिकः ‘अनारोहए'त्ति अनारोहकः' योधवर्जितः ‘महताजणक्खयंति महाजनविनाशं 'जणवह'तिजनवधंजनव्यथां वा ‘जणपमद्देति लोकचूर्णनं 'जणसंवट्टकप्पं ति जनसंवर्तइवलोकसंहार इव जनसंवर्कल्पोऽतस्तम्। ___ 'एगेदेवलोगेसु उववन्ने एगेसुकुलपच्चायाए'तिति एतत्स्वतएव वक्ष्यति। 'पुव्वसंगइए'त्ति कार्तिकश्रेष्ठयवस्थायां शक्रस्य कूनिकजीवो मित्रमभवत् परियायसंगइए'त्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्ती मित्रमासीदिति । _ 'जनं से बहुजणो अन्नमन्नस्स एवमाइक्खई' इत्यत्रैकवचनप्रकमे 'जे तेएवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः ‘अहिगयजीवाजीवे'इत्यत्र यावत्करणात् ‘उवलद्धपुन्नपावा' इत्यादिदृश्यं पडिलाभेमाणे'त्ति,इदंच ‘समणे निग्गंथेफासुएणंएसनिज्जेणंअसणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभमाणे विहरइ' इत्येवं दृश्यं, 'चाउग्घंटे'ति घण्टाचतुष्टयोपेतम् ‘आसरहंति अश्ववहनीयं रथं 'जुत्तामेव'त्ति युक्तमेव रथसामग्रयेति गम्यं सज्झय'मित्यत्र यावत्करणादिदं दृश्यं । 'सघंटेसपडागंसतोरणवरंसणंदिघोसंसकिंकिणीहेमजालपेरंतपरिक्खित्तं सकिङ्किणीकेनक्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेनिसकणगनिउत्तदारुयाग' हैमवतानि-हिमवद्गिरिजातानि चित्रानि-विचित्रानि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हि दृढोभवतीति तद्रहणं कनकनियुक्तानि नियुक्तकनकानि दारूनि यत्र स तथा तं 'सुसंविद्धचक्कमंडलधुरागं' सुष्ठु संविद्धे चक्रे यत्र मण्डला च-वृत्ता धूर्यत्र स तथा तं 'कालायससुकयनेमिजंतकम्म' कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्म-बन्धनक्रिया यत्र स तथा तम् - 'आइन्नवरतुरयसुसंपउत्तं जात्यप्रधानाश्वैः सुष्ठुसंप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं' कुशलनररूपो यश्छेकसारथि-दक्षप्राजिता तेन सुष्ठु संप्रगृहीतो यः स तथा तं० 'सरसयबत्तीसयतोणपरिमंडियं' शराणांशतंप्रत्येकं येषुतेशरशतास्तैात्रिंशतातोणैः-शरधिभि परिमण्डितोयः सतथातं० 'सकंकडवडेंसगं' सह कङ्कटैः-कवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैर्य सतथातं० 'सचावसरपहरणावरणभरियजोहजुद्धसज्जं’ सह चापशरैर्यानिप्रहरणानि-खड्गादीनी आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसज्जश्च-युद्धप्रगुणो यः स तथा तं, 'चाउग्घंटं आसरहं जुत्तामेव त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यत इति । ___ 'अयमेयारूवं'त्ति प्राकृतत्वादिदम् एतद्रुपं वक्ष्यमाणरूपं ‘सरिसए'ति सशकः-समानः ‘सरिसत्तए'त्ति सशत्वक् ‘सरिसव्वए'त्तिसग्वयाः ‘सरिसभंडमत्तोवगरणे'त्तिसशीभाण्डमात्रा Page #347 -------------------------------------------------------------------------- ________________ ३४४ भगवतीअङ्गसूत्रं ७/-/९/३७५ प्रहरणकोशादिरूपा उपकरणंच-कङ्कटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति 'आसुरुत्ते'त्ति आशु-शीघ्रं रुप्तः-कोपोदयाद्विमूढः ‘रूप लुप विमोहने' इति वचनात्, स्फुरितकोपलिङ्गो वा, यावत्करणादिदंश्यं रुठे कुविएचंडिक्किए'त्तितत्र ‘रुष्टः' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः 'चाण्डिक्यितः' सञ्जातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना दीप्यमान इव एकार्थिःकावते शब्दाः कोपप्रकर्षप्रतिपादनार्थःमुक्ताः। 'ठाणं'तिपादन्यासविशेषलक्षणं ठाति'त्ति करोति 'आययकन्नाययंतिआयतः-आकृष्टः सामान्येन स एव कर्णायतः-आकर्णमाकृष्ट आयतकायतस्तम्, ‘एगाहच्चंति एका हत्या-हननं प्रहारो यत्रजीवितव्यपरोपणेतदेकाहत्यं तद्यथा भवति, 'कूडाहच्चं तिकूटेइवतथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-आहननंयत्रतत् कूटाहत्यम् ‘अत्थामे'त्ति अस्थामा' सामान्यतः शक्तिविकलः ‘अबले'त्ति शरीरशक्तिवर्जितः ‘अवीरिए'त्ति मानसशक्तिवर्जितः 'अपुरिस्कारपरक्कमेत्ति व्यक्तं नवरं पुरुषकारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारनिजं तिआत्मनो धरणं कर्तुमशक्यम् 'इतिकट्ठ'त्तिइतिकृत्वा इतिहेतोरित्यर्थः 'तुरए निगिण्हइत्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः ‘एगंतमंतंति 'एकान्तं' विजनम् 'अनंत' भूमिभाग ‘सीलाइंति फलानपेक्षाः प्रवृत्तयः ताश्चप्रक्रमाच्छुभाः 'वयाई'तिअहिंसादीनि 'गुणाई तिगुणव्रतानि 'वेरमणाइंति सामान्येन रागादिविरतयः पच्चक्खाणपोसहोववासाइंति प्रत्याख्यान-पौरुष्यादिविषयंपौषधोपवास--पर्वदिनोपवासः 'गीयगंधव्वनिनाए'त्तिगीतं-गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्वनिनादः।। मू. (३७६) वरुणेणं भंते ! नागनतुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थणं अत्थेगतियाणं देवाणं चत्तारि पलिओवमानि ठिती पन्नत्ता, तत्तणं वरुणस्सवि देवस्स चत्तारि पलिओवमाइंठिती पन्नत्ता। से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहितिजाव अंते करेहिति वरुणस्सणंभंते! नागनत्तुयस्सपियबालवयंसए कालमासे कालं किच्चा कहिं गए? कहिं उववन्ने? गोयमा ! सुकुले पञ्चायाते । से णं भंते ! तओहिंतो अणंतरं उव्वट्टित्ता कहिं गच्छहिति कहिं उववजहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेंति। सेवं भंते ! सेवं भंते ! ति॥ वृ, 'कालमासे'त्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उववन्नेत्ति प्रश्नद्वये ‘सोहम्मे' त्याद्येकमेवोत्तरंगमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । ‘आउक्खएणं' आयुःकर्मदलिकनिर्जरणेन ‘भवक्खएणं'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिइक्खएणं'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति। शतक-७ उद्देशकः-९ समाप्तः -शतक-७ उद्देशकः-१०:वृ. अनन्तरोद्देशके परमतनिरास उक्तो दशमेऽपि स एवोच्यते इत्येवंसम्बन्धस्यास्येदं सूत्रम् Page #348 -------------------------------------------------------------------------- ________________ शतकं -७, वर्गः, उद्देशकः - १० ३४५ मू. (३७७) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था वण्णओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलापट्टए वन्नओ, तस्सं णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा - कालोदाई सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई । तए णं तेसिं अन्नउत्थियाणं अन्नया कयाइं एगयओ समुवागयाणं सन्निविद्वाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु समणे नायपुत्ते पंच अत्थिकाए पन्नवेति, तंजहा-धम्मत्थिकायं जाव आगासत्थिकायं । तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेति, तंजहा धम्मत्थिकायं अधम्मत्थि कायं आगासत्थिकायं पोग्गलत्थिकायं, एगं च समणे नायपुत्ते जीवत्थिकायं अरूविकायं जीवकायं पन्नवेति । तत्थ णं समणे नायपुत्ते चत्तारि अत्थिकाए अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं जीवत्थिकायं, एगंच णं समणे नायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेति, से कहमेयं मन्ने एवं । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूईनामं अनगारे गोयमगोत्तेणं एवं जहा बितियसए नियंठुद्देसए जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्तपाणं पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति । तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्नं सद्दावेंति अन्नमन्नं सद्दावेत्तां एवं वयासी एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविप्पकडा अयं च णं गोयमे अमंह अदूरसामंतेणं वीइवयइ तं सेयं खलु देवाणुप्पिया ! अम्हं गोयमं एयमट्ठ पुच्छित्तएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुणेति २ त्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति तेणेव उवागच्छित्ता ते भगवं गोयमं एवं वयासी एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे नायपुत्ते पंच अत्थिकाए पन्नवेति, तंजा-धम्मत्थिकायं जाव आगासत्थिकायं, तं चेव जाव रूविकायं अजीवकायं पन्नवेति से कहमेयं भंते! गोयमा ! एवं । ― तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवाणुप्पिया ! अत्थिभावं नत्थित्ति वदामो नत्थिभावं अत्थित्ति वदामो, अम्हे णं देवाणुप्पिया ! सव्वं अत्थिभावं अत्थीति वदामो सव्वं नत्थिभावं नत्थीति वयामो, तं चेय सा खलु तुब्भे देवाणुप्पिया ! एयमठ्ठे सयमेव पच्चुवेक्खहत्तिकट्टु ते अन्नउत्थिए एवं वयासी एवं २ जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे एवं जहा नियंठुद्देस जाव भत्तपाणं पडिदंसेति भत्तपाणं पडिदंसेत्ता समणं भगवं महावीरं वंदइ नमंसइ २ नच्चासन्ने जाव पज्जुवासति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने याव होत्था, कालोदाई य तं देतं हव्वमागए, कालोदाईति समणे भगवं महावीरे कालोदाइं एवं वयासी-से नूनं कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निविद्वाणं तहेव जाव से कहमेयं मन्ने एवं । Page #349 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं७/-/१०/३७७ से नूनं कालोदाईअत्थे समढे?, हंताअत्थितं, सच्चेणंएसमढे कालोदाई अहं पंचत्थिकार्य पनवेमि, तंजहा-धम्मत्थिकायंजावपोग्गलस्थिकाय, तत्थणंअहंचत्तारिअस्थिकाएअजीवस्थिकाए अजीवतया पन्नवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीरंएवं वदासी-एयंसिणंभंते! धम्मस्थिकायंसिअधम्मत्थिकार्यसि आगासत्थिकायंसि अरूविकार्यसि अजीवकायंसि चक्किया केइ आसइत्तए वा १ सइत्तए वा २ चिट्ठइत्तए वा ३ नीसीइत्तए वा ४ तुयट्टित्तए वा ५ ?, नो तिणढे०, कालोदाई एगंसि णं पोग्गलत्थिकार्यसि रूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा। एयंसिणं भंते ! पोग्गलस्थिकायंसि रूविकायंसि अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कजंति!, नो इणढे समढे कालोदाई!। एयंसिणं जीवत्थिकार्यसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता कजंति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामिणं भंते ! तुभं अंतियं धम्मं निसामेत्तए एवं जहा खंदए तहेव पव्वइए तहेव एक्कारस अंगाईजाव विहरइ। वृ.'तेण मित्यादि, एगयओसमुवागयाणं तिस्थानान्तरेभ्यएकत्रस्थानेसमागतानामागत्य च‘सन्निविठ्ठाणं'ति उपविष्टानाम्, उपवेशनंचोत्कुटुकत्वादिनाऽपिस्यादतआह-सन्निसन्नाणं'ति संगततया निषन्नानां सुखासीनानामिति यावत् ‘अस्थिकाए'त्ति प्रदेशराशीन् 'अजीवकाए'त्ति अजीवाश्च-ते अचेतनाः कायाश्च-राशयोऽजीवकायास्तान् ‘जीवत्थिकाय'मित्येतस्य स्वरूपविशेषणायाह-'अरूविकाय'ति अमूर्त्तमित्यर्थः । ___'जीवकाय'ति जीवनं जीवो-ज्ञानाधुपयोगस्तप्रधानः कायो जीवकायोऽतस्तं, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, ‘सेकहमेयं मन्ने एवं ?' ति अथ कथमेदस्तिकायवस्तु मन्य इति वितर्कार्थः ‘एवम्' अमुनाऽचेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा अविप्पकड'त्ति इयं कथ-एषाऽस्तिकायक्तव्यताऽप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अथवान विशेषेणप्रकटा-प्रतीता अविप्रकटा, ‘अविउप्पकड'त्ति पाठान्तरंतत्रअविद्वप्रकृताः अविज्ञप्रकृताअथवान विशेषतउत्-प्राबल्यतश्चप्रकटाअव्युत्प्रकटा 'अयंचत्ति अयंपुनः "तंचेयसाइति यस्माद्वयंसर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' मनसा 'वेदसत्तिपाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन ‘एयमट्ठति अमुमस्तिकायस्वरूपलक्षणमर्थं स्वयमेव 'प्रत्युपेक्षध्वं' पर्यालोचयतेति, 'महाकहापडिवन्ने'त्तिमहाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन, एयंसिणं'ति एतस्मिन् उक्तस्वरूपे 'चक्किया केइ'त्ति शक्नुयात् कश्चित् ॥ “एयंसिणं भंते! पोग्गलत्थिकायंसि'इत्यादि, अयमस्य भावार्थः-जीवसम्बन्धीनि पापकाण्यऽशुभस्वरूपफलक्षणविपाकदायीनि पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जित्वात्तस्य, जीवास्तिकायएवच तानितथा भवन्ति अनुभवयुक्तत्वात्तस्येति।प्राक्कालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्ता, अघुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफलविपाकादीनि Page #350 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-१० ३४७ भवन्ति तथोपदिदर्शयिषुः ‘एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह ___ मू. (३७८) तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ गुणसिलए चेइए पडिनिक्खमति बहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिले नामंचेइए होत्या, तएणं समणे भगवंमहावीरेअन्नयाकयाइ जावसमोसढेपरिसापडिगया, तएणंसेकालोदाईअनगारे अन्नया कयाइ जणेव समणे भगवंमहावीरे तेणेव उवागच्छइ २ समणं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अस्थिणं भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता अथि। कहन्नभंते! जीवाणंपावा कम्मापावफलविवागसंजुत्ताकजंति?, कालोदाईसेजहानामए केइपुरिसेमणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं विससंमिस्संभोयणं जेज्जा तस्सणंभोयणस्स आवाए भद्दएभवति तओ पच्छा परिणममाणे परि० दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुजो २ परिणमति एवामेव कालोदाईजीवाणं पाणाइवाए जाव मिच्छादसणसल्ले तस्सणं आवाए भद्दए भवइ तओ पच्चा विपरिणममाणे २ दुरूवत्ताए जाव भुजो २ परिणमति । एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवाग० जाव कजंति । अस्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कजंति?, हंता अस्थि, कहन्नं भंते! जीवाणं कल्लाणा कम्मा जाव कजंति?, कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाकुलं ओसहमिस्सं भोयणं भुंजेजा, तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिणमाणे २ सुरूवत्ताए सुवन्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुज्जो २ परिणमति एवामेव कालोदाई! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए नो भद्दए भवइ तओ पच्छा परिणममाणे २ सुरूवत्ताए जाव नो दुक्खत्ताए भुजो २ परिणमइ, एवं खलु कालोदाई! जीवाणंकल्लाणा कम्मा जाव कजंति वृ. 'अस्थि ण'मित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्मानि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धं ति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वान तथाविधं स्यादितीदं विशेषणं, शुद्धं-भक्तदोषवर्जितं, ततःकर्मधारयः, स्थालीपाकेन वाशुद्धमितिविग्रहः, 'अट्ठारसवंजणाउलं'तिअष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकस्तक्रादिभिर्वा आकुलं-सङ्कीर्णयत्तत्तथा, अथवाऽष्टादशभेदंच तद्वयञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते॥१॥ “सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावनिया १० मूलफला ११ हरियगं १२ डागो १३॥ ॥२॥ होई रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव। अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ तत्रमांसत्रयं-जलजादिसत्कं 'जूषो' मुद्गतन्दुलजीरककटुभाण्डादिरसः भक्ष्यानि खण्डखाद्यादीनि 'गुललावनिया' गुडर्पप्परर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदं 'हरितकं' जीरकादि 'डाको' वास्तुलकादिभर्जिका ‘रसालूः' मज्जिका, तल्लक्षणं चेदम्॥१॥ “दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा । दस खंडगुलपलाई एस रसालू निवइजोगो।। Page #351 -------------------------------------------------------------------------- ________________ ३४८ भगवतीअङ्गसूत्रं ७/-/१०/३७८ 'पान' सुरादि ‘पानीयं जलं पानकं द्राक्षापानकादिशाकः-तक्रसिद्ध इति, आवाय' 'त्ति आपातस्तप्रथमतया संसर्ग : 'भद्दए'त्तिमधुरत्वान्मनोहरः 'दुरूवत्ताए'त्ति दूरूपतया हेतूभूतया 'जहा महासवए'त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहाप्यध्येयम्, 'एवामेव'त्ति विषमिश्रभोजनवत् । ‘जीवा णं भंते ! पाणाइवाए'इत्यादौ भवतीतिशेषः 'तस्स णं'ति तस्य प्राणातिपातादेः 'तओ पच्छा विपरिणममाणे'त्ति 'ततः पश्चात्' आपातानन्तरं 'विपरिणमत्' परिणामान्तरानि गच्छत् प्राणातिपातादि कार्ये गारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति 'दूरूवत्ताए'त्ति दूरूपताहेतुतया परिणमति दूरूपतां करोतीत्यर्थः। ___'ओसहमिस्सं'तिऔषधं-महातिक्तकघृतादि ‘एवामेव'त्ति औषधमिश्रभोजनवत् 'तस्स णं'तिप्रानितापातविरमणादेः ‘आवाएनोभद्दए भवति'त्तिइन्द्रियप्रतिकूलत्वात्, परिणममाणे'त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म परिणामान्तरानि गच्छत् । अनन्तरं कर्मानि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरपयति मू. (३७९) दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगनिकायंसमारंभंति तत्थ णंएगे पुरिसे अगनिकायं उजालेतिएगे पुरिसे अगनिकायंनिव्वावेति, एएसि णं भंते ! दोण्हं पुरिसाणं कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराएचेवकयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव?, जे से पुरिसे अगनिकायं उज्जालेइ जे वा से पुरिसे अगनिकायं निव्वावेति? कालोदाई ! तत्थ णं जे से पुरिसे अगनिकायं उज्जालेइ से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थणंजे से पुरिसे अगनिकायं निव्वावेइ सेणंपुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव। सेकेणटेणंभंते! एवं वुच्चइ-तत्थणंजे से पुरिसे जाव अप्पवेयणतराए चेव?, कालोदाई तत्थ णंजे से पुरिसे अगनिकायं उज्जालेइ से णं पुरिसे बहुतरागंपुढविकायं समारंभति बहुतरागं आउक्कायं समारंभतिअप्पतरायं तेऊकायं समारंभति बहुतरागंवाऊकायं समारंभति बहुतरागं वणस्सइकायं समारंभति बहुतरागं तसकायं समारंभति। तत्थणंजे से पुरिसे अगनिकायंनिव्वावेति से णं पुरिसे अप्पतरागंपुढविक्कायं समारंभइ अप्पतरागं आउक्कायं समारंभइ बहुतरागं तेउवायं समारंभति अप्पतरागं वाउक्कायं समारंभइ अप्पतरागंवणस्सइकायंसमारंभइ अप्पतरागंतसकायंसमारंभति से तेणतुणं कालोदाई! जाव अप्पवेयणतराए चेव ॥ - वृ. 'दो भंते!' इत्यादि, 'अगनिकायं समारंभंति'त्ति तेजःकायं समारभेते उपद्रवयतः, तत्रैक उज्ज्वालनेनान्यस्तु विध्यापनेन, तत्रोज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणांविनाशोऽप्यस्ति तथैव दर्शनात्, अत उक्तं 'तत्थ णं एगे' इत्यादि. 'महाकम्मतराए चेव'त्ति अतिशयेन महत्कर्म-ज्ञानावरणादिकं यस्य स तथा, चैवशब्दः समुच्चये, एवं 'महाकिरियतराए चेव'त्ति नवरं क्रिया-दाहरूपा ‘महासवतराए चेव'त्ति बृहत्क Page #352 -------------------------------------------------------------------------- ________________ ३४९ शतकं-७, वर्गः-, उद्देशकः-१० मर्मबन्धहेतुकः 'महावेयणतराए चेव'त्ति महती वेदना जीवानां यस्मात्स तथा। अनन्तरमग्निवक्तव्यतोक्ता, अग्निश्च सचेतनः सन्नवभासते, एवमचित्ताअपिपुद्गलाः किमवभासन्ते? इति प्रश्नयन्नाह मू. (३८०) अस्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोवेति तवेति पभासेंति हंता अत्थि। कयरे णं भंते ! अचित्तावि पोग्गला ओभासंति जाव पभासेंति? कालोदाई ! कुद्धस्स अनगारस्स तेयलेस्सा निसट्ठा समाणी दूरं गंता दूरं निपतइ देसंगंता देसं निपतइ जहिं जहिं चणं सा निपतइ तहिं तहिं च णं ते अचित्तावि पोग्गला ओभासंति जाव पभासंति। एएणं कालोदाई! ते अचित्तावि पोग्गला ओभासंतिजाव पभासेंति, तएणं से कालोदाई अनगारे समणं भगवं महावीरं वंदति नमंसति २ बहूहिं चउत्थछट्ठम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सव्वदुक्खप्पहीणे । सेवं भंते ! सेवं भंते ! त्ति। वृ. 'अत्थि णमित्यादि, 'अचित्तावि'त्ति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति'त्ति सप्रकाशा भवन्ति ‘उज्जोइंति'त्तिवस्तूदद्योतयन्ति तवंति'त्ति तापं कुर्वन्ति ‘पभासंति'त्ति तथाविधवस्तुदाहकत्वेन प्रभावं लभन्ते 'कुद्धस्स'त्ति विभक्तिपरिणामाक्रुद्धेन 'दूरं गन्ता दूरं निवयइत्ति दूरगामिनीति दूरे निपततीत्यर्थः । अथवा दूरे गत्वा दूरे निपततीत्यर्थः, 'देसं गंता देसं निवयइत्ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदर्भादौ गमनस्वभावेऽपि देशे तदर्डादौनिपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिंजहिंच'त्ति यत्र यत्र दूरेवा तद्देशे वासा तजोलेश्या निपतति 'तहिं तहिं तत्र तत्र दूरे तद्देशे वा 'ते'त्ति तेजोलेश्यासम्बन्धिनः। शतकं-७ उद्देशकः-१० समाप्तः शिष्टोपदिष्टयष्टया पदविन्यासं शनैरहं कुर्वन् । सप्तमशतविवृतिपतं लचितवान् वृद्धपुरुष इव ॥ शतकं-७ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरता ___ भगवतीअगसूत्रे सप्तमशतकस्य टीका परिसमाप्ता । (शतकं-८) वृ. पूर्वं पुद्गलादयो भावाः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विव्रियते, तस्य चोद्देशसङ्ग्रहार्थंः 'पुग्गले'त्यादिगाथामाहमू. (३८१)पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुग ६ मदत्ते ७। पडिनीय ८ बंध ९ आराहणा य १० दस अट्ठमंमि सए। वृ. 'पोग्गल'त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १, 'आसीविस'त्ति आशीविषादिविषयो द्वितीयः २ ‘रुक्ख'त्ति सङ्ख्यातजीवादिवृक्षविषयस्तृतीयः३ Page #353 -------------------------------------------------------------------------- ________________ ३५० भगवतीअङ्गसूत्रं ८/-1-1३८१ 'किरिय'त्ति कायिक्यादिक्रियाभिधानार्थःश्चतुर्थः ४ 'आजीवति आजीविकवक्तव्यतार्थः पञ्चमः ५ 'फासुग'त्ति प्रासुकदानादिविषयः षष्ठः ६ 'अदत्ते'त्ति अदत्तादानविचारणार्थः सप्तमः ७ 'पडिनीय'त्ति गुरुप्रत्यनीकाद्यर्थःप्ररूपणार्थोऽष्टमः ८ 'बंध'त्ति प्रयोगबन्धाद्यभिधानार्थो नवमः ९ 'आराहण'त्ति देशाराधनाद्यर्थो दशमः १०॥ शतक-८ उद्देशकः-१:मू. (३८२) रायगिहे जाव एवं वयासी-कइविहा णं भंते ! पोग्गला पन्नत्ता?, गोयमा तिविहा पोग्गला पन्नत्ता, तंजहा-पओगपरिणया मीससापरिणया वीससापरिणया। वृ. 'पओगपरिणय'त्ति जीवव्यापारेण शरीरादितया परिणताः “मीससापरिणय'त्ति मिश्रकपरिणताः-प्रयोगविनसाभ्यां परिणताः प्रयोगपरिणाममत्यजन्तो विनसया स्वभावान्तरमापादितामुक्तकडेवरादिरूपाः, अथवौदारिकादिवर्गणारूपा विनसया निष्पादिताः सन्तो येजीवप्रयोगेणैकेन्द्रियादिशरीरप्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः।। ननुप्रयोगपरिणामोऽप्येवंविधएव ततः कएषां विशेषः?, सत्यं, किन्तु प्रयोगपरिणतेषु विनसा सत्यपि न विवक्षिता इति । 'वीससापरिणय'त्ति स्वभावपरिणताः । अर्थ “पओगपरिणयाण'मित्यादिना ग्रन्थेन नवभिर्दण्डकैः प्रयोगपरिणतपुद्गलान् निरूपयति, तत्र च मू. (३८३) पओगपरिणया णं भंते ! पोग्गला कइविहा पन्नत्ता?, गोयमा ! पंचविहा पन्नत्ता, तंजहा-एगिदियपओगपरिणया बेइंदियपओगपरिणया जाव पंचिंदियपओगपरिणया एगिदियपओगपरिणयाणंभंते! पोग्गला कइविहा पन्नत्ता?, गोयमा! पंचविहा, तंजहा-पुढवि काइयएगिंदियपयोगपरिणया जाव वणस्सइकाइयएगिंदियपयोगपरिणया। पुढविक्काइयएगिदियपओगपरिणया णं भंते ! पोग्गला कइविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहमपुढविक्काइयएगिदियपओगपरिणया बादरपुढविक्काइयएगिंदियपयोगपरिणया, आउक्काइयएगिदियपओगपरिणया एवं चेव, एवंदुपयओ भेदोजाव वणस्सइकाइया य। बेइंदियपयोगपरिणया णं पुच्छा, गोयमा! अनेगविहा पन्नत्ता, तंजहा-, एवं तेइंदियचउरिदियपओगपरिणयावि। पंचिंदियपयोगपरिणयाणं पुच्छा गोयमा ! चउब्विहा पन्नत्ता, तंजहा-नेरइयपंचिंदियपयोगपरिणया तिरिक्ख०, एवं मणुस्स० देवपंचिंदिय० । नेरइयपंचिंदियपओग० पुच्छा, गोयमा! सत्तविहा पन्नत्ता, तंजहा-रयणप्पभापुढविनेरइयपयोगपरिणयावि जाव अहेसत्तमपुढविनेरइय पंचिंदियपयोगपरिणयावि। तिरिक्खजोनियपंचिंदियपओगपरिणया णं पुच्छा, गोयमा ! तिविहा पन्नत्ता, तंजहाजलचरपंचिंदियतिरिक्खजोनिय० थलचरतिरिक्खजोनियपंचिंदिय० खहचरतिरिक्खपंचिंदिय०, जलयरतिरिक्खजोनियपओगपुच्छा, गोयमा! दुविहा पन्नत्ता, तंजहा-समुच्छिमजलयर० गब्भवकंतियजलयर०, थलयरतिरिक्ख० पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा-चउप्पयथलयर० परिसप्पथ- लयर०, चउप्पयथलयर० पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा संमुच्छिमचउप्पयथलयर० गब्भवक्कंतियचउप्पयथलयर। Page #354 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१ ३५१ एवं एएणं अभिलावेणंपरिसप्पा दुविहा पन्नत्ता, तंजहा-उरपरिसप्पा य भुयपरिसप्पा य, उरपरिसप्पादुविहा पन्नत्ता, तंजहा-संमुच्छायगब्भवतियाय, एवंभुयपरिसप्पावि, एवंखहयरावि मणुस्सपंचिंदियपयोगपुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा संमुच्छिममणुस्स० गब्भवक्कंतियमणुस्स०। देवपंचिंदियपयोगपुच्छा, गोयमा! चउब्विहा पन्नत्ता, तंजहाभवणवासिदेवपंचिंदियपयोग० एवंजाव वेमानिया। भवणवासिदेवपंचिंदियपुच्छा, गोयमा ! दसविहा पन्नत्ता, तंजहा-असुरकुमारा जाव थनियकुमारा। एवं एएणं अभिलावणं अट्ठविहा वाणमंतरा पिसाया जाव गंधव्वा । जोइसियापंचविहा पन्नत्ता, तंजहा-चंदविमाणजोतिसियजावताराविमाणजोतिसियदेव० वेमानिया दविहा पन्नत्ता, तंजहा-कप्पोववन्न० कप्पातीतगवेमानिया०, कप्पोवगा दुवालसविहा पन्नत्ता, तंजहा-सोहम्मकप्पोवग० जाव अच्चुयकप्पोवगवेमानिया। कप्पातीत०, गो०! दुविहा पन्नत्ता, तंजहागेवेजकप्पातीतवे० अनुत्तरोववाइयकप्पातीतवे०, गेवेज्जकप्पातीतगा नवविहा पन्नत्ता, तंजहा-हेट्ठिम २ गेवेज्जगकप्पातीतग० जाव उवरिम २ गेविजगकप्पातीय० । अनुत्तरोववाइयप्पातीतगवेमानियदेवपिंचिंदयपयोगपरिणया णं भंते ! पोग्गला कइविहा प०, गोयमा ! पंचविहा पन्नत्ता, तंजहा-विजयअनुत्तरोववाइय० जाव परिण० जाव सव्वट्ठसिद्धअनुत्तरोववाइयदेवपंचिंदिय जाव परिणया। सुहुमपुढविकाइयएगिदियपयोगपरिणयाणंभंते! पोग्गला कइविहा पन्नत्ता?, गोयमा दुविहा पन्नत्ता, पज्जत्तगसुहमपुढविकाइय जाव परिणयायअपज्जत्तसुहुमपुढविकाइयव परिणया य, बादरपुढविकाइयएगिदिय० जाव वणस्सइकाइया, एक्केक्का दुविहा पोग्गला-सुहुमा य बादरा य पज्जत्तगा अपज्जत्तगा य भाणियव्वा बेंदियपयोगपरिणयाणपुच्छा, गोयमा! दुविहा पन्नत्ता, तंजहा पजत्तबेंदियपयोगपरिणया य अपज्जत्तग जाव परिणया य, एवं तेइंदियावि एवं चउरिदियावि। रयणप्पभापुढविनेरइय० पुच्छा, गोयमा! दुविहा पन्नत्ता, तंजहा-पज्जत्तगरयणप्पभापुढवि जाव परिणया य अपज्जत्तगजावपरिणया य, एवंजाव अहेसत्तमा। संमुच्छिमजलयरतिरिक्खपुच्छा, गोयमा! दुविहा पन्नत्ता, तंजहा-पजत्तग० अपज्जत्तग० एवं गब्भवक्कंतियावि, संमुच्छिमचउप्पयथलयरा एवं चेव गब्भवक्कंतिया य, एवं जाव संमुच्छिमखहयरगब्भवतिया य एकेके पज्जत्तगा य अपजत्तगाय भानियव्वा । संमुच्छिममणुस्सपंचिंदियपुच्छा, गोयमा! एगविहापन्नत्ता, अपजत्तगाचेव।गब्भवक्कंतियमणुस्सपंचिंदियपुच्छा, गोयमा! दुविहा पन्नत्ता, तंजहा-पज्जत्तगगब्भवक्कंतियाविअपजत्तगगब्भवक्कंतियावि। ___ असुरकुमारभवणवासिदेवाणंपुच्छा, गोयमा! दुविहा पन्नत्ता, तंजहा-पञ्जत्तगअसुरकुमार० अपजत्तगअसुर०, एवं जावथनियकुमारापज्जत्तगा अपजत्तगाय, एवंएएणंअभलावेणंदुयएणं भेदेणं पिसाया य जाव गंधव्वा, चंदा जाव ताराविमाणा०, सोहम्मकप्पोवगा जाव अच्चुओ, Page #355 -------------------------------------------------------------------------- ________________ ३५२ यानि दंडगा। भगवतीअङ्गसूत्रं ८/-/१/३८३ हिटि-महिडिमगेविजकप्पातीयजावउवरिमउवरिमगेविज०, विजयअनुत्तरो० जाव अपराजिय० सव्वट्ठसिद्धकप्पातीयपुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा-पज्जत्तसव्वट्ठसिद्धअनुत्तरो० अपजत्तगसव्वट्ठ जाव परिणयावि, २ दंडगा। जे अपजत्ता सुहमपुढवीकाइयएगिदियपयोगपरिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया जे पजत्ता सुहुम० जाव परिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया एवंजाव चउरिदिया पज्जत्ता, नवरंजे पज्जत्तबादरवाउकाइयएगिदियपयोगपरिणयातेओरालियवेउब्वियतेयाकम्मसरीरजाव परिणता, सेसंतंचेव, जे अपज्जत्तरयणप्पभापुढविनेरइयपंचिंदियपयोगपरिणया ते वेउब्वियतेयाकम्मसरीरप्पयोगपरिणया, एवं पञ्जत्तयावि, एवं जाव अहेसत्तमा जे अपज्जत्तगसंमुच्छिमजलयरेणा परिणया ते ओरालियतेयाकम्मासरीर जाव परिणया एवं पजत्तगावि, गब्भवक्कंतिया अपज्जत्तया एवं चेव पज्जत्तयाणं एवं चेव नवरं सरीरगानिचत्तारि जहा बादरवाउक्काइयाणं पञ्जत्तगाणं, एवं जहा जलचरेसुचत्तारि आलावगाभनिया एवं चउप्पयउपरपरिसप्पभुयपरिसप्पखहयरेसुवि चत्तारि आलावगा भानियव्वा। जे संमुच्छिममणुस्सपंचिंदियपयोगपरिणयाते ओरालियतेयाकम्मासरीर जाव परिणया, एवं गब्भवक्कंतियावि अपज्जत्तगावि पजत्तगावि एवं चेव, नवरं सरीरगानिपंच भानियव्वानि, जे अपञ्जत्ता असुरकुमारभवणवासि जहा नेरइया तहेव एवं पज्जत्तगावि, एवं दुयएणं भेदेणं जाव थनियकुमारा एवं पिसाया जाव गंधव्वा चंदा जाव ताराविमाणा, सोहम्मो कप्पो जाव अच्चुओ हेट्ठिम २ गेवेजजावउवरिम २ गेवेज० विजयअनुत्तरोववाइए जवा सव्वदृसिद्धअनु० एक्केकेणं दुयओ भेदो भानियव्वो जाव जे पज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइया जाव परिणया ते वेउवियतेयाकम्मासरीरपयोगपरिणया, दंडगा ३ । ___ जे अपजत्ता सुहुमपुढविकाइयएगिदियपयोगपरिणता ते फासिंदियपयोगपरिणया जे पज्जत्ता सुहपुढविकाइया एवं चेव, जे अपज्जत्ता बादरपुढविक्काइया एवं चेव, एवं पञ्जत्तगावि, एवं चउक्कएणं भेदेणं जाव वणस्सइकाइया, जे अपज्जत्ता बेइंदियपयोगपरिणया ते जिब्मिदियफासिंदियपयोगपरिणयाजे पञ्जत्ता बेइंदिया एवं चेव, एवंजाव चउरिदिया नवरं एकेकं इंदियं वड्डेयव्वंजाव अपजत्ता रयणप्पभापुढविनेरइया पंचिंदियपयोगपरिणया ते सोइंदियचक्खिदियघानिदियजिभिदियफासिंदियपयोगपरिणयाएवं सव्वे भानियव्वा, तिरिक्खजोनियमणुस्सदेवा जाव जे पज्जत्ता सवठ्ठसिद्धअनुत्तरोववाइय जाव परिणया ते सोइंदियचक्विंदिय जाव परिणया४। __ जे अपज्जत्ता सुहुमपुढविकाइयएगिदियओरालियतेयकम्मासरीरप्पयोगपरिणया ते फासिंदियपयोगपरिणयाजे पज्जत्ता सुहुम० एवंचेवबादर० अपज्जत्ता एवं चेव, एवं पञ्जत्तगावि, एवं एएणं अभिलावेणं जस्स जइंदियानि सरीरानि य तानि भानियव्वानि जाव जे य पजत्ता सव्वट्ठसिद्धअनुत्तरोववाइयजाव देवपंचिंदियवेउब्वियतेयाकम्मासरीरपयोपरिणयाते सोइंदियचक्खिंदिय जाव फासिंदियपयोगपरिणया ५। जे अपञ्जत्ता सुहुमपुढविकाइयएगिंदियपयोगपरिणया ते वन्नओ कालवनपरिणयावि नील० लोहिय० हालिद्द० सुकिल्ल० गंधओ सुब्भिगंधपरिणयावि दुन्भिधपरिणयावि रसओ तित्तरस- परिणयवि कडुयरसपरिणयावि कसायरसप० अंबिलरसप० महुररसप० फासओ Page #356 -------------------------------------------------------------------------- ________________ ३५३ शतकं-८, वर्गः-, उद्देशकः-१ कक्खडफासपरि० जाव लुक्खफासपरि० संठाणओ परिमंडलसंठाणपरिणयावि वट्ट० तंस० चउरंस० आयतसंठा-णपरिणयावि, जे पजत्ता सुहमपुढवि० एवं चेव एवंजहाणुपुव्वीए नेयव्वं जाव जे पज्जत्ता सव्वट्ठ-सिद्धअनुत्तरोववाइय जाव पिरणयावि ते वन्नओ कालवन्त्रपरिणयावि जाव आययसंठाणपरिणयावि६। जे अपज्जत्ता सुहुमपुढवि० एगिदियओरालियतेयाकम्मासरीरप्पयोगपरिणया ते वन्नओ कालवनपरि० जाव आययसंठाणपरि० जे पज्जत्ता सुहुमपुढवि० एवं चेव, एवं जहाणुपुव्वीए नेयव्वं जस्स जइ सरीरानि जाव जे पज्जत्ता सव्वट्ठसिद्धअनुत्तरोववाइयदेवपंचिंदियविउव्वियेयाकम्मासरीराजाव पिणया ते वन्नओ कालवनपरिणयावि जाव आयतसंठाणपरिणयावि७ जे अपज्जत्ता सुहुमपुढविकाइयएगिदियफासिंदियपयोगपरिणया ते वन्नओ कालवन्नपरिणया जाव आययसंठाणरिणयावि जे पज्जत्ता सुहुमपुढवि एवं चेव एवं जहाणुपुवीए जस्स जइ इंदियानि तस्स तत्तियानि भनियव्वानि जाव जे पञ्जत्ता सव्वट्ठसिद्धअनुत्तरजावदेवपंचिंदियसोइंदिय जाव फासिंदियपयोगपरिणयावि ते वन्नओ कालवन्नपरिणया जाव आययसंठाणपरिणयावि८। जे अपजत्ता सुहुमपुढविकाइयएगिंदियओरालियतेयाकम्माफासिंदियपयोगपरिणया ते वन्नओ कालवनपरिणयावि जाव आयतसंठाणप० जे पज्जत्ता सुहुमपुढवि० एवं चेव, एवं जहानुपुबीए जस्सजइ सरीरानिइंदियानि यतस्स तइ भानियव्वा जावजे पज्जतता सव्वट्ठसिद्धअनुत्तरोववाइया जाव देवपंचिंदियवेउव्वियतेयाकम्मा सोइंदिय जाव फासिंदियपयोगपरि० ते वन्नओ कालवन्नपरि० जाव आयसंठाणपरिणयावि एवं एए नव दंडगा ९॥ वृ. एकेन्द्रियादिसर्वार्थःसिद्धदेवान्तजीवभेदविशेषितप्रयोगरिणतानां पुद्गलानांप्रथमो दण्डकः, तत्र च 'आउक्काइयएगिदिय एवं चेव'त्ति पृथिवीकायिकैकेन्द्रियप्रयोगपरिणता इव अप्कायिकैकेन्द्रियप्रयोगपरिणतावाच्याइत्यर्थः एवंदुयओत्ति पृथिव्यप्कायप्रयोगपरिणतेष्विव द्विको-द्विपरिणामो द्विपादो वा भेदः-सूक्ष्मबादरविशेषणः कृतस्तेस्तथा ते जः कायिकैकेन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थः, 'अनेगविह'त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां, त्रीन्द्रियप्रयोगपरिणताअप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषां, चतुरिन्द्रियप्रयोगपरिणता अप्यनेकविधा एव मक्षिकामशकादिभेदत्वात्तेषाम्, एतदेव सूचयन्नाह-‘एवं तेइंदी'त्यादि। _ 'सुहुमपुढविकाइए'इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तकविशेषणो द्वितीयो दण्डकः, तत्र ‘एक्कक्के'त्यादि एकैकस्मिन् काये सूक्ष्मबादरभेदाद्विविधाः पुद्ला वाच्याः, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः । _ 'जे अपज्जत्ता सुहुमपुढवी'त्यादिरौदारिकादिशरीरविशेषणस्तृतीयो दण्डकः, तत्र च 'ओरालियतेयाकम्मसरीरपओगपरिणय'त्ति औदारिकतैजसकार्मणशरीराणां यः प्रयोगस्तेन परिणता येते तथा, पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीतिकृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्तकवायूनां त्वाहारकवर्जशरीरचतुष्टयं भवतीतिकृत्वाऽऽह-नवरं जेपज्जत्ते त्यादि । “एवं गब्भवतियाविअपज्जत्तग'त्ति वैक्रियाहारकशरीराभावाद् गर्भव्युत्क्रान्तिकाअप्यपर्याप्तका 15 23 Page #357 -------------------------------------------------------------------------- ________________ ३५४ भगवतीअङ्गसूत्रं ८/-/१/३८३ मनुष्यास्त्रिशरीरा एवेत्यर्थः। 'जे अपज्जत्ता सुहुमपुढवी'त्यादिरिन्द्रियविशेषणश्चतुर्थो दण्डकः ४ । 'जे अपज्जत्ता सुहुमपुढवी'त्यादिरौदारिकादिशरीरस्पर्शादीन्द्रियविशेषणः पञ्चमः ५। 'जे अपज्जत्ता सुहुमपुढवी'त्यादि वर्णगन्धरसस्पर्शसंस्थानविशेषणः षष्ठः ६। एवमौदारिकादिशरीरवर्णादिभावविशेषणः सप्तमः ७। इन्द्रियवर्णादिविशेषणोऽष्टमः ८॥ शरीरेन्द्रियवर्णादिविशेषणो नवम ९ इति। अत एवाह एते नव दण्डकाः॥ मू. (३८४) मीसापरिणया णं भंते ! पोग्गला कतिविहा पन्नता!, गोयमा ! पंचविहा पन्नत्ता, तंजहा-एगिंदियमीसापरिणया जाव पंचिंदियमीसापरिणया एगिदियमीसापरिणयाणं भंते ! पोग्गला कतिवहा पन्नत्ता ?, गोयमा! । एवं जहा पओगपरिणएहिं नव दंडगा भनिया एवंमीसापरिणएहिविनवदंडगाभानियव्वा, तहेव सव्वंनिरवसेसं, नवरंअभिलावोमीसापरिणया भानियव्वं, सेसंतंचेव, जावजे पज्जत्ता सव्वठ्ठसिद्धअनुत्तर जाव आययसंठापणपरिणयावि ॥ वृ.मिश्रपरिणतेष्वप्येत एव नव दण्डका इति। मू. (३८५) वीससापरिणया णं भंते ! पोग्गला कतिविहा पन्नत्ता?, गोयमा! पंचविहा पन्नत्ता, तंजहा-वन्नपरिणया गंधपरिणयारसपरिणया फासपरिणयासंठाणपरिणयाजेवनपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालवन्नपरिणया जाव सुकिल्लवनपरिणया। जे गंधपरिणया ते दुविहा पन्नत्ता, तंजहा-सुब्भिगंधपरिणयावि दुब्भिगंधपरिणयावि, एवं जहा पन्नवणापदे तहेव निरवसेसं जाव से संठाणओ आयगतसंठाणपरिणया ते वन्नओ कालवनपरिणयावि जाव लुक्खफासपरिणयावि।। वृ. अथ विश्रसापरिणतपुद्लांश्चिन्तयति-'वीससापरिणया ण'मित्यादि, ‘एवं जहा पन्नवणापए'त्ति तत्रैवमिदं सूत्रं-'जे रसपरिणया ते पंचविहा पन्नत्ता, तंजहा-तित्तरसपरिणया एवंकडुय० कसाय० अंबिल० महुररसपरिणया, जे फासपरिणयातेअट्ठविहा प००-कक्खडफासपरिणयाएवंमउय० गरुय० लहुय० सीय०उसिण निद्ध० लुक्खफासपरिणया य' इत्यादि अथैकं पुद्गलद्रव्यमाश्रित्य परिणामं चिन्तयन्नाह मू. (३८६) एगे भंते ! दब्बे किं पयोगपरिणए मीसापरिणेए वीससापरिणए?, गोयमा! पयोगपरिणए वा मीसापरिणए वा वीससापरिणए वा। जइ पयोगपरिणए किं मणप्पयोगपरिणए वइप्पयोगपरिणए कायप्पयोगपरिणए?, गोयमा! मणप्पयोगपरिणए वा वइप्पयोगपरिणए वा कायप्पओगपरिणए वा। जइमणप्पओगपरिणएकिंसच्चमणप्पओगपरिणएमोसमणपपयोग० सच्चामोसमणप्पयो० असच्चामोसमणप्पयो०?, गोयमा! सच्चमणप्पयोगपरिणए० मोसमणप्पयोग० सच्चामोसमणप्प० असच्चामोसमणप्प०, जइसच्चमणप्पओगप० किं आरंभसच्चमणप्पयो० अनारंभसच्चमणप्पयोगपरि० सारंभसच्चमणप्पयोग० असारंभसच्चमण समारंभसच्चमणप्पयोगपरि० असमारंभसच्चमणप्पयो-गपरिणए?, गोयमा! आरंभसच्चमणप्पओगपरिणए वाजाव असमारंभसच्चमणप्प Page #358 -------------------------------------------------------------------------- ________________ ३५५ शतकं-८, वर्गः-, उद्देशकः-१ योगपरिणए वा। जइ मोसमणप्पयोगपरिणए किं आरंभमोसमणप्पयोगपरिणए वा? एवं जहा सच्चेणं तहा मोसेणवि, एवं सच्चामोसमणप्पओगपरिणएवि, एवं असच्चामोसमणप्पयोगेणवि । जइ वइप्पयोगपरिणए किं सच्चवइप्पयोगपरिणए मोसवयप्पयोगपरिणए ? एवं जहा मणप्पयोगपरिणए तहा वयप्पयोगपरिणएवि जाव असमारंभवप्पयोगपरिणए वा।। जइ कायप्पयोगपरिणए किं ओरालियसरीरकायप्पयोगपरिणए ओरालियमीसासरीरकायप्पयो० वेउब्वियसरीरकायप्प० वेउब्वियमीसासरीरकायप्पयोगपरिणएआहारगसरीरकायप्पओगपरिणए आहारकमीसासरीरकायप्पयोगपरिणए कम्मासरीरकायप्पओगपरिणए ?, गोयमा ! ओरालियसरीरकायप्पओगपरिणए वा जाव कम्मासरीरकायप्पओगपरिणए वा, जइ ओरालियसरीरकायप्पओगपरिणए। किं एगिदियओरालियसरीरकायप्पओगपरिणए एवं जाव पंचिंदियओरालिय जाव परि०?, गोयमा! एगिंदियओरालियसरीरायप्पओगपरिणए वा बेदियजाव परिणए वा पंचिंदिय जाव परिणए वा, जइ एगिदियओरालियसरीरकायप्पओगपरिणए किं पुढविक्काइयएगिदिय जाव परिणए जाव वणस्सइकायइयएगिदिओरालियसरीररकायप्पओगपरिणए कं पुढविक्काइयएगिंदिय जाव परिणए जाव वणस्सइकायइयएगंदियओरालियसरीरकायप्पओगपरिणए वा?, गोयमा! पुढविकाइयएगिदियपयोगजाव परिणए वा जाव वणस्सइकाइयएनिंदिय जाव परिणएवा। जइपुढविकाइयएगिदियओरालियसरीरजाव परिणए किंसुहुम्पुढविकाइयजा परिणए वायरपुढविक्काइयएगिदिय जाव परिणए?, गोयमा! सुहुमपुढविक्काइयएगिदिय जाव परिणए बायरपुढविक्काइय जाव परिणए, जइ सुहमपुढविकाइय जाव परिणए किं पजत्तसुहुमपुढवि जाव परिणएअपज्जत्तसुहमपुढवीजाव परिणए?, गोयमा! पजत्तसुहमपुढविकाइयजाव परिणए वा अपज्जत्तसुहुमपुढविकाइयजाव परिणए वा, एवं बादरावि, एवंजाव वणस्सइकाइयाणं चउक्कओ भेदो। बेइंदियतेइंदियचउरिदियाणं दुयओ भेदो पञ्जत्तगा य अपञ्जत्तगा य । जइ पंचिंदियओरालियसरीरकायप्पओगपरिणए किं तिरिक्खजोनियपंचिंदियओरालियसरीरकायप्पओगपरिणए मणुस्सपंचिंदिय जाव परिणए ?, गोयमा ! तिरिक्खजोनिय जाव परिणए वा मणुस्सपंचिंदियजाव परिणएवा, जइ तिरिक्खजोनियजाव परिणए किं जलचरतिरिक्खजोनिय जाव परिणए वा थलचरखहचर०, एवं चउक्कओ भेदो जाव खहचराणं । जइ मणुस्सपंचिंदिय जाव परिणए किं संमुच्छिममणुस्सपंचिंदिय जाव परिणए गब्भवतियमणुस्स जाव परिणए? गोयमा ! दोसुवि, जइ गब्भवक्कंतियमणुस्स जाव परिणए किंपजत्तगभंवक्कंतियजाव परिणए अपज्जत्तगब्भवक्कंतियमणुस्सपंचिंदियओरालियसरीरकायप्पयोगपरिणए ?, गोयमा ! पजत्तगब्भवतिय जाव परिणए वा अपज्जत्तगब्भवक्कंतिय जाव परिणए । जइओरालियमीसासरीरकायपओगपरिणए कि एगिदियओरालियमीसासरीरकायप्पओगपरिणए बेइंदियजावपरिणए जाव पंचेंदियओरालिय जाव परिणए?, गोयमा! एगिदिय Page #359 -------------------------------------------------------------------------- ________________ ३५६ भगवती अङ्गसूत्रं ८/-/१/३८६ ओरालिय एवं जहा ओरालियसरीरकायप्पयोगपरिणएणं आलावगो भनिओ तहा ओरालियमीसा सरीरकायप्पओगपरिणएवि आलावगो भानियव्वो, नवरं बायरवाउक्वाइयगब्भवक्कतियपंचिंदियतिरिक्खजोनियगब्भवक्कंतियमणुस्साणं, एएसि णं पजत्तापज्जत्तगाणं सेसाणं अपज्जत्तगाणं २ । जइ वेउब्वियसरीरकायप्पयोगपरिणए किं एगिंदियवेउब्वियसरीरकायप्पओगपरिणए जाव पंचिंदियवेउव्वियसरीर जावपरिणए ?, गोयमा ! एगिंदिय जाव परिणए वा पंचिंदिय जाव परिणए, जइ एगिंदिय जाव परिणए किं वाउकाइयएगिंदिय जाव परिणए अवाउक्वाइयएगिंदिय जाव परिणए ?, गोयमा ! आउक्वाइयएगिंदियजाव परिणए नो अवाउक्काइय जाव परिणए, एवं एएण अभिलावेणं जहा ओगाहणसंठाणे वेउव्वियसरीरं भनियं तहा इहवि भानियव्वं जाव पत्तसव्वट्टसिद्धअनुत्तरोववातियकप्पातीयवेमानियदेवपंचिंदियवेउव्वियसरीरकायप्पओगपरिणए वा अपजत्तसव्वट्टसिद्धकायप्पयोगपरिणए वा ३ । जइ वेउव्वियमीसासरीरकायप्पयोगपरिणए किं एगिंदियमीसासरीरकायप्पओगपरिणए वा जाव पंचिंदियमीसासरीरकायप्पयोगपरिणए ?, एवं जहा वेउव्वियं तहा मीसगंपि, नवरं देवनेरइयाणं अपजत्तगाणं सेसाणं पञ्जत्तगाणं तहेव जाव नो पज्जत्तसव्वट्टसिद्धअनुत्तरो जाव पओग० अपज्जत्तसव्वट्ठसिद्धअनुत्तरोववातियदेवपंचिंदियवेउव्वियमीसासरीरकायप्पओगपरिणए ४ । as आहारगसरीरकायप्पओगपरिणए किं मणुस्साहारगसरीरकायप्पओगपरिणए अमणुस्साहारग जाव प० ?, एवं जहा ओगाहणसंठाणे जाव इडिपत्तपमत्तसंजयसम्मद्दिट्ठिपजत्तगसंखेज्जवासाउय जाव परिणए नो अनिड्डिपत्तपमत्तसंजयसम्मद्दिट्टिपज्जत्तसंखेज्जवासाज्य जाव प०५ । जुइ आहारगमीसासरीरकायप्पयोगप० किं मणुसासाहारगमीसासरीर० ? एवं जहा आहरिगं तहेव मीसगंपि निरवसेसं भाणियव्वं ६ | जइ कम्मासरीरकायप्पओगप० किं एगिंदियकम्मासरीरकायप्पओगप० जाव पंचिंदियकम्मासरीर जाव प० ?, गोयमा ! एगिंदियकम्मासरीरकायप्पओ० एवं जहा ओगाहण संठाणे कम्मगस्स भेदो तहेव इहावि जाव पत्तसव्ववसिद्धअनुत्तरो ववाइय जाव देवपंचिंदियकम्मासरीरकायप्पयोगपरिणए अपज्जत्तसव्वट्टसिद्ध अणु० जाव परिणए वा० ७ । जइ मीसापरिणए किं मणमीसापरिणए वयमीसापरिणए कायमीसापरिणए ?, गोयमा मणमीसापरिणए वयमीसा० कायमीसापरिणए वा, जइ मणमीसापरिणए किं सच्चमणमीसापरिणए वा मोसमणमीसापरिणए वा जहा पओगपरिणए तहा मीसापरिणएवि भानियव्वं निरवसेसं जाव पज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइय जाव देवपंचिंदियकम्मासरीरगमीसापरिणए वा अपजत्तसव्ववसिद्धअनु० जाव कम्मासरीरमीसापरिणए वा । जइ वीससापरिणए किं वन्नपरिणए गंधपरिणे रसपरिणए फासपरिणए संठाणपरिणए गोयमा ! वन्नपरिणए वा गंधपरिणए वा रसपरिणए वा फासपरिणए वा संठाणपरिणए वा, जइ वन्त्रपरिणए किं कालवन्नपरिणए नील जाव सुक्किल्लवन्नपरिणए ?, गोयमा ! कालवन्नपरिणए जाव सुक्किल्लवन्नपरिणए, जइ गंधपरिणए किं सुब्भिगंधपरिणए दुब्भिगंधपरिणए ? गोयमा ! Page #360 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१ ३५७ सुब्भिगंधपरिणए दुब्भिगंधपरिणए, जइरसपरिणए किं तित्तरसपरिणए? ५, पुच्छा, गोयमा ! तित्तरसपरिणए जाव महुररसपरिणए, जइ फासपरिणए किं कक्खडफासपरिणएजाव लुखफासपरिणए ? गोयमा ! कक्खडफासपरिणए जाव लुक्खफासपरिणए, जइ संठाणपरिणए पुच्छा, गोयमा! परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा॥ वृ. 'एगे'इत्यादि, ‘मणपओगपरिणएत्तिमनस्तया परिणतमित्यर्थः ‘वइप्पयोगपरिणए'त्ति भाषाद्रव्यं काययोगेन गृहीत्वा वा-योगेन निसृज्यमानं वाकप्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए'त्ति औदारिकादिकाययोगेन गृहीतमौदारिकादिवर्गणाद्रव्यमौदारिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, ‘सरमणे'त्यादि सद्भूतार्थःचिन्तननिबन्धनस्य मनसः प्रयोगः सत्यमनः प्रयोग उच्यते, एवमन्येऽपि नवरं मृषा-असद्भूतोऽर्थः सत्यमुषा-मिश्रो यथा पञ्चसु दारकेषुजातेषुदश दारका जाता इति, असत्यमृषा-सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 'आरंभसच्चे' त्यादि, आरम्भो-जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनःप्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तत्रापि नवामनारम्भो-जीवानुपघातः ‘सारंभ'त्ति संरम्भो-वधसङ्कल्पः समारम्भस्तु परिताप इति। 'ओरालिए'त्यादि, औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वेनोपचीयमानत्वाद् काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायप्रयोगः स तथा, अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत्परिणतं तत्तथा, 'ओरालियमिस्सासरीरकायप्पयोगपरिणय'त्ति औदारिकमुत्पत्तिकाले सम्पूर्ण सत् मिश्रंकार्मणेनेति औदारिकमिश्रं तदेवौदारिकमिश्रकंतल्लक्षणं शरीरमौदारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्रकशरीरस्य वा यः कायप्रयोगः स औदारिकमिश्रकशरीरकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह॥१॥ “जोएण कम्मएणं आहारेई अनंतरंजीवो। तेण परं मीसेणंजाव सरीरस्स निप्फत्ती ॥" एवं तावत् कार्मणेनौदारिकशरीरस्य मिश्रता उत्पत्तिमाश्रित्य तस्य प्रदानत्वात्, यदा पुनरौदारिकशरीरी वैक्रियलब्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदा औदारिककाययोग एव वर्तमानःप्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद् वैक्रियशलीरपर्याप्तया न पर्याप्तिं गच्छति तावद्वैक्रियेणौदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वात्, एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति, 'वेउब्वियसरीरकायप्पओगपरिणए'त्ति इह वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्त कस्येति। _ 'वेउब्वियमीसासरीरकायप्पओगपरिणए'त्ति, इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारकेषूत्पद्यमानस्यार्याप्तकस्य, मिश्रताचेह वैक्रियशरीरस्य कार्मणेनैव, लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति ‘आहारगसरीरकायप्पयोगपरिणए'त्तिइहाहारकशरीरकायप्रयोगआहारकशरीरनिवृत्ती सत्यां तदानीं तस्यैव प्रधानत्वात् । 'आहारगमीसासरीरकायप्पयोगपरिणए'त्तिइहाहारकमिश्रशरीरकायप्रयोगआहारकस्यौ Page #361 -------------------------------------------------------------------------- ________________ ३५८ भगवतीअगसूत्रं ८/-/१/३८६ दारिकेण मिश्रतायां, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य, एतदुक्तंभवति-यदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत्सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कतं गृह्णाति ?, सत्यं तिष्ठति तत् तथाऽप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येवेत्यच्यत इति।। 'कम्मासरीरकायप्पओगपरिणए'त्तिइह कार्मणशरीरकायप्रयोगोविग्रहे समुद्घातगतस्य च केवलिनस्तृतीयचतुर्थःपञ्चमसमयेषु भवति, उक्तं च-“कार्मणशरीरयोगी चतुर्थःके पञ्चमे तृतीयेचे"ति, एवं प्रज्ञापनाटीकानुसारेणौदारिकशरीरकायप्रयोगादीनांव्याख्या, शतकटीकाऽनुसारतः पुनर्मिश्रकायप्रयोगाणामेवं-औदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रं दघि, न गुडतया नापि दधितया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात्, एवमौदारिकं मिश्र कार्मणेनैव नौदारिकतया नापि कार्मणतया व्यपदेष्टु शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, नवरं 'बायरवाउक्काइए'इत्यादि । यथौदारिकशरीरकायप्रयोपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथौदारिकमिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यो, नवरमयं विशेषः-तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणाअधीता इहतुबादरवायुकायिका गर्भजपञ्चेन्द्रियतिर्यग्मनुष्याश्च पर्याप्तकापर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तकविशेषणा एव, यतो बादरबायुकायिकादीनांपर्याप्तकावस्थायामपिवैक्रियारम्भणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते, शेषाणां पुनरपर्याप्तकावस्थायामेवेति।। ___'जहाओगाहणसंठाणे'त्तिप्रज्ञापनायामेकविंशतितमपदे, तत्रचैवमिदंसूत्र-'जइ वाउक्काइयएगिदियवेउव्वियसरीरकायप्पयोगपरिणए किं सुहुमवाउक्काइयएगिदिय जाव परिणए बादरवाउक्काइयएगिदिय जावपरिणए?,गोयमा!नोसुहुमजावपरिणएबायरजावपरिणए इयादीति ‘एवं जहा ओगाहणसंठाणे'त्ति तत्र चैवमिदं सूत्रं-'गोयमा ! नो अमणुस्साहारगसरीरकायप्पओगपिणए मणुस्साहारगसरीरकायप्पओगपरिणए' इत्यादि । एवंजहाओगाहणासंठाणे कम्मगस्स भेओ'त्ति स चायं भेदः-'बेइंदियकम्मासरीरकायप्पओगपरिणए वा एवं तेइंदियचउरिदिय' इत्यादिरिति। अथ द्रव्यद्वयं चिन्त्यन्नाह मू. (३८७) दोभंते! दव्वा किंपयोगपरिणयामीसापरिणयावीससापरिणया?, गोयमा पओगपरिणया वा १ मीसापरिणया वा २ वीससापरिणया वा ३ अहवाएगे पओगपरिणए एगे मीसापरिणए ४ अहवेगे पओगप० एगे वीससापरि०५ अहवा एगे मीसापरिणए एगे वीससापरिणए एवं ६। __ जइ पओगपरिणया किं मप्पयोगपरिणया वइप्पयोग० कायप्पयोगपरिणया?, गोयमा मणप्पयो० वइप्पयोगप० कायप्पयोगपरिणया वा अहवेगे मणप्पयोगप० एगे वयप्पयोगप०, अहवेगेमणप्पयोगपरिणए कायप०, अहवेगेवयप्पयोगप० एगेकायप्पओगपरि०, जइमणप्पयोगप० किं सच्चमणप्पयोगप०४ । गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगप० १ अहवा एगे Page #362 -------------------------------------------------------------------------- ________________ - शतकं-८, वर्गः-, उद्देशकः-१ ३५९ सच्चम णप्पयोगपरिणए एगे मोसमणप्पओगपरिणए १ अहवा एगे सच्चमणप्पओगप० एगे सच्चमोसणप्पओगपरिणए २ अहवा एगे सच्चमणप्पयोगपरिणया एगे असच्चामोसमणप्पओगपरिणए ३ अहवाएगे मोसमणप्पयोगप० एगे सच्चामोसमणप्पयोगप०४ अहवाएगे मोसमणप्पयोगप० एगे असच्चामोसमणप्पयोगप० ५ अहवाएगेसच्चामोसमणप्पओगप० एगे असच्चामोसमणप्पओगप०६। जइ सच्चमणप्पओगप० किं आरंभसच्चमणप्पयोगपरिणए जाव असमारंभसच्चमणप्पयोगप०?, गोयमा! आरंभसच्चमणप्पयोगपरिणयावाजावअसमारंभसच्चमणप्पयोगपरिणया वा, अहवा एगे आरंभसच्चमणप्पयोगप० एगे णारंभसच्चमणप्पयोगप० एवं एएणं गमएणं दुयसंजोएणं नेयव्वं, सव्वे संयोगा जत्थ जत्तिया उट्टेति ते भानियव्वा जाव सव्वट्ठसिद्धगत्ति । जइ मीसाप० किं मणमीसापरि० एवं मीसापरि० वि०। जइ वीससापरिणया किं वनपरिणया गंधप० एवं वीससापरिणयावि जाव अहवा एगे चउरंससंठाणपरि० एगे आययसंठाणपरिणए वा। - तिन्निभंते ! दव्वा किं पयोपरिणया मीसाप० वीससाप०?, गोयमा ! पयोगपरिणया वा मीसा परिणया वा वीससापरिणया वा १ अहवा एगे पयोगपरिणए दो मीसाप० १ अहवेगे पयोगपरिणए दो वीससाप० २ अहवा दो पयोगपरिणया एगे मीससापरिणए ३ अहवा दो पयोगप० एगे वीससाप० ४ अहवा एगे मीसापरिणए दो वीससाप०५ अहवा४ दो मीससाप० एगे वीससाप०६ अहवा एगे पयोगप० एगे मीसापरि० एगे वीससाप०७। ___ जइ पयोगप० किं मणप्पयोगपरिणया वइप्पयोगप० कायप्पयोगप० ?, गोयमा ! मणप्पयोगपरिणयावाएवं एक्कगसंयोगोदुयासंयोगोतियासंयोगोभानियव्वो, जइमणप्पयोगपरि० किं सच्चमणप्पयोगपरिणए ४?, गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असत्रामोसमणप्पयोगपरिणए वा ४, अहवा एगे सच्चमणप्पयोगपरिणए दो मोसमणप्पयोगपरिणया वा, एवं दुयासंयोगो तियासंयोगो भानियव्वो, एत्थवि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चउरंससंठाणरिणए वा एगे आययसंठाणपरिणए वा। चत्तारिभंते ! दव्वा किं पओगपरिणया३?, गोयमा! पयोगपरिणया वा मीसापरिणया वावीससापरिणया वा, अहवाएगेपओगपरिणएतिन्निमीसापरिणया १ अहवाएगेपओगपरिणए तिन्नि वीससापरिणया २ अहवा दो पयोगपरिणयादो मीसापरिणया३ अहवादोपयोगपरिणया दो वीससापरिणया ४ अहवा तिन्नि पओगपरिणया एगे मीससापरिणया ५ अहवा तिन्नि पओगपरिणया एगे वीससापरिणए ६ अहवा एगे मीससापरिणए तिन्नि वीससापरिणया ७ अहवा दो मीसापरिणया दो वीससापरिणया ८ अहवा तिन्नि मीसापरिणया एगे वीससापरिणए ९अहवा एगे पओगपरिणए दो वीससापरिणया (एगेमीसापरिणए) १ अहवाएगे पयोगपरिणए दो मीसापरिणया एगे वीससापरिणए २ अहवा दो पयोगपरिणया एगे मीसापरिणए एगे वीससापरिणए ३ । जइ पयोगपरिणया किं मणप्पयोगपरिणया ३। एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अनंता य दव्वा भानियव्वा (एक्कगसंजोगेण) दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उवजुंजिऊणं Page #363 -------------------------------------------------------------------------- ________________ ३६० भगवतीअङ्गसूत्रं ८/-/9/३८७ जत्थ जत्तिया संजोगा उडेति ते सव्वे भानियव्वा, एए पुण जहा नवमसए पवेसणए भनिहामि तहा उवजुञ्जिऊण भानियव्वा जाव असंखेजा अनंता एवं चेव, नवरं एकंपदं अब्भहियं, जाव अहवा अनंता परिमंडलसंठाणपरिणया जाव अनंता आययसंठाणपरिणया॥ वृ. 'दोभंते!' इत्यादि, इह प्रयोगपरिणतादिपदत्रयेएकत्वे त्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट्, एवं मनः-प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश, आरम्भसत्यमनःप्रयोगपरिणतादीनि च षट्पदानि, तेष्वेकत्वेषड् द्विकयोगे तुपञ्चदश सर्वेऽप्येकविंशति६।। सूत्रेच अहवाएगेआरंभसच्चमणप्पओगपरिणए'इत्यादिनेहद्विकयोगेप्रथम एव भङ्गको दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनदर्शयतोक्तम्-‘एवंएएणंगमेणं इत्यादि एवमेतेन गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेननेतव्यंसमस्तंद्रव्यद्वयसूत्रं, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्यं, तत्र च यत्रारम्भसत्यमनः प्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वेते तत्र भनितव्याः, तत्र चारम्भसत्यमनः प्रयोगा दर्शिता एव, आरम्भादिपदषट्कविशेषितेषु पुनरित्थमेव त्रिषु मृषामनःप्रयोगादिषु, चतुर्यु च सत्यवाक्प्रयोगादिषु तु प्रत्येकमेकत्वे षड् विकल्पाः। द्विकसंयोगे तु पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्वप्येकविंशति, औदारिकशरीरकायप्रयोगादिषुतु सप्तसुपदेष्वेकत्वे सप्तद्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिरितिएवमेकेन्द्रियादिपृथिव्यादिपदप्रभृतिभि पूर्वोक्तक्रमेणौदारिकादिकायप्रयोगपरिणतद्रव्यद्वयंप्रपञ्चनीयं, कियबरं यावत्? इत्याह-'जावसव्वट्ठसिद्धग'त्ति, एतच्चैवं-'जावसव्वट्ठसिद्ध अनुत्तरोववाइयकप्पातीतगवेमानियदेवपंचेंदियकम्मासरीरकायप्पओगपरिणया किं पञ्जत्तसव्वट्ठसिद्धजावपरिणयाअपज्जत्त सव्वट्ठसिद्धजावपरिणयावा?,गोयमा! पज्जत्तसव्वठ्ठसिद्धजाव परिणयावाअपज्जत्तसव्वट्ठसिद्ध जावपरिणयावा?, अहवाएगे पज्जत्त सव्वट्ठसिद्ध जाव परिणए एगेअपजत्त सव्वट्ठसिद्ध जाव परिणए'त्ति। ____ एवंवीससापरिणयावित्तिएवमिति-प्रयोगपरिणतद्रव्यद्वयवत्प्रत्येकविकल्पैद्विकसंयोगैश्च विश्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, कियङ्करं यावत् ? इत्याह-'जाव अहवेगे'इत्यादि, अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति । ___ अथ द्रव्यत्रयं चिन्तयन्नाह-'तिन्नी' त्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे विकल्पाः द्विकसंयोगे तुषट्, कथम् ?,आद्यस्यैकत्वे शेषयोः क्रमेण द्वित्वे द्वौ तथाऽऽद्यस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ द्वौ ४ तथा द्वितीयस्यैकत्वे तृतीयस्य च द्वित्वेऽन्यः ५ तथा द्वितीयस्य द्वित्वे तृतीयस्यचैकत्वेऽन्यः ६इत्येवंषट्, त्रिकयोगेत्वेकएवेत्येवंसर्वे दश, एवंमनःप्रयोगादिपदत्रयेऽपि, अत एवाह ‘एवमेक्कगसंजोगो' इत्यादि, सत्यमनःप्रयोगादिनि तु चत्वारि पदानीत्यत एकत्वे चत्वारो द्विकसंयोगे तु द्वादश, कथम्?, आद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमेणानेकत्वेन त्रयो लब्धाः, पुनरन्ये त्रय आद्यस्यानेकत्वेन शेषाणां त्रयाणां क्रमेणैकत्वेन ६, तथा द्वितीयस्यैकत्वेन शेषयोः क्रमेणानेकत्वेन द्वौ, पुनर्द्वितीयस्यानेकत्वेनशेषयोः क्रमेणैवैकत्वेन द्वावेव तृतीय चतुर्थःयोरेकत्वा ___ Page #364 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१ ३६१ नकेत्वाभ्यामेकः पुनर्विपर्ययेणैक इत्येवं द्वादश त्रिकयोगेतु चत्वार इत्येवं सर्वेऽपि विंशतिरिति सूत्रेतुकांश्चिदुपदर्श्य शेषानतिदेशतआह-‘एवं दुयासंजोगो'इत्यादि, एत्थवितहेव'त्ति अत्रापिद्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिरे उक्तं, तत्रच मनोवाक्कायप्रभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विश्रसापरिणाम उक्तः स इहापि वाच्य इति भावः, किमन्तं तत्सूत्रं वाच्यम् ? इत्याह-'जावे'त्यादि, इह च परिमण्डलादीनि पञ्च पदानि तेषुचैकत्वे पञ्च विकल्पाः द्विकसंयोगेतुविंशति, कथम्?,आद्यस्यैकत्वेशेषाणांच क्रमेणानेकत्वे तथाऽऽद्यस्यानेकत्वेशेषाणांतुक्रमेणैवैकत्वे एवं द्वितीयस्यैकत्वेऽनेकत्वेचशेषत्रयस्यचानेकवे एकत्वे च षट्तथा तृतीयस्यैकत्वे च द्वयोश्चानेकत्वे एकत्वेचचत्वारः तथा चतुर्थःस्यैकत्वेऽनेकत्वे च पञ्चमस्य चानेकत्वे एकत्वे च द्वावित्येवं सर्वेऽपि विंशतिः। त्रिकयोगे तु दश अत्रच 'अहवा एगे तंससंठाणे'इत्यादिना त्रिकयोगानां दशमो दर्शित इति। अथ द्रव्यचतुष्कमाश्रित्याह-'चत्तारि भंते !' इत्यादि, इह प्रयोगपरिणतादित्रये एकत्वे त्रयो द्विकसंयोगे तु नव, कथम्?, आद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपिक्रमेणैव द्वित्वेऽन्यौ द्वौ, तथाऽऽद्यस्य त्रित्वे द्वयोश्चक्रमेणैवैकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे त्रयोऽन्ये इत्येवं सर्वेऽपि नव त्रययोगे तु त्रय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति। 'जइ पओगपरिणया किंमणप्पओगे'त्यादिनाचोक्तशेषं द्रव्यचतुष्कप्रकरणमुपलक्षितं, तच्च पूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतंसमस्तमध्येयमिति ।अथ पञ्चादिद्रव्यप्रकरणान्यतिदेशतोदर्शयन्नाह-एवं एएण'मित्यादि, एवंचाभिलापः-'पंचभंते! दव्वा किंपओगपरिणया ३?, गोयमा! पओगपरिणया ३अहवा एगे पओगपरिणए चत्तारि मीसापरिणया' इत्यादि, इह च द्विकसंयोगे विकल्पा द्वादश, कथम् ?, एकं चत्वारि च १ द्वे त्रीनि च २ त्रीनि द्वे च ३ चत्वार्येकं च ३ इत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो द्विकसंयोगास्ते च चतुर्भिर्गुनिता द्वादशेति, त्रिकयोगे तु षट्, कथम्?, त्रीण्येकमेकं च १ एकं त्रीण्येकंच २ एकमेकंत्रीनिच ३ द्वे द्वे एकंच ४ द्वे एकं द्वे च ५ एकं द्वेद्वे च ६ इत्येवं षट्, 'जाव दससंजोएणं'ति इह यावत्करणाच्चतुष्कादिसंयोगाः सूचिताः, तत्रच द्रव्यपञ्चकापेक्षया सत्यमनप्रयोगादिषु चतुर्यु पदेषु द्विकत्रिकचतुष्कसंयोगा भवन्ति । तत्र च द्विकसंयोगाश्चतुर्विंशति २४, कथम् ?, चतुर्णां पदानां षट् द्विकसंयोगाः, तत्र चैकैकस्मिन्पूर्वोक्तक्रमेण चत्वारोविकल्पाःषन्नांच चतुर्भिगुणने (च) चतुर्विंशतिरिति, त्रिकसंयोगा अपि चतुर्विंशति, कंथम् ?, चतुर्णां पदानां त्रिकसंयोगाश्चत्वारः, एकैकस्मिन् पूर्वोक्तक्रमण षड् विकल्पाः, चतुर्णां च षड्भिर्गुणने चतुर्विंशतिरिति, चतुष्कसंयोगे तु चत्वारः, कथम् ?, आदौ, द्वे त्रिषुचैकैकं १ तथा द्वितीयस्थाने द्वेशेषेषु चैकैकं २ तथा तृतीये स्थाने द्वेशेषेषुचैकैकं ३ तथा चतुर्थे द्वे शेषेषु चैकैकम् ४ इत्येवं चत्वार इति, एकेन्द्रियादिषु तु पञ्चसु पदेषु द्विकचतुष्कपञ्चकसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चत्वारिंशत् ।। ___कथम्?, पञ्चानांपदानांदशद्विकसंयोगाएकैकस्मिंश्चद्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो Page #365 -------------------------------------------------------------------------- ________________ ३६२ भगवतीअङ्गसूत्रं ८/-/१/३८७ विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, त्रिकसंयोगे तुषष्टिः। कथम्?, पञ्चानां पदानांदश त्रिकसंयोगाः एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः दशानां च षड्भिर्गुणने षष्टिरिति । चतुष्कसंयोगास्तु विंशतिः, कथम् ?, पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे त्वेक एवेति, एवषट्कादिसंयोगा अपि वाच्याः। नवरंषट्कसंयोगआरम्भसत्यमनःप्रयोगादिपदान्याश्रित्य सप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्य अष्टकसंयोगस्तु व्यन्तरभेदान् नवकसंयोगस्तु ग्रैवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया व्यन्तरभेदान्नवकसंयोगस्तुग्रैवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तुसूत्रेनोक्तः, पूर्वोक्तपदेषुतस्यासम्भवात्, द्वादशसंयोगस्तु कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीर-कायप्रयोगापेक्षया वेति। _ 'पवेसण'त्तिनवमशतकसत्कतृतीयोद्देशके गाङ्गेयाभिधानानगारकृतनरकादिगतप्रवेशनविचारे, कियन्तितदनुसारेणद्रव्यानि वाच्यानि? इत्याह-'जावअसंखेने तिअसङ्ख्यातान्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अनंता इत्यादि, एतेदेवाभिलापतो दर्शयन्नाह-'जाव अनंते'इत्यादि। अथैतेषामेवाल्पबहुत्वं चिन्तयन्नाह मू. (३८८) एएसि णं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण यकयरे २ हिंतोजाव विसेसाहियावा?, गोयमा! सव्वत्थोवा पोग्गलापयोगपरिणया मीसापरिणया अनंतगुणा वीससापरिणया अणन्तगुणा । सेवं भंते! सेवं भंते ! ति॥ वृ. “एएसि ण'मित्यादि, 'सव्वत्थोव पुग्गला पओगपरिणय'त्ति कायादिरूतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात्, ‘मीसापरिणयाअनंतगुण'त्तिकायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणताअनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तोविश्रसयाये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति॥ शतकं-८ उद्देशकः-१ समाप्तः - शतक-८ उद्देशकः-२:वृ.प्रथमे पुद्गलपरिणाम उक्तो, द्वितीये तुस एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम् मू. (३८९) कतिविहा णं भंते ! आसीविसा पन्नत्ता ?, गोयमा ! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसीविसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ? गोयमा ! चउब्विहा पन्नत्ता, तंजहा-विच्छुयजातिआसीविसे मंडुक्कजातिआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे, Page #366 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः-२ विच्छुयजाति आसीविसस्स णं भंते! केवतिए विसए पन्नत्ते । गोयमा! पभूणंविच्छुयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चेव णं संपत्तीए करेंसु वा करेति वा करिस्संति वा १, मंडुक्कजाति आसीविसपुच्छा, गोयमा ! पभू णं मंडुक्कजाति आसीविसे भरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा २, एवं उरगजाति आसीविसस्सवि नवरं जंबुद्दीवप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा ३, मणुस्सजाति- आसीविसस्सवि एवं चेव नवरं समयखेत्तप्पमाणमेत्तं बोदिं विसेण विसपरिगयं सेसं तं चैव जाव करेस्संति वा ४ । ३६३ जइ कम्मआसीविसे किं नेरइयकम्मआसीविसे तिरिक्खजोनियकम्म आसीविसे मणुस्तकम्म आसीविसे देवकम्मासीविसे ?, गोयमा ! नो नेरइयकम्मासीविसे तिरिक्खजोनियकम्मासीविसेवि मणुस्सकम्मा० देवकम्मासी०, जइ तिरिक्खजोनियकम्मासीविसे किं एगिंदियतिरिक्खजोनियकम्मसीविसे जावं नो चउरिदियतिरिक्खजोनियकम्मासीविसे पंचिंदियतिरिक्खजोनियकम्मासीविसे, जइ पंचिंदियतिरिक्खजोनियजावकम्मासीविसे किं संमुच्छिम पंचेंदियतिरिक्खजोनियजावकम्मासीविसे गब्भवक्कतिपंचिंदियतिरिक्खजोनियक्मासीविसे ?, एवं जहा वेउव्वियसरीरस्स भेदो जाव पज्जत्तासंखेज्जवासाउयगब्भवक्कतियपंचिंदियतिरिक्खजोनियकम्मासीविसे नो अपज्जत्तासंखेज्जवासाउयजावकम्मसीविसे । जइ मणुस्सकम्मासीविसे किं संमुच्छि मणुस्सकम्मासीविसे गम्भवक्कंतियमणुस्सकम्मासीविसे ?, गोयमा ! नो संमुच्छिममणुस्तकम्मासीविसे गब्भवक्कंतियमणुस्सकम्मासीविसे एवं जहा वेउव्वियसरीरं जाव पज्जत्तासंखेज्जवासाउयकम्मभूमगगब्भवक्कंतियमनूसकम्मासीविसे नो अपज्जत्ता जाव कम्मसीविसे । जइ देवकम्मासीविसे किं भवणवासीदेवकम्मासीविसे जाव वेमानियदेवकम्मासीविसे गोयमा ! भवणवासीदेवकम्मासीविसे वाणमंतर० जोतिसिय० वेमानियदेवकम्मासीविसे, जइ भवणवासिदेवकम्मासीविसे से किं असुरकुमारभवणवासिदेवकम्मासीविसे जाव थनियकुमार जाव कम्मासीविसे ?, गोयमा ! असुरकुमारभवणवासिदेवकम्मासीविसेवि जाव धनियकुमारआसीविसेवि, जइ असुरकुमार जाव कम्मासीविसे किं पजत असुरकुमार जाव कम्मासीविसे अपज्जत्त असुरकुमारभवणवासिकम्मासीविसे? गोयमा ! नो पजत्त असुरकुमार जाव कम्मासीविसे अपजत्त असुरकुमार भवणवासिकम्मासीविसे एवं धनियकुमाराणं, जइ वाणमंतरदेवकम्मासीविसे किं पिसायवाणमंतर० एवं सव्वेसिंपि अपजत्तगाणं, जोइसियाणं सव्वेसिं अपजत्तगाणं । जइ वेमानियदेवकम्मासीविसे किं कप्पोवगवेमानियदेवकम्मसीविसे कप्पातीयेमानियदेवकम्मासीविसे ?, गोयमा ! कप्पोवगवेमानियदेवकम्मासीविसे नो कप्पातीयवेमानियदेव जाव कम्मासीविसे, जइ कप्पोवगवेमानियदेवकम्मासीविसे किं सोहम्मकप्पोव० जाव कम्मासीविसे अच्चुयकप्पो वा जाव कम्मासीविसे ?, गोयमा ! सोहम्मकप्पोवगवेमानियदेवकम्मासीविसेवि जाव सहस्सारकप्पोवगवेमानियदेवकम्मासीविसे, नो आणयकप्पोवग जाव नो अच्चुयकप्पोवगवेमानियदेव० । जइ सोहम्मकप्पोवग जाव कम्मासीविसे किं पज्जत्तसोहम्मकप्पोवगवेमानिय० अप्पज्जत्तग Page #367 -------------------------------------------------------------------------- ________________ ३६४ भगवतीअङ्गसूत्रं ८/-/२/३८९ सोहम्मग०?, गोयमा! नो पञ्जत्त सोहम्मकप्पोवगवेमानिय० अपजत्त सोहम्ववगवेमानियदेवकम्मासीविसे, एवं जाव नो पज्जत्तासहस्सारकप्पोवगवेमानिय जाव कम्मासीविसे, अपज्जत्त सहस्सार-कप्पोवगजावकम्मासीविसे ।। वृ. 'कइविहे'त्यादि, 'आसिवसत्तिआशीविषाः दंष्ट्राविषाः ‘जाइआसीविसत्ति जात्याजन्मनाऽऽशीविषाजात्याशीविषाः ‘कम्मआसीव्वि'त्ति कर्मणा-क्रियया शापादिनोपघातकरणेनाशीविषाः कर्माशीविषाः, तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च कर्माशीविष पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यथ एतेचाशीविषलब्भिस्वभावात् सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्वेत एवयेदेवत्वेनोत्पनास्तेऽपर्याप्तकावस्थायामनुस्तभवतया काशीविषा इति, उक्तञ्च शब्दार्थःभेदसम्भवादि भाष्यकारेण॥१॥ “आसीदाढा तग्गयमहाविसाऽऽसीवित्त दुविहभेया। ते कम्मजाइभेएण नेगहा चउविहविगप्पा ।।" 'केवइए'त्ति कियान् ‘विसए'त्ति गोचरो विषयस्तेति गम्यम् ‘अद्धभरहप्पमाणमेत्तंति अर्द्धभरतस्य यत् प्रमाणं-सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः सा तथा तां 'बोदित तनुं विसेणं ति विषेण स्वकीयाशीप्रभवेण करणभूतेन 'विसपरिगयंति विषंभावप्रधानत्वानिर्देशस्य विषतांपरिगता-प्राप्ता विषपरिगताऽतस्ताम्, अतएव विसट्टमाणि'ति विकसन्ती-विदलन्ती 'करेत्तए'त्ति कर्तुं विसए से'त्ति गोचरोऽसौ, अथवा 'से' तस्य वृश्चिकस्य 'विसट्टयाए'त्ति विषमेवार्थो विषाष्टनसद्भावस्तत्ता तस्या विषार्थःतायाः-विषत्वस्य तस्यां वा 'नो नैवेत्यर्थः ‘संपत्तीए"त्ति संपत्त्या एवंविधबोन्दिसंप्राप्तिद्वारेण 'करिसुत्ति अकार्घवृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनष्टम्, एवं कुर्वन्ति करिष्यन्तीत्यपि, त्रिकालनिर्देशश्चामीषां कालिकत्वज्ञापनार्थः, 'समयक्खेत्त'त्ति 'समयक्षेत्रं मनुष्यक्षेत्रम्। ‘एवं जहावेउब्वियसरीरस्स भेउ'त्ति यथा वैक्रियं भणता जीवभेदो भनितस्तथेहापि वाच्योऽसावित्यर्थः,स-'गोयमा! नो संमुच्छिमपंचिंदियतिरिक्खजोनियकम्मासी विसेगब्भवतियपंचिंदियतिरिक्खजोनियकम्मासीविसे, गब्भवक्कंतियपंचिंदियतिरिक्ख जोनियकम्मासीविसे किं संखेज्जवासाउयगब्भवतिय पंचिंदियतिरिक्खजोनियकम्मासविसेअसंखेज्जवासाउयजाव कम्मासीविसे?, गोयमा! संखेज्जवासाउयजाव कम्मासीविसे नो असंखेज्जवासाउय जाव कम्मासीविसे, जइ संखेज्ज जाव कम्मासीविसे किं पज्जत्तसंखेज जाव कम्मासीविसे अपज्जत्तसंखेज्ज जाव कम्मासीविसे?, गोयमा!' शेषं लिखितमेवास्ति॥ ____एतच्चोक्तं वस्तु अज्ञानो न जानाति, ज्ञान्यपि कश्चिद्दश वस्तूनि कथञ्चिन्न जानातीति दर्शयन्नाह मू. (३९०) दस ठाणाइंछउमत्थे सव्वभावेणं नजाणइन पासइ, तंजहा-धम्मत्थिकायं१ अधम्मत्थिकायं २ आगासस्थिकायं जीवं असरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सदं ६ गंधं ७ वातं ८ अयं जिणे भविस्सइ वान वा भविस्सइ ९ अयं सव्वदुक्खाण अंतं करेस्सति वा न वा Page #368 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ ३६५ करेस्सइ १०॥ एयानिचेव उप्पन्ननाणदसणघरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ, तंजहाधम्मत्थिकायं जाव करेस्संति वा न वा करेस्संति। वृ. 'दसे'त्यादि, ‘स्थानानि वस्तूनिगुणपर्यायाश्रितत्वात, छद्मस्थइहावध्याधतिशयविकलो गृह्यते, अन्यथाऽमूर्त्तत्वेन धर्मास्तिकायादीनजानन्नपि परमाण्वादिजानात्येवासौ, मूर्त्तत्वात्तस्य, समस्तमूर्त्तविषयत्वाच्चावधिविशेषस्य । अथ सर्वभावेनेत्युक्तं ततश्च तत् कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, सत्यं, केवलमेवंदशेति सङ्ख्यानियमो व्यर्थः स्यात्, घटादीनांसुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात्, सर्वभावेन च साक्षात्कारेण-चक्षुप्रत्यक्षेणेतिहृदयं, श्रुतज्ञानादिनात्वसाक्षात्कारेण जानात्यपि। 'जीवं असरीरपडिबद्धं'तिदेहविमुक्तं सिद्धमित्यर्थः, ‘परमाणुपुग्गलं'तिपरमाणुश्चासौ पुद्गलश्चेति, उपलक्षणमेतत्तेन द्वयणुकादिकमपि कश्चिन्नजानातीति, अयमिति-प्रत्यक्षः कोऽपि प्राणी जिनो-वीतरागो भविष्यति न वा भविष्यतीति नवमम् ९ 'अय'मित्यादि च दशमम् । ___ उक्तव्यतिरेकमाह-'एयाणी' त्यादि, 'सव्वभावेणं जाणइ'त्ति सर्वभावेन साक्षात्कारेण जानाति केवलज्ञानेनेति हृदयम् ।। जानातीत्युक्तमतो ज्ञानसूत्रम् .मू. (३९१) कतिविहे णं भंते ! नाणे पन्नत्ते?, गोयमा ! पंचविहे नाणे पन्नत्ते, तंजहाआभिनिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे। से किं तं आभिनिबोहियनाणे?, आभिनिबोहियनाणे चउब्विहे पन्नत्ते, तंजहा-उग्गहो ईहा अवाओ धारणा, एवं जहा रायप्पसेणइए नाणाणं भेदो तहेव इहवि भानियव्वो जाव सेत्तं केवलनाणे। अन्नाणेणंभंते! कतिविहे पन्नत्ते?, गोयमा! तिविहे पन्नत्ते, तंजहामइअन्नाणे सुयअन्नाणे विभंगन्नाणे। से किंतंमइअन्नाणे?, २ चउब्बिहे पन्नत्ते, तंजहा-उग्गहोजावधारणा। से किंतं उग्गहे १ दुविहे पन्नत्ते तंजहा-अत्थोग्गहे य वंजणोग्गहे य, एवं जहेव आभिनिबोहियनाणं तहेव, नवरं एगट्ठियवजं जाव नोइंदियधारणा, सेत्तं धारणा, सेत्तं मइअन्नाणे । से किं तं सुयअन्नाणे?, २ जं इमं अन्नानिएहि मिच्छद्दिट्ठिएहिं जहा नंदीए जाव चत्तारि वेदा संवोवंगा, सेत्तं सुयअन्नाणे।। ___ से किं तं विभंगनाणे ?, २ अनेगविहे पन्नत्ते तंजहा-गामसंठिए नगरसंठिए जाव संनिवेससंठिए दीवसंठिए समुद्दसंठिए वाससंठिए वासहरसंठिए पव्वयसंठिए रुक्खसंठिए थूभसंठए हयसंठिए गयसंठिए नरसंठिए किंनरसंठिए किंपुरिसंठिए महारगगंधव्वसंठिए उसभसंठिए पसुपसयविहगवानरणाणासंठाणसंठिए पन्नत्ते। जीवा णं भंते ! किं नाणी अन्नाणी?, गोयमा ! जीवा नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगतियादुन्नाणी अत्थेगतिया तिन्नाणी अत्थेगतिया चउनाणी अत्थेगतिया एगनाणीजे दुन्नाणी तेआभिनिबोहियनाणी यसुयनाणी य जे तिन्नाणी तेआभिनिबोहियनाणी सुयनाणीओहिनाणी Page #369 -------------------------------------------------------------------------- ________________ ३६६ भगवतीअङ्गसूत्रं ८/-/२/३९१ अहवा आभिनिबोहियनाणी सुयनाणी मणपज्जवनाणी जे चउनाणी ते आभिनिबोहियनाणी सुयनाणीओहिनाणीमणपजवनाणीजे एगनाणी नियणा केवलनाणी, जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्यंगतिया तिअन्नाणीजे दुअन्नाणी ते मइअन्नाणी य सुयअन्नाणी यजेतियअन्नाणी ते मइअन्नाणी सुयअन्नाणी विभंगनाणी। नेरइयाणं भंते! किं नाणी अन्नाणी?, गोयमा! नानिवि अन्नाणीवि, जे नाणी ते नियमा तिन्नाणी, तंजहा-आभिनिबोहि० सुयना० ओहिना० जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्यंगतिया तिअन्नाणी, एवं तिन्नि अन्नाणानि भयणाए। असुरकुमाराणं भंते! किं नाणी अन्नाणी?, जहेव नेरइया तहेव तिन्नि नाणानि नियमा, तिनि अन्नाणानि भयणाए, एवंजाव थनियकु० । पुढविक्काइया णं भंते! किं नाणी अन्नाणी?, गोयमा ! नो नाणी अन्नाणी, जे अन्नाणी ते नियमा दुअन्नाणी-मइअन्नाणी य सुयअन्ना०, एवं जाव वणस्सइका०। बेइंदियाणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते नियमा दुन्नाणी, तंजहाआभिनिबोहियनाणी य सुयनाणी य, जे अन्नाणी ते नियमा दुअन्नाणी आभिनिबोहियअन्नाणी सुयअन्नाणी, एवं तेइंदियचउरिदियावि, पंचिंदियतिरिक्खजो० पुच्छा, गोयमा! नाणीविअन्नाणीवि, जे नाणी ते अत्थे० दुन्नाणी अत्थे० तिन्ना० एवं तिन्नि नाणानि तिन्नि अन्नाणानि य भयणाए। मणुस्सा जहा जीवा तहेव पंच नाणानि तिन्नि अन्नाणानि भयणाए। वाणमंत० जहा ने० जोइसियवेमानियणं तिन्नि नाणा तिन्नि अन्नाणा नियमा। सिद्धाणं भंते ! पुच्छा, गोयमा! नाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी। वृ.तत्रच आभिनिबोहियनाणेत्तिअर्थाभिमुखोऽविपर्ययरूपत्वात्नियतोऽसंशयरूपत्वाद्बोधः-संवेदनमभिनिबोधःसएव स्वार्थिःकेकप्रत्ययोपादानादाभिनिबोधिकं, ज्ञातिर्ज्ञायतेवाऽनेनेति ज्ञानम्, आभिनिबोधिकंच तज्ञानंचेति आभिनिबोधिकज्ञानम् इन्द्रियानिन्द्रियनिमित्तोबोधइति। 'सुयनाणे'त्तिश्रूयतेतदिति श्रुतं-शब्दः स एव ज्ञानं भावश्रुतकारणत्वात् कारणे कार्योपचारात्श्रुतज्ञानं, श्रुताद्वा-शब्दात्ज्ञानं श्रुतज्ञानम्-इन्द्रियमनोनिमित्तः श्रुतग्रन्थानुसारीबोधइति। _ 'ओहिनाणे'त्तिअवधीयते-अधोऽधो विस्तृतंवस्तुपरिच्छिद्यतेऽनेनेत्यवधिस एवज्ञानम् अवधिना वा-मर्यादया मूलद्रव्याण्येव जानाति नेतराणीति व्यवस्थया ज्ञानमवधिज्ञानं । 'मनपज्जवणाणे'त्तिमनसोमन्यमानमनोद्रव्याणांपर्यवः-परिच्छेदोमनःपर्ययःसएवज्ञानं मनःपर्यवज्ञानं मनःपर्यायाणां वा-तदवस्थाविशेषाणां ज्ञानं मनःपर्यायज्ञानम्। 'केवलनाणे'त्तिकेवलमेकंमत्यादिज्ञाननिरपेक्षत्वात् शुद्धंवाआवरणमलकलङ्करहितत्वात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वाऽनन्यसहशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथाथऽवस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानम्। 'उग्गहो'त्ति सामान्यार्थःस्य-अशेषविशेषनिरपेक्षस्यानिरदेश्यस्यरूपादे-अव इति-प्रथमतो ग्रहणं-परिच्छेदनमवग्रहः 'ईह'त्ति सदर्थःविशेषालोचनमीहा 'अवाओ'त्ति प्रक्रान्तार्थःविनिश्चयोऽवायः 'धारणे'ति अवगतार्थःविशेषधरणं धारणा ‘एवं जहे'त्यादि, ‘एवम्' उक्तक्रमण Page #370 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ ३६७ यथा राजप्रश्नकृते द्वितीयोपाङ्गे ज्ञानानां भेदो भनितस्तथैवेहापि भनितव्यः, सचैवम् ___ 'सेकिंतं उग्गहे?, उग्गहे दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे यवंजणोग्गहे य'इत्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा नन्द्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा ये'त्युक्तं तस्यायमर्थः-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्-‘इच्चेयंमिदुवालसंगे गनिपिड अनंता भावा अनंता अभावा जाव अनंता भवसिद्धिया अनंता अभवसिद्धियाअनंता सिद्धाअनंताअसिद्धापन्नत्ते'ति, अस्यच सूत्रस्य या सङ्गहगाथा॥१॥ "भावमभावा हेऊमहेउ कारणमकारणा जीवा। अज्जीव भवियाऽभविया तत्तो सिद्धा असिद्धा य ।।" इत्येवंरूपातस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम्-तत्रच 'अन्नाणे'त्ति नञः कुत्सार्थःत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्वसंवलितत्वात्, उक्चञ्च- । ॥१॥ "अविसेसिया मइच्चिय सम्मद्दिहिस्स सा मइन्नाणं । मइअन्नाणं मिच्छद्दिहिस्स सुर्यपि एमेव ।।" 'विभंगनाणे'त्तिविरुद्धाभङ्गा-वस्तुविकल्पायस्मिंस्तद्विभङ्गतच्चतज्ज्ञानंचअथवा विरूपो भङ्गः-अवधिभेदो विभङ्गः सचासौ ज्ञानं चेति विभङ्गज्ञानम्, इहचकुत्सा विभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नञा विशेषितः। 'अत्थोग्गहेय'त्तिअर्थ्यत इत्यर्थःस्तस्यावग्रहःअर्थावग्रहः-सकलविशेषनिरपेक्षानिर्देश्यार्थःग्रहणमेकसामयिकमितिभावार्थः, 'वंजणोग्गहे यत्तिव्यज्यतेऽनेनार्थः प्रदीपेनेवघटइतिव्यञ्जनं तच्चोपकरणेन्द्रियंशब्दादिपरणतद्रव्यसङ्घातोवा, ततश्च व्यअनेन-उपकरणेन्द्रियेण व्यअनानांवाशब्दादिपरिणतद्रव्याणाभवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियारथव्यापकत्वाच्च प्रथममुपन्यासः, एवंजेहेव'त्यादि, यथैवाभिनिबोधिकज्ञानमधीतंतथैव मत्यज्ञानमप्यध्येयं, तच्चैवम्-। ___ 'से किं तंवंजणोग्गहे?,२ चउबिहे पन्नत्ते, तंजहा-सोइंदियवंजणोग्गहे धाणिंदियवंजगोग्गहे जिभिदियवंजणोग्गहे फासिंदियवंजणोग्गहे' इत्यादि, यश्चेह विशेषस्तमाह-'नवरं एगट्ठियवजं ति इहाभिनिबोधिकज्ञाने' “उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहे' त्यादीनि पञ्च पञ्चैकार्थिःकान्यवग्रहादीनामधीतानि, मत्यज्ञानेतुन तान्यध्येयानीतिभावः, 'जाव नोइंदियधारण'त्ति इदमन्त्यपदं यावदित्यर्थः । 'जंइमंअन्नानिएहितियदिदम् अज्ञानिकैः निर्ज्ञानः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽतएवाह-मिथ्याष्टिभिः, 'जहानंदीए'त्ति, तत्रैवमेतत्सूत्रम्'सच्छंदबुद्धिमइविगप्पियं तंजहा-भारहं रामायण मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणेच मतिः, स्वच्छन्देन-स्वाभिप्रायेणतत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं-स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारिय वेय'त्तिनाम ऋक् यजुः अथर्वा चेति 'संगोवंग'त्ति इहाङ्गानि-शिक्षादीनि षट् उपाङ्गानि च-तद्वयाख्यानरूपानि 'गामसंठिए'त्तिग्रामालम्बनत्वाद्ग्रामाकारम्, एवमन्यान्यपि, नवरं वाससंठिए'त्ति भरतादिवर्षा Page #371 -------------------------------------------------------------------------- ________________ ३६८ भगवतीअङ्गसूत्रं ८/-/२/३९१ कारं 'वासहरसंठिए 'त्ति हिमवदादिवर्षधरपर्वताकारं 'हयसंठिए' अश्वाकारं, 'पसय'त्ति पसयसंठिए तत्र पसयः- आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति । अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह - 'जीवाणं भंते' इत्यादि, इह च नारकाधिकारे 'जे नाणी ते नियमा तिन्नाणी'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमात्त्रिज्ञानिनः, 'जे अन्नाणे अत्थेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी 'ति, कथम् ?, उच्यते, असञ्ज्ञिनः सन्तो ये नारकेषूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावाद्यमेवाज्ञानद्वयमिति ते द्वयज्ञानिनः ये तु मिथ्याष्टिसञ्ज्ञिभ्य उत्पद्यन्त तेषां भवप्रत्ययो भवप्रत्ययो विभङ्गो भवतीति ते त्र्यज्ञानिनः । एतदेव निगमनयन्नाह एवं तिन्नि अन्नाणानि भयणाए 'त्ति । 'बेइंदियाण' मित्यादि, द्वीन्द्रियाः केचित् ज्ञानिनोऽपि सास्वादनसम्यगदर्शनभावेनापर्याप्तकावस्थायां भवन्तीत्यत उच्यते 'नाणीवि अन्नाणीवित्ति । अनन्तरं जीवादिषु षड्विंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः, अथ तान्येव गतीन्द्रियकायादिद्वारेष चिन्तयन्नाह मू. (३९२) निरयगइया णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नाणीवि अन्नाणीवि, तिन्नि नाणाईं नियमा तिन्नि अन्नाणाई भयणाए । तिरियगइया णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! दो नाणा दो अन्नाणा नियमा । मणुस्सगइया णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! तिन्नि नाणाइं भयणाए दो अन्नाणाइं नियमा, देवगतिया जहा निरयगतिय सद्धगतिया णं भंते! जहा सिद्धा । सइंदियाणं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! चत्तारि नाणाइं तिन्नि अन्नाणाइं भयणाए। एगिंदिया णंभंते! जीवा किं नाणी० ?, जहा पुढविकाइया बेइंदियतेइंदिच्चउरिदियाणं दो नाणा दो अन्नाणा वा नियमा। पंचिंदिया जहा सइंदिया । अनिंदिया णंभंते! जीवा किं नाणी० ?, जहा सिद्धा । सकाइया णं भंते! जीवा किं नाणी अन्नाणी?, गोयमा ! पंच नाणाणी तिन्नि अन्नाणाई भयणाए । पुढविकाइया जाव वणस्सइकाइया नो नाणी अन्नाणी नियमा दुअन्नाणी, तंजहामतिन्नाणी य सुयअन्नाणी य, तसकाइया जहा सकाइया । अकाइया णं भंते! जीवा किं नाणी० जहा सिद्धा ३ ।। सुहुमा णं भंते! जीवा किं नाणी० ? जहा पुढविकाइया । बादरा णं भंते ! जीवा किं नाणी० ? जहा सकद्धवा । नोसुहुमानोबादरा णं भंते ! जीवा० जहा सिद्धा ४ ॥ पज्जत्ता णं भंते! जीवा किं नाणी० ?, जहा सकाइया । पजत्ता णं भंते ! नेरइया किं नाणी० ?, तिन्नि नाणा तिन्नि अन्नाणा नियमा जहा नेरइए एवं जाव थनियकुमारा । पुढविकाइया जहा एगिंदिया, एवं जाव चउरिंदिया । पजत्ता णं भंते ! पंचिंदियतिरेक्खजोनिया किं नाणी अन्नाणी ?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए । मणुस्सा जहा सकाइया । वाणमंतरा जोइसिया वेमानिया जहा नेरइया । अपजत्ता णं भंते! जीवा किं नाणी० २?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए । अपजत्ता णं भंते! नेरतिया किं नाणी अन्नाणी ?, तिन्नि नाणा नियमा तिन्नि अन्नणा भयणाए, एवं जाव Page #372 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ ३६९ थणियकुमारा । पुढविक्काइया जाव वणस्सइकाइया जहा एगिदिया। बेदियाण पुच्छा, दो नाणा दो अन्नाणा नियमा, एवं जाव पंचिंदियतिरिक्खजोनियाणं । अपजत्तगाणं भंते ! मणुस्सा किं नाणी अन्नाणी?, तिन्निनाणाईभयणाएदोअन्नाणाइंनियमा, वाणमंतरा जहा नेरइया, अप्पजत्तगा जोइसियवेमानिया णं तिन्नि नाणा तिन्नि अन्नाणा नियमा। नो पञ्जत्तगा नो अपज्जत्तगा णं भंते ! जीवा किं नाणी०?, जहा सिद्धा ५। निरयभवत्था णं भंते! जीवा किं नाणी अन्नाणी?, जहा निरयगतिया।तिरियभवत्थाणं भंते! जीवा किं नाणी अन्नाणी?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए।मणुस्सभवत्या णं० जहा सकाइया । देवभवत्था णं भंते ! जहा निरयभवत्था । अभवत्था जहा सिद्धा। भवसिद्धिया णं भंते ! जीवा किं नाणी०?, जहा सकाइया, अभवसिद्धियाणं पुच्छा, गोयमा! नो नाणी अन्नाणी तिन्नि अन्नाणाइंभयणाए। नोभवसिद्धियानो अभवसिद्धियाणं भंते जीवा० जहा सिद्धाधा ७। सन्नीणं पुच्छा जहा सइंदिया, असन्नी जहा बेइंदिया, नोसन्नीनोअसन्नी जहा सिद्धा ८॥ वृ. 'निरयगइया णं'मित्यादि, गत्यादिद्वारानि चैतानि॥१॥ “गइइंदिए य काए सुहमे पज्जत्तए भवत्थे य । भवसिद्धिए य सन्नी लद्धी उवओगजोगे य ।। ॥२॥ लेसा कसाय वेए आहारे नाणगोयरे काले। . अंतर अप्पबहुयं च पज्जवा चेह दाराइं॥" तत्रच निरये गति-गमनं येषां ते निरयगतिकास्तेषाम्, इह च सम्यग्दृष्टयो मिथ्याष्टो वा ज्ञानिनोऽज्ञानिनोवा ये पञ्चेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगतौ वर्तन्ते ते निरयगतिका विवक्षिताः, एतत्प्रयोजनत्वाद्गतिग्रहणस्येति, तिन्नि नाणाईनियम'त्तिअवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् ‘तिन्नि अन्नाणाई भयणाए'त्ति असज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात् सज्ञिनां तु मिथ्याष्टीनां त्रीण्यज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति । "तिरियगइया णं'ति तिर्यक्षु गतिः-गमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालवर्तिनां 'दो नाण'त्ति सम्यग्दृष्टयो ह्यवधिज्ञाने प्रपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां वे एव ज्ञाने 'दो अन्नाणेत्ति मिथ्यादृष्टयोऽपि हि विभङ्गज्ञाने प्रतिपतितेएव तिर्यक्षु गच्छन्तितेन तेषांद्वेअज्ञानेइति। 'मणुस्सगइयाण'मित्यादौ, 'तिन्निनाणाइंभयणाए'त्तिमनुष्यगतौ हि गच्छन्तः केचिज्ञानिनोऽवधिना सहैव गच्छन्ति तीर्थःङ्करवत् केचिच्च तद्विमुच्यतेषांत्रीनिवा द्वेवा ज्ञानेस्यातामिति, ये पुनरज्ञानिनो मनुष्यगतावुत्पत्तुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्ति स्यादित्यत उक्तं 'दो अन्नाणाई नियम'त्ति। ___'देवगइया जहा निरयगइय'त्ति देवगतो ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुःप्रथमसमय एवोत्पद्यतेऽतस्तेषां नारकाणामिवोच्यते, 'तिन्नि नाणाइं नियम'त्ति, ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना द्वयज्ञानिनः, अपर्याप्तकत्वे विभङ्गस्याभावात् सज्ज्ञिभ्य 151241 Page #373 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/२/३९२ उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणाविमोच्यते- 'तिन्न अन्नाणाई भयणाए’त्ति। ‘सिद्धिगइयाण' मित्यादि, यथा सिद्धाः केवलज्ञानिन एव एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धाना सिद्धिगतिकानां चान्तरगत्यभावान्न विशेषोऽस्ति तथाऽपीह गतिद्वारबलायातत्वात्त दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तत्तद्विशेषापेक्षयाऽपौनरुक्त्यं भावनीयमिति । अथेन्द्रियद्वारे 'सइंदिये' त्यादि, 'सेन्द्रियाः 'इन्द्रियोपयोगवन्तस्ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया स्यात् द्वे स्यात् त्रीणी स्याच्चत्वारि, केवलज्ञानं तु नास्ति तेषाम्, अतीन्द्रियज्ञानत्वात्तस्य, द्वयादिभावश्च ज्ञानानां लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम्, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव स्यात् द्वे स्यात्त्रीणीति, 'जहा पुढविकाइय'त्ति एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्ते च द्वयज्ञाना एवेत्यर्थः । 'बेइंदिये 'त्यादि, एषां द्वे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः षडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति । 'अनिंदिय'त्ति केवलिनः । कायद्वारे - 'सकाइयाण' मित्यादि, सह कायेन - औदारिकादिना शरीरेण पृथिव्यादिषट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्यग्ध्शां पञ्च ज्ञानानि मिथ्याद्दशां तु त्रीण्यज्ञानानि भजनया स्युरिति । 'अकाइया णं ति नास्ति कायः-उक्तलक्षणो येषां तेऽकायास्त एवाकायिकाः सिद्धाः । ३७० सूक्ष्मद्वारे - 'जहा पुढविकाइय' त्ति द्वयज्ञानिनः सूक्ष्मा मिथ्याष्टित्वादित्यर्थः 'जहा सकाइय'त्तिबादराः केवलिनोऽपि भवन्तीतिकृत्वा ते सकायिकवद्भजनया पञ्चज्ञानिनस्त्रयज्ञानि - नश्च वाच्या इति । पर्याप्तकद्वारे 'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः । पर्याप्तकद्वार एव चतुर्विंशतिदण्डके पर्याप्तनारकाणां 'तिन्नि अन्नाणा नियम 'त्ति अपर्याप्तकानामेवासञ्ज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । ' एवं जाव चउरिंदिय' त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका द्वयज्ञानिन एवेत्यर्थः । 'पज्जत्ता णं भंते ! पंचिंदियतिरिक्खे' त्यादि, पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिर्विभङ्गो वा केषाञ्चित्स्यात्केषाञ्चित्पुनर्नेति त्रीनि ज्ञानान्यज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति | 'बेइंदियाणंदो नाणे 'त्यादि, अपर्याप्तकद्वीन्द्रियादीनां केषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वेज्ञाने केषाञ्चित्पुनस्तस्यासद्भावाद्दे एवाज्ञाने । अपर्याप्तकमनुष्याणां पुनः सम्यग्ध्शामवधिभावे त्रीनि ज्ञानानि यथा तीर्थः कराणां, तदभावे तु द्वेज्ञाने, मिथ्याध्शांतु द्वेएवाज्ञाने, विभङ्गस्यापर्याप्तकत्वे तेषामभावात्, अत एवोक्तं 'तिन्नि नाणाई भयणाए दो अन्नाणाई नियम' त्ति । 'वाणमंतरे' त्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना द्वयज्ञानात्र्यज्ञाना वा वाच्याः, तेष्वप्यसञ्ज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावात् शेषाणां चावधेर्विभङ्गस्य वा भावात् 'जोइसिए' त्यादि, एतेषु हि सञ्ज्ञिभ्य एवोत्पद्यन्ते, तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीनि ज्ञानान्यज्ञानानि वा स्युरिति । 'नोपज्जत्तगनो अपजत्तग' त्ति सिद्धाः । Page #374 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः:, उद्देशकः-२ ३७१ भवस्थद्वारे-'निरयभवत्था ण'मित्यादि, निरयभवे तिष्ठन्तीति निरयभवस्थाःप्राप्तोत्पत्तिस्थानाः, ते च यथा निरयगतिकास्त्रिज्ञाना द्वयज्ञानास्त्र्यज्ञानाश्चोक्तास्तथा वाच्या इति । भवसिद्धिकद्वारे-'जहासकाइय'त्तिभवसिद्धिकाः केवलिनोऽपीतितेसकायिकद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वं न प्रतिपन्नास्तावद्भजनयैव व्यज्ञानाश्च वाच्या इति । अभवसिद्धिकानांत्वज्ञानत्रयंभजनया स्यात्सदा मिथ्याष्टित्वात्तेषामत उक्तं 'नो नाणी अन्नाणी'त्यादीति सज्ञिद्वारे-'जहा सइंदिय'त्ति ज्ञानानि चत्वारि भजनया अज्ञानानि च त्रीनि तथैवेत्यर्थः 'असन्नीजहाबेइंदिय'त्ति अपर्याप्तकावस्थायांज्ञानद्वयमपिसासादनतयास्यात्, पर्याप्तकावस्थायां त्वज्ञानद्वयमेवेत्यर्थः । लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह मू. (३९३) कइविहाणं भंते! लद्धी पन्नत्ता?, गोयमा! दसविहा लद्धी पन्नत्ता, तंजहानाणलद्धी १ दंसणलद्धी २ चरित्तलद्धी ३ चरित्ताचरित्तलद्धी ४ दानलद्धी ५ लाभलद्धी ६ भोगलद्धी ७ उवभोगलद्धी ८ वीरियलद्धी ९ इंदियलद्धी १०। नाणलद्धी णं भंते ! कइविहा पन्नत्ता ?, गोयमा ! पंचविहा पन्नत्ता, तंजहाआभिनिबोहियनाणलद्धी जाव केवलनाणलद्धी। अन्नाणलद्धी णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! तिविहा पन्नत्ता, तंजहामइअन्नाणलद्धी सुयअन्नाणलद्धी विभंगनाणलद्धी। दंसणलद्धीणंभंते! कतिविहा पन्नत्ता?, गोयमा! तिविहा पन्नत्ता, तंजहा-सम्मइंसणलद्धी मिच्छादसणलद्धी सम्मामिच्छादसणलद्धी। चरित्तलद्धी गंभंते ! कतिविहा पन्नत्ता?, गोयमा ! पंचविहा पन्नत्ता, तंजहा-सामाइयचरित्तलद्धी छेदोवट्टावनियलद्धी परिहारविसुद्धलद्धीसुहमसंपरागलद्धीअहक्खायचरित्तलद्धी चरित्ताचरित्तलद्धीणभंते! कतिविहा पन्नत्ता?, गोयमा! एगागारा पन्नत्ता, एवंजाव उवभोगलद्दी एगागारा पन्नत्ता। वीरीयलद्धी णं भंते ! कतिविहा पन्नत्ता?, गोयमा ! तिविहा पन्नत्ता, तंजहा-बालवीरियलद्धी पंडियवीरियलद्धी बालपंडियवीरियलद्धी। इंदियलद्धीणं भंते ! कतिविहा पन्नत्ता?, गोयमा! पंचविहा पन्नत्ता, तंजहा सोइंदियलद्धी जाव फासिंदियलद्धी। नाणलद्धियाणंभंते! जीवा किंनाणी अन्नाणी?, गोयमा! नाणी नो अन्नाणी, अत्यंगतिया दुन्नाणी, एवं पंच नाणाइंभयणाए। तस्स अलद्धीयाणंभंते! जीवा किं नाणी अन्नाणी?, गोयमा नोनाणी अन्नाणी, अत्थेगतिया दुअन्नाणी तिन्नि अन्नाणानिभयणाए।आभिनिबोहियनाणलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा ! नाणी नो अन्नाणी, अत्थेगतिया दुन्नाणी चत्तारि नाणाइंभयणाए। तस्स अलद्धियाणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते अत्थेगइया दुअन्नाणी तिन्नि अन्नाणाई भयणाए । एवं सुयनाणलद्धीयावि, तस्स अलद्धीयावि जहा आभिनिबोहियनाणस्स लद्धीया। ओहिनाणलद्धीया णं पुच्छा, गोयमा ! नाणी नो अन्नाणी, अत्थेगतिया तिन्नाणी अत्थेगतिया चउनाणी, जे तिन्नानि ते आभिनिबोहियनाणी सुयनाणी ओहिनाणी, जे चउनाणी ते Page #375 -------------------------------------------------------------------------- ________________ ३७२ भगवतीअङ्गसूत्रं ८/-/२/३९३ आभिनिबोहियनाणी सुय० ओहि० मणपज्जवनाणी। तस्स अलद्धीया णं भंते ! जीवा किं नाणी०, गोयमा ! नाणीवि अन्नाणीवि । एवं ओहिनाणवज्जाइं चत्तारि नाणाई तिन्नि अन्नाणाई भयणाए । मणपञ्जवनाणलद्धिया णं पुच्छा, गोयमा! नाणी नो अन्नाणी। अत्थेगतिया तिन्नाणी अत्यंगतिया चउनाणी, जे तिन्नाणीतेआभिनिबोहियनाणीसुयनाणी मणपज्जवणाणी, जे चउनाणी ते आइनिबोहियनाणी सुयनाणी ओहिनाणी मणपञ्जवनाणी, तस्स अलद्धीयाणं पुच्छा, गोयमा! नाणीवि अन्नाणीवि, मणपञ्जवनाणवजाइंचत्तारिणनमाई, तिन्नि अन्नाणाइं भयणाए। केवलनाणलद्धियाणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणीवि अन्नानिवि, केवलनाणवजाइं चत्तारि नाणाई तिन्नि अन्नाणाई भयणाए। अन्नाणलद्धिया णं पुच्छा, गोयमा! नो नाणी अन्नाणी, तिन्नि अन्नाणाई भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा! नाणी नो अन्नाणी, पंच नाणाइंभयणाएजहा अन्नाणस्स लद्धिया अलद्धिया य भनिया एवं मइअन्नाणस्स सुयअन्नाणस्स य लद्धिया अलद्धिया य भानियव्वा । विभंगनाणलद्धियाणां तिन्नि अन्नाणाइं नियमा, तस्स अलद्धियाणां पंच नाणाइं भयणाए दो अन्नाणाइं नियमा॥ ... सणलद्धियाणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, पंच नाणाइं तिन्नि अन्नाणाई भयणाए, तस्स अलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा तस्स अलद्धिया नथि। सम्मइंसणलद्धियाणं पंच नाणाइंभयणाए, तस्सअलद्धियाणं तिनि अन्नाणाइंभयणाए, मिच्छादसणलद्धिया णं भंते ! पुच्छा, तिन्नि अन्नणाई भयणाए, तस्स अलद्धियाणं पंच नाणाई तिन्नि य अन्नाणाई भयणाए, सम्मामिच्छादसणलद्धिया य अलद्धिया जहा मिच्छादसणलद्धी अलद्धी तहेव भानियव्वं ॥ चरित्तलद्धिया णं भंते ! जीवा किं नाणी अनाणी?, गोयमा ! पंचन नाणाइं भयणाए, तस्स अलद्धियाणं मणपज्जवनाणवजाइं चत्तार नाणाइं तिन्नि य अन्नाणाइं भयणाए, सामाइयचरित्तलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी ?, गोयमा ! नाणी केवलवजाइं चत्तारि नाणाइंभयणाए, तस्सअलद्धियाणं पंच नाणाइंतिनिय अन्नाणाइंभयणाए, एवंजहा सामाइयचरित्तलद्धिया य भनिया एवं जहा जाव अहक्खायचरित्तलद्धिया अलद्धिया य भानियव्वा, नवरं अहक्खायचरित्तलद्धिया पंच नाणाइंभ०, चरित्ताचरित्तलद्धियाणं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा! नाणी नो अन्नाणी, अत्थेगइया दुन्नाणी अत्थेगतिया तिन्नाणी, जे दुन्नाणी तेआभिनिबोहियनाणी य सुयनाणी य, जे तिन्नाणी ते आभि० सुयना० ओहिना०, तस्स अल० पंच नाणाई तिन्नि अन्नाणाइंभयणाए ४।। दानलद्धियणं पंच नाणाइंतिन्नि अन्नाणाइंभयणाए, तस्सअ० पुच्छा, गोयमा! नाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी । एवं जाव वीरियस्स लद्धी अलद्धी य भानियव्वा। बालवीरियलद्धियाणं तिन्नि नाणाइं तिन्नि अन्नाणाई भयणाए, तस्स अलद्धियाणं पंच Page #376 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:-, उद्देशकः -२ नाणाइं पंडियवीरियलद्धियाणं पंच नाणाइं भयणाए, तस्स अलद्धियाणं मणपज्जवनाणवज्जाइं नाणाइं अन्नाणानि तिन्नि य भयणाए । बालपंडियवीरियलद्धियाणं भंते! जीवा० तिन्नि नाणाइं भयणाए, तस्स अलद्धियाणं पंच नाणाइं तिन्नि अन्नायाइं भयणाए । ३७३ इंदियलद्धियाणं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! चत्तारि नाणाइं तिन्नि य अन्नाणाइं भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणी नो अन्नाणी नियमा एगनाणी केवलनाणी, सोइंदियलद्धियाणं जहा इंदियलद्धिया, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगतिया दुन्नाणी अत्थेगतिया एगन्नाणी जे दुन्नाणी ते आभिनिबोहियनाणी सुयनाणी जे एगनाणी ते केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा- मइअन्नाणी य सुयअन्नाणी य, चक्खिदियघाणिंदियाणं लद्धियाणं अलद्धियाण य जहेव सोइंदियस्स, जिब्भिदियलद्धियाणं चत्तारि नाणाइं तिन्नि य अन्नाणानि भयणाए । तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा - मइअन्नाणी य सुयअन्नाणी य, फासिंदियलद्धियाणं अलद्धियाणं जहा इंदियलद्धिया य अलद्धिया य ॥ वृ. 'कतिविहाण' मित्यादि, तत्र लब्धिः - आत्मनो ज्ञानादिगुणानां तत्तत्कर्मक्षयादितो लाभः, साच दशविधा, तत्र ज्ञानस्य-विशेषबोधस्य पञ्चप्रकारस्य तथाविधज्ञानानावरणक्षयक्षयोपशमाभ्यां लब्धिर्ज्ञानलब्धि, एवमन्यत्रापि, नवरंच दर्शनं रुचिरूप आत्मनः परिणामः, चारित्रं चारित्रमोहनीयक्षयक्षयोपशमोपशमजो जीवपरिणामः, तथा चरित्रं च तदचरित्रं चेति चरित्राचरित्रंसंयमासंयमः, तच्चाप्रत्याख्यानकषायक्षयोपशमजो जीवपरिणामः । दानादिलब्धयस्तु पञ्चप्रकारान्तरायक्षयक्षयोपशमसम्भवाः, इह च सकृद्भोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, स च वस्त्रभवनादेः, दानादीनि तु प्रसिद्धानीति । तथा इन्द्रियाणां - स्पर्शनादीनां मतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रियादिजातिनामकर्मोदयनियमितक्रमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः ॥ अथ ज्ञानलब्धेर्विपर्यभूताऽज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह'अन्नाणलद्धी' त्यादि । 'सम्मद्दंसणे' त्यादि, इह सम्यग्दर्शनं मिथ्यात्वमोहनीयकर्माणुवेदनोपशम २ क्षय २ क्षयोपशम ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्वदलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिध्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव ॥ 'सामाइयचरित्तलद्धि' त्ति सामायिकं- सावद्ययोगविरतिरूपं एतदेव चरित्रं सामायिकचरित्रं तस्य लब्धि सामायिकचरित्रलब्धि, सामायिकचरित्रं च द्विधा -इत्वरं यावत्कथिकं च, तत्राल्पकालमित्वरं, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थः करतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भवति, यावत्कथिकं तु यावज्जीविकं, तच्च मध्यमवैदेहिकतीर्थःङ्करतीर्थान्तर्गतसाधूनामवसेयं, तेषामुपस्थापनाया अभावात्, नन्वितरस्यापि यावज्जीवितया प्रतिज्ञानात् तस्यैव चोपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोपः ?, अत्रोच्यते, अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्धयन्तरापादनेन सञ्ज्ञामात्रविशेषादिति । Page #377 -------------------------------------------------------------------------- ________________ ३७४ भगवतीअङ्गसूत्रं ८/-/२/३९३ 'छेओवट्ठावनियचरित्तलद्धि'त्ति छेदे-प्राक्तनसंयमस्य व्यवच्छेदे सति यदुपस्थापनीयंसाधावारोपणीयं तच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः, तच्च सातिचारमनतिचारंच, तत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसान्ती वा, यथा पार्श्वनाथतीर्थावर्द्धमानस्वामित्यर्थं सङ्क्रामतः पञ्चयामधर्मप्राप्ती, सातिचारंतुमूलगुणघातिनो यद्वतारोपणं, तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धिश्छेदोपस्थापनीयचरित्रलब्धिः _ 'परिहारविसुद्धियचरित्तलद्धि'त्ति परिहारः-तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं, शेषं तथैव, एतच्च द्विविधं-निर्विशमानकं निर्विष्टकायिकंच, तत्रनिर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपिनिर्विशमानकम्, आसेवितविवक्षितचारित्रकायास्तुनिर्विष्टकायास्तएव निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इहच नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः॥१॥ “परिहारियाण उ तवोजहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भनिओ धीरेहिं पत्तेयं ॥ ॥२॥ तत्थ जहन्नो गिम्हे चउत्थ छटुंतु होइ मज्झिमओ। अठ्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि । ॥३॥ सिसिरे उ जहन्नाईछट्ठाई दसमचरिमगा होति । वासासु अट्ठमाइंबारसपज्जन्तओ नेइ॥ ॥४॥ पारणगे आयामपंचसु गह दोसऽभिग्गहो भिक्खे। कप्पट्ठिया य पइदिण करेंति एमेव आयाम। इह सप्तस्वेषणासुमध्ये आधयोरग्रह एव, पञ्चसुपुनर्ग्रहः, तत्राप्येकतरया भक्तमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति। ‘एवं छम्मासतवं चरिउं परिहारिगाअनुचरंत । अनुचरगे परिहारियपयट्ठिए जाव छम्मासा ।। ॥६॥ कप्पट्ठिओवि एवं छम्मासतवं करेइ सेसा उ। अनुपरिहारिगभावं वयंति कप्पठियत्तं च ।। ॥७॥ एवेसो अट्ठारसमासपमाणो उ वन्निओ कप्पो। संखेवओ विसेसो सुत्ता एयस्स नायव्वो॥ ॥८॥ कप्पसमत्तीइ तयं जिणकप्पं वा उति गच्छं वा। पडिवज्जमाणगा पुण जिणस्सगासे पवजंति॥ ॥९॥ तित्थयरसमीवासेवगस्स पासे व नो य अन्नस्स। एएसिंचरणं परिहारविसुद्धियं तंतु॥ अन्यैस्तु व्याख्यातं-परिहारतो मासिकं चतुर्लघ्वादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा स्यात्तथोच्यते Page #378 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ 119 11 ३७५ “नवमस्स तइयवत्थउं जहन्न उक्कोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दव्वाइ तवो रयणमाती ॥” अयमर्थः यस्य जघन्यतो नवमपूर्वं तृतीयं वस्तु यावद्भति उत्कर्षतस्तु दश पूर्वानि न्यूनानि सूत्रतोऽर्थः तो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने न निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च नक्षत्रादौ तत्प्रतिपत्ति, तथा गुरुस्तं ब्रूतेयथाऽहं तव वाचनाचार्य अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा । “एस एवं पडिवज्जइ न किंचि आलवइ मा य आलवह । अत्तट्ठचिंतगस्स उ वाघाओ भे न कायव्वो ।” 119 11 तथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं बिभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति 119 11 “किइकम्मं च पडिच्छइ परिन्न पडिपुच्छयंपि से देइ । सोविय गुरुमुवचिट्ठइ उदंतमवि पुच्छओ कहइ ।।" इह परिज्ञा-प्रत्याख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्त्तुं न शक्नोति तदा भणति उत्थानादि कर्त्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च 11911 "उद्वेज निसीएज्जा भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ ।" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति । 'सुहुमसंपरायचरित्तलद्धि'त्ति संपरैति पर्यटति संसारमेभिरिति सम्परायाः कषायाः सूक्ष्मालोभांशावशेषरूपाः सम्पराया यत्र तत् सूक्ष्मसम्परायं शेषं तथैव, एतदपि द्विधा-विशुद्धयामानकं सङ्क्लिश्यमानकंच, तत्र विशुद्धयमानकं क्षपकोपशमकश्रेनिद्वयमारोहतो भवति १ सङ्क्लिश्यमानकं तूपशमश्रेणीतः प्रच्यवमानस्येति २ । 'अहक्खायचरित्तलद्धी'ति यथा येन प्रकारेण आख्यातं - अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यथाख्यातं, तदपि द्विविधम्-उपशमकक्षपक श्रेनिभेदात, सेषं तथैवेति । एवं ‘चरित्ताचरित्ते’त्यादौ, ‘एगागार' त्ति मूलगुणोत्तरगुणादीनां तद्भेदानामविवक्षणात् द्वितीयकषायक्षयोपशमलभ्यपरिणाममात्रस्यैव च विवक्षणाच्चरित्राचरित्रलब्धेरेकाकारत्वमवसेयम् एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामविवक्षणात् । ‘बालवीरियलद्धी’त्यादि, बालस्य असंयतस्य यद्वीर्यं असंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या लब्भिश्चारित्रमोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमितरे अपि यथायोगं वाच्ये, नवरं पण्डितः संयतो, बालपण्डितस्तु संयतासंयत इति । 'तस्स अलद्धिया णं' ति तस्य ज्ञानस्य अलब्धिकाः- अलब्धिमन्तः ज्ञानलब्धिरहिता इत्यर्थः ‘आभिनिबोहियनाणे’त्यादि, आभिनिबोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्त्याभिनिबोधिकज्ञानमिति, मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि । 'ओहिना Page #379 -------------------------------------------------------------------------- ________________ ३७६ भगवतीअङ्गसूत्रं ८/-/२/३९३ णलद्धी'त्यादि अवधिज्ञानलब्धिकास्त्रिज्ञानाः केवलमनःपर्यायासद्भावे चतुर्माना वा केवलाभावात्, अवधिज्ञानस्यालब्धिकास्तुयेज्ञानिनस्तेद्विज्ञानामतिश्रुतभावात्, त्रिज्ञानावामतुश्रुतमनः पर्यायभावात्, एकज्ञाना वा केवलभावात्, येत्वज्ञानिनस्ते द्वयज्ञानामत्यज्ञानश्रुताज्ञानभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्। _ 'मनपज्जवे'त्यादि, मनःपर्यवज्ञानलब्धिकास्त्रिज्ञानाअवधिकेवलाभावात्, चतुर्ज्ञाना वा केवलस्यैवाभावात्, मनः-पर्यवज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्वि ज्ञाना आद्यद्वयभावात्, त्रिज्ञाना वाऽऽधत्रयभावात्, एकज्ञाना वा केवलस्यैव भावात्, ये त्वज्ञानिनस्ते द्वयज्ञाना आद्याज्ञानद्वयभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात् । 'केवलनाणे'त्यादि, केवलज्ञानलब्धिका एकज्ञानिनस्तेच केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तुये ज्ञानिनस्तेषामाद्यंज्ञानद्वयं तत्त्रयंमतिश्रुतावधिज्ञानानिमति श्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामाद्यज्ञानद्वयं तत्त्रयं वा भवतीत्येवं भजनाऽवसेयेति। _ 'अन्नाणलद्धियाण'मित्यादि, अज्ञानलब्धिकाअज्ञानिनस्तेषांचत्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीनि वाऽज्ञानानीत्यर्थः, अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितयावाच्यानि, 'जहाअन्नाणे'त्यादि, अज्ञानलब्धिकानांत्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानीति। __ "विभंगे'त्यादि, विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात्, तदलब्धिकानां तु ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति ।। 'दंसणलद्धी'त्यादि, 'दर्शनलब्धिकः' श्रद्धानमात्रलब्धिकाःइत्यर्थःतेच सम्यकश्रद्धानवन्तोज्ञाननस्तदितरे त्वज्ञानिनः, तत्रज्ञानिनां पञ्चज्ञानानि भजनया, अज्ञानिनांतुत्रीण्यज्ञानानि भजनयैवेति । तस्सअलद्धिया नत्थि'त्ति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति। ___ 'सम्मइंसणलद्धियाणं तिसम्यग्दृष्टीनां, 'तस्सअलद्धियाण'मित्यादि, 'तस्यालब्धिकानां' सम्यग्दर्शनस्यालब्धिमतां मिथ्याष्टीनांच त्रीण्यज्ञानानिभजनया, यतोमिश्रष्टीनामप्यज्ञानमेव, तात्त्विकसद्बोधहेतुत्वाभावान्मिश्रस्येति। "मिच्छादसणलद्धियाणं'तिमिथ्याष्टीनां, तस्सअलद्धियाण'मित्यादि, तस्यालब्धिकानां' मिथ्यादर्शनस्यालब्धिमतां सम्यग्दृष्टीनां चक्रमेण पञ्च ज्ञानानि त्रीण्यज्ञानानि च भजनयेति। ___'चरित्तलद्धी'त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री । चारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनयाभवन्ति,कथम्?,असंयतत्वेआद्यं ज्ञानद्वयंतत्त्रयंवा, सिद्धत्वेचकेवलज्ञानं, सिद्धानामपि चरित्रलब्धिशून्यत्वाद्, यतस्ते नोचारित्रिणोनोअचारित्रिण इति, येत्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनया। ‘सामाइए'त्यादि, सामायिकचरित्रलब्धिकाज्ञानिनएव,तेषांचकेवलज्ञानवर्जानिचत्वारि ज्ञानानिभजनया, सामायिकचरित्राब्धिकास्तुयेज्ञानिनस्तेषांपञ्चज्ञानानि भजना, छेदोपस्थापनी Page #380 -------------------------------------------------------------------------- ________________ ३७७ शतकं-८, वर्गः-, उद्देशकः-२ यादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया। ___ एवं छेदोपस्थापनीयादिष्वपि वाच्यम्, एतदेवाह-‘एव'मित्यादि, तत्र छेदोपस्थापनीयादिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि चत्वारिज्ञानानि भजनया, तदलब्धयो यथाख्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह___'नवरं अहक्खाये' त्यादि, सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेतरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति। _ 'चरित्ताचरित्ते'त्यादौ, 'तस्स अलद्धिय'त्ति चरित्राचरित्रस्यालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्ते षां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव ॥ 'दानलद्धी'त्यादि, दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्भिर्येषां ते दानलब्धयः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र येज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, केवलज्ञानिनामपि दानलब्धियुक्तत्वात्, येत्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनयैव, दानस्यालब्धिकास्तु सिद्धास्ते चदानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासत्त्वादानप्रयोजनाभावाच्च दानालब्धय उक्तास्ते च नियमात्केवलज्ञानिन इति । लाभभोगोपभोगवीर्यलब्धीः सेतरा अतिदिशन्नाह-“एव'मित्यादि, इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात्केवलिनांदानादयः सर्वप्रकारेणकस्मान्न भवन्ति? इति, उच्यते, प्रयोजनाभावात्, कृतकृत्याहि ते भगवन्त इति॥ ___ 'बालवीरियलद्धियाण'मित्यादि, बालवीर्यलब्धयः-असंयताः तेषांचज्ञानिनांत्रीनिज्ञानानि अज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदलब्धिकास्तु संयताः संयतासंयताश्च ते च ज्ञानिन एव, एतेषां च पञ्च ज्ञानानि भजनया । 'पंडियवीरिये'त्यादौ, 'तस्स अलद्धियाणं'ति असंयतानांसंयतासंयतानां सिद्धानांचेत्यर्थः, तत्रासंयतानामाद्यं ज्ञानत्रयमज्ञानत्रयंच भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनःपर्यायज्ञानं तु पण्डितवीर्यलब्धिमतामेव भवति तान्येषामत उक्तं 'मणपज्जवे'त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये प्रत्युपेक्षणाद्यनुष्ठाने प्रवृत्त्यभावात्, 'बालपंडिए'इत्यादौ, तस्स अलद्धियाणं'ति अश्रावकाणामित्यर्थः। ___ 'इंदियलद्धियाण'मित्यादि, इन्द्रियलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलंतुनास्ति, तेषां केवलिन एवेत्येकमेव तेषांज्ञानमिति। 'सोइंदिय'इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धि पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय'इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इववाच्याः,तेच ये ज्ञानिनस्तेऽकेवलित्वादाद्यज्ञानचतुष्टयवन्तोभजनयाभवन्ति, अज्ञानिनस्तुभजनयात्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनस्तेआद्यद्विज्ञानिनः, तेऽपर्याप्तकाःसासादन सम्यग्दर्शिनो विकलेन्द्रियाः एकज्ञानिनोवा केवल ज्ञानिनः, तेहिश्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात्, ये त्वज्ञानितस्ते पुनराद्याज्ञानद्वयवन्त इति। 'चकिखंदिए'इत्यादि, अयमर्थः-यथा श्रोत्रेन्द्रियलब्धिमतांचत्वारिज्ञानानिभजनयत्रीणि Page #381 -------------------------------------------------------------------------- ________________ ३७८ भगवतीअगसूत्रं ८/-/२/३९३ चाज्ञानानि भजनवैय तदलब्धिकानांचद्वेज्ञानेद्वेचाज्ञानेएकंचज्ञानमुक्तमेवंचक्षुरिन्द्रियलब्धिकानां घ्राणेन्द्रियलब्धिकानांच तदलब्धिकानां च वाच्यं, तत्रचक्षुरिन्द्रियलब्धिकाघ्राणेन्द्रिय लब्धिकाश्च ये पञ्चेन्द्रियास्तेषां केवलवर्जानि चत्वारि ज्ञानानि त्रीणि चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियघ्राणेन्द्रियलब्धिकास्तेषांसासादनसम्यग्दर्शन भावेआद्यज्ञानरूपं तदभावे त्वाद्यमेवाज्ञान द्वयं, चक्षुरिन्द्रियघ्राणेन्द्रियालब्धिकास्तु यथायोगं त्रिव्येकेन्द्रियाः केवलिनश्च, तत्रद्वीन्द्रियादनां सासादन भावेआद्यज्ञानद्वय सम्भवः, तदभावेत्वाद्याज्ञानद्वयसम्भवः, केवलिनां त्वेकं केवलज्ञानमिति। जिब्मिदिय इत्यादौ, 'तस्स अलद्धिय'त्ति जिह्वा लब्धिवर्जिताः, ते च केवलिन एकेन्द्रियाश्चेत्यत आहे- "नाणीवीत्यादि, ये ज्ञानिनस्ते नियमात्केवलज्ञानिनः येऽज्ञानिनस्ते नियमाद्व्यज्ञानिनः एकेन्द्रियाणांसासादनभावतोऽपि सम्यग्दर्शनस्याभावाद्विभङ्गाभावाच्चेति सासादनभावतोऽपि सम्यग्दर्शनस्याभावाद विभङ्गाभावाच्चेति। ___ ‘फासिंदिय'इत्यादि, स्पर्शेनेन्द्रियलब्धिकाः केवलवर्जज्ञानचतुष्कवन्तो भजनया तथैवाज्ञानत्रयवन्तोवा, स्पर्शेन्द्रियालब्धिकास्तु केवलिन एव, इन्द्रियलब्धलब्धिमन्तोऽप्येवंविधा एवेत्यत उक्तं 'जहा इंदिए'इत्यादि ॥ उपयोगद्वारे मू. (३९४) सागारोवउत्ता णं भंते ! जीवा किं नाणी अन्नाणी?, पंच नाणाइं तिनि अन्नाणाईभयणाए। आभिनिबोहियनाणसाकारोवउत्ताणंभंते! चत्तारिनाणाईभयणाए। एवं सुयनाण- सागरोवउत्तावि। ओहिनाणसागारोवउत्ता जहा ओहिनाणलद्धिया, मणपञ्जवनाणसागारोवउत्ता जहा मनपजवनाणलद्धिया, केवलनाणसागारोवउत्ता जहा केवलनाणलद्धिया, मइअन्नाणसागारोवउत्ताणं तिन्नि अन्नाणाई भयणाए, एवं सुयअन्नाणसागारोवउत्तावि, विभंगनाणसागारोवउत्ताणं तिन्नि अन्नाणाई नियमा। अनागारोवउत्ताणं भंते! जीवा किं नाणी अन्नाणी?, पंच नाणाइं तिनि अन्नाणाइंभयणाए । एवं चक्खुदंसणअचक्खुदंसणअनागारोवउत्तावि, नवरं चत्तारि नाणाई तिन्नि अन्नाणाई भयणाए, ओहिदंसणअनगारोवउत्ताणंपुच्छा, गोयमा! नाणीविअन्नाणीवि, जेनाणी तेअत्थेगतिया तिनाणी अत्थेगतिया चउनाणी, जे तिन्नाणी ते आभिनिबोहिय० सुयनाणी ओहिनाणी, जे चउनाणी तेआभिनिबोहियनाणीजाव मनपज्जवनाणी, जे अन्नाणी तेनियमातिअन्नाणी, तंजहामइअन्नाणी सुयअन्नाणी विभंगनाणी, केवलदसणअनागारोवउत्ता जहा केवलनाणलद्धिया सजोगीणंभंते! जीवा किंनाणीजहा सकाइया, एवंमणजोगी वइजोगी कायजोगीवि, जोगीवि, अजोगी जहा सिद्धा ।। सलेस्सा णं भंते ! जहा सकाइया, कण्हलेस्सा णं भंते ! जहा सइंदिया, एवं जाव पम्हलेसा, सुक्कलेस्सा जहा सलेस्सा जहा सिद्धा। सकसाईणंभंते!जहा सइंदिया एवंजाव लोहकसाई, अकसाईगंभंते! नाणाईभयणाए सवेदगाणं भंते ! जहा सइंदिया, एवं इत्थिवेदगावि, एवं पुरिसवेयगा एवं नपुंसकवे०, अवेदगा जहा अकसाई। आहारगाणं भंते ! जीवा जहा सकसाई नवरं केवलनाणंपि, अनाहारगाणं भंते! जीवा Page #382 -------------------------------------------------------------------------- ________________ ३७९ शतकं-८, वर्गः-, उद्देशकः-२ किं नाणी अन्नाणी?, मणपजवनाणवजाइनामाइं अन्नाणापि य तिनि भयणाए। वृ. 'सागारोवउत्ते'त्यादि, आकारो-विशेषस्तेन सहयो बोधः स साकारः, विशेषग्राहको बोध इत्यर्थः, तस्मिन्नुपयुक्ताः-तत्संवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया-स्याद् द्वे स्यात्रीनि स्याच्चत्वारि स्यादेकं, यच्च स्यादेकं यच्च स्यावे इत्याधुच्यते तल्लब्धिमात्रङ्गीकृत्य, उपयोगापेक्षया त्वेकदा एकमेव ज्ञानमज्ञानं वेति, अज्ञानिनांतु त्रीण्यज्ञानानि भजनयैवेति । अथ साकारोपयोगभेदापेक्षमाह-'आभिणी'त्यादि, ‘ओहिनाणसागारे'त्यादि, अवधिज्ञानसाकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात् त्रिज्ञानिनोमतिश्रुतावधियोगात् स्याच्चतुानिनो मति श्रुतावधिमनःपर्यवयोगात्तथा वाच्याः। 'मनपज्जवे'त्यादि, मनःपर्यवज्ञानसाकारोपयुक्तायथा मनःपर्यवज्ञानलब्धिकाःप्रागुक्ताः स्यात्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात्स्याच्चतुर्जानिनः केवलवर्जज्ञानयोगात्तथा वाच्या इति 'अनगारोवउत्ताण'मित्यादि, अविद्यमान आकारो यत्र तदनाकारं-दर्शनं तत्रपयुक्ताःतत्संवेदनका येते तथा, तेच ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनांलब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव । “एव मित्यादि, यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ताः एवंचक्षुर्दर्शनाद्यपयुक्ताअपि, 'नवरं'तिविशेषः पुनरयं-चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि ज्ञानानि भजनयेति। योगद्वारे-‘सजोगी ण'मित्यादि, 'जहा सकाइय'त्ति प्रागुक्ते कायद्वारे यथा सकायिका भजनया पञ्चज्ञानास्त्यज्ञानाश्चोक्तास्तथासयोगाअपिवाच्याः एवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात्, तथा मिथ्याध्शां मनोयोगादिमतामज्ञानत्रयभावाच्च, 'अजोगी जहा सिद्ध'त्ति अयोगिनः केवललक्षणैकज्ञानिन इत्यर्थः। लेश्याद्वारे-'जहा सकाइय'त्ति सलेश्याः सकायिकवद्भजनया पञ्चज्ञानास्त्रयज्ञानाश्च वाच्याः, केवलिनोऽपि शुक्ललेश्यासम्भवेन सलेश्यत्वात्, 'कण्हलेसे'त्यादि, 'जहासइंदिय'त्ति कृष्णलेश्याश्चतुर्ज्ञानिनस्त्रयज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा जहा सलेस'त्ति पञ्चज्ञानिनो भजनया त्र्यज्ञानिनश्चेत्यर्थः । अलेस्सा जहा सिद्धत्ति एकज्ञानिन इत्यर्थः।। कषायद्वारे-'सकसाईजहा सइंदिय'त्तिभजनया केवलवर्जचतुर्जानिनस्त्रयज्ञानिनश्चेत्यर्थः, 'अकसाईणमित्यादि, अकषायिणांपञ्च ज्ञानानि भजनया, कथम्?, उच्यते, छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्याचं ज्ञानचतुष्कं भजनया भवति, केवलिनस्तु पञ्चममिति वेदद्वारे-'जहा सइंदिय'त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुानिनस्त्रयज्ञानिनश्च वाच्याः, अवेदगा जहा अकसाइ'त्तिअवेदकाअकषायिवद्भजनयापञ्चज्ञानावाच्याः, यतोऽनिवृत्तिबादरादयोऽवेदका भवन्ति, तेषुच छद्मस्थानांचत्वारिज्ञानानि भजनया केवलिनां तु पञ्चममिति। आहारकद्वारे-‘आहारगे'त्यादि, सकषाया भजनयाचतुर्ज्ञानास्त्रयज्ञानाश्चोक्ताःआहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, 'अनाहारगा णमित्यादि, मनःपर्यवज्ञानमाहारकाणामेव, आद्यं पुननित्रयमज्ञानत्रयंच विग्रहेभवति, केवलं Page #383 -------------------------------------------------------------------------- ________________ ३८० भगवतीअङ्गसूत्रं ८/-/२/३९४ च केवलिसमुद्घातशैलेशीसिद्धावस्थावस्वनाहारकाणामपि स्यादत उक्तं 'मनपज्जवे'त्यादि । अथ ज्ञानगोचरद्वारे मू. (३९५) आभिनिबोहियनाणस्स णं भंते ! केवतिए विसए पन्नते?, गोयमा ! से समासओ चउविहे पन्नत्ते, तंजहा-दव्वओ खेत्तओ कालओ भावओ, दव्वओ णं आभिनिबोहियनाणीआएसेणंसव्वदव्वाइंजाणइपासइ, खेत्तओ आभिनिबोहियनाणीआएसेणंसव्वखेतं जानिइ पासइ, एवं कालओवि, एवं भावओवि। सुयनाणसणं भंते! केवतिए विसए पन्नते?, गोयमा ! से समासओ चउब्बिहे पन्नत्ते, तंजहा-दव्वओ ४, दव्वओ णं सुयनाणी उवउत्ते सव्वदव्वाइं जाणति पासति, एवं खेत्तओवि कालओवि, भावओ णं सुयनाणी उवउत्ते सव्वभावे जाणति पासति । ओहिनाणस्सणं भंते! केवतिएविसए पन्नते?, गोयमा! से समासओचउविहे पन्नत्ते, तंजहा-दव्वओ ४, दव्वओणं ओहिनाणी रूविदव्वाइंजाणइ पासइ जहा नंदीए जाव भावओ। मनपज्जवनाणस्स णं भंते ! केवतिए विसए पन्नत्ते?, गोयमा ! से समासओ चउविहे पन्नत्ते, तंजहा-दव्वओ४, दव्वओ णं उज्जुमती अनंते अनंतपदेसिए जहा नंदीए जाव भावओ केवलनाणस्स णं भंते ! केवतिए विसए पन्नत्ते?, गोयमा ! से समासओ चउबिहे पन्नत्ते, तंजहा-दव्वओ खेत्तओ कालओभावो, दव्वओणं केवलनाणी सव्वदव्वाईजाणइ पासइ एवं जाव भावओ। मइअन्नाणसणंभंते! केवतिए विसए पन्नत्ते?, गोयमा! से समासओचउविहे पन्नत्ते, तंजहा-दव्वओ खेत्तओ कालओ भावओ, दव्वओ णं मइअन्नाणी मइअन्नाणपरिगयाइं दव्वाई जाणइ, एवं जाव भावओ मइअन्नाणी मइअन्नाणपरिगए भावे जाणइ पासइ। सुयअन्नाणस्स णं भंते ! केवतिए विसए पन्नते?, गोयमा ! से समासओ चउबिहे पन्नत्ते, तंजहा-दव्वओ४, दव्वओणंसुयअन्नाणी सुयअन्नाणपरिगयाइंदव्वाइंआघवेति पन्नवेति परूवेइ, एवं खेत्तओ कालओ, भावओणं सुयअन्नाणी सुयअन्नाणपरिगए भावे आघवेतितंचेव विभंगनाणस्स णं भंते ! केवतिए विसए पन्नत्ते?, गोयमा ! से समासओ चउबिहे पन्नत्ते, तंजहा-दव्वओ४, दव्वओणं विभंगनाणी विभंगनाणपरिगयाइं दव्वाइंजाणइ पासइ, एवं जाव भावओणं विभंगनाणी विभंगनाणपरिगए भावे जाणइ पासइ। वृ. 'केवइए'त्तिकिंपरिमाणः 'विसए'त्तिगोचर ग्राह्योऽर्थः इतियावत्, तंच भेदपरिमाणतस्तावदाह-से'इत्यादि, ‘सः'आभिनिबोधिकज्ञानविषयस्तद्वाऽऽभिनिबोधिकज्ञानं 'समासतः'सझेपेणप्रभेदानां भेदेष्वन्तर्भावनेत्यर्थः चतुर्विधश्चतुर्विधंवा, द्रव्यतोःद्रव्याणिधर्मास्तिकायादीन्याश्रित्य क्षेत्रतो-द्रव्याधारमाकाशमात्रंवा क्षेत्रमाश्रित्य कालतः-अद्धांद्रव्यपर्यायावस्थिति वा समाश्रित्य भावतः-औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य ‘दव्वओ णं'ति द्रव्यमाश्रित्याभिनिबोधिकज्ञानविषयद्रव्यंवाऽऽश्रित्य यदामिनिबोधिकज्ञानंतत्र 'आएसेणं'ति आदेशः-प्रकारः सामान्यविशेषरूपस्तत्रचादेशेन-ओघतोद्रव्यमात्रतया नतुतद्गतसर्वविशेषापेक्षयेतिभावः, अथवा 'आदेशेन' श्रुतपरिकर्मिततया सर्वद्रव्यानि' धर्मास्तिकायादीनि जानाति' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानास्यावायधारणारूपत्वात्, ‘पासइत्ति पश्यति अवग्रहेहा Page #384 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-२ ___३८१ ३८१ पेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः-. ॥१॥ “नाणमवायधिईओ दंसणमिटुंजहो ग्गहेहाओ। तह तत्तरुई सम्मं रोइज्जइजेण तं नाणं ।।" तथा-"जंसामन्नग्गहणं दंसणमेयं विसेसियं नाणं" अवग्रहेहे च सामान्यार्थःग्रहणरूपेअवायधारणेच विशेषग्रहणस्वभावे इति, नन्वष्टाविंश तिभेदमानमाभिनिबोधिकज्ञानमुच्यते ।। यदाह-"आभिनिबोहियनाणे अठ्ठावीसं हवंति पयडीओ"त्ति । इह च व्याख्याने श्रोत्रादिभेदेन षडभेदतयाऽवायधारणयोदशविदं मतिज्ञानं प्राप्तं, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहईहयो य॑जनावग्रहस्य च चतुर्विधतया षोड्शविधं चक्षुरादिदर्शनमितिप्रप्तमिति कथं न विरोधः?, सत्यमेतत्, किन्त्वविक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेद मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या व्याचक्षत इति, “खेत्तओ'त्ति क्षेत्रमाश्रिरत्याभिनिबोधिकज्ञानविषयक्षेत्रवाऽऽश्रित्य यदाभिनिबोधिकज्ञानंतत्र ‘आदेसेणं तिओघतः श्रुतपरिकर्मिततया वा सव्वंखेत्तं तिलोकालोकरूपम्, एवंकालतो भावतश्चेति,आहचभाष्यकार:॥१॥ “आएसोत्ति पगारो ओघादेसेण सव्वदव्वाइं। धम्मत्थिकाइयाईजाणइ न उ सव्वभावेणं॥ ॥२॥ खेत्तं लोगालोगं कालं सव्वद्धमहव तिविहंपि। __पंचोदइयाईए भावे जन्नेयमेवइयं । आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया विणावि सुत्ताणुसारेणं ।। इति इदंचसूत्रनन्द्यामिहैववाचनान्तरे नपासइत्तिपाठान्तरेणाधीतम्, एवंचनन्दिटीकाकृता व्याख्यातम्-“आदेश:-प्रकारः, सच सामान्यतो विशेषतच, तत्रद्रव्यजातिसामान्यादेशेन सर्वद्रव्यानि धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन्, शब्दादींस्तुयोग्यदेशावस्थितान् पश्यत्यपीति," 'उवउत्ते'त्ति" भावश्रुतोपयुक्तो नानुपयुक्तः, सहि नाभिधानादभिधेयप्रतिपत्तिसमर्थोभवतीति विशेषणमुपात्तं, ‘सर्वद्रव्यानि' धर्मास्तिकायादीनि 'जानाति' विशेषतोऽवगच्छति, श्रुतज्ञानस्य तत्स्वरूपत्वात्, पश्यतिच श्रुतानुवर्त्तिना मानसेन अचक्षुर्दर्शनेन, सर्वद्रव्याणि चाभिलाप्यान्येव जानाति। पश्यति चाभिन्नदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, वृद्धैः पुनः पश्यतीत्यत्रेदमुक्तंननुपश्यतीति कथं?, कथंचन, सकलोगचरदर्शनायोगात् अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनां चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः, एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु 'न पासइत्ति पठन्तीति, ननु 'वओणं सुयनाणी उवउत्ते सव्वभावे जाणइ' इति यदुक्तमिह तत् “सुए चरित्ते न पज्जवा सव्वे"त्ति । अनेन च सह कथं न विरुध्यते उच्यते, इह सूत्रे सर्वग्रहणेन पञ्चौदयिकादयोभावा गृह्यन्ते, तांश्च सर्वान्जातितोजानाति, Page #385 -------------------------------------------------------------------------- ________________ ३८२ भगवतीअगसूत्रं ८/-/२/३९५ अथवा यद्यप्यभिलाप्यानां भावानामनन्तभागएवश्रुतनिबद्धस्तथापि प्रसङ्गानुप्रसङ्गतः सर्वेऽप्यभिलाप्याः श्रुतविषया उच्यन्तेअतस्तदपेक्षया सर्वभावानजानातीत्युक्तम्, अनभिलाप्यभावापेक्षया तु “सुए चरित्तेन पज्जवा सव्वे" इत्युक्तमिति न विरोधः । 'दव्वओ णमित्यादि, अवधिज्ञानी रूपिद्रव्यानि पुद्गलद्रव्याणीत्यर्थः,तानिचजघन्येनानन्तानि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि, यत उक्तं-“तेयाभासादव्वणअंतराएत्थलभतिपट्ठवओ"त्ति, उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिनानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य। पश्यति सामान्याकारेणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादौ दर्शनं ततो ज्ञानमिति क्रमस्तत्किमर्थःमेनं परित्यज्य प्रथमं जानातीत्युक्तम् ?, अत्रोच्यते, इहावधिज्ञानाधिकारात्,प्रधान्यख्यापनार्थःमादौजानातीत्युक्तम्, अवधिदर्शनस्यत्ववधिविभङ्गसाधारणत्वेनाप्रधानत्वात्पश्चात्पश्यतीति, अथवा सर्वाएवलब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्तेलब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते इत्येतस्यार्थःस्य ज्ञापनार्थं साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति। ___'जहानंदीए'त्ति, एवंचतत्रेदंसूत्र-खेत्तओणंओहिनाणीजहन्नेणंअंगलस्सअसंखेज्जइभागं जाणइ पासइ' इत्यादि, व्याख्या पुनरेवं-क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गुलस्यासङ्खयेयभागमुत्कृष्टतोऽसङ्ग्येयान्यलोके शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानीजघन्येनावलिकायाअसङ्खयेयं भागमुत्कृष्टतोऽसङ्खयेया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्चजानाति पश्यति, तद्गतरूपिद्रव्यावगमात्, अथ किय(रंयावदिह नन्दीसूत्रं वाच्यम् इत्याह - 'जावभावओ'त्तिभावाधिकारं यावदित्यर्थः, सचैवं-भावतोऽवधिज्ञानीजघन्येनान्तान् भावानाधारद्रव्यानन्तत्वाजानाति पश्यति, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽप्यनन्तान् भावान् जानाति पश्यति च, तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, ‘उज्जुमइत्ति मननं मतिः संवेदनमित्यर्थः ऋज्ची-सामान्यग्राहिणी मति ऋजुमति-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अथवा ऋज्वी मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, 'अनंते'त्ति 'अनन्तान्' अपरिमितान् ‘अनंतपएसिए'त्तिअनन्तपरमाण्वात्मकान् । ___ 'जहानंदीए'त्ति, तत्रचेदंसूत्रमेवं-'खंदे जाणइपासइत्तितत्र स्कन्धान्' विशिष्टैकपरिणामपरिणतान् सञ्जिभिः पर्याप्तकैः प्रानिभिरर्द्धतृतीयद्वीपसमुद्रान्तर्वतिभिर्मनस्त्वेन परिणामितानित्यर्थः, जाणइ तिमनःपर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात्जानातीत्युच्यते, तदालोचितंपुनरर्थं घटादिलक्षणंमनःपर्यायज्ञानं स्वरूपाध्यक्षतोनजानाति किन्तु तत्परिणामान्यथाऽनुपपत्याऽतः पश्यतीत्युच्यते, उक्च भाष्यकारेण-"जाणइ बज्झेऽनुमाणाओ"त्ति, इत्थं चैतदङ्गीकर्तव्यं, यतो मूर्तद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्त्तमपि धर्मास्तिकायादिकं मन्येरन्, नचतदनेन साक्षात्कर्तुशक्यते, तथा चतुर्विधंचचक्षुर्दर्शनादिदर्शनमुक्तमतो भिन्नालम्बनमेवेदमवसेयं, तत्रच दर्शनसम्भवात्पश्यतीत्यपिन दुष्टम्, एकप्रमात्रपेक्षया तदनन्तरभावित्वाच्चोपन्यस्तमित्यलमतिविस्तरेण । 'तेचेवउ विउलमई अब्भहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासई तानेव Page #386 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ ३८३ स्कन्धान् विपुलाविशेषग्राहिणी मति र्विपुलमति-घटोऽनेन चिन्तितः सच सौवर्ण पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिः, अथवा विपुला मतिर्यस्यासौ विपुलमतिस्तद्वानेव, ‘अभ्यधिकतरकान्' ऋजुमतिदृष्टस्कन्धापेक्षया बहुतरान् द्रव्यार्थः तया वर्णादिभिश्च वितिमिरतरा इव-अतिशयेन विगतान्धकारा इव ये ते वितिमिरतरास्त एव वितिमिरतरका अतस्तानू, अत एव 'विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च । तथा 'खेत्तओ णं उज्जुमई अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लै खुड्डागपयरे उडूं जाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेत्ते अड्डाइज्जेसु दीवसमुद्देसु पन्त्ररससु कम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मनोगए भावे जाणइ पासइ' तत्र क्षेत्रत ऋजुमतिरघः-अधस्ताद् यावदमुष्या रत्नप्रभायाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान् तावत् किं ? - मनोगतान् भावान् जानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तिर्यगूलोकमध्यादघो यावन्नव योजनशतानि तावदमुष्या रत्नप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामघोलोकप्रतरापेक्षया, तेभ्योऽपि येऽघस्तादघोलोकग्रामान् यावत्तेऽधस्तनाः क्षुल्लकप्रतरा ऊर्द्ध यावज्ज्योतिषश्च ज्योतिश्चकस्योपरितलं । -‘तिरियं जाव अंतोमणुस्सखेत्ते ' त्ति तिर्यङ् यावदन्दर्मनुष्यक्षेत्रं मनुष्यक्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह- ' अड्डाइज्जेसु' इत्यादि, तथा 'तं चेव विउलमई अड्डाइज्जेहिं अंगुलेहिं अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ 'त्ति तत्र 'तं चेव'त्ति इह क्षेत्राधिकारस्य प्रधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारं क्षेत्रभिगृह्यते, तत्राभ्यधिकतरकमायाम- विष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरकं' निर्मलतरकं वितिमिरतरकंतु तिमिरकल्पतदावरणस्य विशिष्टतरक्षयोपशमसद्भावादिति, तथा'कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखेज्जइभागं उक्कोसेणवि पलिओवमस्स असंखेज्जइभागं जाणइ पासइ अईयं अनागयं च तं चैव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइ' । कियन्नन्दी सूत्रमिहाध्येयम् ? इत्याह- 'जाव भावओ'त्ति भावसूत्रं यावदित्यर्थः तचैवं'भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासई, तं चेव विपुलमई विसुद्धरागं वितिमिरतरागं जाणइ पासइ' त्ति । 'केवलनाणस्से' त्यादि, 'एवं जाव भावओ'त्ति 'एवम्' उक्तन्यायेन यावद्भावत् इत्यादि तावत्केवलविषयाभिदायिनन्दीसूत्रमिहाध्येयमित्यर्थः, तच्चैवं 'खेत्तओणं केवलनाणी सव्वखेत्तं जाणइ पासइ' इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानं तत्तस्य क्षेत्रत्वेन रूढत्वादिति, 'कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवली सव्वभावे जाणइ पासइ' ॥ 'मइअन्नाणस्से' त्यादि, 'मइअन्नाणपरिगयाई' ति मत्यज्ञानेनमिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिना च परिगतानि - विषयीकृतानि यानि तानि तथा, जानात्यपायादिना पश्यत्यवग्रहादिना, यवात्करणादिदं दृश्यं - 'खेत्तओणं मइअन्नाणी मइअन्नाणपरिगयं खेत्तं जाणइ पासइ, कालओ णं मइअन्नानि मइअन्नाणपरिगयं कालं जाणइ पासइति । 'सुयअन्नाणे’त्यादि, ‘सुयअन्नाणपरिगयाई 'ति श्रुताज्ञानेन - मिथ्याष्टिपरिगृहीतेन Page #387 -------------------------------------------------------------------------- ________________ ३८४ भगवतीअङ्गसूत्रं ८/-/२/३९५ सम्यक्श्रुतेन लौकिकश्रुतेन कुप्रावचनिक श्रुतेन वा यानि परिगतानि - विषयीकृतानि तानि तथा ‘आघवेइ’त्ति आग्राहयति अर्थापयति वा आख्यापयति वा प्रत्याययतीत्यर्थः 'प्रज्ञापयति' भेदतः कथयति ‘प्ररूपयति' उपपत्तितः कथयतीति, वाचनान्तरे पुनरिदमधिकमवलोक्यते- 'दंसेति निदंसेति उवदंसेति' त्ति तत्र च दर्शयति उपमामात्रतस्तच्च यथा गौस्तथा गवय इत्यादि, निदर्शयति हेतुष्टान्तोपन्यासेन उपदर्शयति उपनयनिगनाभ्यां मतान्तरदरर्शनेन वेति । ‘दव्वओ मं विभंगनानि’त्यादी 'जाणइ' त्ति विभङ्गज्ञानेन 'पासइ'त्ति अवधिदर्शनेनेति । मू. (३९६) नाणी णं भंते! णनणीति कालओ केवच्चिरं होइ ?, गोयमा ! नाणी दुविहे पन्नत्ते, तंजहा- साइए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ णं सं जे साइए सपज्जवसिए से जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं छावट्ठि सागरोवमाइं सातिरेगाई । आभिनिबोहियणाणी णं भंते ! आभिनिबोहिय० एवं नाणी आभिनिबोहियनामी जाव केवलनाणी । अन्नाणी मइअन्नाणी सुयअन्नाणी विभंगनाणी, एएसिं दसण्हवि संचिट्ठणा जहा कायठिईए ॥ अंतरं सव्वं जहा जीवाभिगमे ।। अप्पाबहुगानि तिन्नि जहा बहुवत्तव्वयाए । केवतिया णं भंते ! आभिनिबोहियनाणपज्जवा पन्नत्ता ?, गोयमा ! अनंता आभिनिबोहियनाणपज्जवा पन्नत्ता । केवतिया णं भंते! सुयनाणपज्जवा पन्नत्ता ?, एवं चेव एवं जाव केवलनाणस्स । एवं मइअन्नाणस्स सुय अन्नाणस्स, केवतिया णं भंते! विभंगनाणपज्जवा पन्नत्ता गोयमा ! अनंता विभंगनाणपज्जवा पन्नत्ता । एएसि णं भंते ! आभिनिबोहियनाणपज्जवाणं सुयनाण० ओहिनाण० मणपज्जवनाण० केवलनाणपजवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा मनपज्जवनाणपज्जवा ओहिनाणपज्जवा अनंतगुणा सुयनाणपञ्जवा अनंतगुणा आभिनिबोहियनाणपञ्जवा अनंतगुणा केवलनाणपज्जया अनंतगुणा । एएसि णं भंते! मइअन्नाणपज्जवाणं सुयअन्नाण० विभंगनाणपजवाण य कयरे २ जाव विसेसाहियावा ?, गोयमा! सव्वत्थोवा विभंगनाणपज्जवा सुयअन्नाणपज्जवा अनंतगुणा मइअन्नाणपज्जवा अनंतगुणा । एएसि णं भंते! आभिनिबोहियनाणपज्जवाणं जाव केवलनाणप० मइअन्नाणप० सुयअनाणप० विभंगनाणप० कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा मणपज्जवनाणपजवा विभंगनाणपज्जवा अनंतगुणा ओहिनाणपञ्जवा अनंतगुणा सुयअन्नाणपञ्जवा अनंतगुणा सुयनाणपज्जवा विसेसाहिया मइअन्नाणपजवा अनंतगुणा आभिनिबोहियनाणपज्जवा विसेसाहिया केवलनाणपज्जवा अनंतगुणा । सेवं भंते! सेवं भंते! त्ति ॥ वृ. अथ कालद्वारे 'साइए' इत्यादि, इहाद्यः केवली द्वितीयस्तु मत्यादिमान्, तत्राद्यस्य साद्यपर्य्यवसितेति शब्दत एव कालः प्रतीयत इति ॥ द्वितीयस्यैव तं जघन्येतरं भेदमुपदर्शयितुमिदमाह - 'तत्तणं जे से साइए' इत्यादि, तत्र च 'जहन्नेणं अंतोमुहुत्तं'ति आद्यं ज्ञानद्वयमाश्रित्योक्तं, तस्यैव जघन्यतोऽन्तर्मुहूर्त्तमात्रत्वात्, तथा 'उक्कोसेणं छावट्ठि सागरोवमाई साइरेगाई' ति यदुक्तं तदाद्यं ज्ञानत्रयमाश्रित्य, तस्य हि उत्कर्षेणैतावत्येव स्थिति, सा चैवं भवति Page #388 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-२ ३८५ ॥१॥ “दो वारे विजयाइसु गयस्स तिन्नच्चुए अहव ताई। अइरेगं नरभवियं नानाजीवाण सव्वद्धं ॥" 'आभिनिबोहिये'त्यादि सूचामात्रम्, एवं चैतदृष्टव्यम्-‘आभिनिबोहियनाणी णं भंते ! आभिनिबोहियनाणित्ति कालओ केवच्चिरं होइ?'त्ति ‘एवं नाणी आभिनिबोहियनाणी'त्यादि, अयमर्थः-“एव'मित्यनन्तरोक्तेन 'आभिनिबोहिए'त्यादिनासूत्रक्रमेण ज्ञान्याभिनिबोधिकज्ञानिश्रुतज्ञान्यवधिज्ञानिमनःपर्यवज्ञानिकेवलज्ञान्यज्ञानिमत्यज्ञानिश्रुताज्ञानविभङ्गज्ञानिनां संचिट्ठणे'ति अवस्थितिकालो यथा कायस्थितौ प्रज्ञापनाया अष्टादशे पदेऽभिहितस्तथा वाच्यः, तत्र ज्ञानिनां पूर्वमुक्त एवावस्थितिकालः, यच्चपूर्वमुक्तस्याप्यतिदेशतः पुनर्भणनं तदेकप्रकरणपतितत्वादित्यवसेयम्, आभिनिबोधिकज्ञानादिद्वयस्य तुजघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतस्तु सातिरेकानि षट्पष्टिः सागरोपमानि, अवधिज्ञानिनामप्येव, नवरं जघन्यतो विशेषः, स चायम्-'ओहिनाणी जहन्नेणं एक्कं समयं' कथं ?, यदा विभङ्गज्ञानी सम्यक्त्वं प्रिपद्यते ततप्रथमसमय एव विभङ्गमवधिज्ञानं भवति तदनन्तरमेव च तत् प्रतिपतति तदा एकं समयमवधिर्भवतीत्युच्यते। 'मनपज्जवनाणी णं भंते ! पुच्छा, गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं देसुना पूर्वकोटी कथं? संयतम्याप्रमत्ताद्धायां वर्तमानस्य मनःपर्यवज्ञानमुत्पन्नं तत उत्पत्तिसमयसमयनन्तरमेव विनष्टंचेत्येवमेकं समयं, तथा चरणकाल उत्कृष्टो देशोना पूर्वकोटी, तत्प्रतिपत्तिसमनन्तरमेव च यदा मनःपर्यवज्ञानमुत्पन्नमाजन्म चानुवृत्तं तदा भवति मनःपर्यवस्योत्कर्षतो देशोना पूर्वकोटीति ___केवलनाणी णं पुच्छा, गोयमा ! साइए अपज्जवसिए, अन्नाणी मइअन्नाणी सुयअन्नाणी गंपुच्छा, गोयमा! अन्नाणीमइअन्नाणीसुयअन्नाणीयतिविहेपत्रत्ते,तंजहाअनाइएवाअपज्जवसिए अभव्यानां १ अनाइएवा सपज्जवसिएभव्यानां२ साइएवासपज्जवसिएप्रतिपति-तसम्यग्दर्शनानां ३, 'तत्थ णंजे से साइए सपज्जवसिएसे जहन्नेणंअंतोमुहत्तं" सम्यक्त्वप्रतिपति-तस्यान्तर्मुहूर्तोपरि सम्यक्त्वप्रतिपत्ती, 'उक्कोसेणं अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अवटुंपोग्गलपरियटुंदेसूणं' सम्यक्त्वाद्रष्टस्य वनस्पत्यादिष्वनन्ता उत्सर्पिण्य-वसर्पिणीरतिवाह्य पुनःप्राप्तसम्यग्दर्शनस्येति । 'विभंगनाणीणभंते! पुच्छा, गोयमा!जहन्नेणंएक्कं समयं उत्पत्तिसमयानन्तरमवप्रतिपाते उक्कोसेणंतेत्तीसंसागरोवमाइंदेसूनपुव्वकोडिअब्म-हियाई देशोनांपूर्वकोटिं विभङ्गितया मनुष्येषु जीवित्वाऽप्तिष्ठानादावुत्पन्नस्येति । अन्तरद्वारे-'अंतरंसव्वं जहाजीवाभिगमे'त्तिपञ्चानां ज्ञानानां त्रयाणांचाज्ञानानामन्तरं सर्वं यथा जीवाभिगमे तथा वाच्यं, तच्चैवम्-आभिनिबोहियनाणस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं जाव अवडंपोग्गलपरियट्टि देसूणं, सुयनानिओहिनामीमणपज्जवनाणीणं एवं चेव, केवलनानिस्स पुच्छा, गोयमा ! नत्थि अंतरं, मइअन्नानिस्स सुयअन्नानिस्स य पुच्छा, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं छावठिं सागरोवमाइंसाइरेगाइं । विभंगनानिस्सपुच्छा, गोयमा! जहन्नेणंअंतोमुहुत्तं उक्कोसेणंवणस्सइकालो त्ति। अल्पबहुत्वद्वारे-'अप्पाबहुगानि तिन्निजहा बहुवत्तव्वयाए'त्तिअल्पबहुत्वानि त्रीनिज्ञानिनां [525 Page #389 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/२/३९६ परस्परेणाज्ञानिनांच ज्ञान्यज्ञानिनांच यथाऽल्पबहुत्ववक्तव्यतायां प्रज्ञापनासम्बन्धिन्यामभिहितानि तथा वाच्यानीति, तानि चैवम्- 'एएसि णं भंते! जीवाणं आभिनिबोहियनाणीणं ५ कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा मणपञ्जवनाणी ओहिनाणी असंखेज्जगुणा आभिनिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया केवलनाणी अनंतगुणा' इत्येकम् १ । 'एएसि णं भंते! जीवाणं मइअन्नाणीणं ३ कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा विभंगनाणी मइअन्नाणी सुयअन्नाणी दोवि तुल्ला अनंतगुणा' इति द्वितीयम् २ । 'एएसिणं भंते! जीवाणं आभिनिबोहियनाणीणं ५ मइअन्नाणीणं ३ कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा मणपज्जवणाणी ओहिनाणी असंखेज्जगुणा आभिनिबोहियनाणी सुयनाणी य दोवितुल्ला विसेसाहिया विभंगनाणी असंखेज्जगुणा केवलनाणी अनंतगुणा मइअन्नाणी सुयअन्नाणी दोवि तुल्लाअनंतगुण' त्ति, तत्र ज्ञानिसूत्रे स्तोका मनः पर्यायज्ञानिनो यस्माद्धिप्राप्तादिसंयतस्यैव तद्भवति, अवधिज्ञानिनस्तु चतसृष्वपि गतिषु सन्तीति तेभ्योऽसङ्घयेयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याः, अवधिज्ञानिभ्यस्तु विशेषाधिकाः, यतस्तेऽवधिज्ञानिनोऽपि मनःपर्यायज्ञानिनोऽपि अवधिमनःपर्यायज्ञानिनोऽपि अवध्यादिरहिता अपि पञ्चेन्द्रिया भवन्ति सास्वादनसम्यग्दर्शनसद्भावे विकलेन्द्रिया अपिच मतिश्रुतज्ञानिनो लभ्यन्त इति, केवलज्ञानिनस्त्वनन्तगुणाः, सिद्धानां सर्वज्ञानिभ्योऽनन्तगुणत्वात् । अज्ञानिसूत्रे तु विभङ्गज्ञानिनः स्तोकाः, यस्मात् पञ्चेन्द्रिया एव ते भवन्ति, तेभ्योऽनन्तगुणा मत्यज्ञानिनः श्रुताज्ञानिनः, यतो मत्यज्ञानिनः श्रुताज्ञानिनश्चैकेन्द्रिया अपीति न तेभ्यस्तेऽनन्तगुणाः, परस्परतश्च तुल्याः । तथा मिश्रसूत्रे स्तोका मनः पर्यायज्ञानिनः, अवधिज्ञानिनस्तु तेभ्योऽसङ्केययगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याः प्राक्तनेभ्यश्च विशेषाधिकाः, इह युक्ति पूर्वोक्तेव, आभिनिबोधिकज्ञानिश्रुतज्ञानिभ्यो विभङ्गज्ञानिनोऽसङ्केययगुणाः, कथम् उच्यते, यतः सम्यग्धष्टिभ्यः सुरनारकेभ्यो मिथ्याध्टयस्तेऽसङ्घयेयगुणा उक्तास्तेन विभङ्गज्ञानिन आभिनिबोधिकज्ञानिःश्रुतज्ञानिभ्योऽसङ्ख्येयगुणाः, केवलज्ञानिनस्तु विभङ्गज्ञानिभ्योऽनन्तगुणाः, सिद्धानामेकेन्द्रियवर्जसर्वजीवेभ्योऽनन्तगुणत्वात्, मत्यज्ञानिनः श्रुताज्ञानिनश्चान्योऽन्यं तुल्याः, केवलज्ञानिभ्यस्त्वनन्तगुणाः, वनस्पतिष्वपि तेषां भावात् तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वादिति अथ पर्यायद्वारे - 'केवइया' इत्यादि, आभिनिबोधिकज्ञानस्य पर्यवाः --विशेषधर्म्मा आभिनिबोधिकज्ञानपर्यवाः, तेच द्विविधाः स्वपरपर्यायभेदात्, तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमवैचित्र्यात्ते स्वपर्यायास्ते चानन्तगुणाः, कथम् ?, एकस्मादवग्रहादेरन्योऽवग्ग्रहादिरनन्तभागवृद्धया विशुद्धः १ अन्यस्त्वसङ्घयेयभागवृद्ध्या २ अपरः सङ्ख्येयभागवृद्धया ३ अन्यतरः सङ्ख्येयगुणवृद्धया ४ तदन्योऽसङ्ख्येयगुणवृद्धया ५ अपरस्त्वनन्तगुणवृद्धया ६ इति, एवं च सङ्ख्यातस्य सङ्ख्यातभेदत्वादसंख्यातस्य चासङ्ख्यात भेदत्वादनन्तस्य चानन्तभेदत्वादनन्ता विशेषा भवन्ति, अथवा तज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य भिद्यमानत्वात् अथवा मतिज्ञानमविभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः, तथा ये ३८६ Page #390 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ ३८७ पदार्थानन्तपर्यायास्ते तस्य परपर्यायास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, परसम्बन्धित्वात्, अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, यस्मात्तत्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच्चतेपरित्यज्यमानत्वेन तथा स्वपर्यायाणांस्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इतिव्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति, आह च॥१॥ “जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया। जंतंमि असंबद्धा तो परपज्जायववएसो।। ॥२॥ चायसपज्जायविसेसणाइणा तस्स जमुवजुजंति । सधणमिवासंबद्धं हवंति तो पञ्जवा तस्स ॥त्ति । 'केवइयाणंभंते! सुयनाणे' त्यादौ, एवं चेव'त्तिअनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञप्ता इत्यर्थः, तेच स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्यायाये श्रुतज्ञानस्य स्वतोऽक्षर श्रुतादयो भेदास्तेचानन्ताः क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतनुसारिणांबोधानामनन्तत्वात् अविभाग-पलिच्छेदानन्त्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानांप्रतीता एव, अथवा श्रुतं-ग्रन्थनुसारिज्ञानं श्रुतज्ञानं, श्रुतग्रन्थश्चाक्षरात्मकः,अक्षराणि चाकारादीनि, तेषांचैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात्सानुनासिकनिरनुनासिकभेदात् अल्पप्रयलमहाप्रयत्लभेदादिमिश्च संयुक्तसंयोगा-संयुक्तसंयोगभेदात् द्वयादिसंयोगभेदादभिधेयानन्त्याच भिद्यमानमनन्तभेदं भवति, तेच तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत्, आह च- । . ॥१॥ “एक्केक्कमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सव्वदव्वपज्जायरासिमाणं मुणेयव्वं ।। ॥२॥ जेलब्भइ केवलो से सवन्नसहिओ य पज्जवेऽगारो। . ते तस्स सपज्जाया सेसा परपज्जवा तस्स" त्ति ___ एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, “एवं जाव'त्तिकरणादिदंश्य-'केवइयाणंभंते ! ओहिनाणपज्जवा पन्नत्ता?, गोयमा! अनंताओहिनाणपज्जवा पन्नत्ता। केवइया णं भंते! मणपज्जवनाणपज्जवा पन्नत्ता?, गोयमा! अनता मणज्जवनाणपज्जवा पन्नत्ता। केवइयाणंभंते! केवलनाणपज्जवापन्नत्ता?,गोयमा ! अनंता केवलनाणपज्जवा पन्नत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः सभवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यगमनुष्यदेवरूपतत्स्वामिभेदाद् असङ्ख्यात्मेदतद्विषयभूतक्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च तेचैवमनन्ता इति, मनःपर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपलिच्छेदापेक्षया वेति, एवं मत्यज्ञानादित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाह___ 'एएसिण'मित्यादि, इह च स्वपर्यायापेक्षयैवैषामल्पबहुत्वमवसेयं, स्वपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्, तंस For Page #391 -------------------------------------------------------------------------- ________________ ३८८ भगवतीअङ्गसूत्रं ८/-/२/३९६ तेभ्योऽवधिज्ञानपर्याय अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुणविषयत्वात्, तेभ्यः श्रुतज्ञानपर्यायाअनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनान्तगुणविषयत्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात्, ततःकेवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायाविषयत्वात्तस्येति । एवमज्ञाननसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे तु स्तोका मनपर्यायज्ञानपर्यवाः, इहोपपत्तिप्राग्वत्, तेभ्योविभङ्गज्ञानपर्यवाअनन्तगुणाः,मनःपर्यायज्ञानापेक्षया विभङ्गस्यबहुतमविषयत्वात्, तथाहि-विभङ्गज्ञानमूवधि उपरिमग्रैवेयकादारभ्य सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक्चासङ्ख्यातद्वीपसमुद्ररूपे क्षेत्रे यानिरूपिद्रव्यानि तानि कानिचिज्जानातिकांश्चित्तत्पर्यायांश्च, तानिचमनः-पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवाअनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमूर्तामूर्तद्रव्यसर्वपर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात्, तेभ्यः तेभ्योऽपि मत्यज्ञानपर्यवाअनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानंतुतदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषधिकाः, केषाञ्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयीकरणात्, तद्धिमत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणावभासनादिति ॥ शतकं-८ उद्देशकः-२ समाप्तः -शतकं-८ उद्देशकः-३:वृ. अनन्तरमाभिनिबोधिकादिकं ज्ञानं पर्यवतः प्ररूपितं, तेन च वृक्षादयोऽ ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाह मू. (३९७) कइविहा णं भंते ! रुक्खा पन्नत्ता ?, गोयमा ! तिविहा रुक्खा पन्नत्ता, तंजहा-संखेजजीविया असंखेज्जजीविया अनंतजीविया। से किंतंसंखेज्जजीविया?, संखे० अनेगविहा पन्नत्ता, तंजहा-ताले तमाले तक्कलितेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया। से किं तं असंखेजजीविया ?, असंखेज्जजीविया दुविहा पन्नत्ता, तंजहा-एगडिया य बहुबीयगाय। से किंतं एगट्टिया?,२ अनेगविहा पन्नत्ता, तंजहा-निंबंधजंबू० एवं जहा पन्नवणापए जाव फला बहुबीयगा, सेत्तं बहुबीयगा, सेत्तं असंखेज्जजीविया। से किंतंअनंतजीविया?, अंतजीविया अनेगविहा पन्नत्ता, तंजहा-आलुए मूलए सिंगबेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी, जे यावन्ने त० सेत्तं अनंतजीविया ॥ वृ. 'कई'त्यादि, 'संखेज्जजीविय'त्ति सङ्ख्याता जीवा येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपिपदद्वयं, 'जहा पन्नवणाए'त्ति यथाप्रज्ञापनायांतथाऽत्रेदं सूत्रमध्येयं, तत्र चैवमेतत् Page #392 -------------------------------------------------------------------------- ________________ ३८९ ॥२॥ शतकं-८, वर्गः-, उद्देशकः-३ ॥१॥ ताले तमाले तक्कलि तेतलि साले यसालकल्लाणे । सरले जायइ केयइ कंदलि तह चम्मरुक्खे य॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोद्धव्वे । पूयफली खजूरी बोद्धव्वा नालिएरीय ॥ 'जे यावन्ने तहप्पगारे'ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते सङ्ख्यातजीविका इति प्रक्रमः । 'एगट्ठिया य'त्ति एकमस्थिकं-फलमध्ये बीजं येषां ते एकास्थिकाः 'बहुबीयगा य'त्ति बहूनि बीजानि फलमध्ये येषां ते बहुबीजकाः-अनेकास्थिकाः 'जहा पन्नवणापए'त्ति यथा प्रज्ञापनाख्ये प्रज्ञापनाप्रथमपदे तथाऽत्रेदं सूत्रमध्येयं, तच्चैवं॥१॥ “निबंबजंबुकोसंबसालअंकोल्लपीलुसल्लूया। सल्लइमोयइमालुय बउलपलासे करंजे य ।।" इत्यादि । -तथा “से किं तं बहुबीयगा?, बहुबीयगा अनेगविहा पन्नत्ता, तंजहा॥१॥ अत्थियतेंदुकविढे अंबाडमगाउलुंगबिल्ले य। आमलगफणसदाडिम आसोढे उंबरवडे य॥" इत्यादि । अन्तिमंपुनरिदंसूत्रमत्र-“एएसिंमूलिवाअसंखेज्जजीवियाकंदाविखंधावितयाविसालावि पवालावि, पत्ता पत्तेयजीविया पुप्फा अनेगजीविया फला बहुबीयग"त्ति, एतदन्तंचेदं वाच्यमिति दर्शयन्नाह-'जावे त्यादि । अथ जीवाधिकारादिदमाह मू. (३९८) अह भंते ! कुम्मे कुम्मावलिया गोहे गोहावलिया गोणे गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसिणं दुहा वा तिहा वा संखेजहावि छिन्नाणं जे अंतरा तेविणं तेहिं जीवपएसेहिं फुडा?, हंता फुडा। पुरिसे णं भंते ! (जं अंतरं) ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा आमुसमाणे वा संमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विञ्छिदमाणे वा अगनिकाएणं वा समोडहमाणे तेसिं जीवपएसाणं किंचि आबाहं वा विबाहं वा उप्पायइ छविच्छेदं वा करेइ ?, नो तिणढे समढे, नो खलु तत्थ सत्थं संकमइ॥ वृ. 'अहे त्यादि, कुम्मे त्ति कूर्म कच्छपः कुम्मावलिय'त्ति कूर्मावलिका' कच्छपपङ्क्तिः 'गोहे'त्ति गोधा सरीसृपविशेषः जंअंतर'न्ति यान्यन्तरालनि 'तेअंतरे'त्ति तान्यन्तरानि कलिचेण वत्तिक्षुद्रकाष्ठरूपेण 'आमुसमाणेव'त्तिआमृशन्ईषत्स्पृशन्नित्यर्थः ‘संमुसमाणेय'त्ति संमृशन् सामस्त्येन स्पृशन्नित्यर्थः 'आलिहमाणे वत्ति आलिखन् ईषत् सकृद्वाऽऽकर्षन् 'विलिहमाणे वत्ति विलिखन् नितरामनेकशो वा कर्षन् । __आच्छिंदमाणे वत्ति ईषत् सकृद्वा छिन्दन् 'विच्छिदमाणे वत्ति नितरामसकृद्वा छिन्दन् 'समोडहमाणे'त्ति समुपदहन् ‘आबाहं वत्ति ईषद्बाधां ‘वाबाहं वत्ति व्याबाधां-प्रकृष्टपीडाम् । कूर्मादिजीवाधिकारात्तदुत्पत्तिक्षेत्रस्य रत्नप्रभादेश्चरमाचरमविभागदर्शनायाह-- मू. (३९९) कति णं भंते ! पुढवी ओ पन्नत्ताओ?, गोयमा! अट्ठपुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव अहे सत्तमा पुढवि ईसिपब्भारा । इमा णं भंते ! रयणप्पभापुढवी किं Page #393 -------------------------------------------------------------------------- ________________ ३९० भगवती अङ्गसूत्रं ८/-/३/३९९ चरिमा अचरिमा ?, चरिमपदं निरवसेसं भानियव्वं जाव वेमानिया णं भंते! फासचरिमेणं किं चरिमा अचरिमा ?, गोयमा ! चरिभावि अचरिमावि । सेवं भंते ! २ ॥ वृ. ‘कइ ण’मित्यादि, तत्र 'इमा णं भंते! रयणप्पभापुढवी किं चरिमा अचरिमा ? ' इति, अथ केयं चमाचरमपरिभाषा ? इति, अत्रोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं च चरमत्वं, यदुक्तम्- “अन्यद्रव्यापेक्षयेदं चरमं द्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं शरीर " मिति, तथा अचरमं ना अप्रान्तं मध्यवर्त्ति, आपेक्षिकं चचरमत्वं, यदुक्तम्- " -"अन्यद्रव्यापेक्षयेदंचरमं द्रव्यं, यथाऽन्त्यशरीरापेक्षया मध्यशरीरमिति, इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, एतदेवाह'चरिमे' त्यादि, तत्र पदद्वयं दर्शितमेव, शेषु तु दर्श्यते- 'चरिमाई अचरिमाई चरिमंतपएसा अचरिमंतपएसा ?, गोयमा ! इमा णं रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाई नो अचरिमाइं नोच रिमंतपएसा नो अचरिमंतपएसा नियमा अचरिमं चरमानि न य चरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा ? इत्येकवचनान्तः प्रश्नः 'चरिमाइं अचरिमाई' इति बहुवचनान्तः प्रश्नः, 'चरिमंतपएसा अचरिमंतपएस' त्ति चरिमाण्ये - वान्तवर्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशा इति समासः, तथाऽचरममेवान्तो- विभागोऽचरमान्तस्तस्य प्रदेशा अचरमान्तप्रदेशाः, गोयमा ! नो चरिमा नो अचरिमा चरमत्वं ह्येतदापेक्षिकम्, अपेक्षणीयस्याभावाच्च कथं चरिमा भविष्यति ?, अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति ?, यदि हि रत्नप्रभाया मध्येऽन्या पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या बाह्यतोऽन्या पृथिवी स्यात्तदा तस्या अचरमत्वं युज्यते न चास्ति सा तस्मान्नाचरमाऽसाविति, अयं च वाक्यार्थोऽत्र-किमियं रत्नप्रभा पश्चिमा उत मध्यमा ? इति तदेतद्वितयमपि यथा न संभवति तथोक्तम् । अथ 'नो चरिमाइं नो अचरिमाइं' ति कथं ?, यदा तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीति कथं भविष्यति ?, एवमचरमाण्यपि, तथा 'नो चरिमंतपएसा नो अचरिमंतपएस' त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्तं-नो चरिमान्तप्रदेशा नोअचरिमान्तप्रदेशा रत्नप्रभा इति, किं तर्हि 'नियमात्' नियमेनाचरमंच चरमानि च, एतदुक्तं भवति- अवश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्घयेयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैवेति । तथाहि रत्नप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनयेजनानुग्रहाय लिख्यते, एवमनवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टैकपरिणामयुक्तत्वाच्चरमानि, यत्पुनर्मध्ये महद् रत्नप्रभाक्रान्तं क्षेत्रखण्डं तदपि तथा विधपरिणामयुक्तत्वाचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात्, पदेशपरिकल्पनायां तु चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च, कथं ?, ये बाह्यखण्डप्रदेशास्ते चरमान्तप्रदेशाः ये च मद्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशा इति, अनेन चैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति । एवं शर्करादिष्वपि, अथ कियद्दूरं तद्वाच्यम् ? इत्याह‘जावे’त्यादि, ये वैमानिकभवसम्भवं स्पर्शं लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनात्ते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति ॥ शतकं - ८ उद्देशकः-३ समाप्तः Page #394 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-४ ३९१ -:शतक-८ उद्देशकः-४:वृ.अनन्तरोद्देशके वैमानिका उक्तास्ते च क्रियावन्त इति चतुर्थोद्देशके ता उच्यन्ते, तत्र च 'रायगिहे'इत्यादिसूत्रम् मू. (४००) रायगिहे जाव एवं वयासी-कतिणं भंते! किरियाओ पन्नत्ताओ? गोयमा! पंच किरियाओ पन्नत्ताओ, तंजहा-काइया अहिगरनिया। एवं किरियापदं निरवसेसंभानियव्वंजावमायावत्तियाओ किरियाओ विसेसाहियाओ, सेवं भंते ! २ त्ति भगवं गोयमे०॥ वृ. “एवं किरियापयंति, ‘एवम् एतेन क्रमेण क्रियापदं प्रज्ञापनाया द्वाविशतितमं, तच्चैवं-'काइया अहिगरनिया पाओसिया पारियावनिया पाणाइवायकिरिया' इत्यादि, अन्तिम पुनरिदंसूत्रमत्र 'एयासिणंभंते! आरंभियाणं परिग्गहियाणंअप्पच्चक्खानियाणंमायावत्तियाणं मिच्छादसण वत्तियाण य कयरेरहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा मिच्छादसणवत्तियाओ किरियाओ' मिथ्याशामेव तद्भावात्, 'अप्पच्चक्खाणकिरियाओ विसेसाहियाओ' मिथ्याशामविरतसम्यग्दृशां च तासां भावात्, 'परिग्गहियाओ विसेसाहियाओ' पूर्वोक्तानां देशविरतानां च तासां भावात्, ‘आरंभियाओ किरियाओ विसेसाहियाओ' पूर्वोक्तानां प्रमत्तसंयतानां च तासां भावात्, ‘मायावत्तियाओ विसेसाहियाओ' पूर्वोक्तानामप्रमत्तसंयतानांचतभावादिति, एतदन्तंचेदंवाच्यमितिदर्शयन्नाह'जावे'त्यादि, इह गाथे॥॥ "मिच्छापच्चक्खाणे परिग्गहारंभमायकिरियाओ। "मिच्तापतमत कमसो मिच्छा अविरयदेसपमत्तप्पमत्ताणं ।" ॥२॥ मिच्छित्तवत्तियाओ मिच्छद्दिट्ठीण चेव तो थोवा । सेसाणं एक्केको वड्डइरासी तओ अहिया॥इति शतक-८ उद्देशकः-४ समाप्तः -शतकं-८ उद्देशकः-५:वृ. क्रियाधिकारात्पञ्चमोद्देशके परिग्रहादिक्रियाविषयं विचारं दर्शयन्नाह मू. (४०१) रायगिहे जाव एवं वयासी-आजीविया णं बंते ! थेरे भगवंते एवं वयासीसमणोवासगस्सणंभंते? सामाइयकडस्ससमणोवस्सए अच्छमाणस्स केइ भंडे अवहरेज्जा सेणं भंते ! तं भंडं अनुगवेसमाणे किं सयं भंडं अनुगवेसइ परायगंभंडं अनुगवेसइ?, गोयमा! सयं भंडं अनुगवेसतिनोपरिगयंभंडं अनुगवेसेइ, तस्सणंभंते! तेहिं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं से भंडे अभंडे भवति?, हंता भवति। सेकेणं खाइणंअटेणं भंते! एवं वुच्चइ सयंभंडं अनणुगवेसइनो परायगंभंडअनुगवेसइ गोयमा! तस्सणं एवं भवति-नो मे हिरन्ने नो मे सुवने नो मे कंसे नो मे दूसे नो मे विउलघणकणगरयणमनिमोत्तियसंखसिलप्पवालरत्तरयणमादीए संतसारसावदेज्जे, ममत्तभावे पुण से अपरिन्नाए भवति, से तेणटेणं गोयमा ! एवं वुच्चइ-सयं भंडं अनुगवेसइ नो परायगं भंडं अनुगवेसइ । समणोवासगस्सणंभंते! सामाइयकडस्स समणोवस्सए अच्छमाणस्स केति जायं चरेजा Page #395 -------------------------------------------------------------------------- ________________ ३९२ भगवतीअगसूत्रं ८/-/५/४०१ सेणं भंते ! किंजायं चरइअजायं चरइ?, गोयमा! जायं चरइ नो अजायं चरइ, तस्सणं भंते ! तेहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं साजाया अजाया भवइ ?, हंता भवइ, से केणं खाइणं अटेणं भंते! एवं वुच्चइ-जायं चरइ नो अजायं चरइ। गोयमा! तस्सणं एवं भवइ-नो मे माता नो मे पिता नो मे भाया नो मे भगिनी नो मे भञ्जा नो मे पुत्ता नो मे घूया नो मे सुण्हा, पेज्जबंधणे पुण से अवोच्छिन्ने भवइ, से तेणटेणं गोयमा! जाव नो अजायं चरइ॥ वृ. 'रायगिहे' इत्यादि, गौतमोभगवन्तमेवमवादीत्-'आजीविकाः' गोशालकशिष्या भदन्त 'स्थविरान्'निर्ग्रन्थान् भगवतः ‘एवं वक्ष्यमाणप्रकारमवादिषुः, यच्चतेतान्प्रत्यवादिषुस्तद्गौतमः स्वयमेवपृच्छन्नाह समणोवासगस्स णमित्यादि, 'सामाइयकडस्स'त्तिकृतसामायिकस्य-प्रतिपन्नाघशिक्षाव्रतस्य, श्रमणोपाश्रये हि श्रावकः सामायिकं प्रायः प्रतिपद्ये इत्यत उक्तं श्रमणोपाश्रये आसीनस्येति, 'केइ'त्ति कश्चित्पुरुषः ‘भंडं'ति वस्त्रादिकं वस्तु गृहवर्ति साधूपाश्रय वर्ति वा 'अवहरेजत्तिअपहरेत् से'त्तिसश्रमणोपासकः 'तंभंडं'तिद्-अपहृतंभाण्डम् ‘अनुगवेसमाणे'त्ति सामायिकपरिसमाप्त्यनन्तरं गवेषयन् ‘सभंडं'ति स्वकीयं भाण्डं 'परागय'ति परकीयं वा ?, पृच्छतोऽयमभिप्रायः- स्वसम्बन्धित्वात्तस्त्कीयं सामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं-'सभंडं'ति स्वभाण्डं, 'तेहिंति वैर्विवक्षितैर्यथाक्षयोपशमं गृहीतैरित्यर्थः, 'सीले'त्यादि, तत्रशीलव्रतानि-अणुव्रतानिगुणा-गुणव्रतानि विरमणानि-रागादिविरतयः प्रत्याख्यानं-नमस्कारसहितादि पौषधोपवासः-पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह च शीलव्रतादीनांग्रहणेऽपिसावद्ययोगविरत्याविरमणशब्दोपात्तया प्रयोजनंतस्याएवपरिग्रहस्यापरिग्रहतानिमित्तत्वेन भाण्डस्याभाण्डताभवनहेतुत्वादिति सेभंडे अभंडे भवइ'त्ति तत्' अपहृतं भाण्डमभाण्डं भवत्यसंव्यवहार्यत्वात् ॥ 'सेकेणं ति अथ केन 'खाइणं ति पुनः ‘अटेणं तिअर्थेन हेतुना एवं भवइ'त्ति एवंभूतो मनःपरिणामोभवति नोमे हिरन्ने इत्यादि, हिरण्यादिपरिग्रहस्य द्विविधं त्रिविधेनप्रत्याख्यातत्वात्, उक्तानुक्तार्थानुसङ्ग्रहेणाह-'नो मे' इत्यादि धनं-गनिमादि गवादि वा कनकं-प्रतीतं रत्लानिकर्केतनादीनिमणयः-चन्द्रकान्तादयः मौक्तिकानि शङ्खाश्चप्रतीताः शिलाप्रवालानि-विद्रुमाणि, अथवा शिला-मुक्ताशिलाद्याः प्रवालानि-विद्रुमानिरक्तरत्नानि-पद्मरागादीनितत एषांद्वन्द्वस्ततो विपुलानि-धनादिन्यादिर्यस्य स तत्तथा 'संत' त्ति विद्यमान “सार"त्ति प्रधानं 'सावएज्ज'त्ति स्वापतेयं द्रव्यम्, एतस्यच पदत्रयस्य कर्मधारयः,अथ यदि तदभाण्डमभाण्ड, भवति तदा कथं स्वकीयं तद्गवेषयति? इत्याशङ्कयाह-'ममत्ते'त्यादि, परिग्रहादिविषयेमनोवाक्कायानांकरणकारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिरण्यादिविषये ममतापरिणामः पुनः ‘अपरिज्ञातः' अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात्, ममत्वभावस्य चानुमतिरूपत्वादिति । - 'केइ जायं चरेज'त्ति कश्चिद् उपपतिरित्यर्थः 'जायां' भार्यां 'चरेत्' सेवेत, 'सुण्ह'त्ति स्नुषापुत्रभार्या 'पेजबंधणे'त्तिप्रेमैव-प्रीतिरेवबन्धनं प्रेमबन्धनंतत्पुनः “से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमतेरप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥ मू. (४०२) समणोवासगस्सणं भंते! पुवामेव थूलए पाणाइवाए अपच्चक्खाए भवइ से Page #396 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-५ ३९३ गंभंते! पच्छा पच्चाइक्खमाणे किं करेति?, गोयमा ! तीयं पडिक्कमइ पडुप्पन्नं संवरेइ अनागयं पच्चक्खातितीयं पडिक्कममाणे किं तिविहं तिविहेणं पडिक्कमति १ तिविहंदुविहेणं पडिक्कमति २तिविहं एगविहेणं पडिक्कमति ३ दुविहं तिविहेणं पडिक्कमति ४ दुविहं दुविहेणं पडिक्कमति ५ दुविहं एगविहेणं पडिक्कमति ६ एक्कविहं तिविहेणं पडिक्कमति ७ एक्कविहंदुविहेणं पडिक्कमति ८ एक्कविहं एगविहेणं पडिक्कमति ९ । गोयमा! तिविहं तिविहेणं पडिक्कमति तिविहंदुविहेण वापडिक्कमतितंचेव जाव एक्कविहं वा एक्कविहेणं पडिक्कमति, तिविहंवातिविहेणंपडिक्कममाणे न करेति न कारवेति करेंतं नानुजाणइ मणसा वयसा कायसा १, तिविहंदुविहेणं पडि० न क० न का० करेंतं नानुजाणइ मणसा वयसा २, अहवा न करेइन का० करेंतं नानुजा० मणसा कायसा ३, अह न करेइ ३ वयसा कायसा ४ तिविहं एगविहेणं पडि० न करेति ३ मणसा ५, अहवा न करेइ ३ वयसा ६, अहवान करेइ ३ कायसा ७, दुविहं ति०प० न करेइ न का० मणसा वयसा कायसा ८, अहवा न करेइ करेंतं नानुजाणइ मण० वय० काय० ९, अहवा न कारवेइ करेंतं नानुजा० मणसा वयसा कायसा १०, दु० दु०प० न क० नका० म०व०११, अहवा न क० नका०म० कायसा १२, अहवा न क० न का० वयसा कायसा १३, अहवा न करेइ करेंतं नानुजाणइमणसा वयसा १४ अहवान करे० करेंतनानुजाणइमणसा कायसा १५, अहवा नकरेति करेंतनानुजाणति वयसा कायसा १६, अहवा न कारवेति करेंतं नानुजाणतिमणसा वयसा १७, अहवा न कारवेइ करेंतंनानुजाणइमणसा कायसा १८, अहवान कारवेति करेंतं नानुजाणइ वयसा कायसा १९, दुविहं एक्कविहेणं पडिक्कममाणे न करेति न कारवेति मणसा २०, अहवा न करेति न कारवेति वयसा २१, अहवा न करेति न कारवेति कायसा २२, अहवा न करेति करेंतं नानुजाणइ मणसा २३, अहवा न करेइ करेतं नानुजाणइ वयसा २४, अहवा न करेइ करेंतं नानुजाणइ कायसा २५, अहवा न कारवेइ कारवेइ करेंतं नानुजाणइ मणसा २६ । अहवा न कारवेइ करेंतं नानुजाणइ वयसा २७ अहवा न कारवेइनु करेंतं नानुजाणइ कायसा २८, एगविहं तिविहेणं पडि० न करेति मणसा वयसा कायसा २९, अहवा न कारवेइ मण० वय० कायसा ३०,अहवा करेंत नानुजा० मणसा०३१, एक्कविहंदुविहेणं पडिक्कममाणे न करेति मणसा वयसा ३२, अहवा न करेति मणसा कायसा ३३, अहवा न करेइ वयसा कायसा ३४, अहवान अहवा करेंतं नानुजा० मणसा वयसा ३८/ अहवा करतं नानुजा० मणसा कायसा ३९, अहवा करतं नानु जाणइ वयसा कायसा ४०, एक्कविहं एगविहेणं पडिक्कममाणे न करेति मणसा ४१, अहवा न करेति वयसा ४२, अहवा न करेति कायसा ४३, अहवा न कारवेति मणसा ४४, अहवा न कारवेति वयसा ४५, अहवा न कारवेइ कायसा ४६, अहवा करेंतं नाणुजाणइ मणसा ४७ अहवा करेंतं नानुजा० वयसा ४८ अहवा करेंतं नानुजाणइ कायसा ४९ । पडुप्पन्नं संवरेमाणे किं तिविहं तिविहेणं संवरेइ ?, एवं जहा पडिक्कममाणेणं एगूणपन्नं भंगा भनिया एवं संवरमाणेणवि एगुणपन्नं भंगा भानियव्वा । अनागयं पञ्चक्खमाणे किं किं तिविहं तिविहेणं पञ्चक्खाइ ? एवं ते चेव भंगा एगूणपन्ना Page #397 -------------------------------------------------------------------------- ________________ ३९४ भगवतीअङ्गसूत्रं ८/-/५/४०२ भानियव्वाजावअहवा करेंतनानुजाणइ कायसा॥समणोवासगस्सणंभंते! पुवामेवथूलमुसावाए अपच्चक्खाए भवइ से णं भंते ! पच्छा पच्चाइक्खमाणे एवं जहा पाणाइवायस्स सीयालं भंगसयं भनियंतहामुसावायस्सविभानियव्वं एवं अदिन्नादाणस्सवि, एवं थूलगस्स मेहुणस्सविथूलगस्स परिग्गहस्सवि जाव अहवा करेंतं नाणुजाणइ कायसा। एए खलु एरिसगा समणोवासगा भवंति, नो खलु एरिसगा आजीवियोवासगा भवंति। वृ. 'समणोवासयस्सणं'ति तृतीयार्थःत्वात्, षष्ठयाः श्रमणोपासकेनेत्यर्थः सम्बन्धमात्रविवक्षया वा षष्ठीयं, 'पुव्वामेव'त्ति प्राक्कालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः 'अपञ्चक्खाए'त्तिन प्रत्याख्यातो भवति, तदा देशविरतिपरिणाम्याजातत्वात्, ततश्च सेणं'तिश्रमणोपासकः ‘पश्चात्' प्राणातिपातविरतिकावले पच्चाइक्खमाणे'त्ति प्रत्याचक्षाणः प्राणातिपातमिति गम्यते किं करोति? इति प्रश्नः। वाचनान्तरेतु अपच्चक्खाए' इत्यस्य स्थाने पच्चक्खाए'त्तिदृश्यते पच्चाइक्खमाणे' इत्यस्य चस्थाने 'पच्चक्खावेमाणे'त्ति दृश्यते, तत्रच प्रत्याख्याता स्वयमेव प्रत्याख्यापयंश्चगुरुणा हेतुकर्ता प्राणातिपातप्रत्याख्यानं गुरुणाऽऽत्मानं ग्राहयन्नित्यर्थः इति, 'तीत'मित्यादि, “तीतम्' अतीतकालकृतंप्राणातिपातं 'प्रतिक्रामति'ततोनिन्दाद्वारेण निवर्त्तत इत्यर्थः पडुप्पन्नं'तिप्रत्युत्पन्नंवर्तमानकालीनं प्राणातिपातं 'संवृणोति' न करोतीत्यर्थः 'अनागतं' भविष्यत्कालविषयं 'प्रत्याख्याति'नकरिष्यामीत्यादिप्रतिजानीते। 'तिविहं तिविहेण'मित्यादि, इहचनव विकल्पास्तत्र गाथा॥१॥ "तिन्नि तिया तिनि दुया तिन्नि य एक्का हवंति जोगेसु। तिदुएक्कं तिदुएक्कं तिदुएक्कं चेव करणाई॥" -एतेषु च विकल्पेष्वेकादयो विकल्पा लभ्यन्ते, आह च॥१॥ “एगो तिनि यतियगा दो नवगा तह य तिन्नि नव नवय। ____भंगनवगस्स एवं भंगा एगूणपन्नासं ॥ तत्र 'तिविहं तिविहेणं'ति 'त्रिविधं त्रिप्रकारं करणकारणानुमतिभेदात् प्राणातिपातयोगमिति गम्यते, 'त्रिविधेन' मनोवचनकायलक्षणेन करणेन प्रतिक्रामति, ततो निन्दनेन विरमति, "तिविहं दुविहेणं'ति त्रिविधं वधकरणादिभेदात् 'द्विविधेन' करणेन मनःप्रभृतीनामेकतरवर्जिततद्वयेन, 'तिविहं एगविहेणं ति त्रिविधं तथैव एकविधेन' मनःप्रभृतीनामेकतमेन करणेनेति 'दुविहं तिविहेणं'द्विविधंकृतादीनामन्यतमद्वयरूपं योगं 'त्रिविधेन' मनःप्रभृतिकरणेन, एवमन्येऽपि, 'तिविहं तिविहेणंपडिक्कममाणे' इत्यादि, 'नकरोति' नस्वयंविदघातिअतीतकाले प्राणातिपातं। ___ मनसा हा हतोऽहं येन मया तदाऽसौ न हत इत्येवमनुध्यानात्, तथा 'न' नैव कारयति मनसैव यथा हा न युक्तं कृतं यदसौ परेण न घातित इति चिन्तनात्, तथा 'कुर्वन्तं' विदघानमुपलक्षणत्वात्कारयन्तंवासमनुजानन्तंवा परमात्मानं प्राणातिपातं 'नानुजानाति'नानुमोदयति, मनसैव वधानुस्मरणेन तदनुमोदनात्, एवं न करोति न कारयति कुर्वन्तं नानुजानाति वचसा, तथाविधवचनप्रवर्तनात्, एवंन करोतिनकारयति कुर्वन्तं नानुजानाति कायेन तथाविधाङ्गवि Page #398 -------------------------------------------------------------------------- ________________ ३९५ शतकं-८, वर्गः-, उद्देशकः-५ कारकरणादिति, न चेह यथासङ्ख्यन्नायो न करोति मनसा न कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनुसरणीयो, वक्तृविवक्षाऽधीनत्वात्सर्वन्यायानांवक्ष्यमाणविकल्पायोगाच्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पे एक एव विकल्पः तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयः २ पञ्चमषष्ठ्योर्नव नवसप्तमे त्रयः अष्टमनवयमयोर्नव नवेति। ___ एवं सर्वेऽप्येकोनपञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारितमनुज्ञातं वा वधं क्रमेण न करोति न कारयति नचानुजानाति तन्निन्देन तदनुमोदननिषेधतस्ततो निवर्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसौ क्रियमाणादिरिवस्यादिति, वर्तमानकालं त्वाश्रित्य सुगमैव, भविष्यकालापेक्षया त्वेवमसौ-न करोतिमनसांतंहनिष्यामीत्यस्यचिन्तनात्, न कारयतिमनसैवतमहं घातयिष्यामीत्यस्यचिन्तनात्, नानुजानातिमनसाभाविनंमनसा भाविनंवधमनुश्रुत्य हर्षकरणात्, एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनःप्रभृतिना करिष्यमाणं कारिष्यमाणमनुमंस्यमानं वा वघं क्रमेण न करोतिन कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषांचैषां मीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति । इह च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धाक्तावेवम्॥१॥ “न करेइच्चाइतियं गिहिणो कह होइ देसविरयस्स? । भन्नइ विसयस्स बहिं पडिसेहो अनुमईएवि॥ ॥२॥ केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तंन जओ निद्दिह इहेव सुत्ते विसेसेउं ।। ॥३॥ तो कह निज्जुत्तीए ऽनुमइनिसेहोत्ति? सो सविसयंमि। . सामनन्ने वऽन्नत्थ उ तिविहं तिविहेण को दोसो॥ इह च ‘सविसयंमि'त्ति स्वविषये यथानुमतिरस्ति ‘सामन्ने वत्ति सामान्ये वाऽविशेषे प्रत्याख्याने सति 'अन्नत्थ उत्ति विशेषे स्वयंभूरमणजलधिमत्स्यादौ । ॥१॥ "पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवन्नस्स। जपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि ।।" यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यौ यत्रानुमतेरनुप्रवेशोऽस्तीति । अथ कथं मनसा करणादि ?, उच्यते, यथा वाक्काययोरिति, आह च॥१॥ “आह कहं पुण मणसा करणं कारावणं अनुमई य । जइ वइतणुजोगेहिं करणाई तह भवेमणसा ।। ॥२॥ तयहीणत्ता वइतणुकरणाईणं च अहव मणकरणं । सावज्जजोगमणणं पन्नत्तं वीयरागेहिं॥ ॥३॥ कारावण पुण मणसा चिंतेइ करेउ एस सावजं । चिंतेई य कए उण सुटु कयं अनुमई होइ ॥ इति इह च पञ्चस्वणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद् भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति । यत् स्थविराआजीविकैः श्रमणोपासकगतं वस्तु पृष्टाः Page #399 -------------------------------------------------------------------------- ________________ ३९६ भगवतीअङ्गसूत्रं ८/-/५/४०२ गौतमेनच भगवांस्तत्तावदुक्तम्, अथानन्तरोक्तशीलाःश्रमणोपासका एव भवन्ति नपुनराजीविकोपासकाः आजीविकानां गुनित्वेनाभिमत्ता अपीति दर्शयन्नाह-एए खलु' इत्यादि, “एते खलु' एत एव परिदृश्यमाना निर्ग्रन्थसत्का इत्यर्थः ‘एरिसग'त्तिईशकाः प्राणातिपातादिष्वतीतप्रतिक्रमणादिमन्तः, 'नो खलु'त्तिनैव ‘एरिसग'त्ति उक्तरूपाउक्तार्थानापरिज्ञानात् 'आजीविओवासयत्ति गोशालकशिष्यश्रावकाः । अर्थतस्यैवार्थःस्य विशेषतः समर्थःनार्थःमाजीविकसमयार्थःस्य तदुपासकविशेषस्वरूपस्य चाभिधानपूर्वकमाजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह मू. (४०३) आजीवियसमयस्स णं अयमढे पन्नत्ते अक्खीणपडिभोइणो सव्वे सत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवइत्ता आहारमाहारेंति, तत्थ खलु इमे दुवालस आजिवीयोवासगा भवंति, तंजहा-ताले १ तालपलंबे २ उविहे ३ संविहे ४ अवविहे ५ उदए ६ नामुदए ७ नमुदए ८ अनुवालए ९ संखवालए १० अयंवुले ११ कायरए १२।। इचेते दुवालसमाजीवियोवासगा अरिहंतदेवतागाअम्मापिउसुस्सूसगापंचफलपडिक्ता, तंजहा-उंबरेहिं वडेहिं बोरेहिं सतरेहिं पिलखूहि, पलंडुल्हसणकंदमूलविवज्जगा अनिलंछिएहिं अणक्कभिन्नेहिं गोणेहिं तसपाणविवजिएहिं चित्तेहिं वित्तिं कप्पेमाणे विहरंति, एएवि ताव एवं इच्छंति, किमंग पुणजे इमे समणोवासगा भवंतिजेसिंनो कप्पंति इमाइंपन्नरस कम्मादानाइंसयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समनुजाणेत्तए। तंजहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवानिजे लक्खवानिज्जे केसवानिजे रसवानिजे विसवानिजेजंतपीलणकम्मे निल्लंछणकम्मेदवग्गिदावणया सरदहतलायपरिसोसणया असतीपोसणया, इच्छेते समणोवासगा सुक्का सुक्काभिजातीया भविया भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति॥ वृ. 'आजीविए'त्यादि, आजीविकसमयः-गोशालकसिद्धान्तः तस्य 'अयमढे'त्ति इदमभिधेयम्-'अक्खीणपरिभोइणो सव्वे सत्त'त्ति अक्षीणं-अक्षीणायुष्कमप्रासुकं परिभुञ्जत इत्येवंशीला अक्षीणपरिभोगिनः, अथवा इन्प्रत्ययस्य स्वार्थिःकत्वादक्षीणपरिभोगा-अनपगताहारभोगासक्तय इत्यर्थः ‘सर्वे सत्त्वाः' असंयताः सर्वेमानिनः, यद्येवंततः किम्? इत्याह-'से हंतेत्यादि, से'त्तिततः ‘हंत'त्तिहत्वालगुडादिनाअभ्यवहार्य प्रानिजातं छित्त्वा'असिपुत्रिकादिना द्विधा कृत्वा 'भित्त्वा' शूलादिना भिन्नं कृत्वा 'लुप्त्वा' पक्षादिलोपनेन 'विलुप्य' त्वचो विलोपनेन 'अपद्राव्य'विनाश्याहारमाहारयन्ति, 'तत्थ'त्ति 'तत्र' एवं स्थितेऽसंयतसत्त्वर्गेहननादिदोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगनिता आनन्दादिश्रमणोपासकवदन्यथा बहवस्ते, 'ताले'त्ति तालाभिधान एकः, एवं तालप्रलम्बादयोऽपि, 'अरिहंतदेवयाग'त्ति गोशालकस्यतत्कल्पनयाऽर्हत्वात्, ‘पंचफलपडिक्कंतत्तिफलपञ्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिकान्तशब्दानुस्मरणादिति, अनिलंछिएहिंति अवर्द्धितकैः ‘अनक्कभिन्नेहिति अनस्तितैः। “एतेवि ताव एवं इच्छंति' एतेऽपि तावद्विशिष्टयोग्यताविकला इत्यर्थः एवमिच्छन्तिअमुना प्रकारेण वाञ्छन्ति धर्ममिति गम्यम्, 'किमंग पुणे'त्यादि, किं पुनर्ये इमे श्रमणोपासका Page #400 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-५ ३९७ भवन्ति ते नेच्छन्तीति गम्यम् ?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुप्रवचनसमाश्रितत्वात्तेषां, 'कम्मादाणाइंति कानि-ज्ञानावरमादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्मानि च तान्यादानानि च-कर्मादानानि कर्महेतव इति विग्रहः।। 'इंगाले'त्यादि, अङ्गारविषयंकर्मअङ्गारकर्म-अङ्गाराणांकरणविक्रयस्वरूपम्,एवमग्निव्यापाररूपं यदन्यदपीष्टकापादाकादिकं कर्मतदङ्गारकर्मोच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, 'वणकम्मे'त्ति वनविषयं कर्म वनकर्म-वनच्छेदनविक्रयरूपम्, एवं बीजपेषणाद्यपि, ‘साडीकम्मे'त्ति शकटाना वाहनघटनविक्रयादि 'भाडीकम्मे त्ति भाट्या-भाटकेन कर्मअन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसमर्पणं भाटीकर्म ‘फोडीकम्मे'त्ति स्फोटि-भूमेः स्फोटनं हलकुद्दालादिभिः सैव कर्म स्फोटीकम। _ 'दंतवाणिज्जे'त्ति दन्तानां-हस्रास्तिविषाणानाम् उपलक्षणत्वादेषांचर्मचामरपूतिकेशादीनां वाणिज्यं-क्रयविक्रयो दन्तवाणिज्यं 'लक्खवाणिज्जति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च त्रससंसक्तिनिमित्तस्यान्यस्यापि तिलादेव्यस्य यद्वानिज्यं तस्योपलक्षणं, 'केसवाणिज्जे त्ति केशवजीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रयः ‘रसवाणिज्जेत्ति मद्यादिरसविक्रयः 'विसवानिज्जेत्ति विषस्योपलक्षणत्वाच्छस्त्रवाणिज्यस्याप्यनेनावरोधः । _ 'जंतपीलनकम्मे'त्तियन्त्रेण तिलेक्ष्वादीनांयत्पीडनंतदेव कर्मयन्त्रपीडनकर्म 'निल्लंछणकम्मे'त्ति निलाञ्छनमेव-वर्द्धितककरणमेव कर्म निलाञ्छनकर्म ‘दवग्गिदावमय'त्ति दवाग्नेःदवस्यदापन-दाने प्रयोजकत्वमुपलक्षणत्वाद्दानंचदवाग्निदापनंतदेवप्राकृतत्वाद् ‘दवग्गिदावणया' 'सरदहतलाशयविशेषस्य परिशोषणं यत्तत्तथा, तदेवप्राकृतत्वात्तस्वार्थिःकताप्रत्यये सरदहतलायपरिसोसणया" 'असईपोसणय'त्तिदास्याः पोषणं तद्भाटीग्रहमणय, अनेनचकुर्कुटमार्जारादिक्षुद्रजीवपोषणमप्याक्षिप्तं दृश्यमिति। 'इच्चेते'त्ति इति' एवंप्रकाराः ‘एते निर्ग्रन्थसत्काः ‘सुक्क'त्तिशुक्ला अभिन्नवृत्ता अमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाश्च ‘सुक्काभिजाइय'त्ति 'शुक्लाभिजात्याः' शुक्लप्रधानाः । मू. (४०४) कतिविहाणं भंते (देवा) देवलोगा पन्नत्ता?, गोयमा! चउव्विहा देवत्ताए उववत्तारो तंजहा-भवणवासिवाणमंतरजोइसवेमानिया, सेवं भंते २ ॥ वृ.अनन्तरंदेवतयोपपत्तारोभवन्तीत्युक्तमथदेवानेव भेदत आह-'कतिविहाण'मित्यादि __शतकं-८ उद्देशकः-५ समाप्तः -शतकं-८ उद्देशकः-६:वृ.पञ्चमेश्रमणोपासकाधिकार उक्तः, षष्ठेऽप्यसावेवोच्यते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (४०५) समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएसनिजेणं असनपानखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जति?, गोयमा ! एगंतसो निजरा कज्जइ नत्थि य से पावे कम्मे कज्जति। समणोवासगस्सणं भंते ! तहारूवं समणं वा माहणं वा अफसुएणं अनेसनिजेणं असनपानजावपडिलाभेमाणस्स किं कजइ?, गोयमा! बहुतरिया से निज्जरा कजइ अप्पतराए से पावे Page #401 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/६/४०५ ३९८ कम्मे कजइ । समणोवासगस्स णं भंते! तहारूवं अस्संजयअविरयपडिहयपञ्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसनिज्ज्रेण वा अनेसनिजेव वा असनपान जाव किं कज्जइ ?, गोयमा ! एगंतसो से पावे कम्मे कज्जइ नत्थि से काइ निजरा कज्जइ ॥ वृ. 'समणे' त्यादि, 'किं कज्जइ' त्ति किं फलं भवतीत्यर्थः, 'एगंतसो 'त्ति एकान्तेन तस्य श्रमणोपासकस्य, 'नत्थि य से त्ति नास्ति चैतद् यत् 'से' तस्य पापं कर्म 'क्रियते' भवति अप्रासुकदाने इवेति, 'बहुतरिय 'त्ति पापकर्म्मापेक्षया 'अप्पतराए' त्ति अल्पतरं निर्जरापेक्षया, अयमर्थः - गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रबाधा च भवति, ततश्च-चारित्रकायोपष्टम्भान्निर्जरा जीवघातादेश्च पापं कर्म्म, तत्र च स्वहेतुसामर्थ्यात्पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते - असंस्तरणादिकारणत एवाप्रासुकादिदाने बहुतरा निर्जरा भवति नाकारणे, यत् उक्तम् 119 11 “संथरणंमि असुद्धं दोण्हवि गेण्हंतदिंतयाणऽहियं । आउरदिट्टंतेणं तं चैव हियं असंथरणे ॥” इति, अन्ये त्वाहुः-अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशादबहुतरा निर्जरा भवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च119 11 “परमरहस्समिसीणं समत्तगनिपिडगझरियसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ यच्चोच्यते 'संथरणंमि असुद्ध 'मित्यादिनाऽशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति तद्ग्राहकस्य व्यवहारतः संयमविराघनात् दायकस्य च लुब्धकध्ष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्, शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चितं, यत्पुनरिह तत्त्वं तत्केवलिगम्यमिति तृतीयसूत्रे 'अस्संजयअविरये' त्यादिनाऽगुणवान् पात्रविशेष उक्तः, 'फासुएण वा अफासुएण वा' इत्यादिना तु प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादौ जीवघाताभावेन अप्रासुकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्म्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्रत्रयेणापि चानेन मोक्षार्थः मेव यद्दानं तच्चिन्तिनं, यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद्, अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तञ्च“मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ । अनुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ।।" इति दानाधिकारादेवदमाह 119 11 मू. (४०६) निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अनुप्पविट्टं केई दोहिं पिंडेहिं उवनिमंतेज्जा- एगं आउसो ! अप्पणा भुंजाहि एगं घेराणं दलयाहि, से य तं पिण्डं पडिग्गहेज्जा, थेरा य से अनुगवेसियव्वा सिया जत्थेव अनुगेवसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायव्वे सिया नो चेव णं अनुगवेसमाणे धेरे पासिज्जा तं नो अप्पणा भुंजेज्जा नो अन्नेसिं दावए एगंते अनावाए Page #402 -------------------------------------------------------------------------- ________________ ३९९ शतकं-८, वर्गः-, उद्देशकः-६ अचित्ते बहुफासुए थंडिल्ले पडिलेहेत्ता पमजित्ता परिहावेयव्वे सिया। निग्गंथं चणंगाहावइकुलं पिंडवायपडियाए अनुप्पविलु केति तिहिं पिंडेहिं उवनिमंतेजाएगंआउसो! अप्पणा भुंजाहि दो थेराणंदलयाहि, सेयते पडिग्गहेजा, थेराय से अनुगवेसेयव्वा सेसंतंचेवजाव परिट्ठावेयव्वे सिया, एवं जाव दसहिं पिंडेहिं उवनिमंतेजा नवरं एग आउसो! अप्पणा भुंजाहि नव थेराणंदलयाह सेसंतं चेव जा परिट्ठावेयव्वे सिया।। निग्गंथं चणं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेज्जा एगंआउसो ! अप्पणा पडिभुंजाहि एगंधेराणं दलयाहि, से यतं पडिग्गहेजा, तहेव जावतं नो अप्पणा पडिभुंजेज्जा नो अन्नेसिं दावए सेसं तं चैव जाव परिट्टवेयव्वे सिया, एवं जाव दसहिं पडिग्गहेहिं, एवं जहा पडिग्गहवत्तव्वया भनिया एवं गोच्छगरयहरणचोलपट्टगकंबललठ्ठीसंथारगवत्तव्वयायभानियव्वा जाव दसहिं संथारएहिं उवनिमंतेजा जाव परिट्ठावेयव्वे सिया॥ वृ. 'निग्गंथंचे'त्यादि, इहचशब्दः पुनरर्थःस्तस्य चैवंघटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरेकान्तेन निर्जरा भवति, निर्ग्रन्थः पुनः 'गृहपतिकुलं'गृहिगृहं 'पिंडवायपडियाए'त्तिपिण्डस्यपातो-भोजनस्य पात्रे गृहस्थानिपतनंतत्रप्रतिज्ञा-ज्ञानं बुद्धि पिण्डपातप्रतिज्ञा तया, पिण्डस्य पातो मम पात्रे भवत्वितिबुद्धयेत्यर्थः, “उवनिमंतेजत्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्य-भिदध्यादित्यर्थः। तत्रच 'एग मित्यादि, सेय'त्तिसपुनर्निर्ग्रन्थः 'तंतिस्थविरपिण्डं 'थेरायसेत्तिस्थविराः पुनः 'तस्य'निर्ग्रन्थस्य 'सिय'त्तिस्युभवन्तीत्यर्थः, 'दावए'त्ति दद्यात्दापयेद्वाअदत्तादानप्रसङ्गात्, गृहपतिना हि पिण्डोऽसौ विवक्षितस्थविरेभ्य एव दत्तो नान्यस्मै इति, एगते'त्तिजनालोकवर्जिते 'अनावाए'त्ति जनसंपातवर्जिते ‘अचित्ते'त्ति अचेतने, नाचेतनमात्रेणैवेत्यत आह ___'बहुफासुए'त्ति बहुधा प्रासुकं बहुप्रासुकं तत्र, अनेन चाचिरकालकृते विकृते विस्तीर्णे दूरावगाढे त्रसप्राणबीजरहितेचेति सङ्ग्रहीतंद्रष्टव्यमिति, सेयतेत्तिसच निर्ग्रन्थः 'तौ स्थविरापिण्डौ 'पडिग्गाहेजत्ति प्रतिगृहीयादिति। निर्ग्रन्थप्रस्तावादिदमाह मू. (४०७) निग्गंथेण य गाहावइकुलं पिडवायपडियाए पविटेणं अन्नयरे अकिञ्चठाणे पडिसेविए, तस्सणं एवं भवति-इहेव ताव अहं एयस्स ठाणस्स आलोएमि पडिक्कमामि निंदामि पच्छाथेराणंअंतियं विसोहेमिअकरणयाए अब्भुढेमिअहारिहंपायच्छित्तंतवोकम्मंपडिवजामि, तओ पच्छाथेराणंअंतियंआलोएस्सामिजावतवोकम्म पडिवज्जिस्सामि, सेयसंपट्टिओ असंपत्ते थेरा य पुव्वामेव अमुहा सिया से णं भंते ! किं आराहए विराहए?, गोयमा ! आराहए नो विराहए । सेय संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव अमुहा सियासेणंभंते! किंआराहए विराहए?, गोयमा ! आराहए नो विराहए?, गोयमा ! आराहए नो विराहए २, सेय संपट्ठिए असंपत्ते अप्पणा य पुवामेव थेराय कालं करेजा सेणंभंते ! किंआराहए विराहए?, गोयमा! आराहए नो विराहए ३, से य संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव कालं करेज्जा सेणंभंते ! किं आराहए विराहए?, गोयमा! आराहए नो विराहए४, सेयसंपट्ठिएसंपत्तेथेराय समुहासियासेणंभंते ! किं आराहए विराहए?, गोयमा! आराहए नो विराहए, से य संपट्ठिए संपत्ते अप्पणा य, एवं Page #403 -------------------------------------------------------------------------- ________________ ४०० भगवतीअङ्गसूत्रं ८/-/६/४०७ संपत्तेणवि चत्तारि आलावगा भानियव्वा जहेव असंपत्तेणं । निग्गंधण यबहिया वियारभूमिं विहारभूमिंवा निक्खंतेणं अन्नयरे अकिच्चट्ठाणेपडिसेविए तस्स णं एवं भवति-इहेव ताव अहं एवं एत्थवि एते चेव अट्ठ आलावगा भानियव्वा जाव नो विराहए। निग्गंथेण य गामानुगामं दूइज्जमाणेणं अन्नयरे अकिच्चट्ठाणे पडिसेविए तस णं एवं भवति इहेव ताव अहं एत्थवि ते चेव अट्ठ आलावगा भानियव्वा जाव नो विराहए। निग्गंथीएय गाहावइकुलं पिंडवायपडियाए अनुपविट्ठाए अन्यरे अकिच्चट्ठाणे पडिसेविए तीसेणं अंतियं आलोएस्सामि जाव पडिवज्जिस्सामि, सायसंपट्ठिया असंपत्ता पवत्तिणीय अमुहा जहा निग्गंथस्स तिन्निगमा भनिया एवं निग्गंथीएवितिनिआलावगा भानियव्वाजाव आराहिया नो विराहिया। सेकेणतुणं भंते! एवं वुच्चइ-आराहए नो विराहए?, गोयमा! से जहा नामए-केइ पुरिसे एगं महं उन्नालोमं वा गयलोमं वा सणलोमं वा कप्पासलोमं वा तणसूयं वा दुहा वा तिहा वा संखेजहा वा छिंदित्ता अगनिकायंसि पक्खिवेज्जा से नूनं गोयमा ! छिज्जमाणे छिन्ने पक्खिप्पमाणे पक्खित्ते दज्झमाणे दड्डेत्ति वत्तव्वं सिया?, हंता भगवं! छिज्जमाणे छिन्ने जाव दड्वेत्ति वत्तव्वं सिया, से जहा वा केइ पुरिसे वत्थं अहतं वा घोतं वा तंतुग्गयं वा मंजिट्ठादोणीए पक्खिवेजा से नूनंगोयमा! उक्खिप्पमाणे उक्खित्ते पक्खिप्पमाणे पक्खित्ते रजमाणे रत्तेत्ति वत्तव्वं सिया? | हता भगवं! उक्खिप्पमाणे उक्खित्तेजाव रत्तेत्ति वत्तव्वं सिया, से तेणटेणं गोयमा! एवं बुच्चइ-आराहए नो विराहए। वृ. 'निग्गंथेण ये'त्यादि, इह चशब्दः पुनरर्थःस्तस्य घटना चैवं-निर्ग्रन्थं कश्चित् पिण्डपातप्रतिज्ञयाप्रविष्टं पिण्डादिनोपनिमन्त्रयेत्तेन च निर्ग्रन्थेन पुनः अकिच्चट्ठाणे'त्तिकृत्यस्यकरणस्यस्थानं-आयः कृत्यस्थानं तन्निषेधः अकृत्यस्थानं-मूलगुणादिप्रतिसेवारूपोऽ-कार्यविशेषः 'तस्सणं तितस्य निर्ग्रन्थस्य सजातानुतापस्य एवं भवति' एवंप्रकारंमनोभवति एयस्स ठाणस्स'त्ति विभक्तिपरिणामाद् ‘एतत्स्थानम्' अनन्तरासेवितम् 'आलोचयामि' स्थापना-चार्यनिवेदनेन 'प्रतिक्रमामि मिथ्यादुष्कृतदानेन 'निन्दामि' स्वसमक्षं स्वस्याकृत्यस्थानस्य वा कुत्सनेन 'गहें' गुरुसमक्षं कुत्सनेन विउट्टमि'त्ति वित्रोटयामि-तदनुबन्ध छिनद्मि 'विशोधयामि' प्रायश्चित्तपङ्गं प्रायश्चित्ताभ्युपगमेन ‘अकरणतया' अकरणेन ‘अभ्युत्तिष्ठामि' अभ्युत्थितोभवामीति अहारिहंति 'यथार्ह' यथोचितम्, एतच्च गीतार्थःतायामेव भवति नान्यथा, 'अंतियंतिसमीपं गत इति शेषः 'थेरा अमुहा सिय'त्तिस्थविराः पुनः ‘अमुखाः निर्वाचः स्युर्वातादिदोषात्, ततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादि संपद्यत इत्यतः प्रश्नयति 'से णमित्यादि, 'आराहए'त्ति मोक्षमार्गस्याराधकः शुद्ध इत्यर्थः भावस्य शुद्धत्वात्, संभवति चालोचनापरिणतौ सत्यां कथञ्चित्तदप्राप्ताव्याराधकत्वं, यत उक्तं मरममाश्रित्य॥१॥ "आलोयणापरिणओ सम्मं संपडिओ गुरुसगासे। जइ मरइ अंतरे च्चिय तहावि सुद्धोत्ति भावाओ।" स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे, द्वे कालगतसूत्रे, इत्येवं चत्वारि असंप्राप्तसूत्रानि ४, संप्राप्तसूत्राण्यप्येवं चत्वार्येव ४, एवमेतान्यष्टौपिण्डपातार्थंगृहपतिकुलेप्रविष्टस्य, एवं विचारभूम्या Page #404 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-६ ४०१ दावष्ट ८, एवं ग्रामगमनेऽष्टौ, एवमेतानि चतुर्विंशतिः सूत्रानि एवं निर्ग्रन्थिकाया अपि चतुर्विंशति सूत्राणीति । अथनालोचित एव कथमाराधकः ? इत्याशङ्कामुत्तरं चाह - 'सेकेणट्टेण' मित्यादि, 'तणसूर्य व' त्ति तृणाग्रं वा 'छिज्रमाणे छिन्ने' त्ति क्रियाकालनिष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्य निष्पत्तेः छिद्यमानं छिन्नमित्युच्यते, एवमसावालोचनापरिणतौ सत्यामाराधनाप्रवृत्त आराधक एवेति । 'अहयं व’त्ति ‘अहतं' नवं ‘घोयं 'ति तृणाग्रं वा 'छिज्जमाणे छिन्ने' त्ति क्रियाकाल निष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्य निष्पत्तेः छिद्यमानं छिन्नमित्युच्यते, एवमसावालोचनापरिणतौ सत्यामाराघनाप्रवृत्त आराधक एवेति । ‘अहयं व'त्ति 'अहतं' नवं 'घोयं' ति प्रक्षालितं ' तंतुग्गयं 'ति तन्त्रोद्गतं तूरिवेमादेरुत्तीर्णमात्रं 'मंजीट्ठादोणीए' त्ति मञ्जिष्ठारागभाजने । आराधकश्च दीपवद्दीप्यत इति दीपस्वरूपं निरपयन्नाह मू. (४०८) पईवस्स णं भंते! झियायमाणस्स किं पदीवे झियाति लट्ठी झियाइ वत्ती झियाइ तेल्ले झियाइ दीवचंपए झियाइ जोति झियाइ ? गोयमा ! नो पदीवे झियाइ जाव नो पदीवचंपए झियाइ जोइ झियाइ । अगारस्स णं भंते! झियायमाणस्स किं आगारे झियाइ कुड्डा झियाइ कडणा झि० धारणा झि० बलहरणे झि० वंसा० मल्ल झि० वग्गा झियाइ छित्तरा झियाइ छाणे झियाति जोति झियाति गोयमा ! नो अगारे झियाति नो कुड्डा झियाति जाव नो छाणे झियाति जोति झियाति ॥ मू. (४०९) जीवे णं भंते! ओरालियसरीराओ कति किरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए । नेरइए णं भंते! ओरालियसरीराओ कतिकिरिया (ए) ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। असुरकुमारे णं भंते! ओरालियसरीराओ कतिकिरिए ? एवं चेव, एवं जाव वेमानिए, नवरं मणुस्से जहा जीवे । जीवे णं भंते! ओरालियसरीरेहिंतो कतिकिरिए ?, गोयमा ! सिय तिकिरिए जाव सिय अकिरिए । नेरइए णं भंते ! ओरालियसरीरेहिंतो कतिकिरिए ?, एवं एसो जहा पढमो दंडओ तहा इमोवि अपरिसेसो भानियव्वो जाव वेमानिए, नवरं मणुस्से जहा जीवे । जीवा णं भंते! ओरालियसरीराओ कतिकिरिया ?, गोयमा ! सिय तिकिरिया जाव सिय अकिरिया, नेरइया णं भंते! ओरालियसरीराओ कतिकिरिया ?, एवं एसोवि जहा पढमो दंडओ तहा भानियव्वो, जाव वेमानिया, नवरं मणुस्सा जहा जीवा । जीवा गंभंते! ओरालियसरीरेहिंतो कतिकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकरियावि अकिरियावि, नेरइया णं भंते! ओरालियसरीरेहिंतो कइकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियावि एवं जाव वेमानिया, नवरं मणुस्सा जहा जीवा । जीवे णं भंते! वेउव्वियसरीराओ कतिकिरिए ?, गोयमा ? सिय तिकिरिए सिय चउकिरिए सिय अकिरिए, नेरइए णं भंते! वेउव्वियसरीराओ कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए एवं जाव वेमानिए, नवरं मणुस्से जहा जीवे, एवं जहा ओरालियसरीराणं 5 26 Page #405 -------------------------------------------------------------------------- ________________ ४०२ भगवतीअगसूत्रं ८/-/६/४०९ चत्तारिदंडका तहा वेउब्वियसरीरेणवि चत्तारिदंडगा भानियव्वा, नवरं पंचमकिरिया नभन्नइ, सेसंतं चेव, एवं जहा वेउब्वियं तहा आहारगंपि तेयगंपि कम्मगंपि भानियव्वं, एक्केके चत्तारि दंडगाभानियव्वाजाववेमानियाणंभंते! कम्मगसरीरेहिंतो कइकिरिया?, गोयमा! तिकिरियावि चउकिरियावि सेवं भंते ! सेवं भंते !॥ वृ. 'पदीवस्से'त्यादि, 'झियायमाणस्स'त्तिमायतो मायमानस्य वा ज्वलत इत्यर्थः: ‘पदीवे'त्ति प्रदीपो दीपयष्ट्यादिसमुदायः 'झियाइ'त्ति मायति मायते वा ज्वलति 'लढिात्ति दीपयष्टि 'वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगनंक 'जोइत्ति अग्निः। ज्वलनप्रस्तावादिदमाह-अग्गारस्स ण मित्यादि, इह चागारं-कुटीग्रहं 'कुड्डु'त्ति भित्तयः 'कडम'त्तित्रट्टिकाः धारण'त्तिबलहरणाधारभूतेस्थूणे बलहरणे'त्तिधारणयोरुपरिवर्त्तितिर्यगायतकाष्ठं 'मोभ'इतियप्रसिद्धं 'वंस'त्ति वंशाश्छित्त्वराधारभूताः मल्ल'त्तिमल्ला:-कुड्यावष्टम्मभनस्थाणवः वलहरणाधारणाश्रितानिवाछित्त्वराधारभूतानि उदधियतानिकाष्ठानि 'वाग'त्ति वल्का-वंशादिबन्धनभूता वटादित्वचः छित्तर'त्ति छित्वरानि-वंशादिमयानि छादनाधारभूतानि किलिआनि 'छाणे'ति छादनं दर्भादिमयं पटलमिति। इत्थंचतेजसांज्वलनक्रियापरशरीराश्रयेतिपरशरीरमौदारिकाद्याश्रित्यजीवस्य नारकादेश्व क्रिया अभिधातुमाह-'जीवे ण'मित्यादि, 'ओरालियसरीराओ'त्ति औदारिकशरीरातपरकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीवः ? इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए'त्ति यदैको जीवोऽन्यपृथिव्यादेः सम्बन्ध्यौदारिकशरीर-माश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरनिकीप्राद्वेषिकीनांभावात, एतासांचपरस्परेणाविनाभूतत्वात्, स्यात्त्रिक्रियइत्युक्तं नपुनः स्यादेकक्रियःस्यादिक्रियइति,अविनाभावश्चतासामेवम्-अधिकृतक्रियाह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वात्।। अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावेच कायिकीसद्भावः, उक्तञ्च प्रज्ञापनायामिहार्थे-“जस्सणंजीवस्स काइया किरिया कज्जइ तस्स अहिगरनिया किरिया नियमा कज्जइ, जस्स अहिगरनिया किरिया कज्जइ तस्सविकाइया किरिया नियमा कज्जई" इत्यादि, तथाऽऽधक्रियात्रयसदभावे उत्तरक्रियाद्वयं भजनया भवति,यदाह-“जस्स णं जीवस्स काइया किरिया कज्जइ तस्स पारियावनिया सिय कज्जइ सिय नो कज्जइ" इत्यादि, ततश्च यदा कायव्यापारद्वारेणाद्यक्रियात्रय एव वर्तते न तु परिता-पयतिनचातिपातयति तदा त्रिक्रियएवत्यतोऽपिस्यात्त्रिक्रियइत्युक्तं, यदातुपरितापयति तदाचतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यंभावात्, यदात्वतिपातयतितदा पञ्चक्रियः,आद्यक्रियाचतुष्कस्य तत्रावश्यंभावात्, उक्तञ्च-“जस्स पारियावनिया किरिया कज्जइ तस्स काइया नियमा कज्जई"त्यादीति, अत एवाह-'सिय चउकिरिए सिय पंचकिरिए'त्ति, तथा 'सिय अकिरियत्ति वीतरागावस्थामाश्रित्य, तस्या हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति। 'नेरइएणमित्यादि, नारको यस्मादौदारिकशरीरवन्तंपृथिव्यादिकंस्पृशतिपरितापयति विनाशयति च तस्मादौदारिकात् स्यात्त्रिक्रिय इत्यादि, अक्रियस्त्वयं न भवति, अवीतरागत्वेन क्रियाणावश्यंभावित्वादिति, एवं चेव'तिस्यात्त्रिक्रियइत्यादिसर्वेष्वसुरादिपदेषुवाच्यमित्यर्थः, Page #406 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः-६ ४०३ 'मणुस्से जहा जीवे 'ति जीवपदे इव मनुष्यपदेऽक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधीतत्वादिति, 'ओरालियसरीरेहिंतो' त्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डकः, एवमेतौ जीवस्यैकत्वेन द्वी दण्डकी, एवमेव च जीवस्य बहुत्वेनापरी द्वौ, एवमौदारिकशरीरापेक्षया चत्वारो दण्डका इति । 'जीवेण’मित्यादि, जीवः परकीयं वैक्रियशरीरमाश्रित्य कतिक्रियः ?, उच्यते, स्यात्त्रिक्रिय इत्यादि, पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य वैक्रियशरीरिणः कर्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वाद्, अत एवोक्तं- 'पंचमकिरिया न भन्नइ'त्ति, 'एवं जहा वेउब्वियं तहा आहारयंपि तेयगंपि कम्मगंपि भानियव्वं'ति, अनेनाहारकादिशरीरत्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात्तस्येति, अथ नारकस्याधोलोकवर्त्तित्वादाहारकशरीरस्य च मनुष्यलोकवर्त्तित्वेन तत्क्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः स्यात्त्रिक्रियः स्याच्चतुष्क्रिय इति ० अत्रोच्यते, यावत्पूर्वशरीरमव्युत्सृष्टं जीवनिर्वर्त्तितपरिणामं न त्यजति तावत्पूर्वभावप्रज्ञापनानयमतेन निर्वर्त्तकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्यलोकवर्त्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहारकदेहान्नारकस्त्रिक्रियश्चतुष्क्रियो वा भवति, कायिकीभावे इतरयोरवश्यंभावात्, पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति । एवमिहान्यदपि वि (तद्विषयमवगन्तव्यं, यच्च तैजसकार्म्मणशरीरापेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोः परितापयितुमशक्यत्वादिति ॥ शतकं-८ उद्देशकः-६ समाप्तः -: शतकं-८ उद्देशकः-७: वृ. षष्ठोद्देशके क्रियाव्यतिकर उक्त इति क्रियाप्रस्तावात् सप्तमोद्देशके प्रद्वेषक्रियानिमित्तकोऽन्ययधिकविवादव्यतिकर उच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् मू. (४१०) तेणं कालेणं २ रायगिहे नगरे वन्नओ, गुणसिलए चेइए वनओ, जाव पुढविसिलावट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तेणं कालेणं २ समणे भगवं महावीरे आदिगरे जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा बितियसए जाव जीवियासामरणभयविप्पमुक्का समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरति । तए णं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ त्ता ते थेरे भगवंते एवं वयासीतुब्भे णं अज्जो ! तिविहं तिविहेणं अस्संजयअविरयअप्पडिहय जहा सत्तमसए बितिए उद्देसए जाव एगंतबाले यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अज्झो ! अम्हे तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो ।.. तणं ते अन्नउत्थिया ते धेरे भगवंते एवं वयासी-तुब्भे णं अज्जो ! अदिन्नं गेण्हह अदिन्नं भुंजह अदिन्नं सातिज्जह, तए णं ते तुब्भे अदिन्नं गेण्हमाणा अदिन्नं भुंजमाणा अदिन्नं सातिज्ञ्जमाणा Page #407 -------------------------------------------------------------------------- ________________ ४०४ भगवतीअङ्गसूत्रं ८/-/७/४१० तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला याविभवह, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अजो! अम्हे अदिन्नं गेण्हामो अदिन्नं भुंजामो अदिन्नं सातिजामो ?, जए णं अम्हे अदिन्नं गेण्हमाणा जाव अदिन्नं सातिजमाणा तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवामो? तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुम्हा णं अजो ! दिजमाणे अदिन्ने पडिग्गहेजमाणे अपडिग्गहिए निस्सरिजमाणे अनिसट्टे, तुब्भेणं अज्जो ! दिज्जमाणं पडिग्गहगं असंपत्तं एत्थणं अंतरा केइ अवहरिज्जा, गाहावउइस्सणंतंभंते! नो खलु तंतुझ, तएण तुझे अदिवंगेण्हह जाव अदिन्नं सातिजह, तएणंतुझेअदिन्नंगेण्हमाणाजावएगंतबाला याविभवह। तएणंते थेरा भगवंतोते अन्नउत्थिए एवंवयासी-नो खलु अजो! अम्हे अदिन्नंगिण्हामो अदिन्नं भुंजामो अदिनं सातिजामो अम्हे णं अजो! दिन्नं गेण्हामो दिन्नं जामो दिन्नं सातिजामो, तएणंअम्हे दिन्नं गेण्हमाणा दिन्नंभुंजमाणादिनसातिजमाणातिविहं तिविहेणंसंजयविरयपडिहय जहा सत्तमसए जाव एगंतपंडिया यावि भवामो, तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अजो! तुम्हे दिन्नं गेण्हह जाव दिन्नं सातिज्जह, जएणंतुझे दिन्नं गेण्हमाणा जाव एगंतपंडिया यावि भवह। तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-अम्हे णं अञ्जो ! दिजमाणे दिने पडिग्गहेजमाणे पडिग्गहिए निसिरिजमाणे निसट्टे जेणं अम्हे णं अजो ! दिज्जमाणं पडिग्गहगं असंपत्तं एत्थ णं अंतरा केइ अवहरेज्जा अम्हाणं तं णो खलु तं गाहावइस्स, जए णं अम्हे दिन्नं गेण्हामो दिन्नं भुंजामो दिन्नं सातिजामो तए णं अम्हे दिन्नं गेण्हमाणा जाव दिन्नं सातिजमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुझे णं अजो! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव एगंतबाला याविभवह। तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अजो! अम्हे तिविहं जाव एगंतबाला यावि भवामो! तएणंते थेराभगवंतोते अन्नउत्यिएएवंवयासी-तुझेणं अज्जो अदिन्नं गेण्हह ३, तएणंतु अज्झो तुब्भे अदिन्नं गे० जाव एगंत०, तए णं ते अन्नउत्थिया ते तेरे भगवंते एवं वयास-केण कारणेणं अजो! अम्हे अदिनं गेण्हामो जाव एगंतबा०? तएणं ते थेरे भगवंते ते अन्नउत्थिए एवं वयासी-तुझेणंअज्जो! दिज्जमाणे अदिनेतंचेव जावगाहावइस्स णं नो खलुतंतुझे, तएणं तुझे अदिन्नं गेण्हह, तंचेवजावएगंतबाला यावि भवह, तएणं ते अन्नउ० ते थेरे भ० एवं व०-तुझे णं अज्जो! तिविहं तिविहेणं अस्संजय जाव एगंतबा० भवह, तए णं ते थेरा भ० ते अन्नउत्थिए एवं वयासी-केण कारणेणं अम्हे तिविहं तिविहेणंजाव एयंतबाला यावि भवामो? तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुझेणं अजो! रीयं रीयमाणा पुढविं पेच्चेह अभिहणह वत्तेह लेसेह संघाएह संघट्टेह परितावेह किलामेह उद्दवेह तए णं तुझे पुढविं पेञ्चेमाणे जाव उवद्दवेमाणा तिविहं तिविहेणं असंजयअविरय जाव एगंतबाला यावि भवह, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अजो! अम्हे रीयंरीयमाणा पुढविं पेच्चेमो अभिहणामोजाव उवद्दवेमो अम्हे णं अजो! रीयंरीयमाणा कायं वा जोयं वा रियं Page #408 -------------------------------------------------------------------------- ________________ ४०५ शतकं-८, वर्ग:-, उद्देशकः-७ वा पडुच्च देसंदेसेणं वयामो पएसंपएसेणं वयामो ते णं अम्हे देसंदेसेणं वयमाणा पएसंपएसेणं वयमाणा नो पुढविं पेच्चेमो अभिहणामो जाव उवद्दवेमो । तएणं अम्हे पुढवि अपेञ्चेमाणा अणभिहणेमाणा जाव अनुवद्दवेमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुझेणं अजो! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव बाला यावि भवह। तए णं ते अन्नउत्थिया थेरे भगवंते एवं वयासी-केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो?, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासीतुझे णं अञ्जो ! रीयं रीयमाणा पुढविं पे० जाव उद्दवेह, तए णं तुझे पुढविं पेच्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह । तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुझे णं अज्जो ! गममाणे अगते वीतिक्कमिजमाणे अवीतिकंते रायगिहं नगरं संपाविउकामे असंपत्ते, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अज्जो ! अम्हंगममाणे अगए वीइक्कमिज्जमाणे अवीतिक्कते रायगिहं नगरंजावअसंपत्ते, अम्हाणं अञ्जो! गममाणे गए वीतिक्कमिजमाणे वीतिकंते रायगिहं गरं संपाविउकामे संपत्ते तुझे णं अप्पणा चेव गममाणे अगए वीतिक्कमिज्जमाणे अवीतिक्ते रायगिहं नगरंजाव असंपत्ते। तएणंते थेराभगवंतो अन्नउत्थिएएवं पडिहणेन्ति पडिहनित्ता गइप्पवायं नामअज्झयणं पन्नवंइसु। वृ. 'तेणमित्यादि, तत्र 'अज्जो'त्तिहे आर्याः! “तिविहं तिविहेणं'तित्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मनः-प्रभृतिकरणेन ‘अदिन्नं साइजह'त्ति अदत्तं स्वदध्वे अनुमन्यध्व इत्यर्थः 'दिज्जमाणे अदिन्ने' इत्यादि दीयमानमदत्तं, दीयमानस्य वर्तमानकालत्वाद् दत्तस्य चातीतकालवर्तित्वाद् वर्तमानतीतयोश्चात्यन्तभिन्नत्वाद्दीयमानं दत्तं न भवति दत्तमेव दत्तमिति व्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानंदायकापेक्षया प्रतिगृह्यमाणं ग्राहकापेक्षया 'निसृज्यमान' क्षिप्यमाणं पात्रापेक्षयेति 'अंतरे'त्ति अवसरे, अयमभिप्रायः-यदि दीयमानं पात्रेऽपतितं सद्दत्तं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं भवति, यदा तु तद्दीयमानमदत्तं तदा पात्रपतनलक्षणं ग्रहणमदत्तस्येति प्राप्तमिति, निर्ग्रन्थोत्तरवाक्ये तु 'अम्हे णंअज्जो! दिज्जमाणे दिन्ने' इत्यदि यदुक्तंतत्र क्रियाकालनिष्ठाकालयोरभेदाद्दीयमानत्वादेर्दत्तत्वादि समयसेयमिति। ___अथदीयमानमदत्तमित्यादेर्भवन्मतत्वायूयमेवासंयतत्वादिगुणाइत्यावेदनायान्ययूथिकान् प्रति स्थविराः प्राहुः-'तुझेणं अजो! अप्पणाचेवे'त्यादि, 'रीयंरीयमाण'त्ति ‘रीतं' गमनं ‘रीयमाणाः'गच्छन्तो गमनं कुर्वाणा इत्यर्थः 'पुढविं पेच्चेह' पृथिवीमाक्रमथेत्यर्थः 'अभिहणह'त्ति पादाभ्या- माभिमुख्येन हथ 'वत्तेह'त्ति पादाभिधातेनैव 'वर्त्तयथ' श्लक्ष्णतां नयथ 'लेसेह'त्ति 'श्लेषयथ' भूम्यांश्लिष्टां कुरुथ संघाएह'त्ति ‘सङ्घातयथ' संहतांकुरुथ ‘संघट्टेह'त्ति 'संझट्टयथ" स्पृशथ 'परितावेह'त्ति 'परितापयथ' समन्ताज्जातसन्तापां कुरुथ 'किलामेह'त्ति क्लमयथमारणान्तिक-समुदघातं गमयथेत्यर्थः उवद्दवेह'त्तिउपद्रवयथ मारयथेत्यर्थः 'कायंव'त्ति 'कार्य' Page #409 -------------------------------------------------------------------------- ________________ ४०६ भगवतीअगसूत्रं ८/-/७/४१० शरीरं प्रतीत्यो-चारादिकायकार्यमित्यर्थः 'जोगवत्ति 'योग' ग्लानवैयावृत्यादिव्यापारंप्रतीत्य 'रियं वा पडुच्च'त्ति 'ऋतं' सत्यं प्रतीत्य-अकायादिजीवसंरक्षणं संयमाश्रित्त्यथः 'देस देसेणं वयामी'त्तिप्रभूतायाः पृथिव्याये विवक्षिता देशास्तैर्वजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतनदेशपरिहारतोऽ-चेतनदेशैव्रजामइत्यर्थः, एवं पएसंपएसेणं वयामो' इत्यपिनवरं देशोभूमेर्महत्खण्डं प्रदेशस्तु-लघुतरमिति । अथोक्तगुणयोगेन नास्माकमिवैषां गमनमस्तीत्यभिप्रायतः स्थविराः यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहुः-'तुझे णं अजओ' इत्यादि 'गइप्पवायंतिगतिप्रोद्यते-प्ररूप्यतेयत्रतद्गतिप्रवादं गतेर्वा-प्रवृत्तेः क्रियायाः प्रपातः-प्रपतनसम्भवप्रयोगादिप्वर्थेषु वर्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो, गतिविचारप्रस्तावादिति॥ मू. (४११) कइविहेणंभंते! गइप्पवाए पन्नते?, गोयमा! पंचविहे गइप्पवाए पन्नत्ते, तंजहा-पयोगगती ततगती बंधणछेयणगती उववायगती विहायगती, एत्तो आरब्म पयोगपयं निरवसेसंभानियव्वं, जाव सेत्तं विहायगई। सेवं भंते ! सेवं भंते ! ति। वृ. अथ गतिप्रपातमेव बेदतोऽभिधातुमाह-'कइविहे ण'मित्यादि, 'पओगगति'त्ति इह गतिप्रपातभेदप्रक्रमे यद्गतिभेदभणनंतद्गतिधर्मत्वात्प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भनिया भवन्तीतिन्यायादवसेयं, तत्र प्रयोगस्य सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य गतिःप्रवृत्तिप्रयोगगतिः, ततगइ'त्तिततस्य-ग्रामनगरादिकंगन्तुं प्रवृत्तत्वेनतच्चाप्राप्तत्वेन तदनन्तरालपथे वर्तमानतया प्रसारितक्रमतयाचविस्तारंगतस्य गतिस्ततगति, ततो वाऽवधिभूतग्रामादेर्नगरादौ गति प्राकृतत्वेन ततगई। अस्मिंश्च स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडसंप्रयोगपदं 'सेत्तं विहायगई एतत्सूत्रं यावद्वाच्यमेतदेवाह-‘एत्तो' इत्यादि, तच्चैवं-'बंधणछेयणगई उववायगईविहायगई इत्यादि, तत्र बन्धनच्छेदनगति-बन्धनस्य कर्मणः सम्बन्धस्य वा छेदने-अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद्वन्धनच्छेदनगति, उपपातगतिस्तु त्रिविधा-क्षेत्रभवनोभवभेदात्, तत्र नारकतिर्यगनरदेवसिद्धानां यत् क्षेत्रे उपपाताय-उत्पादाय गमनं सा क्षेत्रोपपातगति, या च नारकादनामेव स्वभवे उपपातरूपागतिसाभवोपपातगति, यच्च सिद्धपुद्गलयोर्गमनमात्रेसा नोभवोपपातगति, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति । शतकं-८ उद्देशकः-७ समाप्तः -:शतक-८ उद्देशकः-८:वृ.अनन्तरोद्देशके स्थविरान्प्रत्यन्ययूथिकाःप्रत्यनीका उक्ताः, अष्टमेतुगुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (४१२) रायगिहे नयरे जाव एवं वयासी-गुरू णं भंते ! पडुच्च कति पडिणीया प० गोयमा! तओ पडिनीया प०, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए। गइंणंभंते! पडुच्चकतिपडिणीया पन्नत्ता?, गोयमा! तओपडिणीयाप०, इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए।समूहन्नं भंते! पडुच्च कति पडिणीया पन्नत्ता?, गोयमा Page #410 -------------------------------------------------------------------------- ________________ ४०७ ॥२॥ शतकं-८, वर्ग:-, उद्देशकः-८ तओ पडिणीया प०, तंजहा कुलपडिणीए गणपडिणीए संघपडिणीए। अनुकंपं पडुच्च पुच्छा, गोयमा ! तओ पडिणीया पन्नता, तंजहा-तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए। सुयन्नं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणीया पन्नत्ता, तंजहा-सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए । ___ भावं णं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणीया पन्नत्ता, तंजहा-नाणपडिणीए दसणपडिणीए चरित्तपडिणीए॥ वृ. 'रायगिहे'इत्यादि, तत्र 'गुरूणं'ति 'गुरून्' तत्त्वोपदेशकान्प्रतीत्य-आश्रित्य प्रत्यनीकमिव-प्रतिसैन्यमिव प्रतिकूलतया य त प्रत्यनीकाः, तत्राचार्यः-अर्थव्याख्याता उपाध्यायःसूत्रदाता स्थविरस्तु जातिश्रुतपर्यायः, तत्र जात्या षष्टिवर्षजातः श्रुतस्थविरः-समवायघरः पर्यायस्थविरो-विंशतिवर्षपर्यायः, एतप्रत्यनीकता चैवम्॥१॥ “जच्चाईहि अवन्नं भासइ वट्टइ न यावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुलोमो॥ अहवावि वए एवं उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायव्व सयं न कुव्वंति ॥ 'गइंण मित्यादि, 'गति' मानुष्यत्वादिकांप्रतीत्य तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थःप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवद्इहलोकप्रत्यनीकः, परलोकोजन्मान्तरं तत्प्रत्यनीकः-इन्द्रियार्थःतत्परः, द्विधालोकप्रत्यनीकश्चचौर्यादिभिरिन्द्रियार्थःसाधनपरः ‘समूहन्नं भंते !' इत्यादि, ‘समूह' साधुसमुदायं प्रतीत्य तत्र कुलं-चान्द्रादिकं तत्समूहो गणः-कोटिकादिस्तत्समूहः सङ्घः, प्रत्यनीकताचैतेषामवर्णवादादिभिरिति, कुलादिलक्षणंचेदम्॥१॥ “एत्थ कुलं विनेयं एगायरियस्स संतई जाउ। तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ॥ ॥२॥ सव्वोवि नाणदसणचरणगुणविहूसियाण समणाणं । समुदाओ पुण संघो गणसमुदाओत्तिकाऊणं॥ 'अनुकंप'मित्यादि, अनुकम्पा-भक्तपानादिभिरूपष्टम्भस्तांप्रतीत्य, तत्रतपस्वी-क्षपकः ग्लानो-रोगादिभिरसमर्थःशैक्षः-अभिनवप्रव्रजितः, एतेह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति। ___ 'सुयन्न'मित्यादि, श्रुतं सूत्रादितत्र सूत्र-व्याख्येयम् अर्थः-तद्वयाख्यानंनियुक्त्यादितदुभयंएतद्वितयं, तत्प्रत्यनीकता च॥१॥ "काया वया य ते चियतेचेव पमाय अप्पमाया य। मोक्खाहिगारियाणंजोइसजोणीहिं किं कज्जं ॥" __ -इत्यादि दूषणोद्भावनं ।'भाव'मित्यादि, भावः-पर्यायः, सचजीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः-क्षायिकादिरप्रशस्तो विवक्षयौदयिकः, क्षायिकादि पुनर्ज्ञानादिरूपोऽतो भावान् For Prive Page #411 -------------------------------------------------------------------------- ________________ ४०८ भगवतीअङ्गसूत्रं ८/-14/४१२ ज्ञानादीन् प्रति प्रत्यनीकः तेषां वितथप्ररूपणतो दूषणतो वा, यथा॥१॥ “पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं । किंवा चरणेणं तु दाणेण विणा उ हवइत्ति॥" एतेचप्रत्यनीकाअपुनःकरणेनाभ्युत्थिताःशुद्धिमर्हन्तिशुद्धिश्चव्यवहारादितिव्यवहारप्ररूपणायाह मू. (४१३) कइविहेणं भंते ! ववहारे पन्नते?, गोयमा! पंचविहे ववहारे पन्नत्तेतंजहाआगमे सुत्तंआणा धारणा जीए, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्ठवेजा, नो य से तत्थ आगमे सिया जहा से तत्थ सुते सिया सुएणं ववहारं पट्टवेज्जा, नो वा सेतत्थ सुएसिया जहा से तत्थ आणा सिया आणाए ववहारं पट्टवेजा, नो य से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाएणं ववहारं पट्टवेज्जा, नो य से तत्थ धारणा सियाजहा से तत्थ जीए सिया जीएणं ववहारं पट्टवेजा, इच्चेएहिं पंचहिं ववहारं पट्टवेजा, तंजहा आगमेणं सुएणं आणाए धारणाए जीएणं, जहा २ से आगमे सुए आणा धारणा जीए तहा २ ववहारं पट्टवेजा। से किमाहुभंते!, आगमबलिया समणा निग्गंथा इच्छेतं पंचविहं ववहारंजया २ जहिं २ तहा २ तहिं २ अनिस्सिओवसितं सम्मंववहरमाणे समणे निग्गंथे आणाए आराहए भवइ। वृ. 'कइविहेण मित्यादि, व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः इहतुतन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनः पर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतं शेषमाचारप्रकल्पादि, नवादिपूर्वाणांच श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथाऽऽज्ञा-यदगीतार्थःस्यपुरतो गूढार्थःपदैर्देशान्तरस्थगीतार्थःनिवेदनायातीचारालोचनंइतरस्यापि तथैव शुद्धिदानं, तथा धारणा-गीतार्थःसंविग्नेन द्रव्याद्यपेक्षया यत्रापराघे यथा या विशुद्धि कृता तामवधारय यदगुप्तमेवालोचनदानतस्तत्रैव तथैवतामेव प्रयुङ्क्ते इति वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानांधरणमिति, तथाजीतंद्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्या संहननधृत्यादिपरिहानिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्तित इति । आगमादीनां व्यापारणे उत्सर्गापवादावाह-“जहे'त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः ‘से' तस्य व्यवहर्तुं स चोक्तलक्षणो व्यवहारः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रयाश्चित्तदानादिव्यवहारकाले व्यवहर्तव्ये वा वस्तुनि विषये 'आगमः'केवलादि 'स्यात्' भवेत् ताद्दशेनेति शेषः आगमेन 'व्यवहार' प्रायश्तित्तदानादिकं 'प्रस्थापयेत्' प्रवर्तयेत् नशेषैः आगमेऽपिषड्विधे केवलेनावन्ध्यबोधतिवात्तस्य, तदभावेमनःपर्यायेण, एवं प्रधानतराभावे इतरेणेति। अथ 'नो' नैव चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात्, 'यथा' यत्प्रकार से' तस्य तत्रव्यवहर्त्तव्यादौ श्रुतंस्यात् ताद्दशेन श्रुतेन व्यवहारप्रस्थापयेदिति, 'इच्चेएहिं'इत्यादि निगमनं सामान्येन, 'जहा जहा से' इत्यादि तु विशेषनिगमनमिति। Page #412 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-८ ४०९ एतैर्व्यवहर्तुफलं प्रश्नद्वारेणाह-से कि'मित्यादि, अथ किं हे भदन्त !-भट्टारक आहुः' प्रतिपादयन्ति? ये 'आगमबलिकाः' उक्तज्ञानविशेषबलवन्तःश्रमणा निर्ग्रन्थाः केवलिप्रभृतयः 'इच्चेयं तिइत्येतद्वक्ष्यमाणं,अथवा इत्येवमिति-एवंप्रत्यक्षं पञ्चविधंव्यवहारंप्रायश्चित्तदानादिरूपं 'सम्मं ववहरमाणे'त्ति संबध्यते, व्यवहरन् प्रवर्त्तयन्नित्यर्थः, कथं ?-'सम्मति सम्यक्, तदेव कथम्? इत्याह-'यदा २' यस्मिन् २ अवसरे 'यत्र२' प्रयोजने वा क्षेत्रे वायोवउचितस्तं तमिति शेषः तदा २ काले तस्मिन् २ प्रयोजनादौ, कथम्भूतम् ? इत्याह-अनिश्रितैः-सर्वाशंसारहितैरुपाश्रितः-अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च-शिष्यत्वादिप्रतिपन्नः उपाश्रितश्चस एव वैयावृत्यकरत्वादिना प्रत्यासन्नतरस्तौ, अथवा निश्चितं-रागः उपाश्रितं च-द्वेषस्ते, अथवा निश्रितं च-आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या॥१॥ "रागोय होइ निस्सा उवस्सिओ दोसअंजुत्तो, अहवण आहाराई दाही मज्झंतु एस निस्सा उ। सीसो पडिच्छओ वा होइ उवस्सा कलादीया॥" इति आज्ञायाजिनोपदेशस्याराधको भवतीति, हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु‘से किमाहुभंते!' इत्याद्येवं व्याख्यान्ति-अथकिमाहुर्भदन्त! आगमबलिकाःश्रमणा निर्ग्रन्थाः पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह-‘इच्चेय'मित्यादि । मू. (४१४) कइविहे णं भंते ! बंधे पन्नते ?, गोयमा ! दुविहे बंधे पन्नत्ते, तंजहाईरियावहियाबंधेयसंपराइयबंधेय। ईरियावहियन्नंभंते! कम्मकिनेरइओबंधइतिरिक्खजोनिओ बंधइ तिरिक्खजोनिणी बंधइ मणुस्सो बंधइ मणुस्सी बं० देवो बं० देवी बं०?, गोयमा! नो नेरइओ बंधइ नोतिरिक्खजोणीओ बंधइनो तिरिक्खजोनिणी बंध नो देवो बंधइ नो देवी बंधइ पुव्वपडिवन्नए पडुच्च मणुस्सा य मणुस्सीओ य बं० पडिवज्जमाणए पडुच्च मणुस्सो वा बंधइ १ मणुस्सी वा बंधइ २ मणुस्सा वा बंधंति ३ मणुस्सीओ वा बंधंति ४ अहवा मणुस्सो य मणुस्सीय बंधइ ५ अहवा मणुस्सो य मणुस्सीओ य बंधन्ति ६ अहवा मणुस्सा य मणुस्सी य बंधंति ७ अहवा मणुस्सा यमणुस्सीओ य बं०। .. तभंते! किं इत्थी बंधइ पुरिसोबंधइ नपुंसगो बंधति इत्थीओ बंधन्तिपुरिसाबं० नपुंसगा बंधन्ति नोइत्थीनोपुरिसोनोनपुंसओ बंधइ?, गोयमा! नो इत्थी बंधइ नो पुरिसो बं० जाव नो नपुंसगा बंधन्ति पुव्वपडिवन्नए पडुच्च अवगयवेदाबंधति, पडिवज्जमाणए य पडुच्च अवगयवेदो वा बंधति अवगयवेदा वा बंधंति। जइभंते! अवगयवेदो वा बंधइ अवगयवेदा वा बंधंति ते भंते! किं इत्थीपच्छाकडो बं० पुरिसपच्छाकडो बं०२ नपुंसकपच्छाकडो बं०३ इत्थीपच्छाकडाबंधति ४ पुरिसपच्छाकडावि बंधंति ५ नपुंसगपच्छाकडावि बं०६ उदाहु इस्थिपच्छाकडो य पुरिसपच्छाकडो य बंधति ४ उदाहु इत्थीपच्छाकडोयनपुंसगपच्छाकडोयबंधइ४ उदाहु पुरिसपच्छाकडोयनपुंसगपच्छाकडो यबंधइ ४ उदाहुइस्थिपच्छाकडोयपुरिसपच्छाकडोय नपुंसगपच्छाकडो य भानियव्वं ८, एवं एते छव्वीसंभंगा २६ जाव उदाहु इत्थीपच्छाकडा य पुरिसप० नपुंसकप० बंधति? Page #413 -------------------------------------------------------------------------- ________________ ४१० भगवतीअगसूत्रं ८/-10/४१४ ____ गोयमा ! इत्थिपच्छाकडोवि बंधइ १ पुरिसपच्छाकडोवि बं० २ नपुंसगपच्छाकडोवि बं०३ इत्थीपच्छाकडाविबं० ४ पुरिसपच्छाकडाविबं०५ नपुंसकपच्छाकडाविबं०६अहवा इत्थीप-च्छाकडा पुरिसपच्छाकडो य बंधइ ७ एवं एए चेव छव्वीसं भंगा भानियव्वा, जाव अहवा इस्थि-पच्छाकडायपुरिसपच्छाकडाय नपुंसगपच्छाकडाय बंधंति। तंभंते! किंबंधी बंधइ बंधिस्सइ १ बंधी बंधइन बंधिस्सइ २ बंधी नबंधइबंधिस्सइ३ बंधी नबंधइन बंधिस्सइ ४ नबंधी बंधइ बंधिस्सइ ५ न बंधी बंधइन बंधिस्सइ ६ नबंधीन बंधइ बंधिस्सइ ७ नबंधी न बंधइ न बंधिस्सइ ८? गोयमा !भवागरिसं पडुच्च अत्थेगतिए बंधी बंधइ बंधिस्सइ अत्थेगतिए बंधी बंधइ न बंधिस्सइ, एवं तं चेव सव्वं जाव अत्थेगतिए न बंधी न बंधइ न बंधिस्सइ, गहमागरिसं पडुच्च अत्यंगतिएबंधी बंधइबंधिस्सइएवंजाव अत्थेगतिएनबंधी बंधइबंधिस्सइ, नोचेवणंनबंधी बंधइनबंधिस्सइ, अत्थेगतिएनबंधीनबंधइबंधिस्सइ अत्यंगतिए नबंधी नबंधह नबंधिस्सह तंभंते! किं साइयं सपञ्जवसियं बंधइ साइयं अपज्जवसियंबंधइ अनाइयं सपज्जवसियं बंधइ अनाइयं अपज्जवसियंबंधइ?, गोयमा! साइयंसपज्जवसियंबंधइनोसाइयंअपज्जवसियं बंधइ नो अनाइयं सपज्जवसियं बंधइ नो अनाइयं अपज्जवसियंबंधइ। तंभंते ! किं देसेणं देसंबंधइ देसेणं सव्वं बंधइ सव्वेणं देसंबंधइ सव्वेणं सव्वं बंधइ?, गोयमा ! नो देसेणं देसंबंधइ नो देसेणं सव्वंबंधइनो सब्वेणं देसंबंधइ सव्वेणं सव्वं बंधइ ।। वृ.आज्ञाराधकश्च कर्मक्षपयतिशुभंवातद्वघ्नातीति बन्दं निरूपयन्नाहा-'कई त्यादि, 'बंधे'त्ति द्रव्यतो निगडादिबन्धो भावतःकर्मबन्धः, इहचप्रक्रमात्कर्मबन्धोऽधिकृतः 'ईरियावहियाबंधे यत्तिईर्या-गमनंतप्रधान- पन्था-मार्गईर्यापथस्तत्रभवमैर्यापथिकं-केवलयोगप्रत्ययं कर्मतस्ययोबन्धःसतथा, सचैकस्य वेदनीयस्य, 'संपराइयबंधेय'ति संपरैति-संसारंपर्यटति एभिरिति सम्परायाः-कषायास्तेषु भवं साम्परायिकं कर्म तस्य यो बन्धः स साम्परायिकबन्धः कषायप्रत्यय इत्यर्थः, स चावीतरागगुणस्थानकेषु सर्वेष्विति । 'नोनेरइओ'इत्यादि, मनुष्यस्यैवतद्वन्धो, यस्मादुपशान्तमोहक्षीणमोहसयोगकेवलिनामेव तद्वन्धनमिति, 'पुवपडिवन्नए'इत्यादि, पूर्व-प्राक्कालेप्रतिपन्नमैर्यापथिकबन्धकत्वंयैस्तेपूर्वप्रतिपन्नकास्तान्, तद्वन्धकत्वद्वितीयादिसमयवर्तिन इत्यर्थः, तेच सदैव बहवः पुरुषाः स्त्रियश्च सन्ति उभयेषांकेवलिनांसदैवभावादत उक्तं मणुस्सायमणुस्सीओयबंधंति'त्ति, पडिवजमाणए'त्ति प्रतिपद्य-मानकान्एपिथिककर्मबन्दनप्रथमसमयवर्तिन इत्यर्थः, एषांचविरहसम्भवाद्एकदा मनुष्यस्य स्त्रियाश्चैकैकयोगे एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः, द्विकसंयोगे तथैव चत्वारः, एवमेते सर्वेऽप्यष्टौ, स्थापना चेयमेषाम्-पु०१ स्त्री पुं३० स्त्री ३ । __एतदेवाह-'मणुस्से वा इत्यादि, एषां च पुंस्त्वादि तत्तल्लिङ्गापेक्षया न तु वेदापेक्षया, क्षीणोपशान्तवेदत्वात् । अथ वेदापेक्षं स्त्रीत्वाद्यधिकृत्याह 'तं भंते ! कि'मित्यादि, 'नो इत्थी'इत्यादि च पदत्रयनिषेधेनावेदकः प्रश्नितः, उत्तरे तु षन्नां पदानां निषेधः सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र च पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच भवन्ति, तत्र पूर्वप्रतिपन्नकानां विगतवेदानां सदा बहुत्वभावात् आह- 'पुव्वपडिवन्ने'त्यादि, Page #414 -------------------------------------------------------------------------- ________________ शतकं ८, वर्गः-, उद्देशकः-८ ४११ प्रतिपद्यमानकानां तु सामयिकत्वाद् विरहभावेनैकादिसम्भवाद्विकल्पद्वयमत एवाह'पडिवज्रमाणे 'त्यादि । अपगतवेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया विकल्पयन्नाह - 'जई'त्यादि, 'तं भंते! ' तदा भदन्त ! तद्वा कर्म्म 'इत्थीपच्छाकडे' त्ति भावप्रधानत्वान्निर्द्देशस्य स्त्रीत्वं पश्चात्कृतं - भूततां नीतं येनावेदकेनासी स्त्रीपश्चात्कृतः एवमन्यान्यपि, इहैककयोगे एकत्वबहुत्वाभ्यां षड् विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्ौ, एते च सर्वे षडविंशति, इयं चैषां स्थापना- स्त्री १ ० १ ० १ स्त्री ३ पु० ३ न० ३ । सूत्रे न चतुर्भङ्गयष्टभङ्गीनां प्रथमविकल्पा दर्शिताः सर्वान्तिमश्चेति अथैर्यापथिकर्मबन्धनमेवकालत्रयेण विकल्पयन्नाह-‘तं भंते!' इत्यादि, 'तद्' एर्यापथिकं कर्म 'बंधी' ति बद्धवान् बघ्नाति मन्त्स्यति चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना । उत्तरं तु 'भवे' त्यादि, भवे अनेकत्रोपशमादिश्रेनिप्राप्तया आकर्ष-एर्यापथिक क र्माणुग्रहणं भवाकर्षस्तं प्रतीत्य ‘अस्त्यैकः’ भवत्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथा हि पूर्वभवे उपशान्तमोहत्वे सत्यैर्यापथिकं कर्म्म बद्धवान् वर्त्तमानभवे चोपाशान्तमोहत्वे बघ्नाति अनागते चोपशान्तमोहावस्थायां भन्त्स्यतीति १ द्वितीयस्तु यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्त्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्वं बद्धवान् वर्त्तमाने च बघ्नाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न बघ्नाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते तदा भन्स्यतीति ३, चतुर्थः स्तु शैलेशीपूर्वकाले बद्धवान् शैलेश्यां च न बघ्नाति न च पुनर्भन्त्स्यतीति ४, पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवानिति न बद्धवान् अघुना लब्धमिति बघ्नाति पुनरप्येष्यत्काले उपशान्तमोहाद्यवस्थायां भन्त्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्वादि न लब्धवानिति न पूर्वं बद्धवान् अघुना तु क्षीणमोहत्वं लब्धमिति बघ्नाति शैलेश्यवस्थायां पुनर्न भन्त्स्यतीति षष्ठः ६, स्तमः पुनर्भव्यस्य, स ह्यनादौ काले न बद्धवान् अघुनाऽपि कश्चिन्न बघ्नाति कालान्तरे तु भनत्स्यतीति ७, अष्टमस्त्वभव्यस्य ८, स च प्रतीत एव । ‘गहणागरिस’मित्यादि, एकस्मिन्नेव भवे एर्यापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षस्तं प्रतीत्यास्त्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि -उपशान्तमोहादिर्यदा एर्यापथिकं कर्म बध्ध्वा बघ्नाति तदाऽतीतसमयापेक्षया बद्धवान् वर्त्तमानसमयापेक्षया चबघ्नाति अनागत- समयापेक्षया २, तृतीयस्तूपशान्तमोहत्वे बद्धवान् तव्प्रतिपतितस्तु न बघ्नाति पुनस्तत्रैव भवे उपशमश्रेणीं प्रतिपन्नो भन्स्यतीति, एकभवे चोपशम श्रेणी द्विर्वारं प्राप्यत एवेति ३, चतुर्थः पुनः सयोगित्वे बद्धवन् शैलेश्यवस्थायां न बघ्नाति न च भन्स्यतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् अघुना तु लब्धमिति बघ्नाति तदद्धाया एव चैष्यत्समयेषु पुनर्भन्त्स्यतीति ५ । षष्ठस्तु नास्त्येव, तत्र बद्धवान् बघ्नातीत्यनयोरुपपद्यमानत्वेऽपि न भन्त्स्यतीति इत्यस्यानुपपद्यमानत्वात्, तथाहि - आयुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धिमिति न बद्धवान् तल्लाभसमये च बघ्नाति ततोऽनन्तरसमयेषु च भन्स्यत्येव न तु न भन्त्स्यति, समयमात्रस्य Page #415 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८//८/४१४ बन्धस्येहाभावात्, यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैर्यापथिककर्मबन्धः समयमात्रो भवति नासी षष्ठ विकल्पहेतुः, तदनन्तरैर्यापथिककर्मबन्धाभावस्य भावान्तरवर्तित्वाद्गृहणाकर्षस्य चेह प्रक्रान्तत्वात्, यदि पुनः सयोगिचरमसमये बघ्नाति ततोऽनन्तरं न भनत्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसमये बघ्नातीति तद्बन्धपूर्वकमेव स्यान्नाबन्धपूर्वकं, तत्पूर्वसमये तस्य बन्धकत्वात्, एवं च द्वितीय एव भङ्गः स्यान्न पुनः षष्ठ इति ६, सप्तमः पुनर्भव्यविशेषस्य ७, अष्टमस्त्वभव्यस्येति ८ । ४१२ इह च भवाकर्षापेक्षेष्वष्टसु भङ्गकेषु 'बंधी बंधइ बंधिस्सइ' इत्यत्र प्रथमे भङ्गे उपशान्तमोहः, 'बंधी बंधइ न बंधिस्सइ' इत्यत्र चतुर्थे शैलेशीगतः, 'न बंधी न बंधइ बंधिस्सइ' इत्यत्र सप्तमे भव्यः, 'न बंधी न बंधइ न बंधिस्सइ' इत्यत्राष्टमेऽभव्यः, ग्रहणाकर्षापेक्षेषु पुनरेतेष्वेव प्रथमे उपशान्तमोहः क्षीणमोहो वा, द्वितीये तु केवली, तृतीये तूपशान्तमोहः, चतुर्थे शैलेशीगतः पञ्चमे उपशान्तमोहः क्षीणमोहो वा, षष्ठः शून्यः, सप्तमे भव्यो भाविमोहोपशमो भाविमोहक्षयो वा, अष्टमे त्वभव्य इति । अथैर्यापथिकबन्धमेव निरूपयन्नाह - 'त' मित्यादि, 'तत' एर्यापथिकं कर्म्म 'साइयं सपज्जवसियं मित्यादि चतुर्भङ्गी तत्र चैर्यापथिककर्मणः प्रथम भङ्गे बन्धोऽन्येष तदसम्भवादिति' 'त' मित्यादि, 'तत्' एर्यापथिकं कर्म्म 'देसेणं देतं' ति 'दशेन' जीवदेशेन 'देश' कर्म्मदेशं बघ्नातीत्यादि चतुर्भङ्गी, तत्र च देशेन कर्म्मणो देशः सर्वं वा कर्म्म सर्वात्मना वा कर्म्मणो देशो न बध्यते, किं तर्हि सर्वात्मना सर्वमेव बध्यते, तथास्वभावत्वाज्जीवस्येति । अथ साम्परायिकबन्धनिरूपणायाह मू. (४१५) संपराइयन्नं भंते! कम्मं किं नेरइयो बंधइ तिरिक्खजोणीओ बंधइ जाव देवी बंधइ ?, गोयमा ! नेरइओवि बंधइ तिरिक्खजोणीओवि बंधइ तिरिक्खजोनिणीवि बंधइ मणुस्सोवि बंध मणुस्सीवि बंधइ देवोवि बंधइ देवीवि बंधइ । तं भंते ! किं इत्थी बंधइ पुरिसो बं० तहेव जाव नोइत्थीनोपुरिसोनोनपुंसओ बंधइ ?, गोयमा ! इत्थीवि बं० पुरिसोवि बंधइ जाव नपुंसगोवि बंधइ अहवेए य अवगयवेदो य बंधइ अहवेए य अवगयवेया य बंधइ । जइ भंते! अवगयवेदो य बंधइ अवगयवेदा य बंधन्ति तं भंते! किं इत्थीपच्छाकडो बंधइ पुरिसपच्छाकडो बंधइ ? एवं जहेव अवगयवेदो य बंधइ अवगयवेदाय बंधन्ति तं भंते ! किं इत्थीपच्छाकडो बंधइ पुरिसपच्छाकडो बंधइ ? एवं जहेव इरियावहियाबंधगस्स तहेव निरवसेसं जाव अहवा इत्थीपच्छाकडा य पुरिसपच्छाकडा य (बंधइ) नपुंसगपच्छाकडा य बंधति । तं भंते! किं बंधी बंधइ बंधिस्सइ १ बंधी बंधइ न बंधिस्सइ २ बंधी न बंधइ बंधिस्सइ ३ बंधी न बंधइन बंधिस्सइ ४ ?, गोयमा ! अत्थेगतिए बंधी बंधइ बंधिस्सइ १ अत्थेगतिए बंधी बंधइ न बंधिस्सइ २ अत्थेगतिए बंधी न बंधइ बंधिस्सइ ३ अत्थेगतिए बंधी न बंधइ न बंधिस्सइ तं भंते! किं साइयं सपज्जवसियं बंधइ ? पुच्छा तहेव, गोयमा ! साइयं वा सपज्जवसियं बंधइ अगाइयं वा सपज्जवसियं बंधइ अणाइयं वा अपज्जवसियं बंधइ णो चेव णं साइयं अपज्जवसियं बंध । तं भंते! किं देसेणं देसं बंधइ एवं जहेव इरियावहियाबंधगस्स जाव सव्वेणं सव्वं बंधि । Page #416 -------------------------------------------------------------------------- ________________ ४१३ - शतकं-८, वर्गः:, उद्देशकः-८ . वृ. 'संपराइयं ण'मित्यादि, 'किं नेरइओ' इत्यादयः सप्त प्रश्नाः, उत्तरानि च सप्तैव, एतेषुचमनुष्यमनुषवर्जाः पञ्चसाम्परायिकबन्धकाएवसकषायत्वात्, मनुष्यमनुष्यौतुसकषायित्वे सति साम्परायिकं बनीतो न पुनरन्यदेति ।। साम्परायिकबन्धमेवस्त्र्याद्यपेक्षया निरूपयन्नाह-'तंभंते! किंइत्थी'त्यादि, इह यास्त्र्यादयो विवक्षितैकत्वबहुत्वाःषट् सर्वदा साम्परायिकंबजन्ति, अपगतवेदश्च कदाचिदेव, तस्यकादाचिकत्वात्, ततश्च स्त्र्यादयः केवला बघ्नन्ति अपगतवेदसहिताश्च, ततश्च यदाऽपगतवेदसहितास्तदोच्यते अथवैते स्त्र्यादय बघ्नन्ति अपगतवेदश्च, तस्यैकस्यापि सम्भवात्, अथवैते स्त्र्यादयो बघ्नन्ति अपगतवेदाश्च, तेषां बहूनामपि सम्भवात्, अपगतवेदश्च साम्परायिकबन्धको वेदत्रये उपशान्ते क्षीणे वा यावद्यथाख्यातं न प्राप्नोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्वबहुत्वयोविन निर्विशेषत्वात्, तथाहि-अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्रच योऽपगतवेदत्वंप्रतिपन्नपूर्वसाम्परायिकंवघ्नात्यसावेकोऽनेको वा स्यात्, एवं प्रतिपद्यमानकोऽपीति। अथसाम्परायिककर्मबन्धमेव कालत्रयेण विकल्पयन्नाह-'तंभंते! कि मित्यादि, इह च पूर्वोक्तेष्वष्टासु विकल्पेष्वाद्याश्चत्वार एव संभवन्ति नेतरे, जीवानां साम्परायिककर्मबन्धस्यानादित्वेन 'नबंधी'त्यस्यानुपपद्यमानत्वात्, तत्रप्रथमः सर्व एव संसारीयथाख्यातासंप्राप्तोपशमकक्षापकावसानः, स हि पूर्वं बद्धवान् वर्तमानकाले तु बघ्नाति अनागतकालापेक्षया तु भन्स्यति १, द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् वर्तमानकाले तु बध्नाति भाविमोहक्ष-यापेक्षयातुनभन्स्यति२, तृतीयः पुनरुपशान्तमोहत्वात्पूर्वंबद्धवान्उपशान्तमोहत्वे न बघ्नाति तस्माच्युतः पुनर्भन्तस्यतीति ३, चतुर्थःस्तु मोहक्षयात्पूर्वं साम्परायिकं कर्म बद्धवान् उपशान्त मोहत्वेनबध्नाति तस्माच्युतःपुनर्भन्स्यतीति३, चतुर्थःस्तुमोहक्षयात्पूर्वं साम्परायिकं कर्म बद्धवान् मोहक्षे न बघ्नाति न च भन्स्यतीति । साम्परायिककर्मबन्धमेळाश्रित्याह 'तं'मित्यादि, 'साइयंवा सपज्जवसियंबंधइत्तिउपशान्तमोहतायाश्च्युतः पुनरुपशान्तमोहतां क्षीणमोहतां वा प्रतिपत्स्यमानः, 'अणाइयं वा सप्पज्जवसयं बंधइत्तिआदितःक्षपकापेक्षमिदम्, 'अणाइयं वाअपज्जवसियंबंधइ'त्तिएतच्चाभव्यापेक्षं, 'नो चेवणं साइयं अपज्जवसियंबंधइत्ति, सादिसाम्परायिकबन्धो हि मोहोपशमाच्युतस्यैव भवति, तस्य चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति। अनन्तरं कर्मवक्तव्यतोक्ता, अथ कर्मस्वेव यथायोगंपरीषहावतारं निरूपयितुमिच्छु: कर्मप्रकृतीः परीषहांश्च तावदाह मू. (४१६) कइ णं भंते ! कम्मपयडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्मपयडीओ पन्नत्ताओ, तंजहा-नाणावरनिजं जाव अंतराइयं । करणं भंते! परीसहापन्नत्ता?, गोयमा!बावीसंपरीसहा पन्नत्ता, तंजहा-दिगिंछापरीसहे पिवासापरीसहे जाव दंसणपरीसहे । एए णं भंते ! बावीसं परीसहा कतिसु कम्मपगडीसु समयोरंति ?, गोयमा ! चउसु Page #417 -------------------------------------------------------------------------- ________________ ४१४ भगवतीअगसूत्रं ८/-1८/४१६ कम्मपयडीसु समोयरंति, तंजहा-नाणावरनिजे वेयनिजे मोहनिजे अंतराइए। नाणावरनिज्जेणंभंते! कम्मे कति परीसहा समोयरंति?, गोयमा! दो परीसहासमोयरंति, तंजहा पन्नापरीसहे नाणपरीसहे य। ___ वेयनिजेणंभंते! कम्मेकति परीसहासमोयरंति?, गोयमा! एक्कारस परीसहासमोयरंति, तंजहा वृ. 'कतिणमित्यादि, परीसह'त्तिपरीति-समन्तात्स्वहेतुभिरुदीरितामार्गाच्यवननिर्जरार्थं साध्वादिभिः सह्यन्त इति परीषहास्ते च द्वाविंशतिरिति 'दिगिंछ'त्ति बुभुक्षा सैव परीषहःतपोऽर्थःमनेषणीयभक्तपरिहारार्थं वा मुमुक्षुणा परिषह्यमाणत्वात् दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, यावच्छब्दलब्धंसव्याख्यानमेवंश्य-'सीयपरीसहे उसिणपरीसहे' शीतोष्णे परीषहौ आतापनार्थं शीतोष्णबाधायामप्यग्निसेवास्नानाद्यकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः परिषह्यमाणत्वात्, एवमुत्तरत्रापि, ‘दंसमसगपरीसहे' दंश मशकाश्च-चतुरिन्द्रियविशेषाः, उपलक्षणत्वाश्चैषां युकामत्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषां देहव्यथामुत्पादयत्स्वपि तेष्वनिवारणभयद्वेषाभावतः। ___ 'अचेलपरीसहे'चेलानां-वाससामभावोऽचेलंतच्च परीषहोऽचेलतायांजीर्णापूर्णमलिनादिचेलत्वेच लज्जादैन्याकाङ्क्षाधकरणेनपरिषह्यमाणत्वादिति, अरइपरीसहे' अरति-मोहनीयजो मनोविकारः सा च परीषहस्तन्निषेधनेन सहनादिति 'इत्थियापरीसहे' स्त्रियाः परीषहः २ तत् परीषहणंचतन्निरपेक्षत्वं ब्रह्मचर्यमित्यर्थः 'चरियापरीसहे' चर्या-ग्रामनगरादिषुसंचरणंततपरिषहणं चाप्रतिबद्धतयातत्करणं निसीहियापरीसहे नैषेधिकी-स्वाध्यायभूमिसून्यागारादिरूपातत्परिषहणं च तत्रोपसर्गेष्वत्रासः ‘सेज्जापरीहे' शय्या-वतिस्तत्परिषहणंच तज्जन्यदुःखादेरुपेक्षा। 'अक्कोसपरीसहे' आक्रोशो-दुर्वचनं वहपरीसहे' व्यधोवधेवा-यष्ट्यादिताडनंतत्परीषहणं चक्षान्त्यवलम्बनं 'जायणापरीसहे' याचा-भिक्षणंतत्परिषहणंचतत्रमानवर्जनम् ‘अलाभपरीसहे' अलाभः-प्रतीतस्तत्परिषहणंचतत्र दैन्याभावः रोगपरीसहे' रोगो-रुक्तत्परिषहणंच तत्पीडासहनं चिकित्सावर्जनंच तणफासपरीसहे' तृणस्पर्श-कुशादिस्पर्शस्तत्परिषहणंचकादाचित्कतृणग्रहणे तत्संस्पर्शजन्यदुःखाधिसहनं 'जल्लपरीसहे' जल्लो-मलस्तत्परिषहणंचदेशतः सर्वतोवास्नानोद्वर्त्तनादिवर्जनं 'सक्कारपुरक्कारपरीसहे' सत्कारो-वस्त्रादिपूजा पुरस्कारो-राजादिकृताभ्युत्थानादिस्तत्परिषहणं च तत्सद्भावे आत्मोत्कर्षवर्जनं तदभावे दैन्यवर्जनं तदनाकाङ्क्ष चेति । 'पन्नापरीसहे' प्रज्ञा-मतिज्ञानविशेषस्तत्परिषहणंचप्रज्ञायाअभावे उद्वेगाकरणंतदभावे चमदाकरणं नाणपरीसहे' ज्ञान-मत्यादितत्परिषहणंचतस्य विशिष्टस्य सद्भावेमदवर्जनमभावे च दैन्यपरिवर्जनं, ग्रन्थान्तरे त्वज्ञानपरीषह इति पठ्यते, 'दसणपरीसहे' दर्शनं-तत्त्वश्रद्धानं तत्परिषहणं च जिनानां जिनोक्तसूक्ष्मभावानां चाश्रद्धानवर्जनमिति। ___ 'कइसु कम्मपयडीसु समोयरंति'त्ति कतिषु कर्मप्रकृतिषु विषये परीषहाः समवतारं । व्रजन्तीत्यर्थः ‘पण्णापरीसहे त्यादिप्रज्ञापरीषहेज्ञानावरणेमतिज्ञानावरणरूपेसमवतरति, प्रज्ञाया अभावमाश्रित्य, तदभावस्य ज्ञानवरणोदयसम्भवत्वात्, यत्तु, तदभावे दैन्यपरिवर्जनंतत्सद्भावे च मानवर्जनं तच्चारित्रमोहनीयक्षयोपशमादेरिति, एवं ज्ञानपरीषहोऽपि नवरं मत्यादिज्ञानावरणेऽवतरति, पंचे'त्यादिगाथा। Page #418 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः:, उद्देशकः-८ ४१५ मू. (४१७) पंचेव आनुपुव्वी चरिया सेज्जा वहे य रोगे य। तणफास जल्लमेव य एकारस वेदनिजंमि॥ वृ. 'पंचेव आनुपुव्वी'तिक्षुत्पिपासाशीतोष्णदंशमशकपरीषहा इत्यर्थः, एतेषुच पीडैव वेदनीयोत्थातदघिसहनंतु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति मू. (४१८) सणमोहणिज्जे णं भंते ! कम्मे कति परीसहा समोयरंति, गोयमा ! एगे दसणपरीसहे समोयरइ, चरित्तमोहणिजे गंभंते ! कम्मे कति परीसहा समोयरंति?, गोयमा! एगे दंसणपरीसहे समोयरइ, चरित्तमोहणिज्जेणंभंते! कम्मे कति परीसहा समोयरंति?, गोयमा सत्त परीसहा समोयरंति, तंजहा वृ. “एगे दंसणपरीसहे समोयरति'त्ति यतो दर्शनं तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तुन भवतीत्यतस्तत्र दर्शनपरीषहः समवतरतीति । मू. (४१९) अरती अचेल इत्थी निसीहिया जायणा य अक्कोसे। सकारपुरकारे चरित्तमोहंमि सत्तेते ॥ वृ. 'अरई त्यादि गाथा, तत्र चारतिपरिषहोऽरतिमोहनीये तज्जन्यत्वात्, अचेलपरीषहो जुगुप्सामोहनीये लज्जापेक्षया, स्त्रीपरीषहः पुरुषवेदमोहे स्त्र्यपेक्षयातुपुरुषपरीषह-स्त्रीवेदमोहे, तत्त्वतः स्त्र्याधभिलाषरूपत्वात्तस्य, नैषेधिकीपरीषहो भयमोहे उपसर्गभयापेक्षया, याचापरीषहो मानमोहेतद्दुष्करत्वापेक्षया,आक्रोशपरीषहःक्रोधमोहेक्रोधोत्पत्यपेक्षया, सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीयेसमवतरन्तीति। मू. (४२०) अंतराइए णं भंते ! कम्मे कति परीसहा समोयरंति?, गोयमा ! एगे अलाभपरीसहे समोयरइ। सत्तविहबंधगस्सणंभंते! कति परीसहा पन्नता?, गोयमा! बावीसंपरीसहा पण्मत्ता, वीसंपुणवेदेइ, जं समयंसीयपरीसहं वेदेतिनोतंसमयंउसिणपरीसहं वेदेइजंसमयंउसिणपरीसहं वेदेइनोतंसमयंसीयपरीसहं वेदेइ, जंसमयंपरियापरीसह वेदेतिनोतंसमयंनिसीहियापरीसहं वेदेति जं समयं निसीहियापरीसहं वेदेइ नोतं समयं चरियापरीसहं वेदेइ । अट्ठविहबंधगस्सणं भंते ! कति परीसहा पन्नत्ता?, गोयमा! बावीसं परीसहा पन्नत्ता, तंजहा-छुहापरीसहे पिवासापरीसहे सीयप० दंसप० मसगप० जाव अलाभप०, एवं अट्ठविहबंधगस्स वि सत्तविहबंधगस्स वि। छविहबंधगस्सणं भंते ! सरागछउमत्थस्स कति परीसहा पन्नत्ता?, गोयमा! चोद्दस परीसहा पन्नत्ता बारसपुण वेदेइ, जंसमयंसीयपरीसहं वेदेइणतंसमयं उसिणपरीसहं वेदेइजं समयं उसिणपरीसहं वेदेइ नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियापरीसहं वेदेति नो तं समयं सेनापरीसहं वेदेइ जं समयं सेज्जापरीसहं वेदेति नो तं समयं चरियापरीसहं वेदेइ । एगविहबंधगस्सणंभंते! वीयराछउमत्थस्स कति परीसहा पन्नता?, गोयमा! एवं चेव जहेव छव्विहबंधगस्स णं। ___ एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस कति परिसहा पन्नता ?, गोयमा! एक्कारस परीसहा पन्नत्ता, नवपुण वेदेइ, सेसंजहा छविहबंधगस्स। Page #419 -------------------------------------------------------------------------- ________________ ४१६ भगवतीअगसूत्रं ८/-1८/४२० अबंधगस्सणंभंते! अजोगिभवत्थकेवलिस्स कतिपरीसहापन्नत्ता?, गोयमा! एकारस परीसहा पन्नत्ता, नव पुण वेदेइ, जंसमयंसीयपरीसहं वेदेतिनोतंसमयं उसिणपरीसहं वेदेइजं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियपरीसहं वेदेइ नो तं समयं सेज्जापरीसहं वेदेतिजं समयं सेजापरिसहं वेदेइ नो तं समयंचरियापरीसहं वेदेइ ॥ वृ. 'एगेअलाभपरीसहे समोयरतित्तिअलाभपरीषहएवान्तराये समवतरति, अन्तयारं चेह लाभान्तरायं, तदुदय एव लाभाभावात्, तदधिसहनंच चाारित्रमोहनीयक्षयोपशम इति ॥ अथ बन्धस्थानान्याश्रित्यपरीषहान् विचारयन्नाह- ‘सत्तविहे'त्यादि, सप्तविधबन्धकः-आयुर्वजशेषकर्मबन्धकः 'जंसमयंसीयपरीसह'मित्यादि, यत्रसमयेशीतपरीषहं वेदयतेनतत्रोष्णपरीसहं,शीतोष्णयोः परस्पकमत्यन्तविरोधेनैकदैकत्रासम्भवात्, अथ यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथाऽप्यात्यन्तिके शीते तताविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यांचोष्णमित्येवंद्वयोरपिशीतोष्णपरीषहयोरस्तिसम्भवः, नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति। तथा 'जंसमयंचरियापरीसह मित्यादितत्रचर्या-ग्रामादिषुसंचरणनैषेधिकीच-ग्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्त तरोपाश्रये गत्वा निषदनम्, एवं चानयोर्विहारावस्थानरूपत्वेन परस्परविरोधान्नैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपिचर्यया सह विरुद्धेतिनतयोरेकदासम्भवस्ततैश्चकोनविंशतेरेव परीषहाणामुत्कर्षेणैकदा वेदनंप्राप्तमिति, नैवं,यतोग्रामादिगमनप्रवृत्तौयदा कश्चिदौत्सुक्यादनिवृत्ततत्परिणाम एव विश्रामभोजनाद्यर्थःमित्वरशय्यायांवर्ततेतदोभयमप्यविरुद्धमेव, तत्त्वतश्चर्यायाअसमाप्तत्वाआश्रयस्यचाश्रयणादिति, यद्येवं तर्हि कथं षविधबन्धकमाश्रित्य वक्ष्यति - 'जंसमयंचरियापरीसहंवेएतिनोतंसमयंसेज्जापरिसहं वेएइ'इत्यादीति?,अत्रोच्यते, षड्विधबन्धको मोहनीयस्या विद्यमानकल्पत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्यायामेव वर्त्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाच्चर्यामपि, अतस्तदपेक्षया तयोः परस्परविरोधाधुगपदसम्भवः, ततश्च साध्वेव 'जं समयं चरिए त्यादीति। 'छविहबंधे'त्यादि, षविधबन्धकस्यायुर्मोहवर्जानांबन्धकस्य सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह-'सरागछउमत्थस्से'त्यादि, सूक्ष्मलोभाणूनांवेदनात्सरागोऽनुत्पन्नकेवलत्वाच्छद्मस्थस्ततः कर्मधारयोऽतस्तस्य 'चोद्दसपरीसह'त्तिअष्टानां मोहनीयसम्भवानांतस्य मोहाभावेनाभावात्द्वाविंशतः शेषाश्चतुर्दशपरीषहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानासम्भवा इत्युक्तं, ततश्च सामर्थ्यादनिवृत्तिबादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः, कथं चैतद् युज्यते? यतो दर्शनसप्तकोपशमे बादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावासप्तानामेव सम्भवो नाष्टानां, अथ दर्शनमोहनीयसत्तापेक्षयाऽसावपीष्यत इत्य,ष्टावेव तर्हि उपशमकत्वे सूक्ष्मसम्परायस्यापिमोहनीयसत्तासद्भावात्कथं तदुत्थाःसर्वेऽपिपरीषहानभवन्ति इति, न्यायस्य समानत्वादिति, अत्रोच्यते, यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाधुपशमकालेऽनिवृत्तिबादरसम्परायो भवति, न चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य Page #420 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः-८ बृहति भागे उपशान्ते शेषे चानुपशान्ते एव स्यात्, नपुंसकवेदं चासौ तेन सहोपशमयितुमुपक्रमते, ततश्च नपुंसकवेदोपशमावसरेऽनिवृत्तिबादरसम्परायस्य सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तुसत्तैव, ततस्तव्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति ततश्चाष्टावपि भवन्तीति, सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषहसम्भवः, आह च || 9 || "मोहनिमित्ता अट्ठवि बायररागे परीसहा किह नु । किह वा सुहुमसरागे न होंति उवसामए सव्वे ॥ -आचार्य आह ॥२॥ सत्तगपरओ चियजेण बायरो जं च सावसेसंमि । मग्गिल्लंभि पुरिल्ले लग्गइ तो दंसणस्सावि ॥ लब्भइ पएसकम्मं पडुच्च सुहुमोदओ तओ अट्ठ । तस्स भनिया न सुहुमे न तस्स सुहुमोदओऽवि जओ ।। ॥३॥ यच्च सूक्ष्मसम्परायस्य सूक्ष्मलोभकिट्टिकानामुदयो नासौ परीषहहेतुर्लोभहेतुकस्य परीषहस्यानभिधानात्, यदि च कोऽपि कथञ्चिदसौ स्यात्तदा तस्येहात्यन्ताल्पत्वेनाविवक्षेति ४१७ 'एगविहबंधगस्स' त्ति वेदनीयबन्धकस्येत्यर्थः, कस्य तस्य ? इत्यत आह- 'वीयरागछउमत्थस्स' त्ति उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः एवं चेवे' त्यादि चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः, शीतोष्णयोश्चर्याशय्ययोश्च पर्यायेण वेदनादिति । अनन्तरं परीषहा उक्तास्तेषु चोष्णपरीषहस्तद्धेतवश्च सूर्या इत्यतः सूर्यवक्तव्यतायां निरूपयन्नाह मू. (४२१) जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?, हंता गोयमा जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य तं चैव जाव अत्थमणमुहुत्तंसि दूरे य भूले य दीसंति । जंबूद्दीवे णं भंते! दीवे सूरिया उग्गमण मुहुत्तंसि मज्झंसिय मुहुत्तंसिय अत्थमण मुहुत्तंसिय सव्वत्थ समा उच्चत्तेणं? हंता गोयमा ! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चत्तेणं जइणं भंते! जंबुद्दीवे२ सूरिया उग्गमण मुहुत्तंसि य मज्झंतिय अत्थमणमुहुत्तंसि मूले जाव उच्चत्ते से केणं खाइ अट्टेणं भंते! एवं वुच्चइ जंबुद्दीवे णं दीवे सुरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?, गोयमा लेसापडिधाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति लेसाभितावेणं मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति लेस्सापिडघाएणं अत्थमणमुहुत्तंसि दूरे य मूले यदीसंति, से तेणट्टेणं गोयमा ! एवं बुच्चइ-जंबुद्दीवे णं दीवे सूरिया उगगमणमुहुत्तंसि दूरे य मूले य दीसन्ति जाव अत्थमण जाव दीसंति । जंबुद्दीवे णं भंते! दीवे सूरिया किं तीयं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति अनागयं खेत्तं गच्छंति ?, गोयमा ! नो तीयं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति नो अनागयं खेत्तं गच्छति, 5 27 Page #421 -------------------------------------------------------------------------- ________________ ४१८ भगवतीअङ्गसूत्रं ८/-12/४२१ जंबुद्दीवेणंदीवेसूरिया किंतीयं खेतंओभासंतिपडुप्पन्नखेतंओभासंतिअनागयंखेत्तंओभासंति, तंभंते ! किं पुढे ओभासंति अपुढे ओभासंति ?, गोयमा! पुढे ओभासंति नो अपुढे ओभासंति जाव नियमा छद्दिसिं । जंबूद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं उज्जोवेंति एवं चेव जाव नियमा छद्दिसिं, एवं तवेति एवं भासंति जाव नियमा छदिसिं। जंबुद्दीवे णं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कञ्जइ पडुप्पन्ने खेत्ते किरिया कजइ अनागए खेते किरिया कज्जइ ?, गोयमा ! नो तीए खेत्ते किरिया कज्जइ पडुप्पन्ने खेते किरिया कञ्जइ नो अनागए खेते किरिया कज्जइ, सा भंते ! किं पुट्ठा कज्जति अपुट्ठा कज्जइ ?, गोयमा! पुट्ठा कज्जइ नो अपुट्ठा कज्जति जाव नियमा छदिसि । जंबुदीवेणंभंते! दीवेसूरिया केवतियंखेत्तंउटुंतवंति केवतियं खेत्तंअहे तवंति केवतियं खेत्तं तिरियं तवंति ?, गोयमा ! एगंजोयणसयं उडं तवंति अट्ठारस जोयणसयाइं अहे तवंति सीयालीस जोयणसहस्साइं दोन्नि तेवढे जोयणसए एक वीसं च सट्ठियाए जोयणस्स तिरियं तवंति। ___ अंतोणं भंते! मानुसुत्तरस्स पव्वयस्सजे चंदिमसूरियगहगणनक्खत्ततारारूवातेणं भंते देवा किंउद्दोववन्नगा जहा जीवाभिगमेतहेव निरवसेसंजाव उक्कोसेणं छम्मासा। बहियाणंभंते माणुसत्तरस्स जहा जीवाभिगमेजाव इंदट्ठाणेणंभंते! केवतियंकालं उववाएणं विरहिए पन्नत्ते गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते!॥ वृ. 'जंबुद्दीवे इत्यादि, दूरेय मूले यदीसंति'त्ति दूरे च' द्रष्टस्थानापेक्षया व्यवहिते देशे 'मूले च' आसन्ने द्रष्टप्रतीत्यपेक्षया सूर्यौ श्येते, द्रष्टा हि स्वरूपतो बहुभिर्योजनसहनैवयवहितमुद्गमास्तमय योः सूर्यं पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं तु विप्र कर्ष सन्तमपिन प्रतिपद्यत इति । 'मज्झंतियमुहुत्तसिमूले यदूरेय दीसंति'त्तिमध्यो-मध्यमोऽन्तोविभागोगगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्तश्चेति मध्यान्तिकमुहूर्तस्तत्र 'मूले च' आसन्ने देशे द्रष्टस्थानपेक्षया दूरेच' व्यवहिते देशे द्रष्टुप्रतीत्यपेक्षया सूर्यौ ६श्येते, द्रष्टा हि मध्याह्ने उदयास्तमनदर्शनापेक्षयाऽऽसन्नं रविं पश्यति योजनशताष्टकेनैव तदातस्य व्यवहितत्त्वात्, मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति। “सव्वत्थ समा उच्चत्तेणंति समभूतलापेक्षया सर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा, 'लेसापडिघाएणं'तेजसः प्रतिघातेन दूरतरत्वात् तद्देशस्यतदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरूपपेण सूर्य आसन्नप्रततिं जनयति, 'लेसाभितावेणं तितेजसोऽभितापेन, मध्याह्नेहिआसत्रतरत्वात्सूर्यस्तेजसाप्रतपति,तेजःप्रतापेच दुईश्यत्वेन प्रत्यासन्नोऽप्यसौ दूरप्रतीतिजनयतीति। ___ 'नो तीयं खेत्तं गच्छति'त्ति अतीतक्षेत्रस्यातिक्रान्तत्वात्, 'पडुप्पन्नं'ति वर्तमानं गम्यमानमित्यर्थः, 'नो अनागय'ति गमिष्यमाणमित्यर्थः, इह च यदाकाशखण्डमादित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 'ओभासंति'त्ति 'अवभासयतः' ईषदुदद्योमित्यर्थः, इह च यदाकाशखण्डमादित्यःस्वतेजसाव्याप्नोतितत् क्षेत्रमुच्यते, ओभासंति'त्ति अवभासयतः' ईषदुध्योतयतः 'पुढे'ति तेजसा स्पृष्ट 'जाव नियमा छद्दिसिंति इह यावत्करणादिदं द्दश्य-तं भंते ! किं ओगाढं Page #422 -------------------------------------------------------------------------- ________________ ४१९ शतकं-८, वर्ग:-, उद्देशकः-८ ओभासइ अनोगाढं ओभासइ ?, गोयमा ! ओगाढं ओभासाइ नो अनोगाढ' मित्यादि 'तं भंते! कतिदिसिं ओभासेइ ?, गोयमा !' इत्येतदन्तमिति । 'उज्जोवेति' त्ति 'उद्घोतयतः' अत्यर्थं द्योतयतः 'तवंति’त्ति तापयतः उष्णंरश्मित्वात्तयोः 'भासंति' त्ति भासयतः शोभयत इत्यर्थः । उक्तमेवार्थं शिष्यहिताय प्रकारान्तरेणाह - 'जंबू' इत्यादि, 'किरिया कज्जइ' त्ति अवभासनादिका क्रि या भवतीत्यर्थः 'पुट्ठ' त्ति तेजसा स्पृष्टात्-स्पर्शनाद् या सा स्पृष्टा 'एगं जोयणसयं उड्ड तवंति’त्ति स्वस्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात् 'अट्ठारस जोयणसयाई अहे तवंति 'त्ति, कथं ?, सूर्यादष्टासु योजनशतेषु भूतलं भूतलाच योजनसहेऽ- धोलोकग्रामा भवन्ति तांश्च यावदुदद्योतनादिति, 'सीयालीस 'मित्यादि, एतच्च सर्वोत्कृष्टदिवसे चक्षुस्पशपेिक्षयाऽवसेयमिति । अनन्तरं सूर्यवक्तव्यतोक्ता, अथ सामान्येन ज्योतिष्कवक्तव्यामाह- 'अंतोणं भंते ' इत्यादि, 'जहा जीवाभिगमे तहेव निरवसेसं 'ति तत्र चेदं सूत्रमेवं- ' कप्पोववन्नगा विमाणोववन्नगा चारोवव्वनगा चारट्टिइया गइरइया गइसमावन्नगा ?, गोयमा ! ते णं देवा नो उड्डोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा' ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्ना इत्यर्थः 'नो चारट्ठिइया’इह चारो-ज्योतिषामवस्थानक्षेत्रं 'नो' नैव चारे स्थितिर्येषां ते तषा अत एव 'गइरइया' अत एव ‘गइसमावन्नगा’इत्यादि, कियद्दूरमिदं वाच्यम् ? इत्याह ‘जाव उक्कोसेणं छम्मास’त्ति इदं चैवं द्रष्टव्यम्- 'इंदट्ठाणे णं भंते! केवइयं कालं विरहिए उवावएणं' गोयमा! जहन्त्रेणं एक्कं समयं उक्कोसेणं छम्मास' त्ति, 'जही जीवाभिगमे त्ति, इदमप्येवं तत्र - 'जं चंदिमसूरियगहगण नक्खत्तरातारारूवा ते णं भंते! देवा किं उड्डोववन्नगा ?' इत्यादि प्रश्नसूत्रम्, उत्तरं तु 'गोयमा ! ते णं देवा नो उड्डोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा नो चारोववन्नगा चारट्ठिइया नो गइरइया नो गइसमावन्नगे'त्यादीति । शतकं - ८ उद्देशकः-८ समाप्तः -: शतकं - ८ उद्देशक:- ९: वृ. अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्ता, सा च वैश्रसिकीति वैसिकं प्रोयोगिकं च बन्धं प्रतिपिपादयिषुर्नवमोद्देशकमाह, तस्य चेदमादिसूत्रम् मू. (४२२) कइविहे णं भंते! बंधे पन्नत्ते ?, गोयमा ! दुविहे बंधे पन्नत्ते, तंजहापयोगबंधे य वीससाबंधे य ॥ वृ. 'कइविहे ण' मित्यादि 'बंधे 'ति बन्धः - पुद्गलादिविषयः सम्बन्धः 'पओगबंधे य'त्ति जीवप्रयोगकृतः 'वीससाबंधे य'त्ति स्वभावसंपन्नः । मू. (४२३) वीससाबंधे णं भंते! किंतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहासाइयवीससाबंधे अनाइवीससाबंधे य । अनाइयवीससाबंधे णं भंते! कतिविहे पन्नत्ते ?, गोयमा तिविहे पन्नत्ते, तंजहा-धम्मत्थिकाय अन्नमन्न अनादीयवीससाबंधे अधम्मत्थिकायअन्नमन्नअनादीयवीससाबंधे आगासत्थिकाय अन्नमन्न अनादीयवीससाबंधे । धम्मत्थिकायअन्नमन्नअनादीयवीससाबंधे णं भंते! किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधे नो सव्वबंधे, एवं चेव अधम्मत्थिकायअन्मन्नअनादीयवीससाबंधेवि, एवमागासत्थिकाय Page #423 -------------------------------------------------------------------------- ________________ ४२० भगवतीअगसूत्रं ८/-/९/४२३ अन्नमन्न-अनादीयवीससाबंधे। धम्मत्थिकायअन्नमन्नअनाइयवीससाबंधे णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा! सव्वद्धं, एवं अधम्मत्थिकाए, एवं आगासत्थिकाये। सादीयवीससाबंधेणंभंते! कतिविहे पन्नते?,गोयमा! तिविहे पन्नते, तंजहा-बंधणपच्चइए भायणपच्चइए परिणामपञ्चइए। से किंतंबधणपच्चइए?, २ जनं परमाणुपुग्गलादुपएसियातिपएसियाजावदसपएसिया संखेज्जपएसिया असंखेज्जपएसिया, अनंतपएसियाणंभंते! खंधाणंवेमायनिद्धयाएवेमालुक्खयाए वेमायनिद्धलुक्खयाए बंधणपच्चए णं बंधे समुप्पज्जइ जहन्नेणं एकं समयं उक्कोसेणं असंखेनं कालं, सेत्तं बंधणपच्चइए। से किं तं भायणपच्चइए?, भा०२ जन्नं जुन्नसुराजुन्नगुलजुन्नतंदुलाणं भायणपच्चइएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखेनं कालं, सेत्तं भायणपञ्चइए। से किंतंपरिणामपञ्चइए?, परिणामपच्चइए जन्नंअब्भाणं अब्भरुक्खाणं जहाततियसए जाव अमोहाणं परिणामपञ्चइए णं बंधे समुप्पज्जइ जहन्नेणं एकं समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपञ्चइए, सेत्तं सादीयवीससाबंधे, सेत्तं वीससाबंधे। वृ.यथासत्तिन्यायमाश्रित्याह-'वीससे'त्यादि, 'धम्मस्थिकायअन्नमन्नअनाईयवीससाबंधे यत्ति धर्मास्तिकायस्यान्योऽन्य-प्रदेशानांपरस्परेणयोऽनादिको विश्रसाबन्धः सतथाएवमुत्तरत्रापि 'देसबंधे'त्ति देशतोदेशापेक्षया बन्धो देशबन्धो यथा सङ्कलिकाकटिकानां, 'सव्वबंधे'त्ति सर्वतः सर्वात्मना बन्धः सर्वबन्धो यथा क्षीरनीरयोः 'देसबन्धे नो सव्वबंधे'त्तिधर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वाद्देशबन्ध एवन पुनः सर्वबन्धः, तत्र हि एकस्य प्रदेशस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्योऽन्यान्तर्भावनैकप्रदेशत्वमेव स्यात् नासङ्खयेयप्रदेशत्वमिति ॥ 'सव्वद्धं'ति सर्वाद्धां-सर्वकालं 'साइयवीससाबंधे यत्ति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपच्चइए'त्ति बध्यतेऽनेनेति बन्धनं-विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययोहेतुर्यत्रसतथाएवंभाजनप्रत्ययः परिणामप्रत्ययश्च, नवरंभाजन-आधारः परिणामो-रूपान्तरगमनं 'जन्नंपरमाणुपुग्गले'त्यादौ परमाणुपुद्गलः परमाणुरेव 'वेमायनिद्धयाए'त्तिविषमा मात्रायस्यां सा विमात्रासाचासौ स्निग्धता चेति विमात्रस्निग्धता तया, एवमन्यदपि पदद्वयम्, इदमुक्तंभवति॥१॥ “समनिद्धयाए बन्धो न होइ समलुक्खयाएवि न होइ। वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥" । अयमर्थः-समगुणस्निग्धस्य समगुणस्निग्धेन परमामुद्वयणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थं चोच्यते॥१॥ “निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं। निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ।।" इति बंधणपञ्चइएणं ति बन्धनस्यबन्धस्य प्रत्ययो-हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेव वा विवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्यस्तेन, इहच बन्धनप्रत्ययनेति सामान्य विमात्र Page #424 -------------------------------------------------------------------------- ________________ शतर्क-८, वर्ग:-, उद्देशक:- ९ स्निग्धतयेत्यादयस्तु तद्भेदा इति । 'असंखेज्जं कालं' ति असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं 'जुनसुरे' त्यादि तत्र जीर्णसुरायाः स्त्यानीभवलक्षणो बन्धः, जीर्णगुडस्य जीर्णतन्दुलानां च पिण्डी भवनलक्षणः मू. (४२४) से किं तं पयोगबंधे ?, पयोगबंधे तिविहे पन्नत्ते, तंजहा - अनाइए वा अपज्जवसिए साइए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ णं जे से अनाइए अपज्जवसिए से गं अट्ठण्हं जीवमज्झपएसाणं ॥ तत्थवि णं तिण्हं २ अनाइए अपज्जविए सेसाणं साइए, तत्थ णं जे से सादीए अपज्जवसिए से णं सिद्धाणं तत्थ णं जे से साइए सपज्जवसिए से णं चउव्विहे पन्नत्ते, तंजहा- आलावणबंधे अल्लियावणबंदे सरीरबंधे सरीरप्पयोगबंधे । से किं तं आलावणबंधे ?, आलावणबंधे जन्नं तणभाराण वा कट्टभाराण वा पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलयावगवरत्तरज्जुवल्लिकुसदब्भमादिएहिं आलावणबंधं समुप्पज्जइ जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं आलावणबंधे। ४२१ से किं तं अल्लियावणबंधे ?, अल्लियावणबंधे चउव्विहे पन्नत्ते, तंजहा -लेसणाबंधे उच्चयबंधे समुच्चयबंधे साहणणाबंधे, से किं तं लेसणाबंधे ?, लेसणाबंधे जन्नं कुट्टाणं कोट्टिमाणं खंभाणं पासायाणं कट्ठाणं चम्माणं घडाणं पडाणं कडाणं छुहाचिक्खिल्लसिलेसलक्खमहुसित्थमाइएहिं लेसणएहिं बंधे समुप्पज्जइ जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं लेसणाबंधे । से किं ते उच्चयबंधे ?, उच्चयबंधे जन्नं तणरासीण वा कट्टरासीण वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासीण वा अवगररासण वा उच्चत्तेणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं उच्चयबंधे । से किं तं समुच्चयबंधे ?, समुच्चयबंधे जन्नं अगडतडागनदीदहवावीपुक्खरिणीदीहियाणं गुंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकुलसभापव्वथूभखाइयाणं फरिहाणं पागारट्टालगचरियदारगोपुरतोरणाणं पासायघरसरणलेणआवणाणं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहमादीणं छुहाचिक्खिल्लसिलेससमुच्चएणं बंधं समुच्चए णं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेमं संखेज्जं कालं, सेत्तं समुच्चयबंधे । से किं तं साहणणाबंधे ?, साहणणाबंधे दुविहे पन्नत्ते, तंजहा-देससाहणणाबंधे य सव्वसाहबंधे से किं तं देससाहणणाबंधे ?, देससाहणणाबंधे जन्नं सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमानियालोहीलोहकडाहकडुच्छु आसणसयणखंभभंडमत्तोवगरणमाईणं देससाहणणाबंधे समुप्पज्जइ जहनेणं अंतोमुहत्तं उक्कोसेणं संखेज्जं कालं, सेत्तं देससाहणणाबंधे, से किं तं सव्वसाहणणाबंधे?, सव्वसाहणणाबंधे से णं खीरोदगमाईणं, सेत्तं सव्वसाहणणाबंदे, सेत्तं साहणणाबंधे, सेत्तं अल्लियावणबंधे । से किं तं सरीरबंधे ?, सरीरबंधे दुविहे पन्नत्ते, तंजहा - पुव्वप्पओगपुच्चइए य पडुप्पन्नपओगपच्चइए य, से किं तं पुव्वप्पयोगपच्चइए ?, पुव्वप ओगपञ्च्चइए जन्नं नेरइयाणं संसारवत्थाणं सव्वजीवाणं तत्थ २ तेसु २ कारणेसु समोहणमाणाणं जीवप्पदेसाणं बंधे समुप्पज्जइ सेत्तं पुव्वप्पयोगपञ्चइए, से किं तं पडुप्पन्नप्पयोगपच्चइए ?, २ जन्नं केवलनाणस्स अनगाररस केवलिसमुग्धाएणं समोहयस्स ताओ समुग्घायाओ पडिनियत्तेमाणस्स अंतरा मंथे वट्टमामस्स तेयाकम्माणं बंधे समुप्पज्जइ, किं कारणं ?, ताहे से पएसा एगत्तीगया य भवंतित्ति, सेत्तं पडुप्पन्नप्पयोगपच्चइए, सेत्तं सरीरबंधे । Page #425 -------------------------------------------------------------------------- ________________ ४२२ भगवतीअगसूत्रं ८/-/९/४२४ से किं तं सरीरप्पयोगबंधे ?, सरीरप्पयोगबंधे पंचविहे पन्नत्ते, तंजहा-ओरालियसरीरप्पओगबंधे वेउब्वियसरीरप्पओगबंधे आहारगसरीरप्पओगबंदे तेयासरीरप्पयोगबंधे कम्मासरीरप्पयोगबंधे। ओरालियसरीरप्पयोगबंधे गंभंते! कतिविहे पन्नते?, गोयमा! पंचविहे पन्नत्ते, तंजहा-एगिंदियओरालियसरीरप्पयोगबंधे बेंदियओ० जाव पंचिंदियओरालियसरीरप्पयोगबंधे । एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-पुढविक्काइयएगिदिय० एवं एएणं अभिलावेण भेदोजहाओगाहणसंठाणे ओरालियसरीरस्स तहा भानियव्वो जाव पञ्जत्तगब्भवतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधेय अपज्जत्तगब्भवतियमणूस० जाव बंधेय। ओरालियसरीरप्पयोगबंधेणं भंते ! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसद्दव्वयाएपमादपच्चया कम्मंचजोगंचभवंचआउयंच पडुच्चओरालियसरीरप्पयोगनामकम्मस्स उदएणंओरालियसरीरप्पयोगबंधे।। एगिदियओरालियसरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, एवं चेव, पुढविक्काइयए-गिदियओरालियसरीरप्पयोगबंधे एवं चेव, जाव वणस्सइकाइया, एवं बेइंदिया एवं तेइंदिया एवं चउरिदियतिरिक्खजोनिय०, पंचिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, एवं चेव, मणुस्सपंचिंदियओरालियसरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसद्दव्वयाए पमादपच्चया जाव आउयं च पडुच्च मणुस्सपंचिंदिय-ओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं। ___ओरालियसरीरप्पयोगबंदेणंभंते! किंदेसबंदेसव्वबंधे?, गोयमा! देसबंधेविसव्वबंधेवि, एगंदियओरालियसरीरप्पयोगबंधेणंभंते! किं देसबंधेसव्वबंधे?, एवं चेव, एवं पुढविकाइया, एवंजाव मणुस्सपंचिंदियओरालियसरीरप्पयोगबंदे णंभंते ! किं देसबंधे सव्वबंधे?, गोयमा! देसबंधेवि सव्वबंधेवि। ओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवच्चिरं होइ?, गोयमा! सव्वबंधे एक समयं, देसबंधेजहन्नेणं एकंसमयंउक्कोसेणंतिन्निपलिओवमाइंसमयऊणाई, एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा ! सव्वबंधे एक समयं देसबंधे जहन्नेणं एवं समयं उक्कोसेणं बावीसं वाससहस्साइं समऊणाई, पुढविकाइयएगिदियपुच्छा, गोयमा! सव्वबंधे एक्कं समयं देसबंधे जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं बावीसं वाससहस्साइंसमऊणाई, एवं सव्वेसिं सव्वबंदो एक समयं देसबंदो जेसिनस्थि वेउव्वियसरीरं तेसिं जहन्नेणं खुड्डागं भवग्गहणं तिसमयऊणं उक्कोसेणं जा जस्स ठिती सा समऊणा कायव्वा, जेसिं पुण अस्थि वेउब्वियसरीरं तेसिं देसबंधो जहन्नेणं एवं समयं उक्कोसेणंजा जस्स ठिती सा समऊणा कायव्वा जाव मणुस्साणं देसबंधे जहन्नेणं एक समयं उक्कोसेणं तिन्नि पलिओवमाई समयूणाई। " ओरालियसरीरबंधतरेणं भंते! कालओ केवच्चिर होइ?, गोयमा! सव्वबंधतरंजहन्नेणं खुड्डागंभवग्गहणं तिसमयऊणंउक्कोसेणंतेत्तीसंसागरोवमाइंपुवकोडिसमयाहियाई, देसबंधंतरं जहन्नेणंएक्समयंउक्कोसेणं तेत्तीसंसागरोवमाइंतिसमयाहियाइंएगिदियओरालियपुच्छागोयमा सव्वबंधतरंजहन्नेणंखुड्डागंभवग्गहणं तिसमयऊणंउक्कोसेणंबावीसंवाससहस्साइंसमयाहियाई, Page #426 -------------------------------------------------------------------------- ________________ ४२३ शतकं-८, वर्गः-, उद्देशकः-९ देसबंधंतरंजहन्नेणंएक समयंउक्कोसेणंअंतोमुहत्तं, पुढविश्काइयएगिदियपुच्छागो०! सव्वबंधंतरं जहेव एगिंदियस्स तहेव भानियव्वं, देसबंधंतरंजहन्नेणं एकं समयं उक्कोसेणं तिन्नि समया जहा पुढविक्काइयाणं, एवं जाव चउरिदियाणं वाउक्काइयवजाणं, नवरं सव्वबंधंतरं उक्कोसेणं जा जस्स ठिती सा समयाहिया कायव्वा, वाउक्काइयाणं सव्वबंधंतरंजहन्नेणंखुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं तिन्नि वाससहस्साई समयाहियाई, देसबंधंतरं जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं, पंचिंदियतिरिक्खजोनियओरालियपुच्छा, सव्वबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं पुव्वकोडी समयाहिया, देसबंधंतरं जहा एगिदियाणं तहा पंचिंदियतिरिक्खजो०, एवं मणुस्साणवि निरवसेसंभानियव्वं जाव उक्कोसेणं अंतोमुहुत्तं। जीवस्सणंभंते! एगिदियत्तेनोएगिदियत्तेपुनरविएगिंदियत्ते एगिदियओरालियसरीरप्पओगबंधंतरं कालओ केवच्चिर होइ?, गोयमा ! सव्वबंधतरं जहन्नेणं दो खुडागभवग्गहणाई तिसमयऊणाई उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमब्भहियाई, देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं दो सागरोवमसहस्साइंसंखज्जवासमब्भहियाई, जीवस्स गंभंते! पुढविकाइयत्तेनोपुढविकाइयत्तेपुनरवि पुढविकाइयत्ते पुढविकाइयएगिदियओरालियसरीरप्पयोगबंधंतरंकालओकेवच्चिरं होइ?, गोयमा! सव्वबंधंतरंजहन्नेणं दोखुड्डाई भवग्गहणाई तिसमयऊणाइंउक्कोसेणं अनंतंकालं अनंता उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अनंता लोगा असंखेजा पोग्गलपरियट्टा तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो, देसबंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयाहियं उक्कोसेणं अनंतं कालं जावआवलियाए असंखेजइभागो। जहा पुढविकाइयाणं एवं वणस्सइकाइयवज्जाणंजावमणुस्साणं, वणस्सइकाइयाणंदोन्नि खुड्डाई, एवं चेव उक्कोसेणं असंखिजं कालं असंखिज्जाओ उस्सप्पिनिओसप्पिणीओ सकालओ खेत्तओ असंखेज्जा लोगा, एवं देसबंधंतरंपि उक्कोसेणं पुढवीकालो। एएसिणं भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा अबंधगा विसेसाहिया देसबंधगा असंखेजगुणा। वृ. 'पओगबंधे'त्ति जीवव्यापारबन्धः स च जीवप्रदेशानामौदारिकादिपुद्गलानां वा 'अनाइएवा इत्यादयो द्वितीयवर्जास्त्रयो भङ्गाः, तत्रप्रथमभङ्गोदाहरणायाह-'तत्थणंजेसे'इत्यादि, अस्य किलजीवस्यासङ्घयेयप्रदेशिकस्याष्टौ ये मध्यप्रदेशास्तेषामनादिरपर्यवसितोबन्धो, यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसौ तथैवेति, अन्येषां पुनर्जीवप्रदेशानां विपरिवर्त्तमानत्वानास्त्यनादिरपर्यवसितो बन्धः, एतेषामुपर्यन्ते चत्वारः, एवमेतेऽष्टौ । ___ एवंतावत्समुदायतोऽष्टानांबन्ध उक्तः, अथ तेष्वेकैकेनात्मप्रदेशेन सहयावतां परस्परेण सम्बन्धो भवति तदर्शनायाह-'तत्थविण'मित्यादि, तत्रापि तेष्वष्टासुजीवप्रदेशेषुमध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो बन्धः, तथाहि-पूर्वोक्तप्रकारेणावस्थितानामटानामुपरितनप्रतरस्ययः कश्चिद्विवक्षितस्तस्यद्वौ पार्श्ववर्तिनावेकश्चाधोवर्तीत्येते त्रयःसंम्बध्यन्ते शेषस्त्वेक उपरितनस्त्रयश्चाधस्तनानसंबध्यन्ते व्यवहितत्वात्, एवमघस्तनप्रतरापेक्षयाऽपीति चूनिकारव्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात्परिहृतेति, ‘सेसाणं साइए'त्ति शेषाणां Page #427 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/९/४२४ मध्यामाष्टाभ्योऽन्येषां सादिर्विपरिवर्त्तमानत्वात्, एतेन प्रथमभङ्ग उदाहृतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति, अनादिसंबद्धानामष्टानां जीवप्रदेशानामपरिवर्त्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो भङ्ग उदाह्रियते- 'तत्थ णं जे से साइए' इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशानां सिद्धत्वेऽपिचलनाभावादिति । अथ चतुर्थः भङ्ग भेदत आह- 'तत्थ णं जे से साइए' इत्यादि, 'आलावणबंधे 'त्ति आलाप्यते - आलीनं क्रियतएभिरित्यालापनानिरज्ज्वादीनि तैर्बन्धस्तृणादीनामालापनबन्धः 'अल्लियावणबंधे 'त्ति अल्लियावणं-द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत्करणं तद्रूपो यो बन्धः स तथा 'सरीरबंधे' त्ति समुद्घाते सति यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशात्तैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धः, शरीरिबन्ध इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिबन्ध इति, 'सरीरप्पओगबंधे 'त्ति शरीरस्यऔदारिकादेर्यःप्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनिव्यापारेण बन्धः तत्पुदलोपादानं शरीररूपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः । ४२४ - 'तणभाराण व 'त्ति तृणभारास्तृणभारकास्तेषां 'वेत्ते 'त्यादि वेत्रलता - जलवंशकम्बा 'वाग' त्ति वल्कःवरत्रा-चर्म्ममयी रज्जुः-सनादिमयी वल्ली-त्रपुष्यादिका कुशा-निर्मूलदर्भा दर्भास्तु समूलाः, आदिशब्दाच्चीवरादिग्रहः, 'लेसणाबंधे 'त्ति श्लेषणा - श्लथद्रव्येण द्रव्ययोः सम्बन्धनं तद्रूपो यो बन्धः स तथा, ‘उच्चयबंधे' त्ति उच्चयः - ऊर्द्ध चयनं- राशीकरणं तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधे 'त्ति सङ्गतः-उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, 'साहणणाबंधे 'त्ति संहननं - अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृतशैलीप्रभवमिति, 'कुट्टिमाणं' ति मनिभूमिकानां 'छुहाचिक्खिल्ले' त्यादौ 'सिलेस' त्ति श्लेषोवज्रलेपः 'लक्ख'त्ति जतु 'महुसित्य'त्ति मदनम्, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः 'अवगररासीण व’त्ति कचवरराशीनाम् 'उच्चएणं' ति ऊर्ध्वं चयनेन 'अगडतलागनई' इत्यादि प्रायः प्राग् व्याख्यातमेव । 'देससाहणणाबंधे य'त्तिदेशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः शकटाङ्गादीनामिवेति देशसंहनन बन्धः, ‘सव्वसाहणणा बंधेय'त्ति सर्वेण संहनन लक्ष्णो बन्धः- सम्बन्धः क्षीरनीरादीनामिवेति सर्वंहननबन्धः ‘जन्नं सगडरहे 'त्यादि, शकटादीनि च पदानि प्राग् व्याख्यातान्यपि शिष्यहिताय पुनव्यार्खयायन्ते तत्र च 'सगड' त्ति गन्त्री 'रह' त्ति स्यन्दनः 'जाण' त्ति यानं लघुगन्त्री 'जुग्ग' त्ति युग्यं गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं वेदिकोपशोभितं जम्पानं 'गिल्लि' त्ति हस्तिन उपरिकोल्लरं यन्मानुषं गिलतीव 'थिल्लि'त्ति अड्डपल्लाणं 'सीय'त्ति शिबिका कूटाकारेणाच्छादितो जम्पानविशेषः 'संदमानिय'त्ति पुरुषप्रमाणो जम्पान विशेषः 'लोहि' त्ति मण्डकादिपचनभाजनं 'लोहकडाहे' ति भाजनविशेष एव 'कडुच्छयु 'त्ति परिवेषणभाजनम् आसनशयनस्तम्भाः प्रतीताः 'भंड' त्ति मृन्मयभाजनं 'मत्त' त्ति अमत्रं भाजनविशेषः 'उवगरण'त्ति नानाप्रकारं तदन्योपकरणमिति । 'पुव्यप्प ओगपञ्चइए य'त्ति पूर्वः प्राक्कालासेवितः प्रयोगो-जीवव्यापारो वेदनाकषायादिसमुद्घातरूपः प्रत्ययः-कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः, पञ्चुप्पन्नप Page #428 -------------------------------------------------------------------------- ________________ ४२५ शतकं-८, वर्गः-, उद्देशकः-९ ओगपच्चइएय'त्तिप्रत्युत्पन्नः-अप्राप्तपूर्वो वर्तमान इत्यर्थः प्रयोगः-केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पन्नप्रयोगप्रत्ययिकः। ‘नेरइयाईण'मित्यादि, 'तत्थ तत्थ'त्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, 'तेसु तेसुत्तिअनेन समुद्घातकारणानां वेदनादीनां बाहुल्यमुक्तं समोहणमाणाणं'तिसमुध्धन्यमानानां समुद्घातं शरीराबहिर्जीवप्रदेशप्रक्षेपलक्षणंगच्छतां ‘जीवपएसाणं'तिइहजीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात्तात्स्थायत्तद्वयपदेश इति न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशानामिति द्रष्टव्यं, शरीरिबन्ध इत्यत्र तु पक्षे समुद्घातेन विक्षिप्य सङ्कोचितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानां जीवप्रदेशानामेवेति ‘बंधे'त्ति रचनादिविशेषः, 'जन्नं केवले त्यादि, केवलिसमुद्घातेन दण्ड १ कपाट २ मथिकरणा३न्तरपूरण ४ लक्षणेन समुपहतस्य' विस्तारितजीवप्रदेशस्य 'ततः' समुद्घातात् 'प्रतिनिवर्तमानस्य' प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादित्यतो विशेषमाह-'अंतरामंथे वट्टमाणस्स'त्ति निवर्तनक्रियाया अन्तरे-मध्येऽवस्थितस्य पञ्चमसमय इत्यर्थः, यद्यपि च षष्ठादिसमयेषुतैजसादिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषुतु भूतपूर्वतयैवेतिकृत्वा 'अंतरामंथेवट्टमाणस्से त्युक्तमिति, तेयाकम्माणंबंदे समुप्पज्जइत्तितैजसकार्मणयोः शरीरयोः 'बन्धः' सङ्घातः समुत्पद्यते 'किं कारणं' कुतो हेतोः?, उच्यते _ 'ताहे'त्ति तदा समुद्धातनिवृत्तिकाले 'से'त्ति तस्य केवलिनः 'प्रदेशाः' जीवप्रदेशाः ‘एगत्तीगय'त्ति एकत्वं गताः-संघातमापन्ना भवन्ति, तदनुवृत्याच तैजसादिशरीरप्रदेशानांबन्धः समुत्पद्यत इति प्रकृतम्, शरीरिबन्ध इत्यत्र तु पक्षे 'तेयाकम्माणं बंधे समुप्पज्जइ'त्ति तैजसकार्मणाश्रयभूतत्वात्तैजसकार्मणाः शरीरिप्रदेशास्तेषांवन्धः समुत्पद्यत इति व्याख्येयम्, ‘वीरियसजोगसद्दव्वयाए'त्ति वीर्य-वीर्यान्तरायक्षयादिकृता शक्ति योगाः-मनःप्रभृतयः सह योगैर्वर्तत इति सयोगः सन्ति-विद्यमानानि द्रव्यानि-तथाविधपुद्गल यस्य जीवस्यासौ सद्व्यः वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्व्यश्चेति विग्रहस्तद्भावस्तत्ता तया वीर्यसयोगसद्व्यतया, सवीर्यतया सयोगतया सद्व्यतया जीवस्य, तथा ‘पमायपच्चय'त्ति प्रमादप्रत्ययात्' प्रमादलक्षणकारणात् तथा 'कम्मं च त्ति कर्म च एकेन्द्रियजात्यादिकमुदयवर्ति 'जोगं च त्ति 'योगं च' काययोगादिकं भवं च'त्ति ‘भवं च तिर्यग्भवादिकमनुभूयमानम् ‘आउयं च त्ति 'आयुष्कं च' तिर्यगायुष्काधुदयवर्ति पडुच्च'त्ति 'प्रतीत्य' आश्रित्य । 'ओरालिए'त्यादिऔदारिकशरीरप्रयोगसम्पादकं यन्नामतदौदारिकशरीरप्रयोगनामतस्य कर्मण उदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानि च वीर्यसयोगसद्व्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, वीर्यसयोगसद्व्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्रानिवैतान्यौदारिकशरीरप्रयगबन्धस्य कारणानि, तत्र च पक्षे यदौदारिकशरीरप्रयोगबन्धः कस्य कर्मण उदयेन? इति पृष्टे यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षितकर्मोदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थःस्य ज्ञापनार्थःमिति ।। “एगिदिए'त्यादौ ‘एवं चेव'त्ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रस-मताभिधानेऽपि ओरालियसरीरप्पओगनामाए' इत्यत्र पदे ‘एगिदियओरालियसरीर Page #429 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/९/४२४ प्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियीदारिकशरीरप्रयोबन्धस्येहाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति । 'देसबंधेऽवि सव्वबंधेऽवि 'त्ति तत्र यथाऽपूपः स्नेहभृततप्ततापिकायां प्रक्षिप्तः प्रथमसमये घृतादि गृह्णत्येव शेषेषु तु समयेषु गृह्णाति विसृजति च एवमयं जीवो यदा प्राक्तनं शरीरकं विहायान्यद्गृह्णति तदा प्रथमसमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुद्लान् गृह्णात्येवेत्ययं सर्वबन्धः, ततो द्वितीयादिषु समयेषु तान् गृह्णाति विसृजति चेत्येवं देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति । ४२६ 'सव्वबंधं एक्कं समयं ति अपूपध्ष्टान्तेनैव तत्सर्वबन्धकस्यैकसमयत्वादिति, 'देसबंधे'इत्यादि, तत्र यदा वायुर्मनुष्यादिर्वा वैक्रियं कृत्वा विहाय च पुनरौदारिकस्य समयमेकं सर्वबन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वन्नेकसमयानन्तरं म्रियते तदा जघन्यत एकं समयं देशबन्धोऽस्य भवतीति, 'उक्कोसेणं तिन्नि पलिओवमाई समयउणाई' ति, कथं ?, यस्मादौदारिकशरीरिणां त्रीनि पल्योपमान्युत्कर्षतः स्थितिः तेषु च प्रथमसमये सर्वबन्धक इति समयन्यूनानि त्रीनि पल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति । ‘एगिंदियओरालिए’त्यादि, 'देसबंधे जहन्त्रेणं एक्कं समयं 'ति, कथं?, वायुरौदारिकशरीरी वैक्रियं गतः पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा मृतः इत्येवमिति, ‘उक्कोसेणं बावीस’मित्यादि, एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिर्वर्षसहस्रानि स्थितिस्तत्रासौ प्रथमसमये सर्वबन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि द्वाविंशतिर्वर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति । 119 || ‘पुढविक्काइए’त्यादि, ‘देसबंधे जहन्त्रेणं खुड्डागं भवग्गहणं तिसमयऊणं' ति, कथम् ?, औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच्च गाथाभिर्निरूप्यते“दोन्नि सयाइं नियमा छप्पन्नाइं पमाणओ होंति । आवलियपमाणेणं खुड्डागभवग्गहणमेयं ॥ पणसट्ठि सहस्साइं पंचेव सयाइं तह य छत्तीसा । खुड्डागभवग्गहणा हवंति अंतोमुहत्तेणं ॥ सत्तरस भवग्गहणा खुड्डागा हुंति आणुपाणंमि । तेरस चेव सयाइं पंचानउयाइं अंसाणं ॥ इहोक्तलक्षणस्य ६५५३६ मुहूर्त्तगतक्षुल्लकभवग्रहणराशेः सहस्रत्रयशतसप्तकत्रिसप्तिलक्षणेन ३७७३ मुहूर्त्तगतोच्छसराशिना भागे हृते यल्लभ्यते तदेकत्रोच्छसे क्षुल्लकभवग्रहणपरिमाणं भवति, तच्च सप्तदश, अवशिष्टस्तूक्तलक्षणोऽशराशिर्भवतिति, अयमभिप्रायः येषामंशानां त्रिभिः सहस्रैः सप्तभिश्च त्रिसप्तत्यधिकशतैः क्षुल्लकभवग्रहणं भवति तेषामंशानां पञ्चनवत्यधिकानि त्रयोदश शतानि अष्टादशस्यापि क्षुल्लकभवग्रहणस्य तत्र भवन्तीति, तत्र यः पृथिवीकायिकसिमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धकः शेषेषु देशबन्धको भूत्वा आक्षुल्लकभवग्रहणं मृतः, मृतश्च सन्नविग्रेहनागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च ये ते विग्रहसमयायस्तैरूनं क्षुल्लकमित्युच्यते । ॥२॥ ॥३॥ Page #430 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः, उद्देशकः-९ ४२७ 'उद्धेसेणं बावीस मित्यादि भावितमेवेति, 'देसबंधो जेसिं नत्थी' त्यादि, अयमर्थःअप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लकभवग्रहणं त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयोजघन्यत औदारिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति, ‘उक्कोसेणंजाजस्से' त्यादि तत्रापांवर्षसहस्राणि सप्तोत्कर्षतः स्थिति, तेजसामहोरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश द्वीन्द्रियाणां द्वादश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशदहोरात्राणिचतुरिन्द्रियाणांषण्मासाः, तत एषांसर्बन्धसमयोना उत्कृष्टतो देशबन्धस्थितिर्भवतीति _ 'जेसिं पुणे'त्यादि, तेचवायवः पञ्चेन्द्रियतिर्यचो मनुष्याश्च, एषांजघन्येन देशबन्ध एकं समयं, भावना च प्रागिव, 'उक्कोसेण मित्यादि तत्र वायूनां त्रीनि वर्षसहानि उत्कर्षतः स्थिति, पञ्चेन्द्रियतिरश्चांमनुष्याणांच पल्योपमत्रयम्, इयंच स्थिति सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिरेषां भवतीत्यतिदेशतो मनुष्याणां देशबन्धस्थितौ लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां तामाह-'जाव मणुस्साण'मित्यादि। उक्त औदारिकशरीरप्रयोगबन्धस्य कालोऽथ तस्यैवान्तरंनिरूपयन्नाह- 'ओरालिए'त्यादिस सर्वबन्धान्तरं जघन्यत) क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयविग्रहेणौदारिकशरीररिष्वागतस्तत्र द्वौसमयावनाहारकस्तृतीयसमये सर्वबन्धकः क्षुल्लकभवंचस्थित्वामृतओदारिकशरीररिष्वेवोत्पन्नस्तत्रच प्रथमसमये सर्वबन्धकः, एवंच सर्वबन्थस्य सर्वबन्धकः क्षुल्लकभवंच स्थित्वामृतओदारिकशरीरिष्वेवोत्पन्नस्तत्रचप्रथमसमयेसर्वबन्धकः, एवंच सर्वबन्धस्यसर्वबन्धस्य चान्तरंक्षुल्लकभवो विग्रहगतसमयत्रयोनः, उक्कोसेण मित्यादि, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमानि पूर्वकोटेः समयाभ्यधिकानि सर्वबन्धान्तरं भवतीति, कथं?, मनुष्यादिष्वविग्रहेणागतस्तत्रच प्रथमसमय एव सर्वबन्धको भूत्वापूर्वकोटिंच स्थित्वा त्रयशिंत्सागरोपमस्थितिरिकः सर्वार्थःसिद्धकोवाभूत्वात्रिसमयेन विग्रहेणौदारिकशरीरीसंपन्नस्तत्रचविग्रहस्यद्वौ समया-वनाहारकस्तृतीये चसमयेसर्वबन्धकः,औदारिकशरीरस्यैवच यौ तौ द्वावनाहारसमयौ तयोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततश्च पूर्णा पूर्वकोटी जाता एकश्च समयोऽतिरिक्तः, एवं च सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोक्तमानं भवतीति। _ 'देसबंधंतर'मित्यादि, देशबन्धान्तरंजघन्येनैकं समयं, कथं?, देशबन्धको मृतः सन्नविग्रहेणैवोत्पन्नस्तत्र च प्रथम एव समये सर्बन्धको द्वितीयादिषु च समयेषु देशबन्धकः संपन्नः, तदेवंदेशबन्धस्यदेशबन्धस्यचान्तरंजघन्यत एकःसमयः सर्वबन्धसम्बन्धीति। 'उक्कोसेणमित्यादि, उत्कृष्टस्त्रतयस्त्रिंशत्सागरोपमानि त्रिसमयाधिकानि देशबन्धस्य देशबन्धस्यान्तरंभवतीति, कथं देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमायुः सर्वार्थःसिद्धादौ, ततश्च च्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्रच विग्रहस्यसमयद्वयेऽनाहारकस्तृतीयेचसमये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमन्तरालं देशबन्धस्य देशबन्धस्य च यथोक्तं भवतीति । __ औदारिकबन्धस्य सामान्यतोऽन्तरमुक्तमथ विशेषतस्तस्य तदाह-एगिदिए'त्यादि, एकेन्द्रियस्यौदारिकसर्वबन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयेन विग्रहेणपृथिव्यादिष्वागतस्तत्रच विग्रहस्य समयद्वयमनाहारकस्तृतीयेचसमये सर्वबन्धकस्ततः क्षुल्लकं भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा सर्वबन्धयोर्यथोक्तमन्तरं भवतीति । Page #431 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ८/-/९/४२४ ‘उक्कोसेण’मित्यादि, उत्कृष्टः सर्वबन्धान्तरं द्वाविंसतिर्वर्षसहस्राणि समयाधिकानि भवन्ति, कथम् ?, अविग्रहेण पृथवीकायिकेष्वागतः प्रथम एव च समये सर्वबन्धकस्ततो द्वाविंशतिवर्षसहानणि स्थित्वा समयोनानि विग्रहगत्या त्रिसमययाऽन्येषु पृथिव्यादिषूत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकी, द्वविंशतिवर्षसहस्रेषु समयोनेषु क्षिप्तस्तत्पूरणार्थं, ततस्च द्वाविंशतिर्वर्षसहस्राणि समयश्चैकेन्द्रियाणां सर्वबन्धयोरुत्कृष्टमन्तरं भवतीति । 'देसबंधंतर 'मित्यादि तत्रैकेन्द्रियौदारिकदेशबन्धान्तरं जघन्येनैकं समयं कथं ?, देशबन्धको मृतः सन्नविग्रहेण सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं च देशबन्धयोर्जघन्यत एकः समयोऽन्तरं भवतीति । 'उक्कोसेणं अंतोमुहुत्तं 'ति, कथं ?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियं गतस्तत्र चान्तर्मुहूर्त्त स्थित्वा पुनरौदारिकशरीरस्य सर्वबन्धको भूत्वा देशबन्धक एव जातः, एवं च देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्त्तमन्तरमिति । ४२८ 'पुढविकाइए 'त्यादि, 'देसबंधंतरं जहन्नेणं एक्कं समयं उक्कोसेणं तिन्नि समय'त्ति, कथं?, पृथिवीकायिको देशबन्धको मृतः सन्नविग्रहगत्या पृथिवीकायिकेष्वेवोत्पन्नः एकं समयंच सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः एवमेकसमयो देसबन्धयोर्जघन्योनान्तरं, तथा पृथिवीकायिको देशबन्धको मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्र च समयद्वयमनाहारकः तृतीयसमये च सर्वबन्धक भूत्वा पुनर्देशबन्धको जातः, एवं चत्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति । अथाप्कायिकादीनां बन्धान्तरमतिदेशत आह-'जहा पुढविकाइयाण' मित्यादि, अत्रैव च सर्वथा समतापरिहारार्थः माह ‘नवर’मित्यादि, एवं चातिदेशतो यल्लब्धं तद्दर्श्यते-अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनं उत्कृष्टं तु सप्त वर्षसहस्राणि समयाधिकानि, देशबधान्तरं जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः, एवं वायुवर्जानां तेजः प्रभृतीनामपि, नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्वकीया स्थिति समयाधिका वाच्या । अथादिदेशे वायुकायिकवर्जानामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह- 'वाउक्काइयाण' मित्यादि, तत्र च वायुकायिकानामुत्कर्षेण देशबन्धान्तरमन्तर्मुहूर्ततं, कथं ?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियबन्धमन्तर्मुहूर्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धं यदा करोति तदा यथोक्तमन्तरं भवतीति 'पंचिंदिये' त्यादि, तत्र सर्वबन्धान्तरं जघन्यं भावितमेव उत्कृष्टं तु भाव्यते-पञ्चेन्द्रियतिर्यङ अविग्रहेणोत्पन्नः प्रथम एव च समये सर्वबन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्र च द्वावनाहारकसमयौ तृतीये च समये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकः समयोनायां पूर्वकोट्यां क्षिप्तस्तत्पूरणार्थः मेकस्त्वधिक इत्येवं यथोक्तमन्तरं भवतीति, देशबन्धान्तरं तु यथैकेन्द्रियाणां तच्चैवं जघन्यमेकः समयः, कथं ?, देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशबन्धको जात इत्येवं, उत्कर्षेण त्वन्तर्मुहूर्तं ?, कथं?, औदारिकशरीरि देसबन्धकः सन् वैक्रियं प्रतिपन्नस्तत्रान्तर्मुहूर्त्तमन्तरमिति, एवं मनुष्याणामपीति, एतदेवाह - 'जहा पंचिंदिए' त्यादि । , औदारिकबन्धानन्तरं प्रकारान्तरेणाह - 'जीवे' त्यादि, एकेन्द्रियत्वे 'नोएगिंदियत्ते' त्ति Page #432 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-९ ४२९ द्वीन्द्रियत्वादी पुनरेकेन्द्रियत्वे सति यत्सर्वबन्धान्तरं तज्जघन्येन द्वे क्षुल्लकभवग्रहणे त्रिसमयोने, कथम् ?, एकेन्द्रियसिमयया विग्रहगत्योत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोरुक्तमन्तरं जातमिति। 'उक्कोसेणं दोसागरोवमसहस्साइंसंखेजवासमब्महियाइंति, कथम्?,अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्रच प्रथमसमये सर्वबन्धको भूत्वा द्वाविंशतिं वर्षसहस्राणिजीवित्वा मृतसकायिकेषु चोत्पन्नः, तत्रस सङ्ख्यातवर्षाभ्यधिकसागरोपमसहस्रद्वयरूपामुत्कृष्टसकायिककायस्थितिमतिवाह्य एकेन्द्रियेष्वेवोत्पद्य सर्वबन्धकोजात इत्येवं सर्वबन्धयोर्यथोक्तमन्तरं भवति, सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेसकायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्ख्यातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति। 'देसबंधंतरंजहन्नेणंखुड्डागंभवग्गहणं समयाहिय'ति, कथम्?, एकेन्द्रियो देशबन्धकः सन् मृत्वा द्वीन्द्रियादषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसये सर्वबन्धको भूत्वा द्वितीये देशबन्धकोभवति, एवंचदेशबन्धान्तरं क्षल्लकभवःसर्वबन्धसमयातिरिक्तः, 'उक्कोसेण'मित्यादि सर्वबन्धान्तरभावनोक्तप्रकारेण भावनीयमिति । अथपृथिवीकायिकबन्धान्तरं चिन्तयन्नाह-'जीवस्से'त्यादि, ‘एवंचेव'त्तिकरणात् 'तिसमयऊणाई'तिश्यम्, 'उक्कोसेणंअनंतं कालं'ति, इहकालानन्तत्वंवनस्पतिकायस्थितिकालापेक्षयाऽनन्तकालमित्युक्तं तद्विभजनार्थःमाह-'अनंताओ' इत्यादि, अयमभिप्रायः-तस्यानन्तस्य कालस्य समयेषु अवसर्पिण्युत्सर्पिणीसमयैरपहियमाणेष्वनन्ताअवसर्पिण्युत्स-पिण्यो भवन्तीति, 'कालओ'त्तिइदंकालापेक्षयामानं, 'खेत्तओत्ति क्षेत्रापेक्षयापुनरिदम्-'अनंता लोग'त्ति, अयमर्थःतस्यानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपह्रियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्ता भवन्ति? इत्यत आह ____ 'असंखेजे' त्यादि पुलपरावर्त्तलक्षणं सामान्येन पुनरिदं-दशभिः कोटीकोटीभिरद्धापल्योपमा-नामेकं सागरोपमंदशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्सर्पिण्यप्येवमेव, ता अवसर्पिण्युत्सपिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणंतुइहैव वक्ष्यतीति, पुद्गलपरावर्तानामेवास-वयातत्वनियमनायाह-'आवलिए'त्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति ___'देसवंधंतरं' जहन्नेण मित्यादि, भावना त्वेवं-पृथिवीकायिको देशबन्धकः सन्मृतः पृथिवीकायिकेषु क्षुल्लकभवग्रहणं जीवित्वा मृतः सन् पुनरविग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्रचसर्वबन्धसमयानन्तरं देशबन्धको जातः, एवंच सर्वबन्धसमयेनाधिकमेकं क्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति। ‘वणस्सइकाइयाणं दोन्निखुड्डाई'तिवनस्पतिकायिकानांजघन्यतः सर्वबन्धान्तरं द्वेक्षुल्लके भवग्रहणे एवं चेव'त्तिकरणात्रिसमयोने इतिश्यम्, एतद्भावनाच वनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नः तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये समयेच सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमयेच सर्ववन्धकोऽसावितिसर्वबन्धयोस्त्रिसमयोने द्वे क्षुल्लकभवग्रहणे अन्तरंभवति इति 'उक्कोसेण मित्यादि, अयंच पृथिव्यादिषु कायस्थितिकालः ‘एवं देसबंधंतरंपि'त्ति यथा Page #433 -------------------------------------------------------------------------- ________________ ४३० भगवतीअगसूत्रं ८/-/९/४२४ पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिकं, भावना चास्य पूर्ववत्, उक्कोसेणंपुढविकालो'त्ति उत्कर्षेणवनस्पतेर्देशबन्धान्तरं पृथिवीकालः' पृथिवीकायस्थितिकालोऽसङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति । अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह-“एएसी'त्यादि, तत्र सर्वस्तोकाः सर्बन्धकास्तेषामुत्पत्तिसमयएव भावात्, अबन्धका विशेषाधिकाः, यतो विग्रहगतौ सिद्धत्वादौ चतेभवन्ति, तेचसर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्यासङ्ख्यातगुणत्वात्, एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति। अथ वैक्रियशरीरप्रयोबन्धनिरूपणायाह मू. (४२५) वेउव्वियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा-एगिदियवेउब्वियसरीरप्पयोगबंधे य पंचिंदियवेउब्वियसरीरप्पयोगबंधे य। जइ एगिदियवेउब्वियसरीरप्पयोगबंधे किं वाउक्काइयएगिदियसरीरप्पयोगबंधे य अवाउक्काइयएगिदिय० एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउब्वियसरीरभेदो तहा भानियव्वो जाव पज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयकप्पातीयवेमानियदेवपंचिंदियवेउब्वियसरीरप्पयोगबंधेय अपज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयजाव पयोगबंधेय। वेउब्वियसरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसहव्वयाएजावआउयंवा लद्धिं वापडुच्च वेउब्वियसरीरप्पयोगनामाए कम्मस्स उदएणंवेउब्वियसरीरप्पयोगबंधे। __ वाउक्काइयएगिदियवेउब्वियसरीरप्पयोग० पुच्छा, गोयमा! वीरियसजोगसद्दव्वयाएचेव जावलद्धिंचपडुच्च चाउक्काइयएगिदियवेउब्वियजावबंधो। रयणप्पभापुढविनेरइयपंचिंदियवेउबियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! वीरियसयोगसद्दव्वयाए जाव आउयं वा पडुच्च रयणप्पभापुढवि० जाव बंधे, एवंजाव अहेसत्तमाए। तिरिक्खजोनियपंचिंदियवेउब्वियसरीरपुच्छा, गोयमा ! वीरिय० जहा वाउक्काइयाणं, मणुस्सपंचिंदियवेउब्विय० एवं चेव, असुरकुमारभवणवासिदेवपंचिंदियवेउब्विय० जहारयणप्पभापुढविनेरइया एवंजाव थनियकुमारा, एवं वाणमंतरा एवंजोइसिया एवं सोहम्मकप्पोवगया वेमानिया एवं जाव अच्चुयगेवेजकप्पातीया वेमानिया, एवं चेव अनुत्तरोववाइयकप्पातीया वेमाणीया एवं चेव। उब्वियसरीरप्पयोगबंधेणंभंते! किं देसबंधेसव्वबंधे?, गोयमा! देसबंधेविसव्वबंधेवि, वाउक्काइयएगिदिय एवं चेव रयणप्पभापुढविनरइया एवं चेव, एवं जाव अनुत्तरोववाइया॥ वेउब्वियसरीरप्पयोगबंधे णं भंते! कालओ केवच्चिर होइ?, गोयमा! सव्वबंधे जहन्नेणं एक समयं उक्कोसेणं दो समया, देसबंधेजहन्नेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाइंसमयूणाई वाउक्काइएगिदियवेउब्बियपुच्छा, गोयमा ! सव्वबंधे एक समयं देसबंधे जहन्नेणं एवं समयं उक्कोसेणं अंतोमुहुत्तं। रयणप्पभापुढविनेरइय पुच्छा, गोयमा! सव्वबंधे एक्कं समयं देसबंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई उक्कोसेणं सागरोवमं समऊणं, एवं जाव अहेसत्तमा, नवरं देसबंधे Page #434 -------------------------------------------------------------------------- ________________ ४३१ शतकं-८, वर्ग:-, उद्देशकः-९ जस्स जा जहन्निया ठिती सा समऊणा कायव्वा जस्स जाव उक्कोसा सा समयूणा । पंचिंदियतिरिक्खजोनियाणमणुस्साण यजहावाउक्काइयाणं । असुरकुमारनागकुमार० जावअनुत्तरोववाइयाणंजहा नेरइयाणंनवरंजस्सजाठिईसाभानियव्वाजावअनुत्तरोववाइयाणं सव्वबंधे एक्समयंदेसबंधेजहन्नेणं एकतीसंसागरोवमांतिसमऊणाइंउक्कोसेणंतेत्तीसंसागरोवमाई समऊणाई। वेउब्वियसरीरप्पयोगबंधतरंणं भंते ! कालओ केवच्चिर होइ?, गोयमा! सव्वबंधंतरं जहन्नेणं एकं समयं उक्कोसेणं अनंतं कालं अनंताओ जाव आवलियाए असंखेजइभागो, एवं देसबंधंतरंपि।। वाउक्काइयवेउब्वियसरीरपुच्छा, गोयमा! सव्वबंधंतरंजहन्नेणंअंतोमुहत्तंउक्कोसेणं पलिओवमस्स असंखेज्जइभागं, एवं देसबंधतरंपि। ___तिरिक्खजोनियपंचिंदियवेउब्वियसरीरप्पयोगबंधतरपुच्छा, गोयमा! सव्वबंधतरंजहन्नेणं अंतोमुहत्तं उक्कोसेणं पुवकोडीपुहुत्तं, एवं देसबंधंतरंपि, मणूसस्सवि। जीवस्सणंभंते! वाउकाइयत्तेनोवाउकाइयत्तेपुनरविवाउकाइयत्ते वाउकाइयएगिदिय० वेउब्वियपुच्छा गोयमा! सव्वबंधतरं जहन्नेनं अंतोमुहत्तंउक्कोसेणं अणंतं कालं वणस्सइकालो, एवं देसबंधंतरंपि। जीवस्स णं भंते ! रयणप्पभापुढविनेरइयत्ते नोरयणप्पभापुढवि० पुच्छा, गोयमा ! सव्वबंधंतरंजहन्नेणंदस वाससहस्साइंअंतोमुहुत्तममहियाइंउक्कोसेणंवणस्सइकालो, देसबंधंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो, एवंजावअहेसत्तमाए, नवरंजा जस्स ठितीजहनिया सासव्वबंधंतरंजहन्नेणं अंतोमुत्तमब्भहिया कायव्वा, सेसंतंचेव, पंचिंदियतिरिक्खजोनियमणुस्साण य जहा वाउक्काइयाणं । असुरकुमारनागकुमार जाव सहस्सारदेवाणं एएसिंजहारयणप्पभापुढविनेरइयाणं नवरंसव्वबंधंतरे जस्सजा ठितीजहन्निया सा अंतोमुहुत्तमन्भहिया कायव्वा, सेसंतं चेव । जीवस्सणं भंते ! आणयदेवत्ते नोआणयपुच्छा, गोयमा! सव्वबंधंतरंजहन्नेणं अट्ठारस सागरोवमाई वासपुहुत्तममहियाइं उक्कोसेनं अनंतं कालं वणस्सइकालो, देसबंधंतरं जहन्नेणं वासपुहुत्तं उक्कोसेणं अणंतं कालं वणस्सइकालो, एवं जाव अच्चुए नवरं जस्स जा ठिती सा सव्वबंधंतरं जह० वासपुहुत्तमब्भहिया कायव्वा सेसंतं चेव । गेवेजकप्पातीयपुच्छा, गोयमा! सव्वबंधंतरंजहन्नेणंबावीसंसागरोवमाइंवासपहृतमभहियाइंउक्कोसेणंअनंतं कालंवणस्सइकालो, देसबंधतरं जहन्नेणं वासपुहुत्तं उक्कोसेणं वणस्सइकालो। जीवस्सणंभंते! अनुत्तरोववातियपुच्छा, गोयमा! सव्वबंधंतरंजहन्नेणंएकतीसंसागरोवमाई वासपुहुत्तममहियाइंउक्कोसेणं संखेज्जाइंसागरोवमाइं, देसबंधंतरंजहन्नेणंवासपुहुत्तंउक्कोसेणं संखेजाइं सागरोवमाइं। एएसि णं भंते ! जीवाणं वेउब्वियसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे२ हितोजाव विसेसाहिया वा ?, गोयमा! सव्वत्थोवाजीवा वेउब्वियसरीरस्स सव्वबंधगा देसबंधगा असंखेनगुणा अबंधगा अनंतगुणा। आहारगसरीरप्पयोगबंधेणं भंते ! कतिविहे पन्नते?, गोयमा! एगागारे पन्नते। जइ Page #435 -------------------------------------------------------------------------- ________________ ४३२ भगवती अङ्गसूत्रं ८/-/९/४२५ एगागारे पन्नत्ते किं मणुस्साहारगसरीरप्पयोगबंधे किं अमणुस्साहारगसरीरप्पयोगबंधे ?, गोयमा मणुस्साहारगसरीरप्पयोगबंधे नो अमणुस्साहारगसरीरप्पयोगबंधे, एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे जाव पित्तमत्तसंजयसम्मद्दिट्ठिपज्जत्तसंखेज्जवासाउयकम्ममूमिगगव्भवकंतियमणुस्साहारगसरीरप्पयोगबंधे णो अनिड्डिपत्तपमत्त जाव आहारगसरीरप्पयोगबंधे आहारगसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरियसयोगसद्दव्वयाए जाव लहिं पडुच आहारगसरीरप्पयोगनामाए कम्मस्स उदएणं आहारगसरीरप्पयोगबंधे आहारगसरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधेवि सव्वबंधेवि । आहारगसरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ ?, गोयमा ! सव्वबंधे एक्कं समयं टेसबंधे जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं । आहारगसरीरप्पयोगबंधंतरे णं भंते ! कालो केवचिरं होइ ?, गोयमा ! सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ ओसप्पिनिउस्सप्पिणीओ कालओ खेत्तओ अनंता लोया अवडपोग्गलपरियहं देणं, एवं देसबंधंतरंपि । एएसि णं भंते ! जीवाणं आहारगसरीरस्स देसबधगाणं सव्वबंधगाण अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा देसबंधगा संखेज्जगुणा अबंधगा अनंतगुणा ३ ।। वृ. तत्र 'एगिंदियवेउव्विए' त्यादि वायुकायिकापेक्षमुक्तं, 'पंचिंदिए 'त्यादि तु पञ्चेन्द्रियतिर्यङ्गनुष्यदेवनारकापेक्षमिति । 'वीरिये 'त्यादौ यावत्करणात् 'पमायपच्चया कम्मं च जोगं च भवं चे’ति द्रष्टव्यं ‘लद्धिं व’त्ति वैक्रियकरणलब्धि वा प्रतीत्य, एतच्च वायुपञ्चेन्द्रियति-र्यङनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रियशरीरबन्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यतीति ॥ ‘सव्वबंधे जहन्नेणं एक्कं समयं 'ति, कथं ?, वैक्रियशरीरिषूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेकं समयं सर्वबन्ध इति, 'उक्कोसेणं दो समय 'त्ति, कथं?, औदारिकशरीरि वैक्रियतां प्रतिपद्यमानः सर्वबन्धकोभूत्वा मृतः पुनर्नारकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धको भूत्वा मृतः पुनर्नारकत्व देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः समयद्वयमिति, 'देसबंधे जहन्त्रेणं एक्कं समयं ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशबन्धो जघन्यत एकं समयमिति, 'उक्कोसेणं तेत्तीसं सागरोवमाई समयऊणाई' ति, कथं ?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानः प्रथमस्ये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धक- समयेनोनानि त्रयस्त्रिशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति ॥ ‘वाउक्काइए’त्यादि, ‘देसबंधे जहन्त्रेणं एकं समयं 'ति, कथं ?, वायुरौदारिकशरीरि सन् वैक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं जघन्येनैको देशबन्धसमयः ‘उक्कोसेणं अंतोमुहुत्तं ' ति वैक्रियशरीरेण स एव यदाऽन्तर्मुहूर्त्तमात्रमास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहूर्त्त, लब्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहूर्त्तात्परतो न वैक्रियशरीरावस्थानमस्ति, Page #436 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:-, उद्देशक:- ९ पुनरीदारिक शरीरस्यावश्यं प्रतिपत्तेरिति ॥ 'रयणप्पभे'त्यादि, 'देसबंधे जहन्नेणं दस वाससहस्साइं ति० समयऊणाइं' ति, कथं ?, त्रिसमय-विग्रहेण रत्नप्रभायां जघन्यस्थितिर्नारकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये चसमये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्यतदेवमाद्यसमयत्रयन्यूनं वर्षसहस्रदशकं जघन्यतो देशबन्धः, ‘उक्कोसेणं सागरोवमं समयऊणं' ति, कथं?, अविग्रहेण रत्नप्रभायामुत्कृष्टस्थितिर्नारकः समुत्पन्नः, तत्र च प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनं सागरोपममुत्कर्षतो देशबन्ध इति, एवं सर्वत्र सर्वबन्धः समयं देशबन्धश्च जघन्यो विग्रहसमयत्रयन्यूनोनिजनिजजघन्यस्थितिप्रमाणो वाच्यः, सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इति, एतदेवाह - ‘एवं जावे’त्यादि, पञ्चेन्द्रियतिर्यङ्गनुष्याणां वैक्रियसर्वबन्ध एकं समयं देशबन्धस्तु जघन्यत एकं समयमुत्कर्षेण त्वन्तर्मुहूर्तम् - एतदेवातिदेशेनाह-'पंचिंदिये त्यादि, यच्च । "अंतमुहुत्तं निरएसु होइ चत्तारि तिरियमणुएसु । देवेसु अद्धमासो उक्कोस विउव्वणाकालो ।” इति वचनसामध्यादन्तर्मुहूर्त्तचतुष्टयं तेषां देसबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयमिति उक्त वैक्रियशरीरप्रयोगबन्धस्य कालः, अथ तस्यैवान्तरं निरूपयन्नाह - 'वेउव्विये' त्यादि, 'सव्वबंधंतरं जहन्नेणं एक्कं समयं 'ति, कथं?, औदारिकशरीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको द्वितीये, देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति, 'उक्कोसेणं अनंतं कालं 'ति, कथं ?, औदारिकशरीरी वैक्रियं गतो वैक्रियशरीरिषु वा देवादिषु समुत्पन्नः सच प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः ततः परमनन्तं कालमौदारिकशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीर-वत्सूत्पन्नः, तत्र च प्रथमसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, ‘एवं देसबंधंतरंपि त्ति, जघन्येनैकं समयमुत्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति । 119 11 ४३३ 'वाउक्काइए’त्यादि ‘सव्वबंधंतरं जहन्त्रेणं अंतोमुहुत्तं ति, कथं ?, वायुरौदारिकशरीरी वैक्रियमापन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः, तस्य चापर्याप्तकस्य वैक्रियशक्तिर्नाविर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्तमिति, 'उक्कोसेणं पलिओवमस्स असंखेज्जइभागं’ति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्योपमासङ्ख्येयभागमतिवाह्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'एवं देसबंधंतरंपि'त्ति, अस्य भावना प्रागिवेति । 5 28 1 Page #437 -------------------------------------------------------------------------- ________________ ४३४ भगवतीअङ्गसूत्रं ८/-/९/४२५ "तिरिक्खे'त्यादि, 'सव्वबंधंतरंजहन्नेणंअंतोमुहुत्तं'ति, कथं?, पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः तत्र च प्रथमसयमे सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मूहर्त्तमात्रं तत औदारिकस्यसर्वबन्धकोभूत्वा समयं देशबन्धको जातः पुनरपि श्रद्धेयमुत्पन्न वैक्रियं करोमीतिपुनर्वैक्रियं कुर्वतः प्रथमसमये सर्वबन्धः,एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुव्वकोडिपुसृत्तंति, कथं?, पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः, तत्र चप्रथमसमये सर्वबन्धकरततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यक्ष्वेवोत्पन्नःपूर्वजन्मना सह सप्ताष्टौ वा वारान्, ततः सप्तमेऽष्टमेवा भवे वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, ‘एवं देसबंधतंपि'त्ति, भावना चास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति । वैक्रियशरीरबन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह-'जीवस्से'त्यादि, सव्वबंधंतरंजहन्नेणं अंतोमुहुत्तं'ति, कथं?, वायुर्वैक्रियशरीरंप्रतिपन्नः, तत्र चप्रथमसमयेसर्वबन्धको भूत्वा मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवग्रहणमात्र स्थित्वा पुनर्वायुतिः, तत्रापि कतिपयान् क्षुल्लकभवान् स्थित्वा वैक्रियंगतः, तत्र चप्रथमसमये सर्वबन्धकोजातस्ततश्चवैक्रियस्य सर्वबन्धयोरन्तरंबहवः क्षुल्लकभवास्तेच बहवोऽप्यन्तर्मुहूर्त, अन्तर्मुहूर्तेबहूनां क्षुल्लकभवानांप्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोक्तं भवतीति, 'उक्कोसेणं अनंतं कालं वणस्सइकालो'त्ति, कथं ?, वायुर्वैक्रियशरीरीभवन्मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियशरीरंपुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, ‘एवं देसबंधंतरंपि'त्ति, भावना चास्य प्रागुक्तानुसारेणेति ॥ रत्नप्रभासूत्रे सव्वबंधंतर'मित्यादि, एतद्भाव्यते-रत्नप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्तौ सर्वबन्धकः तत उद्धृतस्तु गर्भजपञ्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्वबन्धक इत्येवं सूतॊक्तं जघन्यमन्तरं सर्वबन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्तौ त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति, अन्तर्मुहूर्तस्यमध्यात्समयत्रयस्य तत्रप्रक्षेपात्, नच तप्रक्षेपेऽप्यन्तर्मुहूर्तस्यान्तर्मुहूर्त्तत्वव्याघातस्तस्यानेकभेदत्वादिति, 'उक्कोसेणं वणस्सइकालो त्ति, कथं?, रत्नप्रभानारक उत्पत्तौ सर्वबन्धकः ततउद्धृतश्चानन्तं कालं वनस्पत्यादिषुस्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, देसबंधंतरंजहन्नेणंअंतोमुहुत्तंति, कथं?, रत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तमुहूर्तायुः पञ्चेन्द्रियतिर्यकतयोत्पद्य मृत्वा रत्नप्रभानारकतयोत्पन्नः, तत्रच द्वितीयसमये देशबन्धक इत्येवं जघन्यं देशबन्धान्तरमिति, 'उक्कोसेण'मित्यादि, भावना प्रागुक्तानुसारेणेति । शर्कराप्रभादिनारकाणांवैक्रियशरीरबन्धान्तरमतिदेशतः सङक्षेपार्थःमाह-एवंजावे'त्यादि, द्वितीयादिपृथिवीषुचजघन्या स्थिति क्रमेणैकंत्रीनि सप्तदश सप्तदश द्वाविंशतिश्च सागतोपमाणीति पंचिंदिए'त्यादौ ‘जहावाउकाइयाणं तिजघन्येनान्तर्मुहूर्तमुत्कृष्टतः पुनरनन्तं कालमित्यर्थः असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमयेसर्वबन्धंकृत्वा स्वकीयांचजघन्यस्तितिमनुपाल्य पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहूत्र्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाताः, एवं च तेषां वैक्रियस्य जघन्यं सर्वबन्धान्तरंजघन्या तत्स्थितिरन्तर्मुहूर्ताधिका वक्तव्या, उत्कृष्टं त्वनन्तं कालं, यथा रत्नप्रभानारकाणामिति, एतद्दर्शनायाह Page #438 -------------------------------------------------------------------------- ________________ ४३५ शतकं -८, वर्ग:-, उद्देशक:- ९ 'असुरकुमारे' त्यादि, तत्र जघन्या स्थितिरसुरकुमारादीनां व्यन्तराणां च दश वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु 'पलियमहियं दो सार साहिया सत्तदस य चोद्दस य वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु 'पलियमहियं दो सार साहिया सत्तदस च चोद्दस य सतरस य' इत्यादि । आनतसूत्रे ‘सव्वबंधंतर'मित्यादि, एतस्य भावना आनतकल्पीयो देव उत्पत्तौ सर्वबन्धकः, स चाष्टादशसागरोपमानि तत्र स्थित्वा ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं कथं ?, स एव सतस्माच्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवमिति, 'देसबंधंतरं जहन्त्रेणं वासुपुहुत्तं'ति, कथं?, स एव देशबन्धकः संश्रयतो वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च सर्वबन्धानन्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति, इह च यद्यपि सर्वबन्धसमयाधिकं वर्षपृथक्त्वं भवति तथाऽप तस्य वर्षपृथक्त्वादनर्थान्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतग्रैवेयकसूतराण्यपि ज्ञेयानि । अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्यतो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नवमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासेऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जघन्यस्थितिरूपं प्राप्नोतीति, सत्यमेतत्, केवलं मतान्तरमेवेदमिति ॥ अनुत्तरविमानसूत्रेतु 'उक्कोसेण'मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च सङ्ख्यातानि सागरोपमानि यतो नान्तकालमनुत्तरविमानच्युतः 'संसरति, तानि च जीवसमासमतेन द्विसङ्ख्यानीति । अथ वैक्रियशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह- 'एएसी'त्यादि, तत्र सर्वस्तोका वैक्रियसर्वबन्धकास्तत्कालस्याल्पत्वात्, देशबन्धका असङ्ख्यातगुणास्तत्कालस्य तदपेक्षयाऽ सङ्ख्येयगुणत्वात्, अबन्धकास्त्वनन्तगुणाः सिद्धानां वनस्पत्यादीनां च तदपेक्षयाऽनन्तगुणत्वादिति अथाहारक शरीरप्रयोग बन्धमधिकृत्याह - 'आहारे' त्यादि, 'एगागारे' त्ति एकः प्रकारो नौदारियादिबन्धवदेकेन्द्रियाद्यनेकप्रकार इत्यर्थः, 'सव्वबंदे एक्कं समयं ति आद्यसमय एव सर्वबन्धभावात्, 'देसबंधे जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं 'ति, कथं?, जघन्यत उत्कर्षतश्चान्तमुहूर्त्तमात्रमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्य ग्रहणात्, तत्र चान्तर्मुहूर्ते आद्यसमये सर्वबन्धः उत्तरकालं च देशबन्ध इति । 2 अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-‘आहारे' त्यादि, 'सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं 'ति, कथं ?, मनुष्य आहारकशरीरं प्रतिपन्नस्तत्प्रथमसमये च सर्वबन्धकस्ततोऽन्तमुहूर्त्तमात्रं स्थित्वौदारिकशरीरं गतस्तत्राप्यन्तर्मुहूर्त्त स्थितः पुनरपि च तस्य संशयादि आहारकशरीरकरणकारणमुत्पन्नं ततः पुनरप्याहारकशरीरं गृह्णाति तत्र च प्रथमसमये सर्वबन्धक एवेति एवं च सर्वबन्धान्तरमन्तर्मुहूर्तं द्वयोरप्यन्तर्मुहूर्तयोरेकत्वविक्षणादिति, 'उक्कोसेणं अनंतं कालं'ति, कथं ?, यतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह Page #439 -------------------------------------------------------------------------- ________________ ४३६ भगवती अङ्गसूत्रं ८/-/९/४२५ 'अनंताओ उस्सप्पिणीओ ओस्सप्पिणीओ कालओ खेत्तओ अनंता लोग' त्ति, एतद्वयाख्यानं च प्राग्वत्। अथ तत्र पुद्गलपरावर्त्तपरिमाणं किं भवति ? इत्याह ‘अवहुंपोग्गलपरियट्टंदेसूणं’ति, 'अपार्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः 'पुद्गलपरावर्त्त' प्रागुक्तस्वरूपम्, अपार्द्धमप्यर्द्धतः पूर्णं स्यादत आह-देशोनमिति । एवं देसबंधंतरंपि’त्ति जघन्येनान्तर्मुहूर्त्तमत्कर्षतः पुनरपार्द्ध पुद्गल - परावर्त्त देशोनं, भावना तु पूर्वोक्तानुसारेणेति । अथाहारक शरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह- 'एएसि ण' मित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात्, देशबन्धकाः सङ्ख्यातगुणा स्तद्देशबन्धकालस्य बहुत्वात्, असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदेशबन्धकाः ?, अबन्धकास्त्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च भवतीत, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादिनामन्तगुणत्वादनन्तगुणास्त इति । अथ तैजसशरीरप्रयोगबन्धमधिकृत्याह मू. (४२६) तेयासरीरप्पयोगबंधे णं भंते! कतिविहे पन्नत्ते ?, गोयमा पंचविहे पन्नत्ते, तं जहा - एगिंदियतेयासरीरप्पयोगबंधे बेइंदिय० तेइंदिय० जाव पंचिंदियतेयासरीरप्पयोगबंधे। एगिंदियतेयासरीरप्पयोगबंधे णं भंते! कइविहे पन्नत्ते ? एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पज्जत्तसव्वट्ठसिद्ध अनुत्तरोववाइयकप्पातीयवेमानियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयजावबंधे य । तेयासरीरप्पयोगबंदे णं भंते! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरियसजोगसद्दव्वयाए जाव आउयं च पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएणं तेयासरीरप्पयोगबंधे । तेयासरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधे नो सव्वबंधे । तेयासरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ ?, गोयमा ! दुविहे पन्नत्ते, तंजहाअनाइए वा अपज्जवसिए अनाइए वा सपज्जवसिए । तेयासरीरप्पयोगबंधंतरे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! अनाइयस्स अपज्जवसियस्स नत्थि अंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं । एएसिणं भंते! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा तेयास रीरस्स अबंधगा देसबंधगा अनंतगुणा ४ । वृ. 'तेये' त्यादि, 'नो सव्वबंधे' त्ति तैजसरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति । 'अनाइए वा अपज्जवसिए' इत्यादि, तत्रायं तैजसशरीबन्धोऽनादिरपर्यवसितोऽभव्यानां अनादि सपर्यवसितस्तु भव्यानामिति । अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह- 'तेये 'त्यादि, 'अनाइयस्से'त्यादि, यस्मात्संसारस्थो जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽ विनिर्मुक्त एव भवति तस्माद्यरूपस्याप्यस्य नास्त्यन्तरमिति । अथ तैजसशरीरदेशबन्धकाबन्धकानामल्पत्वादिनिरूपणाया'एएसी' त्यादि, तत्र सर्वस्तोकास्तैजसशरीरस्याबन्धकाः सिद्धानामेव तदबन्धकत्वात्, देशबन्धकास्त्वनन्तगुणास्तद्देश- बन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति । Page #440 -------------------------------------------------------------------------- ________________ शतकं -८, वर्ग:-, उद्देशक:- ९ ४३७ अथ कार्म्मणशरीरप्रयोगबन्धमधिकृत्याह मू. (४२७) कम्मासरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! अट्ठविहे पन्नत्ते तंजहा-नाणावरनिज्जकम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे । नाणावरनिज्जकम्मासरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं ?, गोयमा ! नाणपडिणीययाए नाणनिण्हवणयाए नाणंतराएणं नाणप्पदोसेणं नाणच्चासादणाए नाणविसंवादणाजोगेणं नाणावरनिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नाणावर-निज्जकम्मासरीरप्पयोगबंधे दरिसणावरनिज्जकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा ! दंसणपडिणीययाए एवं जहा नाणावरनिज्जं नवरं दंसणनाम घेत्तव्वं जाव दंसणविसंवादणाजोगेणं दरिसणावरनिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं जावप्पओगबंधे। सायावेयनिज्जकम्मासरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं ?, गोयमा ! पाणाणुकंपयाए भूयाणुकंपयाए एवं जहा सत्तमसए दसमोद्देसए जाव अपरियावणयाए सायावेयनिञ्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं सायावेयनिकम्मा जाव बंधे । अस्सायावेयनिज्जपुच्छा, गोयमा ! परदुक्खणयाए परसोयणयाए जहा सत्तमसए दसमोद्देसए जाव परियावणयाए अस्सायावेयनिज्जकम्मा जाव पयोगबंधे । मोहनिज्जकम्मासरीरप्पयोगपुच्छा, गोयमा ! तिव्वकोहयाए तिव्वमाणयाए तिव्वमायाए तिव्वलोभाए तिव्वदंसणमोहनिजयाए तिव्वचरित्तमोहनिज्जयाए मोहनिज्जकम्मासरीरजावपयोगबंधे। नेरइयाउयकम्पासरीरप्पयोगबंधे णं भंते! पुच्छा, गोयमा ! महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं नेरइयाउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरइयाउयकम्मासरीर जाव पयोगबंधे । तिरिक्खजोनियाउयकम्मासरीरप्पओगपुच्छा, गोयमा ! माइल्लियाए नियडिल्लयाए अलियवयणेणं कूडलकूडमाणेणं तिरिक्खजोनियकम्मासरीरजावपयोगबंधे । मणुस्साउयकम्मासरीरपुच्छा, गोयमा ! पराइभद्दयाए पगइविणीययाए साणुक्कोसयाए अमच्छरियाए मणुस्साउयकम्मा जावपयोगबंधे । देवाउयकम्मासरीरपुच्छा, गोयमा ! सरागसंमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए देवाउयकम्मासरीर जावपयोगबंधे । सुभनाकम्मासरीरपुच्छा, गोयमा ! कायउज्जुययाए भावुञ्ज्ययाए भासुज्जुययाए अविसंवादजोगेणं सुभनामकम्मासरी रजावप्पयोगबंधे ॥ असुभनामकम्मासरीरपुच्छा, गोयमा ! कायअणुज्जुययाए भवअणुज्जुययाए भासअणुजुययाए विसंवायणायोगेणं असुभनामकम्माजाव पयोगबंधे । उच्चागोयकम्मासरीरपुच्छा, गोयमा ! जातिअमदेणं कुल अमदेणं बल अमदेणं रूव अमदेणं तव अमदेणं सुयअमदेणं लाभअमदेणं इस्सरियअमदेणं उच्चागोयकम्मासरीरजाव पयोगबंधे, नीयागोयकम्मासरीरपुच्छा, गोयमा ! जातिमदेणं कुलमदेणं बलमदेणं जाव इस्सरियमदेणं नीयागोयकम्मासरीरजावपयोगबंधे । Page #441 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/९/४२७ अंतराइयकम्मासरीरपुच्छा, गोयमा ! दानंतराएणं लाभंतराएणं भोगंतराएणं उवभोगंतरा - एणं वीरियंतराएणं अंतराइयकम्मासरीरप्पयोगनामाए कम्स्स उदएणं अंतराइयकम्मासरीरपयोगबंधे। ४३८ नाणावरनिज्जकम्मासरीरप्पयोगबंधे णं भंते! किं देसबंधे ?, गोयमा ! देसबंधेनो सव्वबंधे, एवं जाव अंतराइयकम्मा० । नाणावरनिज्जकम्मासरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ ?, गोयमा ! नाणा० दुविहे पन्नत्ते, तंजहा - अनाइए सपज्जवसिए अनाइए अपज्जवसिए वा एवं जहा तेयगस्स सचिट्ठणा तहेव एवं जाव अंतराइयकम्मस्स । नाणावरनिज्ज - कम्मासरीरप्पयोगबंधंतरे णं भंते! कालओ केवच्चिरं होइ ?, गोयमा ! अनाइयस्स एवं जहा तेयगसरीरस्स अंतरं तहेव एवं जाव अंतराइयस्स । एएसि णं भंते! जीवाणं नाणावरनिज्जस्स कम्मस्स देसबंधगाणं अबंधगाण य कयरे २ जाव अप्पा बहुगं जहा तेयगस्स, एवं आउयवज्जं जाव अंतराइयस्स । आउयस्स पुच्छा, गोयमा ! सव्वत्थोवा जीवा आउयस्स कम्मस्स देसबंधगा अबंधगा संखेज्जगुणा ५ । बृ. 'कम्मासरीरे' त्यादि, 'नाणपडिणीययाए 'त्ति ज्ञानस्य - श्रुतादेस्तदभेदात् ज्ञानवतां वा या प्रत्यनीकता - सामान्येन प्रतिकूलता सा तथा तया, 'माणनिण्हवणयाए 'त्ति ज्ञानस्य - श्रुतस्य श्रुतगुरूणां वा या निह्नवता - अपलपनं सा तथा तया । ‘नाणंतराएणं’ति ज्ञानस्य-श्रुतस्यान्तरायः तद्ग्रहणादौ विघ्नो यः स तथा तेन, 'नाणपओसेणं' ति ज्ञानेश्रुतादौ ज्ञानवत्सु वा यः प्रद्वेषः - अप्रीति तद्ग्रहणादौ विघ्नो यः स तथा तेन, 'नाणपओसेणं' ति ज्ञाने - श्रुतादी ज्ञानवत्सु वा यः प्रद्वेषः - अप्रीति स तथा तेन, 'नाणऽच्चासायणाए 'त्ति ज्ञानस्य ज्ञानिनां वा याऽत्याशातना - हीलना सा तथा तया । 'नाणविसंवायणाजोगेणं' ति ज्ञानस्य ज्ञानिनां वा विसंवादनयोगो-व्यभिचारदर्शनाय व्यापारो यः स तथा तेन, एतानि च बाह्यानि कारणानि ज्ञानावरणीयकार्म्मणशरीरबन्धे, अथाऽऽन्तरं कारणमाह- 'नाणावरनिज्ज' मित्यादि, ज्ञानावरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं यत्कार्म्मणशरीरप्रयोगनाम तत्तथा तस्य कर्म्मण उदयेनेति । 'दंसणपडिणीययाए 'त्ति इह दर्शनं चक्षुर्दर्शनादि, 'तिव्वदंसणमोहनिज्जयाए 'त्ति तीव्रमिध्यातत्वयेत्यर्थः । 'तिव्वचरित्तमोहनिज्जयाए 'त्ति कषायव्यतिरिक्तं नोकषायलक्षणमिह चारित्रमोहनीयं ग्राह्यं, तीव्रक्रोधतयेत्यादिना कषायचारित्रमोहनीयस्य प्रागुक्तत्वादिति । 'महारंभयाए'त्ति अपरिमितमकृष्याद्यारम्भतयेत्यर्थः, 'महारंभपरिग्गहयाए 'त्ति अपरिमाणपरिग्रहतया 'कुणिमाहारेणं'ति मासंभोजनेनेति 'माइल्लायए' त्ति परवञ्चनबुद्धिवत्तया ‘नियडिल्लायए’निकृति-वञ्चनार्थं चेष्टा मायाप्रच्छादनार्थं मायान्तरमित्येके अत्यादरकरणेन परवञ्चनमित्येतद्वत्तया, 'पगइभट्याए 'त्ति स्वभावतः पराननुतापितया 'साणक्कोसयाए 'ति सानुकम्पतया 'अमच्छरिययाए 'त्ति मत्सरिकः- परगुणानामसोढा तद्भावनिषेधोऽमत्सरिकता तया । 'सुभनामकम्मे' त्यादि, इह शुभनाम देवगत्यादिकं 'कायउज्जुयया 'त्ति कायर्जुकतया परावञ्चनपरकायचेष्टया ‘भावुज्जुययाए' त्ति भावर्जुकतया परावञ्चनपरमनःप्रवृत्येत्यर्थः, 'भासुज्जु Page #442 -------------------------------------------------------------------------- ________________ ४३९ शतकं-८, वर्गः-, उद्देशकः-९ ययाए'त्ति भाषर्जुकतया भाषाऽऽर्जवेनेत्यर्थः ‘अविसंवायणाजोगेणं'ति विसंवादनं-अन्यथाप्रतिपन्नस्यान्यथाकरणं तद्रूपो योगो-व्यापारस्तेन वा योगः-सम्बन्धो विसंवादनयोग्सन्निषेधादविसंवादनयोगस्तेन, इह च कायर्जुकतादित्रयं वर्तमानकालाश्रयं, अविसंवादनयोगस्त्वतीतवानलक्षणकालद्वयाश्रय इति । 'असुभनामकम्मे' त्यादि, इह चाशुभनाम नरकगत्यादिकम् । 'कम्मासरीरप्पयगवंधे णं'मित्यादि, कार्मणशरीरप्रयोगबन्धप्रकरणं तैजसशरीरप्रयोगवन्धप्रकरणवत्नेयं, यस्तु विशेषोऽसावुच्यते-‘सव्वत्थोवा आउयस्स कम्मस्स देसबंधग'त्ति, सर्वस्तोकत्वमेषामायुर्वन्धद्धायाः स्तोकत्वादवन्ध्धायास्तु बहुगणत्वात्, तदवन्धकाः सङ्ख्यातगुणाः, नन्वसङ्ख्यातगुणास्तदवन्धकाः कस्मान्नोक्ताः? तदवन्धाद्धाया असङ्ख्यातजीविताना-श्रित्यासवयातगुणत्वात, उच्यते, इदमनन्तकायिकानाश्रित्य सूत्रं, तत्रचानन्तकायिकाः सङ्ख्यात-जीविता एव, ते चायुष्कस्याबन्धकास्तद्देशबन्धकेभ्यः सङ्ख्यातगुणा एव भवन्ति । यद्यबन्धकाः सिद्धादयस्तन्मध्ये क्षिप्यन्ते तथाऽपि तेभ्य- सङ्ख्यातगुणा एव ते, सिद्धाद्यवन्धकानामनन्तानामप्यननन्तकायिकायुर्वन्धकापेक्षयाऽनन्तभागत्वादिति । ननु यदायुषोऽवन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् ?, उच्यते, न हि आयुःप्रकृतिरसती सतिर्निवध्यते औदारिकादिशरीरवदिति न सर्ववन्धसम्भव इति । प्रकारान्तरेणौदारिकादि चिन्तयन्नाह मू. (४२८) जस्सणं भंते ! ओरालियसरीरस्स सव्वबंधे से णं भंते ! वेउब्वियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, आहारगसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, तेयासरीरस्स किं बंधए अबंधए?, गोयमा ! बंधए नो अबंधए, जइबंधइ किं देसबंधए सव्वबंधए?, गोयमा! देसबंधए नो सव्वबंधए, कम्मासरीरस्स किं बंधए अबंधए?, जहेव तेयगस्स जाव देसबंधए नो सव्वबंधए। __जस्सणं भंते! ओरालियसररस्स देसबंधे से णं भंते! वेउब्वियसरीरस्स किंबंधए अबंधए गोयमा! नो बंधए अवंधए, एवं जहेव सव्वबंधेणं भनियंतहेव देसबंधणवि भानियबं जाव कम्मगस्सणं। जस्स णं भंते ! वेउब्वियसरीरस्स सव्वबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, आहारगसरीरस्स एवंचेव, तेयगस्स कम्मगस्स यजहेव ओरालिएणं समं भनियंतहेव भानियव्वं जाव देसबंधए नो सव्वबंधए। जस्स णं भंते ! वेउब्वियसरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, एवंजहा सव्वबंधेणं भनियंतहेव देसबंधेणविभानियव्वं जाव कम्मगस्स। जस्स णं भंते ! आहारगसरीरस्स सव्वबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, एवं वेउव्वियस्सवि, तेयाकम्माणं जहेव ओरालिएणं समं भनियंतहेव भानियव्वं । जस्सणं भंते! आहारगसरीरस्स देसबंधे सेणं भंते! ओरालियसरीर० एवं जहाआहार Page #443 -------------------------------------------------------------------------- ________________ ४४० भगवतीअङ्गसूत्रं ८/-/९/४२८ गसरीरस्स सव्वबंधेणं भनियंतहा देसबंधेणवि भानियव्वंजाव कम्मगस्स। जस्स णं भंते ! तेयासरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स किं बंधइ अबंधए गोयमा ! बंधए वा अबंधए वा, जइ बंधए किं देसबंधए सव्वबंधए?, गोयमा! देसबंधए वा सव्वबंधए वा, वेउब्वियसरीरस्स किं बंधए अबंधए? एवं चेव, एवं आहारगसरीरस्सवि, कम्मगसरीरस्स किं बंधए अबंधए ?, गोयमा ! बंधए नो अबंधए, जइ बंधए किं देसबंधए सव्वबंधए?, गोयमा! देसबंधए नो सव्वबंधए। ___जस्स णं भंते ! कम्मगसरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स जहा तेयगस्स वत्तव्वया भनिया तहा कम्मगस्सविभानियव्वाजावतेयासरीरस्स जावदेसबंधए नो सव्वबंधए वृ. 'जस्से' त्यादि, नोबंधएत्ति, नोकसमये औदारिकवैक्रियबोर्बन्धो विद्यतइतिकृत्वा नो बन्धक इति । एवमाहारकस्यापि । तैजसस्य पुनः सदैवाविरहितत्वाद्वन्धको देशबन्धकेन, सर्वबन्थस्तु नास्त्येवतस्येति।एवं कार्मणशरीरस्यापि वाच्यमिति । एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थः अनन्तरं दण्डक उक्तोऽथौदारिकस्यैव देशबन्धकमाश्रित्यान्यमाह 'जस्सण मित्यादि, अथ वैक्रियस्य सर्ववन्धमाश्रित्य शेषाणांबन्धचिन्तार्थोऽन्यो दण्डकः, तत्रच 'तेयगस्स कम्मगस्सजहेवे'त्यादि, यथौदारिकशरीरसर्वबन्धकस्यतैजसकार्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीरसर्वबन्धकस्यापि तयोर्देशन्धकत्वं वाच्यमिति भावः । वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदण्डको देशबन्धदण्डकश्च सुगम एव । तैजसदेशबन्धकदण्डकेतु 'बंधए वा अबंधएव'त्ति तैजसदेशबन्धक औदारिकशरीरस्य बन्धको वा स्यादबन्धको वा, तत्र विग्रहे वर्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्रप्राप्तिप्रथमसमयेसर्वबन्धक द्वितीयादौतुदेशबन्धक इति, एवंकार्मणशरीरदेशबन्धकदण्डकेऽपि वाच्यमिति। अथौदारिकादिशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह मू. (४२९) एएसिणंभंते! सव्वजीवाणंओरालियवेउब्वियआहारगतेयाकम्मासरीरगाणं देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा १ तस्स चेव देसबंधगा संखेज्जगुणा २ वेउब्वियसरीरस्स सव्वबंधगा असंखेजगुणा ३ तस्स चेव देसबंधगा असंखेजगुणा ४ तेयाकम्मगाणं दुण्हवि तुल्ला अबंधगा अनंतगुणा ५। -ओरालियसरीरस्स सव्वबंधगा अनंतगुणा ६ तस्स चेव अबंधगा विसेसाहिया ७ तस्स चेव देसबंधगा असंखेजगुणा ८ तेयाकम्मगाणं देसबंधगा विसेसाहिया ९ वेउव्वियसरीरस्स अबंधगा विसेसाहिया १० आहारगसरीरस्स अबंधगा विसेसाहिया ११। सेवं भंते ! २। वृ. “एएसी'त्यादि, तत्र सर्वस्तोका आहारकशरीरस्य सर्वबन्धकाः यस्मात्ते चतुर्दशपूर्वधरास्तथाविघप्रयोजनवन्त एव भवन्ति, सर्वबन्धकालश्च समयमेवेति, तस्यैवच देशबन्धकाः सङ्खयेयगुणाः, देशबन्धकालस्य बहुत्वात्, वैक्रियशरीरस्य सर्वबन्धका असङ्घख्येगुणा-, तेषां तेभ्योऽ सङ्ख्यातगुणत्वात्, तस्यैवच देशबन्धका असङ्घययगुणाः, सर्वबन्धाद्धापेक्षयादेशबन्धाद्धाया असङ्ख्यातगुणत्वात्, अथवा सर्वबन्धकाः प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च पूर्वप्रतिपन्नानां बहुत्वात् । Page #444 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-९ ४४१ वैक्रियसर्वबन्धकेभ्योदेशबन्धका असङ्ख्ययगुणाः, तैजसकार्मणयोरबन्धका अनन्तगुणाः, यस्मात्ते सिद्धास्तेच वैक्रियदेशबन्धकेभ्योऽनन्तगुणा एव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगुणत्वादिति, औदारिकशरीरस्य सर्वबन्धका अनन्तगुणास्ते च वनस्पतिप्रभृतीन् प्रतीत्य प्रत्येतव्याः, तस्यैव चाबन्धका विशेषाधिकाः, एते हि विग्रहगतिकाः सिद्धादयश्च भवन्ति, तत्र च सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाश्च वक्ष्यमाणन्यायेन सर्वबन्धकेभ्यो बहुतरा इति तेभ्यस्तदबन्धका विशेषाधिका इति। तस्यैव चौदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विग्रहाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात्, तेजसकार्मणयोर्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तैजसकार्मणयोर्देशबन्धका भवन्ति, तत्रच ये विग्रहगतिकाऔदारिकसर्वबन्धका वैक्रियादिबन्धकाश्च ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिका इति, वैक्रियशरीरस्याबन्धका विशेषाधिकाः, यस्माद्वैक्रियस्य बन्धकाः प्रायो देवनारका एव शेषास्तु तदबन्धकाः सिद्धाश्च, तत्र च सिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यन्ते इति ते विशेषाधिका उक्ताः। __आहारकशरीरस्याबन्धका विशेषाधिका यस्मान्मनुष्याणामेवाहारकशरीरं वैक्रियं तु तदन्येषामपि, तोत वैक्रियबन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियाबन्धकेभ्य आहारकाबन्धका विशेषाधिका इति। -इहाल्पबहुत्वाधिकारे वृद्धा गाथा एवं प्रपञ्चितवन्तः॥१॥ ओरालसव्वबंधा थोवा अब्बंधया विसेसहिया । तत्तो य देसबंधा असंखगुनिया कहं नेया ।। ॥२॥ पढमंमि सव्वबंधो समए सेसेसु देसबंधो उ । सिद्धाईण अबंधो विग्गहगइयाण य जियाणं ॥ ॥३॥ इह पुण विग्गहिए च्चिय पडुच्च भनिया अबंधगा अहिया । सिद्धा अनंतभागंमि सव्वबन्धाणवि भवन्ति ।। ॥४॥ उजुयाय एगवंका एगवंका दुहओवंका गई भवे तिविहा। पढमाइ सव्वबंधा सव्वे बीयाइ अद्धंतु॥ ॥५॥ तइयाइ तइयभंगो लब्भइ जीवाण सव्वबंधाणं । इति तिन्नि सव्वबंधा रासी तिनेवय अबंधा ।। ॥६॥ रासिप्पमाणओ ते तुल्लाऽबंधा य सव्वबंधा य । संखापमाणओ पुण अबंधगा पुण जहब्भहिया ।। ॥७॥ जे एगसमइया ते एगनिगोदंभि छद्दिसिं एंति । दुसमइया तिपयरिया तिसमईया सेसलोगाओ ।। ॥८॥ तिरियाययं चउद्दिसि पयरमसंखप्पएसबाहल्लं । उड़ेपुव्वावरदाहिणुत्तरायया य दो पयरा ।। ॥९॥ जे तिपयरिया ते छद्दिसिएहितो भवंतऽसंखगुणा । सेसावि असंखगुणा खेत्तासंखेज्जगुनियत्ता। Page #445 -------------------------------------------------------------------------- ________________ ४४२ 119011 1199 11 ॥ १२ ॥ ॥१३॥ 1198 11 ॥ १५ ॥ ॥१६॥ ॥१७॥ 119211 ॥१९॥ ॥२०॥ ॥ २१ ॥ ॥२२॥ ॥२३॥ 1138 11 ॥२५॥ ॥२६॥ भगवती अङ्गसूत्रं ८/-/९/४२९ एवं विसेस अहिया अबंधया सव्वबंधएहिं तो । तिसमइयविग्गहं पुण पडुच्च सुत्तं इमं होइ ॥ चउसमयविग्गहं पुण संखेज्जगुणा अबंधगा होंति । एएसिं निदरिसणं ठवणारासीहिं वोच्छामि ।। पढमो होइ सहस्सं दुसभइया दोवि लक्खमेक्वेक्कं । तिसमइया पुण तिन्निवि रासी कोडी भवेक्वेक्का ॥ एसिं हसंभवमत्थोवणयं करेज्ज रासीणं । तो असंखगुनिया वोच्छं जह देसबंधा से ॥ एगो असंखभागो वट्ट उववट्टणोववायम्मि । एगनिगोए निच्चं एवं सेसेसुवि स एव ॥ अंतोमुहुत्तमेत्ता ठिई निगोयाण जं विनिद्दिट्ठा । पल्लवंति निगोया तम्हा अंतोमुहुत्तेणं ॥ तेसिं ठितिसमयाणं विग्गहसमया हवंति जइभागे । एवतिभागे सव्वे विग्गहिया सेसजीवाणं ॥ सव्वेविय विग्गहिया सेसाणं जं असंखभागंमि । संखगुणा देसवंधयाऽबंधएहिंतो ।। वे उव्विय आहारगतेयाकम्माई पढियसिद्धाई । तहवि विसेसो जो जत्थ तत्थ तं तं भणीहामि ॥ वे उव्वियसव्वबंधा थोवा जे पढमसमयदेवाई | तस्सेव देसबंधा असंखगुनिया कहं के वा ॥ तेसिं चिय जे सेसा ते सव्वे सव्वबंधए मोत्तुं । होति अबंधाणंता तव्वज्जा सेसजीवा जे ॥ आहारसव्वबंधा थोवा दो तिन्नि पंच वा इस वा । संजगुणा देते ते हुत्तं सहस्साणं ॥ तव्वज्जा सव्वजिया अबंधया ते हवंतऽनंतगुणा । धोवा अबन्धया तेयगस्स संसारमुक्का जे ॥ सेसा य देसबंधा तव्वज्जा ते हंवतऽणंतगुणा । एवं कम्मगभेयावि नवरि नाणत्तमाउम्मि ॥ धोवा आउयबंधा संखेज्जगुणा अबंधया होंति । तेयाकम्माणं सव्वबंधगा नत्थऽणाइत्ता ॥ अस्संखेज्जगुणा आउगस्स किमबंधगा न भन्नंति । जम्हा असंखभागो उव्वट्टइ एगसमएणं ॥ भन्नइ एगसमइओ कालो उव्वट्टणाइ जीवाणं । बंधणकालो पुण आउगस्स अंतोमुहुत्तो उ ॥ Page #446 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-९ ४४३ ॥२७॥ जीवा ठिईकाले आउयबंधद्धमाइए लद्धं । एवइभागे आउस्स बंधया सेसजीवाणं ।। ॥२८॥ जं संखेजतिभागो ठिइकालस्साउबंधकालो उ । तम्हाऽसंखगुणा से अबंधया बंधएहिंतो॥ ॥२९॥ संजोगप्पबहुयं आहारगसव्वबंधगा थोवा । तस्सेव देसबंधा संखगुणा ते य पुव्युत्ता॥ ॥३०॥ तत्तो वेउव्वियसव्वबंधगा दरिसिया असंखगुणा । जमसंखा देवाई उववजंतेगसमएणं ।। ॥३१॥ तस्सेव देसबंधा असंखगुनिया हवंति पुव्वुत्ता । तेयगकम्माबंधा अनंतगुनिया य ते सिद्धा । ॥३२॥ तत्तो उ अनंतगुणा ओरालियसव्वबंधगा होति । तस्सेव ततोऽबंधा य देसबंधा य पुवुत्ता ।। ॥३३॥ तत्तो तेयगकम्माणं देसबंधा भवे विसेसहिया । तेचेवोरालियदेसबंधगा होंतिमे वऽन्ने ।। ॥३४॥ जे तस्स सव्वंबंधा अबंधगजे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सव्वसंसारी ॥ ॥३५॥ वेउब्वियस्स तत्तो अबंधगा साहिय विसेसेणं । तेचेव य नेरइयाइविरहिया सिद्धसंजुत्ता। ॥३६॥ आहारगस्स तत्तो अबंधगा साहिया विसेसेणं । ते पुण के ? सव्वजीवा आहारगलद्धिए मोत्तुं ॥ इहौदारिकसर्वबन्धादीनामल्पत्वादिभावना)सर्वबन्धादिस्वरूपंतावदुच्यते-इह ऋजुगत्या विग्रहगत्या चोत्पद्यमानानां जीवानामुत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति, द्वितीयानि तुदेशबन्धः, सिद्धादीनामित्यत्रादिशब्दाद्वैक्रियादिबन्धकानांचजीवानामौदारिकस्यावन्द इह च सिद्धादीनामबन्धकत्वेऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्वैग्रहिकानेव प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषाधिका उक्ता इति ।। १-२॥ एतदेवाह-साधारणेष्वपि सर्वबन्धभावात्सर्वबन्धकाः सिद्धेभ्योऽनन्तगुणाः, यत एवंततः सिद्धास्तेषामनन्तभागेवर्तन्ते, यदि च सिद्धाअपितेषामनन्तभागेवर्तन्तेतदा सुतरांवैक्रियबन्धकादय इति प्रतीयन्त, एव ततश्च तान् विहायैव सिद्धपदमेवाधीतमिति ॥३॥ ___ अथ सर्वबन्धकानामबन्धकानां च समताभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्शयितुमाह-ऋज्वायतायां गतौ सर्वबन्धका एवाद्यसमये भवन्त्येवमेकस्तेषां राशिः, एकवक्रया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धका द्वितीये तु सर्वबन्धका इत्येवं तेषां द्वितीयो राशि, स चैकवक्राभिधानद्वितीयगत्योत्पद्यमानानामर्द्धभूतो भवतीति, द्विवक्रया गत्या ये पुनरुत्पद्यन्तेते आधे समयद्वयेऽबन्धकास्तृतीयेतुसर्वबन्धकाः, अयंच सर्वबन्धकानां तृतीयो राशिः, सच द्विवक्राभिधानतृतीयगत्योत्पद्यमानानांत्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य, Page #447 -------------------------------------------------------------------------- ________________ ४४४ भगवतीअङ्गसूत्रं ८/-/९/४२९ एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव चाबन्धकानां, समयभेदेन राशिभेदादिति, एवंचते राशिप्रमाण-तस्तुल्य यद्यपि भवन्ति तथाऽपि सङ्ख्यातप्रमाणतोऽधिका अबन्धका भवन्ति ।। ४-५-६॥ तेचैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदे-साधारणशरीरे लोकमध्यस्थितेषड्भ्यो दिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति,येपनुर्द्विसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः तेत्रिप्रतरिकाः-प्रतरत्रयादागच्छन्ति, विदिशोवक्रेणाऽऽगमनात्, प्रतरश्चवक्ष्यमाणस्वरूप, येपुनस्त्रिसमयिकाः-समयत्रयेण वक्रद्वयेनचोत्पद्यमानकस्ते शेषलोकात्प्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥ प्रतरप्ररूपणायाह-लोकमध्यगतैकनिगोदमधिकृत्यतिर्यगायतश्चतसृषुदिक्षुप्रतरःकल्प्यते, असङ्खयेयप्रदेशबाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहल्यइत्यर्थःतन्मात्रबाहल्यावेव 'उद्दे'ति ऊ धोलोकान्तगतौ पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ॥ ८॥ अथाधिकृतमल्पबहुत्वमुच्यते-ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षदिग्भ्यः-ऋजुगत्या षड्भ्यो दिग्भ्यः सकाशाद्भवन्त्यसङ्ख्येयगुणाः, शेषाअपितेत्रिसमयिकाः शेषोलाकादागतास्तेऽप्यसख्येयगुणा भवन्ति, कुतः ?, क्षेत्रामङ्ख्यगनितत्वाद्, यतः षडदिक्क्षेत्रात्रिप्रतरमसङ्खयेयगुणं ततोऽपि शेषलोक इति ॥९॥ ततः किम् ? इत्याह-वक्रद्वयमाश्रित्येदं सूत्रमित्यर्थः ॥१०॥ प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिसहंपरिकल्पितं, क्षेत्रस्याल्पत्वात्, द्विसमयोत्पन्नानां द्वौ राशी, एकोऽवन्धकानामन्यः सर्वबन्धकानां, तौ च प्रत्येकंलक्षमानौ, तत्क्षेत्रस्य बहुतरत्वात्, ये पुनस्त्रिभिःसमयैरुत्पद्यन्ते तेषांत्रयोराशयः, तत्र चाद्ययोः समययोरबन्धकौ द्वौराशी तृतीयस्तु सर्वबन्धको राशिः,तेचत्रयोऽपि प्रत्येकं कोटीमानास्तक्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षंकोटीचेत्येवंसर्वस्तोकाः, अबन्धकास्तुलक्षंकोटीद्वयंचेत्येवं विशेषाधिकास्त इति ॥१२॥ अनेन च गाथाद्वयेनोद्वर्तनाभणनाद्विग्रह समय सम्भवः, अन्तर्मुहूत्तन्तेि परिवर्तनाभणनाच्चनिगोद-स्थितिसमयमानमुक्तं, ततश्च अयमर्थः-॥१३-१४॥ तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे वैक्रियस्य देशबन्धका भवन्ति, तत्र च सर्वबन्धकान् मुक्त्वेलेन कथमित्यस्य निर्वचनमुक्तं, ये शेषा इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्यानन्ता भवन्ति, तेच के?,ते तद्वर्जा-वैक्रियसर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ॥२१॥ 'तद्वर्जा' आहारकबन्धवर्जा सर्वजीवा अबन्धका इत्याहारकाबन्धस्वरूपमुक्तं, ते च पूर्वेभ्योऽनन्तगुणा भवन्ति ।। २२-२४ ।। सङ्ख्यातगुणा आयुष्काबन्धका इति यदुक्तं तत्र प्रश्नयनाह-एकोऽसङ्खयभागो निगोदजीवानांसर्वदोद्वर्तते, सच बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात्, तेभ्यश्चयेशेषास्तेऽबद्धायुषः, ते च तदपेक्षयाऽसङ्ख्यातगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति ॥२५ अत्रोच्यते, निगोदजीवभवकालपेक्षयातेषामायुर्बन्धकालः सङ्ख्यातभागवृत्तिरित्यबन्धकाः Page #448 -------------------------------------------------------------------------- ________________ ४४५ शतकं-८, वर्गः-, उद्देशकः-९ सङ्ख्यातगुणा एव । एतदेवभाव्यते-निगोदजीवानां स्थितिकालोऽन्तर्मुहूर्तमानः, सच कल्पनया समयलक्षं, तत्र 'आयुर्बन्धाद्धया' आयुर्बन्धकालेनान्तर्मुहूर्तमानेनैव कल्पनया समयसहस्रलक्षणेन भाजिते सति यल्लब्धं कल्पनया शतरूपं एतावति भागे वर्तन्ते आयुर्बन्धकाः ‘सेसजीवाणं'ति शेषजीवानंतदबन्धकानामित्यर्थः, तत्र किल लक्षापेक्षयाशतं सङ्घयेयतमो भागोऽतोबन्धकेभ्योऽन्धकाः सङ्घयेयगुणा भवन्तीति ।।२६-२७॥ एतदेव भाव्यते ।।२८॥ समाप्तोऽयं बन्धः॥ शतकं-८ उद्देशकः-९ समाप्त -शतकं-८ उद्देशकः-१०:वृ.अनन्तरोद्देशके बन्धादयोऽर्था उक्ताः, तांश्च श्रुतशीलसंपन्नाः पुरुषा विचारयन्तीति श्रुतादिसंपन्नपुरुषप्रभृतिपदार्थःविचारणार्थो दशम उद्देशकः, तस्य चेदमादिसूत्रम् मू. (४३०) रायगिहे नगरे जाव एवं वयासी-अन्नउत्थियाणं भंते ! एव माइक्खंति जाव एवं परूवेति-एवंखलु सील सेयं १ सुयं सेयं २ सुयं सेयं ३ सील सेयं ४, से कहमेयंभंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंतिजावजे ते एवमाहंसुमिच्छा ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि । एवं खलु मए चत्तारि पुरिसजाया पन्नत्ता, तंजहा-सीलसंपन्ने नामं एगे नो सुयसंपन्ने १ सुयसंपन्ने नामं एगे नो सीलसंपन्ने २ एगे सीलसंपन्नेवि सुयसंपन्नेवि ३ एगे नो सीलसंपन्ने नो सुयसंपन्ने ४ । तत्थ णंजे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुयवं, उवरए अविनायधम्मे, एस णं गोयमा! मए पुरिसे देसाराहए पन्नत्ते । तत्थ णंजे से दोच्चे पुरिसजाए सेणं पुरिसे असीलवंसुयवं, अनुवरए विनायधम्मे, एसणं गोयमा! मए पुरिसे देसविराहए पन्नते। तत्थ णं जे से तच्चे पुरिसजाए से णं पुरिसे सीलवं सुयवं, उवरए विनायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वाराहए पन्नत्ते।। तत्थणंजे से चउत्थे पुरिसजाए सेणंपुरिसे असीलवं असुतवं, अनुवरए अविन्नायधम्मे, एसणं गोयमा ? मए पुरिसे सव्वविराहए पन्नत्ते । वृ. 'रायगिहे' इत्यादि, तत्रच एवं खलु सील सेयं १ सुयं सेयं २ सुयंसेयं ३ सील सेयं४' इत्येतस्य चूर्ण्यनुसारेणव्याख्या-‘एवं' लोकसिद्धन्यायेन 'खलु निश्चयेन इहान्ययूथिकाः केचित् क्रियामात्रादेवामीष्टार्थःसिद्धिमिच्छन्ति न च किञ्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात्, घटादिकरणप्रवृत्तावाकाशादिपदार्थःवत्, पठयते च॥१॥ “क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥" ॥१॥ तथा-“जहा खरो चंदणभारवाही, भारस्स भागी न हुचंदणस्स । एवं खुनाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए॥" अतस्तेप्ररूपयन्ति-शीलं श्रेयः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेयः Page #449 -------------------------------------------------------------------------- ________________ ४४६ भगवतीअङ्गसूत्रं ८/-/१०/४३० अतिशयेन प्रशस्यं श्लाध्यं पुरुषार्थःसाधकत्वात्, श्रेयं वा-समाश्रयणीयं पुरुषार्थःविशेषार्थिःना, अन्ये तु ज्ञानादेवेष्टार्थःसिद्धिमिच्छन्ति न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्धयदर्शनात्, अधीयते च॥१॥ "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात् ॥" ॥१॥ तथा-पढमं नाणं तओ दया, एवं चिठ्ठइ सव्वसंजए। अन्नाणी किं काही किंवा नाही छेयपावयं ॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थःसिद्धिहेतुत्वात्नतु शीलमिति, अन्येतुज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेदोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च॥१॥ “किञ्चिद्वेदमयं पात्रं, किञ्चित्पात्रं तपोमयम् । ___ आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येकं पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते-शीलं श्रेयस्तावन्मुख्यवृत्या तथा श्रुतं श्रेयः-श्रुतमपि श्रेयो गौणवृत्या तदुपकारित्वादित्यर्थः इत्येकीयं मतं, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्या तदुपकारित्वादित्यर्थः, अयं चार्थः इह सूत्रे काकुपाठाल्लभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वं,पूर्वोक्तपक्षत्रयस्यापिफलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात्, आह च॥१॥ ___ “नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हंपि समाओगे मोक्खो जिनसासणे भनिओ।" -तपःसंयमौ च शीलमेव, तथा॥१॥ “संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविठ्ठा ।" इति, द्वितीयव्याख्यानपक्षेऽपि मिथ्यात्वं, संयोगतः फलसिद्धेईष्टत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनर्गौतम ! एवमाख्यामि यावारूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः, अथ कस्मादेवं?, अत्रोच्यते ‘एवं'मित्यादि, एवं वक्ष्यमाणन्यायेन-'पुरिसजाय'त्ति पुरुषप्रकाराः 'सीलवंअसुयवं'ति कोऽर्थः ?, ‘उवरए अविनायधम्मे'त्ति 'उपरतः' निवृत्तः स्ववुद्धया पापात् ‘अविज्ञातधर्मा' भावतोऽ-नधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्थानिश्चिततपश्चरणनिरतोऽगीतार्थः इत्यन्ये, 'देसारा-हए'त्तिदेश-स्तोकमंशंमोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् क्रियापरत्वाच्चेति, 'असीलवं सुयवं'ति, कोऽर्थः ? -'अणुवरए विनायधम्मे'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्य-ग्दृष्टिरितिभावः। 'देसविराहए'त्ति देशं-स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपंचारित्रं Page #450 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१० ४४७ विराघयतीत्यर्थः,प्राप्तस्य तस्यापालनादप्राप्तेर्वा, 'सव्वाराहए'त्तिस-त्रिप्रकारमपिमोक्षमार्गमाराधयतीत्यर्थः, श्रुतशब्देन ज्ञानदर्शनयोः सगृहीतत्वात्, न हि मिथ्याष्टिर्विज्ञातधर्मा तत्त्वतो भवतीति, एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति ‘सव्वाराहए'त्युक्तम् । अथाराधनामेव भेदत आह मू. (४३१) कतिविहा णं भंते ! आराहणा पन्नत्ता ?, गोयमा ! तिविहा आराहणा पन्नत्ता, तंजहा-नाणाराहणा दंसणाराहणा चरित्ताराहणा। नाणाराहणाणंभंते! कतिविहा पन्नत्ता?, गोयमा! तिविहा पन्नत्ता, तंजहा-उक्कोसिया मज्झिमा जहन्ना । दसणाराहणा णं भंते !०, एवं चेव तिविहावि । एवं चरित्ताराहणावि॥ जस्स णं भंते ! उक्कोसिया नाणाराहणा तस्स उक्कोसिया दंसणाराहणा जस्स उक्कोसिया दसणाराहणा तस्स उक्कोसिया नाणाराहणा?, गोयमा ! जस्स उक्कोसिया नाणाराहणा तस्स दसणाराहणा उक्कोसिया वा अजहन्नउक्कोसिया वा, जस्स पुण उक्कोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहन्ना वा अजहन्नमनुक्कोसा वा।। जस्स णं भंते ! उक्कोसिया नाणाराहणा तस्स उक्कोसिया चरित्ताराहणा जस्सुक्कोसिया चरित्ताराहणा तस्सुक्कोसिया नाणाराहणा, जहा उक्कोसिया नाणाराहणा यदंसणाराहणायभनिया तहा उक्कोसिया नाणाराहणा य चरित्ताराहणा य भानियव्वा । जस्स णं भंते ! उक्कोसिया दंसणाराहणा तस्सुक्कोसिया चरित्ताराहणा जस्सुक्कोसिया चरित्ताराहणा तस्सुक्कोसिया सणाराहणा?, गोयमा ! जस्स उक्कोसिया दंसणाराहणा तस्स चरित्ताराहणा उक्कोसा वा जहन्ना वा अजहन्नमणुक्कोसा वा जस्स पुण उक्कोसिया चरित्ताराहणा तस्स दंसणाराहणा नियमा उक्कोसा। उक्कोसियं णं भंते ! नाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिझंति जाव अंतं करेंति?, गोयमा! अत्थेगइए तेणेव भवग्गहरीणं सिझंति जाव अंतं करेंति अत्थेगतिए दोघेणं भवग्गहणेणं सिझंति जाव अंतं करेंति. अत्थेगतिए कप्पोवएसु वा कप्पातीएसु वा उववजंति, उक्कोसियं णं भंते ! दंसणाराहणं अराहेत्ता कतिहिं भवग्गहणेहिं एवं चेव, उक्कोसियन्नं भंते ! चरित्ताराहणं आराहेत्ता, एवं चेव, नवरं अत्थेगतिए कप्पातीयएसु उववजंति । __ मन्झिमियं णं भंते ! नाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिझंति जाव अंतं करेंति?, गोयमा! अत्थेगतिए दोच्चेणं भवग्गहणेणं सिज्झइ जाव अंतं करेंति तच्चं पुणभवग्गहणं नाइक्कमइ, मज्झमियंणंभंते! दंसणाराहणं आराहेत्ता एवं चेव, एवं मज्झिमियंचरित्ताराहणंपि। जहन्नियन्नंभंते ! नाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिझंति जाव अंतं करेंति गोयमा! अत्थेगतिए तच्चेणं भवग्गहणेणं सिज्झइजाव अंतं करेइ सत्तट्ठभवग्गहणाइंपुण नाइक्कमइ ॥ एवं दंसणाराहणंपि, एवं चरित्ताराहणंपि । वृ. 'ऋतिविहा ण'मित्यादि, ‘आराहण'त्ति आराधना-निरतिचारतयाऽनुपालना, तत्र ज्ञानंपञ्चप्रा२९ श्रुतंवा तस्याराधना-कालाधुपचारकरणं दर्शन-सम्यक्त्वंतरयाराधना-निरशङ्कितयादितजारानुपालनं चारित्रं-सामाचिकादि तदाराधना-निरतिचारता, 'उक्कोसिय'त्ति उत्कर्षा ज्ञानाराधना वानल्यानुष्टानेषु प्रकृष्टप्रयत्नता 'मज्झिम'त्ति तेष्वेव मध्यमप्रयत्नता 'जहन्न'त्ति तज्वेवाल्पतमापचनता। Page #451 -------------------------------------------------------------------------- ________________ ४४८ भगवतीअङ्गसूत्रं ८/-/१०/४३१ एवं दर्शनाराधना चारित्राराधना चेति। अथोक्ताऽऽराधनाभेदानामेव परस्परोपनिबन्धमभिधातुमाह-'जस्स ण'मित्यादि, 'अजहन्नुक्कोसा वत्तिजघन्याचासौ उत्रक्षाच-उत्कृष्टाजघन्योत्कर्षातन्निषेधादजघन्योत्कर्षामध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो हि आधे द्वे दर्शनाराधने भवतो न पुनस्तृतीया, तथास्वभावत्वात्तस्येति। _ 'जस्स पुणे' त्यादि उत्कृष्टदर्शनाराधनावतो हि ज्ञानं प्रति त्रिप्रकारस्यापि प्रयत्नस्य सम्भवोऽस्तीति त्रिप्रकाराऽपि तदाराधना भजनया भवतीति। उत्कृष्टज्ञानचारित्राराधनासंयोगसूत्रे तूत्तरं-यस्योत्कृष्टा ज्ञानाराधनातस्यचारित्राराधना उत्कृष्टा मध्यमावास्यात्, उत्कृष्टज्ञानाराघनावतो हिचारित्रप्रति नाल्पतमप्रयत्नता स्यात्तत्स्वभावात्तस्येति, उत्कृष्टदर्शनचारित्राराघनासंयोगसूत्रे तूत्तरं-'जस्स उक्कोसिया दंसणाराहणा'इत्यादि, यस्योत्कृष्टा दर्शनाराधना तस्य चारित्राधना त्रिविधाऽपि भजनया स्यात्, उत्कृष्टदर्शनाराधनावतो हि चारित्रं प्रति प्रयलस्य त्रिविधस्याप्यविरुद्धत्वादिति। उत्कृष्टायांतुचारित्राराधनायामुत्कृष्टैवदर्शनाराधना, प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगतत्वादिति॥अथाराधनाभेदानां फलप्रदर्शनायाह-'उक्कोसियंण मित्यादि, 'तेणेव भवग्ग-हणेणं सिज्झइ'त्ति उत्कृष्टां ज्ञानाराधनामाराध्य तेनैव भवग्रहणेन सिद्धयति, उत्कृष्टचारित्राराधनायाः सद्भावे, 'कप्पोवएसुव'त्ति 'कल्पोपगेषु' सौधर्मादिदेवलोकोपगेषुदेवेषुमध्ये उपपद्यते, मध्यमचारित्राराघनासद्भावे, “कप्पातीएसु वत्ति ग्रैवेयकादिदेवेषूत्पद्यते, मध्यमोत्कृष्टचारित्राराघनासद्भावे इति, तथा "उक्कोसियं णं भंते ! दंसणाराहण'मित्यादि, ‘एवं चेव'त्ति करणात् 'तेणेव भवग्गहणेणं सिज्झइ'इत्यादिदृश्य, तद्भवसिड्यादिचतस्यांस्यात्, चारित्राराधनायास्तत्रोत्कृष्टायामध्यमायाश्वोक्तत्वादिति, तथा 'उक्कोसियंणं भंते ! चारित्ताराहण'मित्यादौ ‘एवं चेव'त्ति करणात् 'तेणेव भवग्गहणेण मित्यादि दृश्य, केवलं तत्र ‘अत्यंगइएकप्पोवगेसु वे'त्यभिहितमिह तु तन्न वाच्यं उत्कृष्ट चारित्राराधनावतःसौधर्मादि कल्पेष्वगमनाद्वाच्यं पुनः अत्थेगइए कप्पातीएसु उववज्जइ'त्ति सिद्धिगमनाभावे तस्यानुत्तरसुरेषु गमनात्, एतदेव दर्शयतोक्तं 'नवर'मित्यादि। मध्यमज्ञानाराघनासूत्रे मध्यमत्वंज्ञानाराघनाया अधिकृतभवएव निर्वाणाभावात्, भावे पुनरुत्कृष्टत्वमवश्यम्भावीत्यवसेयं, निर्वाणान्यथाऽनुपपत्तेरिति, 'दोच्चेणं ति अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन ‘तच्चं पुण भवग्गहणं'ति अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणं, एताश्च चारित्राराघनासंवलिता ज्ञानाधाराधना इह विवक्षिताः। कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति ‘सत्तट्ठभवग्गहणाइंपुण नाइक्कमइत्ति, यतश्चारित्राराधनायाएवेदं फलमुक्तं, यदाह-"अट्ठभवाउचरित्तेत्ति श्रुतसम्यक्त्वदेश-विरतिभवास्त्वसङ्खयेया उक्ताः, ततश्चरणाराधनारहिता ज्ञानदर्शनाराधना असङ्खयेयभविका अपि भवन्ति नत्वष्टभविका एवेति ॥ अनन्तरंजीवपरिणाम उक्तोऽथ पुद्गलपरिणामाभिधानायाहमू. (४३२) कतिविहे णं भंते ! पोग्गलपरिणामे पन्नत्ते?, गोयमा ! पंचविहे पोग्गल Page #452 -------------------------------------------------------------------------- ________________ ४४९ शतकं-८, वर्ग:-, उद्देशकः-१० परिणामे पन्नते, तंजहा-वनपरिणामे १ गंधप० २ रसप०३ फासप०४ संठाणप० ५। वनपरिणामे णं कइविहे पन्नते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-कालवन्नरिणामे जाव सुकिल्लवनपरिणामे। एएणंअभिलावेणंगंधपरिणामे दुविहे रसपणामपंचविहे फासपरिणामे अट्ठविहे, संठाणप० भंते ! कइविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे॥ वृ-'कइविहेण मित्यादि, वनपरिणामे'त्ति यत्पुद्गलो वर्णान्तरत्यागाद्वर्णान्तरं यात्यसौ वर्णपरिणामइति, एवमन्यत्रापि, 'परिमंडलसंठाणपरिणामेत्तिइह परिमण्डलसंस्थानं वलयाकारं, यावत्करणाच्च ‘वट्टसंठाणपरिणामे तंससंठाणपरिणामे चउरंससंठाणपरिणामे'त्ति दृश्यम् । पुद्गलाधिकारादिदमाह मू. (४३३) एगे भंते ! पोग्गलत्थिकायपएसे किं दव्वं १ दव्वदेसे २ दव्वाइ ३ दव्वदेसा ४ उदाहु दव्वं च दव्वदेसे य ५ उदाहु दव्वं च दव्वदेसा य ६ उदाहु दव्वाइ चदव्वदेसे य७ उदाहु दव्वाइंच दव्वदेसाय ८?, गोयमा! सियदव्वं सिय दव्वदेसे नोदव्वाईनो दव्वदेसा नो दव्वंच दव्वदेसे य जाव नो दव्वाइंच दव्वदेसा य। दो भंते ! पोग्गलत्थिकायपएसा किं दव्वं दव्वदेसे पुच्छा तहेव, गोयमा ! सिय दव्वं १ सिय दव्वदेसे २ सिय दव्वाइं ३ सिय दव्वदेसा ४ सिय दव्वं च दव्वदेसे य ५ नो दव्वं च दव्वदेसा य ६ सेसा पडिसेहेयव्या। तिन्निभंते ! पोग्गलस्थिकायपएसा किं दव्वं दव्वदेसे०? पुच्छा, गोयमा! सिय दव्वं १ सिय दव्वदेसे २ एवं सत्त भंगा भाणियव्वा, जाव सिय दव्वाइंच दव्वदेसे य नो दव्वदेसाय। चत्तारि भंते ! पोग्गलस्थिकायपएसा किं दव्वं? पुच्छा, गोयमा ! सिय दव्वं १ सिय दव्वदेसे २ अट्ठवि भंगा भाणियव्वा जाव सिय दव्वाइंच दव्वदेसा य ८। जहि चत्तारि भणियाएवंपंचछ सत्तजावअसंखेजा। अनंता भंते! पोग्गलस्थिकायपएसा किं दव्वं०?, एवं चेव जाव सिय दव्वाइं च दव्वदेसा य॥ वृ. 'एगे भंतेपोग्गलस्थिकाये' इत्यादि, पुद्गलास्तिकायस्य-एकागुणाकादिपुद्गलराशेः प्रदेशो-निरंशोऽशः पुद्गलास्तिकायप्रदेशः-परमाणुः द्रव्यं-गुणपर्याययोगिद्रव्यदेशो-द्रव्यावयवः, एवमेकत्वबहुत्वाभ्यां प्रत्येक विकल्पाश्चत्वारः, द्विकसंयोगा अपि चत्वार एवेति प्रश्नः उतरंतु स्याहव्यं द्रव्यान्तरा-सम्बन्धे सति, स्याद्रव्यदेशो द्रव्यान्तरसम्बन्धे सति, शेषविकल्पानां तुप्रतिषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाभावादिति । 'दो भंते!' इत्यादि, इहाष्टासु भङ्गकेषु मध्ये आधाः पञ्च भवन्ति, नशेषाः, तत्र द्वौ प्रदेशी स्याइव्यं, कथं ?, यदा तौ द्विप्रदेशिकस्कन्धतया परिणतौ तदा द्रव्यं १, यदा तुद्वयणुकस्कन्धभावगतावेव तौ द्रव्यान्तरसम्बन्धमुपगतौ तदा द्रव्यदेशः २, यदा तुतौ द्वावपि भेदेन व्यवस्थिती तदा द्रव्ये ३, यदातुतावेवद्वयणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धमुपगतौ तदाद्रव्यदेशाः 1529 Page #453 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/१०/४३३ यदा पुनस्तयोरेकः केवलतया स्थितो द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च द्रव्यदेशश्चति पञ्चमः, शेषविकल्पानां तु प्रतिषेधोऽसम्भवादिति । ४५० 'तिन्निभंते!' इत्यादि, त्रिषु प्रदेशेष्वष्टमविकल्पवर्जाः सप्त विकल्पाः संभवन्ति, तथाहियदा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १, यदा तु त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्धमुपगतास्तदा द्रव्यदेशः २, यदा पुनस्त त्रयोऽपि भेदेन व्यवस्थिता द्वौ वा द्वयणुकीभूतावेकस्तु केवल एव स्थितस्तदा 'दव्वाई' ति ३, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा द्वणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धास्तदा 'दव्वदेसा' इति ४, यदा तु तेषां कतया परिणतावेकश्च द्रव्यान्तरेण संबद्धः अथवैकः केवल एव स्थितो द्वौ तु द्वयणुकतया परिणभ्य द्रव्यान्तरेण संबद्धौ तदा 'दव्वं च दव्वदेसे य'त्ति ५, यदा तु तेषामेकः केवल एव स्थितो द्वौ च भेदेन द्रव्यान्तरेण संबद्धौ तदा 'दव्वं च दव्वदेसाय'त्ति ६, यदा पुनस्तेषां द्वौ भेदेन स्थितावेकश्च द्रव्यान्तरेण संबद्धास्तदा 'दव्वाइं च दव्वदेसे य'त्ति ७, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात्, प्रदेशचतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति मू. (४३४) केवतिया णं भंते! लोयागासपएसा पन्नत्ता ?, गोयमा ! असंखेज्जा लोयागासपएसा पन्नत्ता ॥ एगमेगस्स णं भंते! जीवस्स केवइया जीवपएसा पन्नत्ता ?, गोयमा ! जावतिया लोगागासपएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पन्नत्ता । वृ. अनन्तरं परमाण्वादिवक्तव्यतोक्ता, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह - 'केवइया ण' मित्यादि, 'असंखेज'त्ति यस्मादसङ्क्षेययप्रदेशिको लोकास्तस्मात्तस्य प्रदेशा असङ्घयेया इति । प्रदेशाधिकारादेवेदमाह - 'एगमेगस्से' त्यादि, एकैकस्य जीवस्य तावन्तः प्रदेशा यावन्तो लोकाकाशस्य, कथं ?, यस्माज्जीवः केवलिसमुद्घातकाले सर्वं लोकाकाशं व्याप्यावतिष्ठति तस्माल्लोकाकाशप्रदेशप्रमाणास्त इति । जीवप्रदेशाश्च प्रायः कर्म्मप्रकृतिभिरनुगता इति तद्वक्तव्यतामभिधातुमाह मू. (४३५) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ ?, गोयमा ! अट्ठ कम्मपगडीओ पन्नत्ताओ, तंजहा - नाणावरणिज्जं जाव अंतराइयं । नेरइयाणं भंते ! कइ कम्मपगडीओ पन्नत्ताओ ?, गोयमा ! अट्ट, एवं सव्वजीवाणं अट्ठकम्मपगडीओ ठावेयव्वाओ जाव वेमाणियाणं । नाणावरणिजस्स णं भंते! कम्मस्स केवतिया अविभागपलिच्छेदा पन्नत्ता ?, गोयमा ! अनंता अविभागपलिच्छेदा पन्नत्ता, नेरइयाणं भंते ! नाणावरणिजस्स कम्मस्स केवतिया अविभागपलिच्छेया पन्नत्ता ?, गोयमा ! अनंता अविभागपलिच्छेदा पन्नत्ता, एवं सव्वजीवाणं जाव वेमाणियाणं पुच्छा, गोयमा ! अनंता अविभागपलिच्छेदा पन्नत्ता, एवं जहा नाणावरणिज्जस्स अविभागपलिच्छेदा भणिया तहा अट्ठण्हवि कम्मपगडीणं भाणियव्वा जाव वेमाणियाणं । अंतराइयस्स । एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छदेहिं आवेढिए परिवेढिए सिया ?, गोयमा ! सिया आवेढियपरिवेढिए Page #454 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१० ४५१ सिय नो आवेढियपरिवेढिए, जइ आवेढियपरिवेढिए नियमा अनंतेहिं, एगमेगस्स णं भंते ! नेरइयस्स एगमेगेजीवपएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढिए परिवेढिते?, गोयमा! नियमा अनंतेहिं, जहा नेरइयस्स एवंजाव वेमाणियस्स, नवरंमणूसस्स जहा जीवस्स। एगमेगस्सणंभंते! जीवस्स एगमेगे जीवपएसे दरिसणावरणिजस्स कम्मस्स केवतिएहिं एवंजहेव नाणावरणिजस्स तहेवदंडगो भाणियव्वो जाव वेमाणियस्स, एवं जाव अंतराइयस्स भाणियव्वं । नवरं वेयणिजस्स आउयस्स नामस्स गोयस्स एएसिं चउण्हवि कम्माणं मणूसस्स जहा नेरइयस्स तहा भाणियव्वं सेसंतंचेव । वृ. 'कइण'मित्यादि, ‘अविभागपलिच्छेद'त्ति परिच्छिद्यन्त इति परिच्छेदा-अंशास्तेच सविभागा अपि भवन्त्यतो विशेष्यन्ते अवभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदाः, निरंशा अंशा इत्यर्थः, तेचज्ञानावरणीयस्य कर्मणोऽनन्ताः, कथं?, ज्ञानावरणीयं यावतो ज्ञानस्याविभागान्भेदान्आवृणोति तावन्त एव तस्याविभागपरिच्छेदाः, दलिकापेक्षया वाऽनन्ततत्पर-माणुरूपाः 'अविभागपलिच्छेदेहिंति तत्परमाणुभि 'आवेढिए परिवेढिए'त्ति आवेष्टितपरिवेष्टितोऽत्यन्तं परिवेष्टित इत्यर्थः आवेष्टय परिवेष्टित इति वा 'सिय नो आवेढियपरिवेढिए'त्ति केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति। _ 'मणूसस्सजहा जीवस्स'त्ति सियआवेढियेत्यादिवाच्यमित्यर्थः, मनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य चसम्भवात्। एवं दर्शनावरणीयमोहनीयान्तरायेष्वपि वाच्यं, वेदनीयायुष्कनामगोत्रेषु पुनर्जीवपद एव भजना वाच्या सिद्धापेक्षया, मनुष्यपदे तु नासौ, तत्र वेदनीयादीनां भावादित्येतदेवाह-'नवरं वेयणिज्जस्से'त्यादि । अथ ज्ञानावरणं शेषैः सह चिन्त्यते मू. (४३६) जस्सणं भंते ! नाणावरणिजं तस्स दरिसणावरणिजंजस्स दंसणावरणिज्जं तस्स नाणावरणिज्जं ?, गोयमा ! जस्स णं नाणावरणिजं तस्स दंसणावरणिजं नियमा अस्थि जस्सणंदरिसणावरणिजं तस्सवि नाणावरणिज्जं नियमा अत्थि। जस्स णं भंते ! नाणावरणिजं तस्स वेयणिजं जस्स वेयणिज्जं तस्स नाणावरणिलं ?, गोयमा! जस्स नाणावरणिजंतस्सवेयणिजं नियमाअस्थिजस्सपुणवेयणिजंतस्सनाणावरणिशं सिय अस्थि सिय नत्यि। जस्स णं भंते ! नाणावरणिजं तस्स मोहणिजं जस्स मोहणिज्जं तस्स नाणावरणिजं?, गोयमा! जस्स नाणावरणिजं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स नाणावरणिज्जं नियमा अत्यि। जसणंभंते!णाणावरणिजंतस्स आउयंएवंजहा वेयणिज्जेणसमंभणियंतहाआउएणवि समंभाणियव्वं, एवं नामेणवि एवं गोएणि समं, अंतराइएण समंजहा दरिसणावरणिज्जेणं समं Page #455 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/१०/४३५ ४५२ तहेव नियमा परोप्परं भाणियव्वाणि १ । जस्स णं भंते! दरिसणावरणिज्जं तस्स वेयणिज्जं जस्स वेयणिज्जं तस्स दरिसणावरणिज्जं जहा नाणावरणिज्जं उवरिमेहिं सत्तहिं कम्मेहिं समं भणियं तहा दरिसणावरणिजंपि उवरिमेहिं छहिं कम्मेहिं समं भाणियव्वं जाव अंतराइएणं २ । जस्सणं भंते! वेयणिज्जं तस्स मोहणिज्जं जस्स मोहणिज्जं तस्स वेयणिज्जं ?, गोयमा ! जस्स वेयणिज्जं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स वेयणिज्जं नियमा अत्थि । जस्स णं भंते! वेयणिज्जं तस्स आउयं ?, एवं एयाणि परोप्परं नियमा, जहा आउएण समं एवं नामेणवि गोएणवि समं भाणियव्वं । जस्स णं भंते! वेयणिज्जं तस्स अंतराइयं? पुच्छा, गोयमा ! जस्स वेयणिज्जं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स वेयणिज्जं नियमा अत्थि ३ । जस्सणं भंते! मोहणिज्जं तस्स आउयं जस्स आउयं तस्स मोहणिज्जं ?, गोयमा ! जस्स मोहणिज्जं तस्स आउयं नियमा अत्थि जस्स पुण आउयं तस्स पुण मोहणिज्जं सिय अत्थि सिय नत्थि, एवं नामं गोयं अंतराइयं च भाणियव्वं ४ । जस्स णं भंते! आउयं तस्स नामं० ? पुच्छा, गोयमा ! दोवि परोप्परं नियमं, एवं गोत्तेणवि समं भाणियव्वं । जस्स णं भंते! आउयं तस्स अंतराइं० ?, गोयमा ! जस्स आउयं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स आउयं नियमा ५ । जस्स णं भंते ! नामं तस्स गोयं जस्स णं गोयं तस्स णं नामं ?, पुच्छा, गोयमा ! जस्स णं नामं तस्स णं नियमा गोयं जस्स णं गोयं तस्स नियमा नामं, गोयमा ! दोवि एए परोप्परं नियमा, जस्स णं भंते ! नामं तस्स अंतराइयं० ? पुच्छा, गोयमा ! जस्स नामं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स नामं नियमा अत्थि ६ । जस्स णं भंते! गोयं तस्स अंतराइयं० ? पुच्छा, गोयमा ! जस्स णं गोयं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स गोयं नियमा अत्थि ७ ॥ वृ. 'जस्सण' मित्यादि, 'जस्स पुण वेयणिज्जं तस्स नाणावरणिज्जं सिय अत्थि सिय नत्थि' त्ति अकेवलिनं केवलिनं च प्रतीत्य, अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति । 'जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि' त्ति अक्षपकं क्षपकं च प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीयं मोहनीयं चास्ति, क्षपकस्य तु मोहक्षये यावत् केवलज्ञानं नोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति । एवं च यथा ज्ञानावरणीयं वेदनीयेन सममघीतं तथाऽऽयुषा नाम्ना गोत्रेण च सहाध्येयं, उक्तप्रकारेण भजनायाः सर्वेषु तेषु भावात्, 'अंतराएणं च समं' ज्ञानावरणीयं तथा वाच्य यथा दर्शनावरणं, निर्भजनमित्यर्थः, एतेवाह- 'एवं जहा वेयणिज्जेण सममित्यादि, 'नियमा परोप्परं Page #456 -------------------------------------------------------------------------- ________________ ४५३ शतकं-८, वर्गः-, उद्देशकः-१० भाणियव्वाणि'त्ति कोऽर्थः ? -'जस्स नाणावरणिज्जं तस्स नियमा अंतराइयं जस्स अंतराइयं तस्स नियमा नाणावरणिज्ज'मित्येवमनयोः परस्परं नियमो वाच्य इत्यर्थः। ___अथदर्शनावरणं शेषैःषङ्भिः सह चिन्तयन्नाह-'जस्सेत्यादि, अयंच गमोज्ञानावरणीयगमसम एवेति । 'जस्सणं भंते ! वेयणिज्ज"मित्यादिना तु वेदनीयं शेषैः पञ्चभिः सह चिन्त्यते, तत्र च 'जस्स वेयणिज्जं तस्स मोहणिज्जं सिय अस्थि सिय नत्थि'त्ति अक्षीणमोहं क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीयंमोहनीयंचास्ति, क्षीणमोहस्य तुवेदनीयमस्तिनतुमोहनीयमिति एवं एयाणिपरोप्परं नियम'त्तिकोऽर्थः? यस्य वेदनीयं तस्य नियमादायुर्यस्यायुस्तस्य नियमाद्वेदनीयमित्येवमेते वाच्येइत्यर्थः, एवंनामगोत्राभ्यामपिवाच्यं, एतदेवाह-जहाआउएणे त्यादि, अन्तरायेण तु भजनया यतो वेदनीयं अन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्तिन त्वन्तरायं, एतदेव दर्शयतोक्तं 'जस्स वेयणिज्जं तस्य अंतराइयं सिय अत्थि सिय नत्थि'त्ति। अथ मोहनीयमन्यैश्चतुर्भि सह चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इव, यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य त्वायुरेवेति, “एवं नामंगोयं अंतराइयं च भाणियव्वं ति, अयमर्थः-यस्य मोहनीयं तस्य नाम गोत्रमन्तरायंचनियमादस्ति, यस्यपुनर्नामादित्रयंतस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यान्नास्ति क्षीणमोहस्येवेति। अथायुरन्यैस्त्रिभिःसह चिन्त्यते-'जस्सणंभंते! आउय'मित्यादि, दोविपरोप्परंनियम'त्ति कोऽर्थः ?-'जस्स आउयं तस्स नियमा नाम जस्स नामं तस्स नियमा आउयं' इत्यर्थः, एवं गोत्रेणापि, 'जस्स आउयं तस्स अंतराइयं सिय अत्थि सिय नत्थि"त्ति यस्यायुस्तस्यान्तरायं स्यादस्ति अकेवलिवत् स्यान्नास्ति केवलिवदिति । _ 'जस्स णं भंते ! नामं'इत्यादिना नामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद्गोत्रं यस्य गोत्रं तस्य नियमानाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्यकेवलिवत् स्यानास्ति केवलिवदिति । एवं गोत्रान्तराययोरपि भजना भावनीयेति। मू. (४३७) जीवेणंभंते ! किं पोग्गली पोग्गले?, गोयमा! जीवे पोग्गलीवि पोग्गलेवि, से केणटेणं भंते! एवं वुच्चइ जीवे पोग्गलीवि पोग्गलेवि?, गोयमा ! से जहानामए छत्तेणं छत्ती दंडेणं दंडी घडेणं घडी पडेणं पडी करेणं करी एवामेव गोयमा ! जीवेवि सोइंदियचक्खिंदियघाणिंदियजिभिदियफासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले, से तेणद्वेणं गोयमा ! एवं वुच्चइ जीवे पोग्गलीवि पोग्गलेवि। नेरइएणंभंते! किं पोग्गली०?, एवं चेव, एवं जाव वेमाणिए नवरंजस्स जइ इंदियाई तस्स तइवि भाणियव्वाइं। सिद्धे णंभंते ! किं पोग्गली पोग्गले?, गोयमा! नो पोग्गली पोग्गले, से केणटेणं भंते ! एवं वुच्चइ जाव पोग्गले?, गोयमा ! जीवं पडुच्च, से तेणटेणं गोयमा ! एवं पुच्चइ सिद्धे नो पोग्गली पोग्गले । सेवं भंते ! सेवं भंतेत्ति॥ वृ. अनन्तरं कर्मोक्तं तच्च पुद्गलात्मकमतस्तदधिकारादिदमाह-'जीवे ण'मित्यादि, 'पोग्गलीवित्ति पुद्गलाः-श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुद्गली, 'पुग्गलेवित्ति 'पुद्गल इति Page #457 -------------------------------------------------------------------------- ________________ ४५४ भगवती अङ्गसूत्रं ८/-/१०/४३७ सञ्ज्ञा जीवस्य ततस्तद्योगात् पुद्गल इति । एतदेव दर्शयन्नाह - 'से केणट्टेण "मित्यादि ॥ शतकं - ८ उद्देशकः- १० समाप्तः सद्भक्त्याहुतिना विवृद्धमहसा पार्श्वप्रसादाग्निना, तन्नामाक्षरमन्त्रजप्तिविधिना विघ्नेन्धनप्लोषितः । सम्पन्नेऽनधशान्तिकर्म्मकरणे क्षेमादहं नीतवान्, सिद्धि शिल्पिवदेतदष्टमशत- व्याख्यानसन्मन्दिरम् ॥ शतकं - ८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभय देवसूरिविरचिता भगवती अङ्गसूत्रे अष्टमशतकस्य टीका परीसमाप्ता । शतकं ९ वृ. व्याख्यातमष्टमशतमथ नवरममारभ्यते, अस्य चायमभिसम्बन्धः - अष्टमशते विविधाः पदार्था उक्ताः, नवमेऽपित एव भङ्गयन्तरेणोच्यन्ते, इत्येवंसम्बन्धस्योद्देशकार्यः संसूचिकेयं गाथामू. (४३८) जंबुद्दीवे १ जोइस २ अंतरदीवा ३० असोच्च १ गंगेय ३२ । कुंडग्गामे ३३ पुरिसे ३४ नवमंमि सए चउत्तीसा ॥ वृ. 'जंबुद्दीवे' इत्यादि, तत्र 'जंबुद्दीवे' त्ति तत्र जम्बूद्वीपवक्तव्यताविषयः प्रथमोद्देशकः १, 'जोइस' त्ति ज्योतिष्कविषय द्वितीयः २, 'अंतरदीव' त्ति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकः ३०, ‘असोच्च’त्ति अश्रुत्वा धर्म लभेतेत्याद्यर्थः प्रतिपादनार्थः एकत्रिंशत्तमः ३१, 'गंगेय'त्ति गाङ्गेयाभिधानगारवक्तव्यतार्थो द्वात्रिंशत्तमः ३२, कुंडग्गामे' त्ति ब्राह्मणकुण्डग्रामविषययस्त्रिंशत्तमः ३३, 'पुरिसे' त्ति पुरुषः पुरुषं घ्नन्नित्यादिवक्तव्यतार्थःश्चतुस्त्रिंशत्तम ३४ इति ॥ -: शतकं - ९ उद्देशकः-१: मू. (४३९) तेणं कालेणं तेणं समएणं महिलानामं नगरी होत्था वन्नओ, माणभद्दे चेइए वन्नओ, सामी समोसढे परिसा निग्गया जाव भगवं गोयमे पज्जुवासमाणे एवं वयासी -कहिणं भंते! जंबुद्दीवे दीवे ? किंसंठिए णं भंते! जंबुद्दीवे दीवे । एवं जंबुद्दीव पन्नत्ती भाणियव्वा जाव एवामेव सपुव्वावरेणं जंबुद्दीवे २ चोद्दस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवंतीतिमक्खाया। सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'कहिणं भंते' इत्यादि, कस्मिन् देशे इत्यर्थः 'एवं जंबुद्दीवपन्नत्ती भाणियव्व' त्ति, सा चेयम्- 'केमहालए णं भंते! जंबुद्दीवे दीवे किमागारभावपडोयारे णं भंते! जंबुद्दीवे दीवे पन्नत्ते कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा 'गोयमा ! अयन्नं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्धंतरए सव्वखुड्डाए वट्टे तिल्लपूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए पन्नत्ते एगं जोयणसयसहस्सं आयामविक्खंभेण 'मित्यादि, किमन्तेयं व्याख्या ? इत्याह- 'जावे' त्यादि । 'एवामेव'त्ति उक्तेनैव न्यायेन पूर्वापरसमुद्रगमनादिना 'सपुव्वावरेणं' ति सह पूर्वेण Page #458 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-१ ४५५ नदीवृन्देनापरंसपूर्वापरंतेन 'चोद्दस सलिला सहयसहस्सा छप्पन्नंचसहस्सा भवंतीतिमक्खाय'त्ति इह 'सलिलाशतसहस्राणि नदीलक्षाणि, एतत्सङ्ख्या चैवं-भरतैरावतयोगङ्गासिन्धरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनां सहस्रैर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या हनैर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोर्हरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकंषट्पञ्चाशता हफ्रेयुक्ताःसमुद्रमुपयान्ति, तथा महविदेहे शीताशीतोदेप्रत्येकं पञ्चभिर्लक्षैभत्रिंशताच सहनैर्युक्तेसमुद्रमुपयात इति, सर्वासांचमीलने सूत्रोक्तंप्रमाणं भवति वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबूद्दीवपन्नत्तीए तहा नेयव्वं जोइसविहूणंजाव॥१॥ खंडाजोयण वासा पव्वय कूडा य तित्थ सेढीओ। विजयद्दहसलिलाउ य पिंडए होति संगहणी॥ति। तत्र 'जोइसविहूणं'ति जंबूद्वीपप्रज्ञप्त्यां ज्योतिष्कवक्तव्यताऽस्तिं तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्रंज्ञेयं, किंपर्यवसानंपुनस्तद् ? इत्याह-'जावखंडे'त्यादि, तत्र ‘खंडे'त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्यात् ?, उच्यते, नवत्यधिकं खण्डशतं, 'जोयण'त्ति जम्बूद्वीपः कियन्ति योजनप्रमाणानि खण्डानि स्यात् ?, उच्यते॥१॥ ‘सत्तेव य कोडिसया णउया छप्पन्नसयसहस्साइं। चउनउइंच सहस्सा सयं दिवढंच साहीयं ।। इति, ॥२॥ गाउयमेगं पन्नरस धनुस्सया तह धनूणि पन्नरसा। सर्द्वि च अंगुलाई जंबु दीवस्स गणियपयं ॥ गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा 'वास'त्ति जम्बूद्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, “पव्वय'त्ति जम्बूद्वीपे कियन्तः पर्वताः ?, उच्यन्ते, षड् वर्षधरपर्वता हिमवदादयःएको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौचदेवकुरुषु, द्वौयमकपर्वतौ, एतौ चोत्तरकुरुषु, द्वेशतेकाञ्चनकानाम्, एतेच शीताशीतोदयोः पार्श्वतो, विंशति वक्षस्काराः, चतुस्त्रिंशद्दीर्घविजया पर्वताश्चत्वारो वर्तुलविजयाओः, एवं द्वेशते एकोनसप्तत्यधिके पर्वतानां भवत । 'कूड'त्ति कियन्तिपर्वकूटानि?,उच्यते, षट्पञ्चाशद्वर्षघरकूटानि पन्नवतिर्वक्षस्कारकूटानित्रीणि षडुत्तराणि विजयार्द्धकूटानांशतानिनवचमन्दरकूटानि, एवंचत्वारिसप्तषष्ट्यधिकानि कूटशतानि भवन्ति। 'तित्यत्तिजम्बूद्वीपे कियन्तितीर्थानि?,उच्यते, भरतादिषुचतुस्त्रिंशतिखण्डेषुमागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं द्वयुत्तरं तीर्थःशतं भवतीति । 'सेढीओ त्ति विद्याधरश्रेणयः आभियोगिकश्रेणयश्च कियन्त्यः?, उच्यते, अष्टषष्टि प्रत्येकमासां भवन्ति, विजयार्द्धपर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावात्, एवं च षट्त्रिंशदधिकं श्रेणिशतं भवतीति। विजय'त्ति कियन्तिचक्रवर्तिविजेतव्यानि भूखण्डानि?,उच्यते, चतस्त्रिंशत्, एतावन्त एव राजघान्यादयोऽर्था इति । दह'त्ति क्रियन्तो महाहदाः?, उच्यते, पद्मादयः षड् दश च नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्त्तिन इत्येवंषोडश । 'सलिल'त्तिनद्यस्तत्प्रमाणंचदर्शितमेव, पिंडएहोतिसंगहणि त्ति उद्देशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति । शतकं-९ उद्देशकः-१ समाप्तः Page #459 -------------------------------------------------------------------------- ________________ ४५६ -: शतकं - ९ उद्देशकः-२: वृ. अनन्तरोद्देशके जम्बूद्वीपवक्तव्यतोक्ता द्वितीये तु जम्बूद्वीपादिषु ज्योतिष्कवक्तव्यताऽभिधीयते, तस्य चेदमादिसूत्रम् भगवती अङ्गसूत्रं ९/-/२/४४० मू. (४४०) रायगिहे जाव एवं वयासी - जम्बुद्दीवे णं भंते! दीवे केवइया चंदा पभासिंसु वा पभासेति वा पभासिस्संति वा ?, एवं जहा जीवाभिगमे जाव वृ. 'रायगिहे' इत्यादि, 'एवं जहा जीवाभिगमे 'त्ति तत्र चैतत्सूत्रमेवम्- 'केवतिया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ३ ? केवतिया सूरिया तविंसु वा तवंति वा तविस्संति वा? केवइया नक्खत्ता जोयं जोइंसु वा ३ ? केवइया महग्गहा चारं चरिंसु वा ३ ? केवइयाओ तारागणकोडाकोडीओ सोहिंसु वा ३ ?' शोभां कृतवत्य इत्यर्थः । 'गोयमा ! जंबुद्दीवे दीवे दो चंदा पभासिंसु वा ३ दो सूरिया तविंसु वा ३ छप्पन्नं नक्खत्ता जोगं जोसुवा ३ छावत्तरं गहसयं चारं चरिंसु वा ३' बहुवचनमिह छान्दसत्वादिति । मू. (४४१) 'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं । नव य सया पन्नासा तारागणकोडिकोडीणं ॥' सोभं सोभिंसु सोमिंति सोभिस्संति ।। मू. (४४२) वृ. 'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं ' शेषं तु सूत्रपुस्तके लिखितमेवास्ते । मू. (४४३) लवणे णं भंते! समुद्दे केवतिया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ३ एवं जहा जीवाभिगमे जाव ताराओ ॥ धायइसंडे कालोदे पुक्खरवरे अब्भितरपुक्खरद्धे मस्सखेत्ते, एएसु सव्वेसु जहा जीवाभिगमे जाव - 'एगससीपरिवारे तारागणकोडाकोडीणं । पुक्खरद्धे णं भंते! समुद्दे केवइया चंदा पभासिंसु वा ?, एवं सव्वेसु दीवसमुद्देसु जोतिसियाणं भाणियव्वं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोमंति वा सोभिस्संति वा । सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'लवणे णं भंते!' इत्यादी 'एवं जहा जीवाभिगमे' त्ति तत्र चेदं सूत्रमेवं- 'केवइया धंदा पभासिंसु वा ३ केवतिया सूरिया तविंसु वा ३' इत्यादि प्रश्नसूत्रं पूर्ववत्, उत्तरं तु 'गोयमा ! लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तर्विसु वा ३ बारसोत्तरं नक्खत्तसयं जोगं जोइंसु वा ३ तिन बावन्ना महग्गहसया चारं चरिंसु वा ३ दोन्नि सयसहस्सा सत्तट्ठि च सहस्सा नवसया तारागणकोडिकोणीणं सोहं सोहिंसु वा ३' सूत्रपर्यन्तमाह- 'जाव ताराओ' त्ति तारकासूत्रं यावत्तच्च दर्शितमेवेति । 'घायइसंडे' इत्यादौ यदुक्तं 'जहा जीवाभिगमे' तदेवं भावनीयं - 'धायइसंडे णं भंते ! दीवे-केवतिया चंदा पभासिंसु वा ३ केवतिया सूरिया तविंसु वा ३ ?' इत्यादिप्रश्नाः पूर्ववत्, उत्तरं तु 'गोयमा ! बारस चंदा पभासिंसु वा ३ बारस सूरिया तविंसु वा ३, एवं - 'चउवीसंससिरविणो नक्खत्तसया य तिन्नि छत्तीसा । 119 11 एगं च गहसहस्सं छप्पन्नं धायईसंड ।' अट्ठेव सयसहस्सा तिनि सहस्साइं सत्त य सयाइं । धायइसंडे दीवे तारागणकोडिकोडीणं ॥ ॥२॥ Page #460 -------------------------------------------------------------------------- ________________ ४५७ शतकं - ९, वर्ग:-, उद्देशक:- २ सोहं सोहिंसु वा ३' । 'कालोए णं भंते! समुद्दे केवतिया चंदा' इत्यादि प्रश्नः, उत्तरं तु 'गोयमा ! - 119 11 'बायालीसं चंदा बायालीसं च दिनयरा दित्ता । कालोदहिंमि एए चरंति संबद्धलेसागा ॥ नक्खत्तसहस्स एवं एगं छावत्तरं च सयमन्नं । छच्च सया छन्नउया महागहा तिन्नि य सहस्सा ।। अठ्ठावीसं कालोदहिंमि बारस य तह सहस्साइं । नव य सया पन्नासा तारागणकोडिकोडीणं ॥ सोहं सोहिंसु वा ३ । तथा ‘पुक्खरवरदीवे णं भंते ! दीवे केवइया चंदा' इत्यादि प्रश्नः, उत्तरं त्वेतद्गाथाऽनु सारेणावसेयं 119 11 ॥२॥ ॥३॥ इह च यद्भ्रमणमुक्तं न तत्सर्वांश्चन्द्रादित्यानपेक्ष्य, किं तर्हि ? पुष्करद्वीपाभ्यन्तरार्द्धवर्त्तिनी द्विसप्ततिमेवेति 119 11 ॥२॥ 119 11 तथा-‘अब्मितरपुक्खरद्धे णं भंते! केवतिया चंदा ? ' इत्यादि प्रश्नः, उत्तरं तु'बावत्तरिं च चंदा बावत्तरिमेव दिनयरा दित्ता । पुक्खरवरदीवडे चरंति एए पभासिंता ।। तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥ अडयाल सयसहस्सा बावीसं खलु भवे सहस्साइं । दो य सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ सोभं सोभि॑िसु वा ३ । तथा - 'मणुस्सखेत्ते णं भंते! केवइया चंदा ? ' इत्यादि प्रश्नः, उत्तरं तु'बत्तीसं चंदसयं बत्तीसं चैव सूरियाणसयं । सयलं मणुस्सलोयं चरंति एए पयासिंता ॥ एक्कारस य सहस्सा छप्पिय सोला महागहाणं तु । छच्च सया छन्नउया णक्खत्ता तिन्निय सहस्सा ॥ ॥२॥ ॥३॥ 119 11 'चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे भमंति एए पयासिंता ॥' ॥२॥ चत्तारि सहस्साइं बत्तीसं चेव होंति नक्खत्ता । छच्च सया बावत्तरि महागहा बारससहस्सा ॥ छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साइं । चत्तारि सया पुक्खरि तारागणकोडिकोडीणं ॥ सोहं सोहिंस वा । Page #461 -------------------------------------------------------------------------- ________________ ४५८ भगवतीअगसूत्रं ९/-/२/४४३ ॥३॥ अडसीइ सयसहस्सा चालीस सहस्स मणुयलोगंमि। सत्तय सया अणूणा तारागणकोडिकोडीणं॥ -इत्यादि, किमन्तमिदंवाच्यम्? इत्याह-जावे'त्यादि, अस्यचसूत्रांशस्यायंपूर्वोऽशः॥१॥ 'अठ्ठासीइंच गहा अट्ठावीसंच होइ नक्खत्ता। एगससीपरिवारो एत्तो ताराण वोच्छामि। छावठि सहस्साइं नव चेव सयाइंपंच सयराइं ति। 'पुक्खरोदे णं भंते ! समुद्दे केवइया चंदा' इत्यादौ प्रश्ने इदमुत्तरं दस्य–संखेज्जा चंदा पभासिंसु वा ३' इत्यादि, “एवं सव्वेसु दीवसमुद्देसुत्ति पूर्वोक्तेन प्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्चचन्द्रादय इत्यादिनाचोत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवं-पुष्करोदसमुद्रादनन्तरो वरुणवरो द्वीपस्ततोवरुणोदः समुद्रः, एवं क्षीरवरक्षीरोदौघृतवरघृतोदौ क्षोदवरक्षोदोदौनन्दीश्वरवरनन्दीश्वरोदौ अरुणारुणोदौ अरुणवरारुणवरोदौ अरुणवरावभासारुणवरावभासोदौ कुण्डलकुण्डलोदौकुण्डलवरकुण्डलवरोदौकुण्डलवरावभासकुण्डलवरावभासोदौ रुचकरुचकोदो रुचकवररुचकवरोदौ रुचकवरावभासरुचकवरावभासोदौइत्यादीन्यसङ्ख्यातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति॥ शतकं-९-उद्देशकः २-समाप्तः -शतकं-९ उद्देशकः३-३०:वृ.द्वितीयोद्देशके द्वीपवरवक्तव्यतोक्ता, तृतीयेऽपिप्रकारामन्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४४४) रायगिहे जाव एवं वयासी-,कहि णं भंते! दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पन्नत्ते?, गोयमा! जंबुद्दीवेदीवेमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं उत्तरपुरच्छिमेणंतिनिजोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पन्नत्ते, तंगोयमा! तिनिजोयणसयाइंआयामविक्खंभेणं नवएकोनवन्नेजोयणसए किंचिविसेसूणंपरिक्खेवणंपन्नत्ते। सेणं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते दोण्हवि पमाणं वन्नओय, एवं एएणं कमेणंजहाजीवाभिगमेजाव सुद्धदंतदीवेजाव देवलोगपरिग्गहिया णं ते मणुया पन्नत्ता समणासो!। एवंअट्ठावीसंअंतरदीवा सएणंर आयामविखंभेणंभाणियव्वा, नवरंदीवेर उद्देसओ एवं सव्वेवि अट्ठावीसं उद्देसगा भाणियव्वा । सेवं भंते ! सेवं भंते! ति॥ वृ. 'रायगिहे'इत्यादि, 'दाहिणिल्लाणं तिउत्तरान्तरद्वीपव्यवच्छेदार्थःम् एवंजहाजीवाभिगमे'त्ति, तत्र चेदमेवं सूत्रं 'चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्निजोयणयसाइंओगाहित्ता एत्थ णंदाहिणिल्लाणं एगोरुयमणुस्साणंएगोरुयनाम दीवे पन्नत्ते, तिन्नि जोयणसयाइं आयामविक्खंभेणं नवएगूणपन्ने जोयणसए किंचिविसेसूणे Page #462 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३-३० परिक्खेवेणं सेणंएगाएपउमवरवेइयाएएगेणयवनसंडेणंसव्वओसमंतासंपरिक्खित्ते' इत्यादि, इहच वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणांचतुर्थःभक्तादाहार्थः उत्पद्यते, ते च पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहाः, तत्र च गेहाद्यभावः, तन्मनुष्याणां च स्थिति पल्योपमासङ्खयेयभागप्रमाणा, षण्मासावशेषा-युषश्चतेमिथुनकानिप्रसुवते, एकाशीतंचदिनानि तेऽपत्यमिथुनकानिपालयन्ति, उच्छ्वसितादिना च ते मृत्वा देवेषूद्यन्ते, इत्यादयश्चार्था अभिधीयन्ते इति। __ -वाचनान्तरे त्विदं दृश्यते-‘एवंजहाजीवाभिगमे उत्तरकुरुवत्तव्वयाए नेयव्वो, नाणत्तं अट्ठघणुसयाउस्सेहोचउसट्ठी पिट्ठकरंडयाअणुसज्जणा नस्थिति, तत्रायमर्थः-उत्रकुरुषुमनुष्याणां त्रीणि गव्यूतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि, तथा तेषु मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्ते इह तु चतुःषष्टिरिति, तथा- 'उत्तरकुराएणं भंते ! कुराए कइविहा मणुस्साअनुसज्जंति?,गोयमा! छव्विहा मनुस्साअनुसज्जंति, तंजहा-पम्हगंधा मियगंधाअममा तेयली सहा सनिंचारी'इत्येवं मनुष्याणामनुषञ्जनातत्रोक्ता इह तुसा नास्ति, तथाविधमनुष्याणां तत्राभावात्, एवं चेह त्रीणि नानात्वस्थानान्युक्तानि, सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भवानीयानीति, अयं चेहैकोरुकद्वी-पोद्देशकस्तृतीयः। __ अथ प्रकृतवाचनामनुसृत्योच्यते-किमन्तमिदंजीवाभिगमसूत्रमिह वाच्यम् ? इत्याह'जावे त्यादि यावत् शुद्धदन्दद्वीपः' शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतांयावत्, साऽपि कियबरं यावद्वाच्या ? इत्याह ___"देवलोकपरिग्गहे'त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः, इह चैकैकस्मिन्नन्तरद्वीपे एकैक उद्देशकः, तत्र चैकोरुकद्वीपोद्देशकानन्तरमामासिकद्वीपोद्देशकः, तत्र चैवं सूत्रं 'कहिणं भंते! दाहिणिल्लाणंआभासियमणूसाणं आभासिए नामंदीवे पन्नत्ते?, गोयमा जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाइंओगाहित्ता एत्थ णं दाहिणिल्लाणं आभासियनामंदीवे पन्नत्ते' शेषमेकोरुकद्वीपवदिति चतुर्थः । एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराच्चरमान्तादिति पञ्चमः ५। एवंलाङ्गलिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराच्चरमान्तादितिषष्ठः६।एवं हयकर्णद्वीपोद्देशको नवरमेकोरुकस्योत्तरंपौरस्त्याच्चरमान्ताल्लवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भोहयकर्णद्वीपो भवतीतिसप्तमः७।एवंगजकर्णद्वीपोद्देशकोऽपि, नवरंगजकर्णद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याच्चरमान्ताल्लवणसमुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः ८ । एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराच्चरमान्तादित नवमः ९ । एवं शष्कुलीकर्णद्वीपोद्देशकोऽपि, नवरमसौ लालिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १०। ___ -एवमादर्शमुखद्वीपमेण्ढमुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णां क्रमेण पूर्वोत्तरपूर्वदक्षिणदक्षिणापरापरोत्तरेभ्यश्चरमान्तेभ्यः पञ्च योजनशतानि लवणोदधिमवगाह्य Page #463 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३-३०/४४४ पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षड् योजनशतानि लवणसमुद्रमवगाह्य षड्योजनशतायामविष्कम्भाः क्रमेणाश्वमुखद्वीपहस्तिमुखद्वीपसिंहमुखद्वीपव्याघ्रमुखद्वीपा भवन्ति, तत्र्यतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १८ एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रगाह्य सप्तयोजनशतायामविष्कम्भा अश्वकर्णद्वीपहस्तिकर्णद्वीपकर्णद्वीपकर्णप्रावरणद्वीपाः प्रावरणद्वीपा भवन्ति, तठप्रतिपादकाश्चापरे चत्वार एवोद्देशका इति २२ एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा उल्कामुखद्वीपमेघमुखद्वीपविद्युन्मुखद्वीपविद्युद्दन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति २६ । एतेषामेवोल्कामुखद्वीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायाविष्कम्भाः घनदन्तद्वीपलष्टदन्तद्वीपगूढदन्तद्वीप शुद्धदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति, एवमादितोऽत्र त्रिंशत्तमः शुद्धदन्तोद्देशकः ३० इति ॥ शतकं - ९ उद्देशकाः - ३-३० समाप्ताः ४६० शतकं - ९ उद्देशक:- ३१ वृ. उक्तरूपाश्चार्था केवलिधर्माद् ज्ञायन्ते तं चाश्रुत्वाऽपि कोऽपि लाभत इत्याद्यर्थः प्रतिपादनपरमेकत्रिंशत्तममुद्देशकमप्याह, तस्य चेदमादिसूत्रम् मू. (४४५) रायगिहे जाव एवं वयासी - असोच्चा णं भंते! केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पतिक्खयसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा केवलि - पन्नत्तं धम्मं लभेज्जा सवणयाए ?, गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए । सेकेणणं भंते! एवं वुच्चइ - असोच्द्या णं जाव नो लभेज्जा सवणयाए ?, गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेज सवणयाए, जस्स णं नाणावरणिजाणंकम्माणं खओवसमे नोकडे भवइ से णं असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए, से तेणट्टेणं गोयमा ! एवं वुच्चइ-तं चेव जाव नो लभेज सवणयाए । असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं बोहिं बुज्झेज्जा ?, गोयमा ! असोचा णं केवलिस्स वा जाव अत्येगतिए केवलं बोहिं बुज्झेज्जा अत्थेगतिए केवलं बोहिं नो वुज्झेजा । सेकेणट्टेणं भंते ! जाव नो बुज्झेज्जा ? गोयमा ! जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बोहिं बुज्झेज्जा, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बोहिं नो Page #464 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३१ ४६१ बुझेज्जा, से तेणडेणं जाव नो बुझेजा। ___असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वएजा ?, गोयमा! असोचा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वइजा अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अनगारियं नो पव्वएज्जा। से केणटेणं जाव नो पव्वएज्जा ?, गोयमा ! जस्स णं धम्मंतराइयाणं कम्माणं खओवसे कडे भवति सेणं असोचाकेवलिस्सवाजाव केवलं मुंडे भवित्ताअगाराओअनगारियंपव्वएजा, जस्सणं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवति सेणं असोचाकेवलिस्स वा जाव मुंडे भवित्ता जाव नो पव्वएजा, से तेणतुणं गोयमा! जाव नो पव्वएज्जा। असोच्चा णं भंते ! केवलिस्स वा जाव उवासियाए वा केवलं बंभचेरवासं आवसेज्जा?, गोयमा! असोचाणं केवलिस्सवाजाव उवासियाए वाअत्यंगतिए केवलंबंभचेरवासं आवसेजा अत्थेगतिए केवलं बंभचेरवासंनो आवसेज्जा, सेकेणटेणंभंते! एवं वुच्चइ जाव नो आवसेजा?, गोयमा! जस्सणं चरित्तावरणिज्जाणं कम्माणं खओवसमे कडे भवइ सेणं असोचाकेवलिस्स वा जाव केवलं बंभचेरवासं आवसेजा, जस्स णं चरित्तावरणिजाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव नो आवसेज्जा, से तेणटेणं जाव नो आवसेजा। ___ असोचाणं भंते! केवलिस्सवाजाव केवलेणंसंजमेणं संजमेजा?, गोयमा! असोचाणं केवलिस्सजाव उवासियाए वाजाव अत्थेगतिए केवलेणं संजमेणं संजमेजा अत्थेगतिए केवलेणं संजमेणं नो संजमेजा, से केणटेणं जाव नो संजमेजा ?, गोयमा ! जस्स णं जयणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा णं केवलिस्स वा जाव केवलेण संजमेणं संजमेजा जस्स गंजयणावरणिज्जणं कम्माणं खओवसमे नो कडे भवइ से णं असोचाकेवलिस्स वा जाव नो संजमेजा, से तेणढेणं गोयमा! जाव अत्थेगतिए नो संजमेजा। ___असोचाणं भंते! केवलिस्स वाजाव उवासियाए वा केवलेणं संवरेणं संवरेज्जा?, गोयमा असोचाणं केवलिस्स जाव अत्थेगतिए केवलेणं संवरेणं संवरेजा अत्थेगतिए केवलेणं जाव नो संवरेज्जा, सेकेणट्टेणंजाव नो संवरेज्जा?, गोयमा! जस्सणं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोचाकेवलिस्स वा जाव केवलेणं संवरेणं संवरेज्जा, जस्स णं अज्झवसाणावरणिजाणं कम्माणं खओवसमे नोकडे भवइ सेणं असोचाकेवलिस्स वा जावनो संवरेजा, से तेणटेणं जाव नो संवरेज्जा । असोच्चा णं भंते ! केवलिस जाव केवलं आभिनिबोहियनाणं उप्पाडेजा ?, गोयमा ! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं आभिनिबोहियनाणं उप्पाडेजा अत्थेगइए केवलं आभिनिबोहियनाणं नो उप्पाडेजा, से केणटेणंजाव नो उप्पाडेजा ?, गोयमा जस्सणंआभिनिबोहियनाणावरणिज्जाणं कम्माणं खओवसमेकडे भवइसेणं असोच्चाकेवलिस्स वा जाव केवलं आभिनोबोहियनाणं उप्पाडेजा, जस्सणं आभिनिबोहियनाणं नो उप्पाडेजा से तेणतुणं जाव नो उप्पाडेजा। Page #465 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३१/४४५ असोच्चाणं भंते! केवलि० जाव केवलं सुयनाणं उप्पाडेज्जा एवं जहा आभिनिबोहियनाणस्स वत्तव्वया भणिया तहा सुयनाणस्सवि भाणियव्वा, नवरं सुयनाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे । एवं चेव केवलं ओहिनाणं भाणियव्वं, नवरं ओहिनाणावरणिजाणं कम्माणं खओवसमे भाणियव्वे, एवं केवलं मणपज्जनाणं उप्पाडेज्जा, नवरं मणपज्जवणनणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे । ४६२ असोचा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलनाणं उप्पाडेजा, एवं चेव नवरं केवलनाणावरणिजाणं कम्माणं खए भाणियव्वे, सेसं तं चेव, से तेणट्टेणं गोयमा एवं वुच्चइ जाव केवलनाणं उप्पाडेज्जा । असोच्चाणं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेजा सवणयाए केवलं बोहिं बुज्झेज्जा केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वज्जा केवलं बंभचेरवास आवसेज्जा केवलेणं संजमेणं संजमेज्जा केवलेणं संवरेणं संवरेज्जा केवलं आभिनिबोहियनाणं उप्पाडेज्जा जाव केवलं मणपज्जवनाणं उप्पाडेज्जा केवलनाणं उप्पाडेज्जा ?, गोयमा ! असोच्चाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए अत्थेगतिए केवलं बोहिं वुज्झेज्जा अत्थेगतिए केवलं बोहिं नो बुज्झेज्जा अत्येगतिए केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वज्जा अत्येगतिए जाव नो पव्वएज्जा अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा अत्थेगतिए केवलं बंभचेरवासं नो आवसेज्जा अत्थेगतिए केवलेणं संजमेणं संजमेज्जा अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा एवं संवरेणवि, अत्थेगतिए केवलं आभिनिबोहियनाणं उप्पाडेज्जा अत्थेगतिए जाव नो उप्पाडेज्जा, एवं जाव मणपज्जवनाणं, अत्थेगतिए केवलनाणं उप्पाडेज्जा अत्येगतिए केवलनाणं नो उप्पाडेजा । सेकेणणं भंते! एवं वुच्चइ असोचाणं तं चैव जाव अत्थेगतिए केवलनाणं नो उप्पाडेजा ?, गोयमा ! जस्स णं नाणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ १ जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ २ जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ ३ एवं चरित्तावरणिजाणं ४ जयणावरणिजाणं ५ अज्झवसाणावर णिज्जाणं ६ आभिनिबोहियनाणावरणिज्जाणं ७ जाव मणपज्जवनाणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ १० जस्स णं केवलनाणावरणिज्जाणं जाव खए नो कडे भवइ ११ । - सेणं असोच्चाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए केवलं बोहिं नो बुझेजा जाव केवलनाणं नो उप्पाडेज्जा, जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे भवति जस्स णं दरिसणावणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्स णं धम्मंतराइयाणं एवं जाव जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए केवलं बोहिं बुज्झेज्जा जाव केवलनाणं उप्पाडेजा ।। वृ. 'रायगिहे ' इत्यादि, तत्र च 'असोच्च' त्ति अश्रुत्वा - धर्म्मफलादिप्रतिपादकवचनमनाकर्ण्य प्राक्कृतधर्म्मानुरागादेवेत्यर्थः 'केवलिस्स व 'त्ति 'केवलिनः ' जिनस्य 'केवलिसावगस्स व'त्ति केवल येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसौ केवलिश्रावकस्तस्य 'केवलिउवासगस्स Page #466 -------------------------------------------------------------------------- ________________ ४६३ शतकं-९, वर्गः-, उद्देशकः-३१ व'त्ति केवलिन उपासनां विदघानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकः 'तप्पक्खियस्स'त्ति केवलिनः पाक्षिकस्य स्वयंबुद्धस्य 'धम्मति श्रुत्रचारित्ररूपं लभेज्जत्तिप्राप्नुयात् 'सवणयाए'त्ति श्रवणतया श्रवणरूपतया श्रोतुमित्यर्थः। __ 'नाणावरणिज्जाणं'ति बहुवचनं ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात्, इह च क्षयोपशमग्रहणात्मत्यावरणाद्येव तद् ग्राह्यं नतु केवलावरणं तत्र क्षयस्यैवभावात्, ज्ञानावरणीयस्यक्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापिकस्यचित्स्यात्, तत्सद्भावे चाश्रुत्वाऽपि धर्म लभते श्रोतुं, क्षयोपशमस्यैव तल्लाभेऽन्तरङ्गकारणत्वादिति। 'केवलंबोहि'तिशुद्धं सम्यग्दर्शनं 'बुझेजत्तिबुद्धयेतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादि, एवमुत्तरत्राप्युदाहर्त्तव्यं, 'दरिसणावरणिजाणं'ति इह दर्शनावरणीयं दर्शमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात् तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति । 'केवलंमुंडे भवित्ताआगाराओअनगारियंति केवलां' शुद्धांसम्पूर्णांवाऽनगारितामिति योगः 'धम्मंतराइयाणं ति अन्तरायो-विघ्नः सोऽस्तियेषुतान्यन्तरायिकाणिधर्मस्य-चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणिधर्मान्तरायिकाणि तेषां वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः, 'चारित्तावरणिज्जाणं'ति, इह वेदलक्षणानिचारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेवावारकत्वात्। 'केवलेणं संजमेण संजमेज'त्ति इह संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः, 'जयणावरणिज्जाणं'तिइह तुयतनावरणीयानिचारित्रविशेषविषयीवीर्यान्तरायलक्षणानिमन्तव्यानि 'अज्झवसाणावरणिज्जाणं'ति संवरशब्देन शुभाध्यवसायवृत्तेर्विक्षितत्वात् तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशब्देनेह भावाचारित्रावरणीयान्युक्तानीति। पूर्वोक्तानेवार्थान पुनः समुदायनाह-'असोच्चाणंभंते!'इत्यादि॥अथाश्रुत्वैवकेवल्यादिवचनं यथा कश्चित् केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह- . - मू. (४४६) तस्सणं भंते! छटुंछट्टेणं अनिखित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइउवसंतयाए पगतिपयणुकोहमाणमायालोभयाएमिउमद्दवसंपन्नयाए अल्लीवणयाए भद्दयाए विनीययाए अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं २ तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विभंगे नामंअन्नाणे समुप्पजइ। सेणंतेणंविब्भंगनाणेणंसमुप्पनेणंजहन्नेणंअंगुलस्सअसंखेज्जइभागंउक्कोसेणंअसंखेजाई जोयणसहस्साई जाणइ पासइ। सेणं तेणं विन्मंगनाणेणं समुप्पन्नेणं जीवेवि जाणइ अजीवेवि जाणइ पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणेवि जाणइ विसुज्झमाणेवि जाणइ से णं पुवामेव सम्मत्तं पडिवाइ संमत्तं पडिवजित्ता समणधम्म रोएति समणधम्मं रोएत्ता चरित्तं पडिवाइ चरित्तं पडिवजित्ता लिंगंपडिवञ्जइ, तस्सणंतेहिं मिच्छत्तपञ्जवेहि परिहायमाणेहिं २ सम्मइंसणपज्जवेहिं परिवड्डमाणेहिं Page #467 -------------------------------------------------------------------------- ________________ ४६४ भगवतीअगसूत्रं९/-/३१/४४६ २ से विब्भंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ ॥ वृ. 'तस्से'त्यादि तस्सत्तियोऽश्रुत्वैव केलज्ञानमुत्पादयेत्तस्यकस्यापि छटुंछटेण'-मित्यादि च यदुक्तं तप्रायः षष्ठतपश्चरणवतो बालतपस्विनो विभङ्गः-ज्ञानविशेष उत्पद्यत इति ज्ञापनार्थःमिति, 'पगिज्झिय'त्ति प्रगृह्य धृत्वेत्यर्थः ‘पगतिभद्दयाए' इत्यादीनि तु प्राग्वनत्, 'तयावरणि-जाणं'ति विभङ्गज्ञानावरणीयानाम् ‘ईहापोहमग्गणगवेसणं करेमाणस्स'त्ति इहेहा-सदर्थाभिमुखा ज्ञानचेष्टा अपोहस्तु-विपक्षनिरासः मार्गणंच अन्वयधर्मालोचनंगवेषणं तु-व्यतिरेकधर्मा-लोचनमिति सेणं'तिअसौ बालतपस्वी जीवेविजाणइत्ति कथञ्चिदेवनतु साक्षात् मूर्तगोचरत्वा-त्तस्य ‘पासंडत्थे'त्तिव्रतस्थान् ‘सारंभेसपरिग्गहे'त्तिसारम्भान् सपरिग्रहान् सतः, किंविधान् जानाति? इत्याह_ 'संकिलिस्समाणेविजाणइत्तिमहत्या सङ्क्लिश्यमानतयासङ्क्लिश्यमानानपिजानाति 'विसुज्झमाणेवि जाणइत्ति अल्पीयस्याऽपि विशुद्धयमानतया विशुद्धमानानपि जानाति, आरम्भादिमतामेवंस्वरूपत्वात्, सेणं'तिअसौ विभङ्गज्ञानी जीवाजीवस्वरूपपाषण्डस्थसङक्लिश्यमानतादिज्ञायकः सन् 'पुवामेव तिचारित्रप्रतिपत्तेः पूर्वमेव 'सम्मत्तं तिसम्यगभावं समणधम्मति साधुधर्म ‘रोएइति श्रद्धत्ते चिकीर्षति वा 'ओही परावत्तइत्ति अवधिर्भवतीत्यर्थः, इहचयद्यपि चारित्रप्रतिपत्तिमादावभिधायसम्यक्त्वपरिगृहीतंविभङ्गज्ञानमवधिर्भवतीतिपश्चादुक्तं तथाऽपिचारित्रप्रतिपत्तेः पूर्वं सम्यक्त्वप्रतिपत्तिकाल एव विभङ्गज्ञान्यावधिभावोद्रष्टव्यः, सम्यक्त्वचारित्रभावे विभङ्गज्ञानस्याभावादिति। अथैनमेव लेश्यादिभिर्निरूपयन्नाह मू. (४४७) से णं भंते ! कतिलेस्सासु होज्जा ?, गोयमा ! तिसु विसुद्धलेस्सासु होजा, तंजहा-तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए। सेणंभंते! कतिसुनाणेसु होजा?, गोयमा! तिसुआभिनिबोहियनाणसुयनाणओहिनाणेसु होजा। से णं भंते ! किं सजोगी होज्जा अजोगी होजा?, गोयमा! सजोगी होजा नो अजोगी होजा, जइ सजोगी होजा किं मणजोगी होज्जा वइजोगी होजा कायजोगी होज्या?,गोयमा! मणजोगी वा होज्जा वइजोगी वा होजा कायजोगी वा होजा __ सेणं भंते ! किं सागरोवउत्ते होजा अनागारोवउत्ते होजा?, गोयमा! सागारोवउत्ते वा होजा अनागारोवउत्ते वा होजा। सेणं भंते! कयरंमि संघयणे होजा?, गोयमा! वइरोसभनारायसंघयणे होजा। सेणं भंते ! कयरंमि संठाणे होजा?, गोयमा! छण्हं संठाणाणं अन्नयरे संठाणे होजा। सेणंभंते! कयरंमि उच्चत्ते होजा?, गोयमा! जहन्नेणंसत्तरयणी उक्कोसेणं पंचघनुसतिए होला। से णं भंते ! कयरंमि आउए होजा?, गोयमा ! जहन्नेणं सातिरेगट्ठवासाउए उक्कोसेणं पुव्वकोडिआउए होज्जा। सेणंभंते ! किं सवेदए होज्जा अवेदए होज्जा?, गोयमा! सवेदए होज्जा नो अवेदए होज्जा, Page #468 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशकः - ३१ ४६५ जइ सवेदए होज्जा किं इत्थीवेयए होज्जा पुरिसवेदए होज्जा नपुंसगवेदए होज्जा पुरिसनपुंसगवेदए होज्जा ?, गोयमा ! नो इत्थिवेदए होज्जा पुरिसवेदए वा होज्जा नो नपुसंगवेदए होज्जा पुरिसनपुंसगवेदए वा होज्जा । से भंते! किं सकसाई होज्जा अकसाई होज्जा ?, गोयमा ! सकसाई होजा नो अकसाई होज्जा, जई सकसाई होज्जा से णं भंते ! कतिसु कसाएसु होज्जा ?, गोयमा ! चउसु संजलणकोहमाणमायालोभेसु होज्जा । तस्स णं भंते! केवतिया अज्झवसाणा पन्नत्ता ?, गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता, ते णं भंते! पसत्था अप्पसत्था ?, गोयमा ! पसत्था नो अप्पसत्था । से णं भंते ! तेहिं पसत्थेहिं अज्झवसाणेहिं वट्टमाणेहिं अनंतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोइए अनंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहिंतो अप्पाणं विसंजोएइ अणंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहिंतो अप्पाणं विसंजोएइ अणंतेहिं देवभवग्गहणेहिंतो अप्पाणं विसंजोएइ । ओविय से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ चत्तारि उत्तरपयडीओ तासिं च णं उवग्गहिए अणंताणुबंधी कोहमाणायालोभे खवेइ अणं० २ अपच्चकखाणकसाए कोहमाणमायोलेभ खवेइ अणं० २ अपच्चक्खाणकसाए कोहमाणमायालोभे खवेइ अप्प० २ पच्चक्खाणावरणकोहमाणमायालोभे खवेइ पच्च० २ संजलणकोहमाणमायाभे कवेइ संज० २ पंचविहं नाणाव० नवविवंह दरिसणाव० पंचविहमंतराइयं तालमत्थकडं च णं मोहणिज्जं कड कम्मरयविकरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने । वृ. 'से णं भंते !' इत्यादि, तत्र 'से णं' ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः 'तिसु विसुद्धलेस्सासु होज 'त्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविद्धाविति । 'तिसु आभिनिबोहिए' त्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्त्तनकाले तस्य युगपदुभावादाधे ज्ञानत्रय एवासौ तदा वर्त्तत इति । 'नो अजोगी होज्ज'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात्, 'मणजोगी' त्यादि चैकतरयोगप्रधान्यापेक्षयाऽवगन्तव्यं । 1 ‘सागारोवउत्ते वे’त्यादि, तस्य हि विभङ्गज्ञानान्निवर्त्तमानस्योपयोगद्वयेऽपि वर्त्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्तीति, ननु 'सव्वाओ लद्धीओ सागारोव ओगोवउत्तस्स भवंती'त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः ? नैवं, प्रवर्द्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति । ‘वइरोसभनारायसंघयणे होज 'त्ति प्राप्तव्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति, एवमुत्तरत्रापीति । 5 30 Page #469 -------------------------------------------------------------------------- ________________ ४६६ भगवतीअङ्गसूत्रं ९/-/३१/४४७ 'सवेयए होज्जत्तिविभङ्गस्यावधिभावकालेनवेदक्षयोऽस्तीत्यसौ सवेद एव, नोइथिवेयए होज्जत्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत् एवाभावात् 'पुरिसनपुंसगवेयए'त्ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः। ___'सकसाई होज्जत्ति विभङ्गावधिकाले कषायक्षयस्याभावाद्त ‘चउसुसंजलणकोहमाणमायालोभेसुहोज्जत्तिस ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणंप्रतिपन्नः उक्तः, तस्यचतत्काले चरणयुक्तत्वात्सञ्चलना एव क्रोधादयो भवन्तीति । ____ 'पसत्थ'त्तिविभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं-प्रशस्तान्यध्यवसायस्थानानीति । 'अनंतेहिंति 'अनन्तैः' अनन्तानागतकालभाविभिः “विसंजोएइत्ति विसंयोजयति, तत्राप्तियोग्यताया अपनोदादिति । 'जाओऽविय'त्तियापिच 'नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ'त्तिएतदभिधानाः ‘उत्तरपयडीओ'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः ‘तासिंचणं'ति तासां च नैरयिकगत्याधुत्तरप्रकृतीनां चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान्अनन्तानुबन्धिनःक्रोधमानमायालोभान्क्षपयति, तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, ‘पंचविहं नाणावरणिज्ज़'ति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणावरणिजति चक्षुर्दर्शनाद्या-वरणचतुष्कस्य निद्रापञ्चकस्य च मीलनानवविधत्वमस्य पंचविहं अंतराइयंति दानलाभ- भोगोपभोगवीर्यविशेषितत्वादिति पञ्चविधत्वमन्तरायस्य, तत्र क्षपयतीति सम्बन्धः किं कृत्वा? इत्यत आह 'तालमत्थकडंचणं मोहणिज्जंकटुत्तिमस्तकं-मस्तकशूची कृतं-छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः,छान्दसत्वाच्चैवं निर्देशः, तालमस्तककृत्तइव यत्तत्तालमस्तककृत्तम्, अयमर्थः-छिन्नमस्तकतालकल्पंच मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः, इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावेतत्र क्षपितेसति ज्ञानावरणीयादिक्षपयत्येव? इति, अत आह . 'तालमत्थे' त्यादि, तालमस्तकस्येव कृत्वं-क्रिया यस्य तत्तालमस्तककृत्वं तदेवंविधंच मोहनीयं 'कटु'त्ति इतिशब्दस्येह गम्यमानत्वादितिकृत्वा-इतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति, तालमस्तमोहनीययोश्च क्रियासाधर्ममेव, यथा हि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्मविनाशेति, आहच॥१॥ "मस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः। ___ तद्वत्कर्मविनासोऽपि मोहनीयक्षये नित्यम् ॥" __ततश्च कर्मरजोविकरणकरं-तद्विक्षेपकम् अपूर्वकरणम्-असहशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्तंविषयानन्त्यात् अनुत्तरंसर्वोत्तमत्वानिव्यार्घातं कटकुट्यादिभिरप्रतिहननात् निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थःग्राहकत्वात् प्रतिपूर्ण सकलस्वांशयुक्ततयोत्पन्नत्वात् केवलवरज्ञानदर्शनं केवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च Page #470 -------------------------------------------------------------------------- ________________ ४६७ शतकं-९, वर्गः-, उद्देशकः-३१ ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः । इह च क्षपणाक्रमः-- ॥१॥ अणमिच्छमीससम्मं अठ्ठ नपुंसिस्थिवेयछक्कं च । पुमवेयं च खवेई कोहाईए य संजलणे॥" इत्यादिग्रन्थान्तरप्रसिद्धो, नचायमिहाश्रितोयथा कथञ्चित्क्षपणामात्रस्यैव विवक्षितत्वादिति मू. (४४८) से णं भंते ! केवलिपन्नत्तं धम्म आधवेज वा पनवेज वा परवेज वा?, नो तिणढे समढे, णन्नत्थ एगन्नाएण वा एगवागरणेण वा।। सेणं भंते ! पव्वावेज वा मुंडावेजवा?, नो तिणढे समढे, उवदेसं पुण करेजा, सेणं भंते सिझति जाव अंतं करेति?, हंता सिज्झति जाव अंतं करेति। वृ. 'आघवेज्जत्तिआग्राहयेच्छिष्यान्अर्धापयेद्वा-प्रतिपादनतः पूजांप्रापयेत् 'पन्नवेजत्ति प्रज्ञापयेभेदभणनतो बोधयेद्वा ‘परूवेज्ज'त्ति उपपत्तिकथनतः ‘नन्नत्थ एगनाएण वत्ति न इति योऽयं निषेधः सोऽन्यत्रैकज्ञाताद्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेणव'त्ति एकव्याकरणादेकोत्तरादित्यर्थः ‘पव्वावेजाव'त्तिप्रव्राजयेद्रजोहरणादिद्रव्यलिङ्गदानतः मुंडावेज्जवत्तिमुण्डयेच्छिरोलुञ्चनतः ‘उवएसंपुण करेजत्तिअमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यात्। मू. (४४९) से णं भंते! किं उद्धं होजा अहे होजा तिरियं होज्जा ?, गोयमा! उर्ल्ड वा होज्जा अहे वा होज्जा तिरियं वा होजा, उर्ल्ड होज्जमाणे सद्दावइ वियडावइ गंधावइ मालवंतपरियाएसु वट्टवेयडपव्वएसु होज्जा, साहरणं पडुच्च सोमनसवने वा पंडगवने वा होजा, अहे होजमाणे गड्डाए वा दरीए वा होजा, साहरणं पडुच्च पायाले वा भवणे वा होजा, तिरियं होज्जमाणे पन्नरससु कम्मभूमीसु होज्दा, साहरणं पडुच्च अड्डाइजे दीवसमुद्दे तदेक्कदेसभाए होजा। तेणं भंते ! एगसमएणं केवतिया होज्जा ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, से तेणटेणंगोयमा! एवं वुच्चइअसोचाणं केवलिस्सवाजावअत्यंगतिएकेवलिपन्नत्तं धम्मं लभेजा सवणयाए अत्थेगतिए केवलनाणं नो उप्पाडेजा। पृ. 'सद्दावई'त्यादि, शब्दापातिप्रभृतयो यथाक्रमं जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण हैमवतहरिवर्षरम्यकैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैर्ण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, ‘साहरणं पडुच्च'त्ति देवेन नयनं प्रतीत्य। ___सोमनसवने'त्ति सौमनसवनंमेरौ तृतीय पंडगवने'त्तिमेरौचतुर्थः ‘गड्डाएव'त्तिगर्ते-निम्ने भूभागेऽधोलोकग्रामादौ 'दरिए वत्ति तत्रैव निम्नतरप्रदेशे पायाले वत्ति महापातालकलशे वलयामुखादौ ‘भवणे वत्ति भवनवासिदेवनिवासे । ___ 'पन्नरससुकम्मभूमीसुत्ति पञ्च भरतानि पञ्च ऐरवतानि पञ्च महाविदेहा इत्येवंलक्षणासु कर्माणिकृषिवाणिज्यादीनि तत्प्रधाना भूमयः कर्मभूमयस्तासु अड्डाइजे' त्यादि अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयास्तेच ते द्वीपाश्चेति समासः, अर्द्धतृतीयद्वीपाश्च समुद्रौच तत्परिमितावर्द्धतृतीयद्वीपसमुद्रास्तेषांस चासौ विवक्षितो देशरूपो भागः-अंशोऽर्द्धतृतीयद्वीप-समुद्रतदेकदेशभागस्तत्र Page #471 -------------------------------------------------------------------------- ________________ ४६८ भगवतीअङ्गसूत्रं ९/-/३१/४५० अनन्तरं केवल्यादिवचनाश्रवणे यत्स्यात्तदुक्तमथ तच्छ्रवणे यत्स्यात्तदाह मू. (४५०) सोचाणं भंते ! केवलिस वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मलभेजा सवणयाए?, गोयमा! सोच्चाणं केवलिस्स वा जाव अत्थेगतिए केवलिपन्नत्तं धम्म एवं जाव चेव असोच्चाए वत्तव्वया सा चेव सोच्चाएवि भाणियव्वा, नवरं अभिलावो सोचेति, सेसंतं चेव निरवसेसंजाव जस्स णं मणपज्जवनाणवरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्सणं केवलनाणावरणिज्जाणं कम्माणंखए कडे भवइ । से णं सोच्चाकेवलिस्स वा जाव उवासियाए वा केवलिपन्नत्तं धम्म लब्भइ सवणयाए केवलंबोहिं बुज्झेजाजाव केवलनाणं उप्पाडेजा, तस्सणंअट्ठमंअट्ठमेणं अनिक्खित्तेणंतवोकम्मेणं अप्पाणं भावेमाणस्स पगइभद्दयाए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पजइ, सेणं तेणं ओहिनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं असंखेजाइं अलोए लोयप्पमाणमेत्ताईखण्डाईजाणइ पासइ । सेणं भंते! कतिसुलेस्सासुहोज्जा?, गोयमा! छसुलेसासुहोज्जा, तंजहा-कण्हलेसाए जाव सुक्कलेसाए। से णं भंते ! कतिसु नाणेसु होजा?, गोयमा ! तिसु वा चउसु वा होज्जा, तिसु होज्जमाणे तिसु आभिनिबोहियनाणसुयनाणओहिनाणेसु होज्जा, चउसु होज्जा माणे आभि० सुय० ओहि० मणप० होजा। सेणं भंते ! किं सयोगी होजा अयोगी होज्जा ?, एवं जोगोवओगो संघयणं संठाणं उच्चत्तं आउयं च, एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि। सेणं भंते ! किं सवेदए०? पुच्छा, गोयमा! सवेदए वा होज्जा अवेदए वा, जइ अवेदए होज्जा किं उवसंतवेयए होज्जा खीणवेयए होजा?, गोयमा ! नो उवसंतवेदए होजा खीणवेदए होजा, जइ सवेदए होजा किं इत्थीवेदए होज्जा पुरिसवेइए होज्जा नपुंसगवेदए वा होज्जा पुरिसनपुंसगवेदए होजा?, पुच्छा, गोयमा! इत्थीवेदए वा होजा पुरिसवेदए वा होजा पुरिसनपुंसगवेदए होजा। सेणंभंते ! किं सकसाई होजा अकसाई वा होजा?, गोयमा! सकसाई वा होज्जा अकसाई वा होजा, जई अकसाई होजा किं उवसंतकसाई होजा खीणकसाई होज्जा ?, गोयमा नो उवसंतकसाई होज्जा खीणकसाई होज्जा, जई सकसाई होज्जा । सेणं भंते ! कतिसुकसाएसु होज्जा ?, गोयमा! चउसु वा दोसुवा एक्कमि वा होजा, चउसु होज्जमाणे चउसु संजलणकोहमाणमायालोभेसु होजा, तिसु होजमाणे तिसु संजलणमाणमायालोभेसु होजा, दोसु होज्जमाणे दोसु संजलणमायालोभेसु होजा, एगंमि होजमाणे एगंमि संजलणे लोभे होज्जा। तस्सणंभंते! केवतियाअन्झवसाणा पन्नता?, गोयमा! असंखेजा, एवंजहा असोचाए तहेव जाव केवलवरनाणदसणे समुप्पज्जइ, सेणं भंते ! केवलिपन्नत्ते धम्मं आघवेज वा पन्नवेज वा परवेज वा?, हंता आघवेज वा पन्नवेज वा परवेज वा। सेणंभंते ! पव्वावेज वा मुंडावेज वा?, हंता गोयमा! पव्वावेज वा मुंडावेज वा, तस्स Page #472 -------------------------------------------------------------------------- ________________ शतकं -९, वर्ग:-, उद्देशकः - ३१ ४६९ णं भंते! सिस्सावि पव्वावेज वा मुंडावेज वा ?, हंता पव्वावेज वा मुण्डावेज वा, तस्स णं भंते! पसिस्सावि पव्वावेज्ज वा मुंडावेज वा ?, हंता पव्वावेज्ज वा मुंडावेज वा । से णं भंते! सिज्झति बुज्झति जावं अंतं करेइ ?, हंता सिज्झइ वा जाव अंतं करेइ तस्स णं भंते! सिस्सावि सिज्झति जाव अंतं करेन्ति ?, हंता सिज्झति जाव अंतं करेन्ति, तस्स णं भंते ! पसिस्वावि सिज्झंति जाव अंतं करन्ति, एवं चेव जाव अंतं करेन्ति । से णं भंते! किं उड्डुं होज्जा जहेव असोच्चाए जाव तदेक्कदेसभाए होज्जा । ते णं भंते ! एगसमएणं केवतिया होज्जा ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं १०८, से तेणट्टेणं गोयमा ! एवं बुच्चइ-सोच्चाणं केवलिस्स वा जाव केवलिउवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेज्जा अत्थेगतिए नो केवलनाणं उप्पाडेज्जा। सेवंभंते ! २ त्ति ॥ वृ. 'सोच्चाण' मित्यादि, अथ यथैव केवल्यादिवचनाश्रवणावाप्तबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावाप्तबोध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह ‘तस्स ण’मित्यादि, ‘तस्स’त्ति यः श्रुत्वा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य 'अट्ठमं अट्ठमेण' मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साघोरवधिज्ञानमुत्पद्यत इति ज्ञापनार्थः मिति, 'लोयप्पमाणमेत्ताई' ति लोकस्यय यतप्रमाणं तदेव मात्रा - परिमाणं येषां तानि तथा । अथैनमेव लेश्यादिभिर्निरूपयन्नाह 'से णं भंते !' इत्यादि, तत्र 'से णं' ति सोऽनन्तरोक्तविशेषणोऽधिज्ञानि 'छसुलेसासु होज 'त्ति यद्यपि भावेलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु लभते सम्यक्त्व श्रुतवत्, यदाह - 'सम्मत्तसुयं सव्वासु लब्भइ' त्ति तल्लाभे चासौ षट्स्वपि भवतीत्युच्यत इति, 'तिसुव' त्ति अवधिज्ञानस्याद्यज्ञानद्वयाविनाभूतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु भवेदिति, 'चउसु वा होज्ज' त्ति मतिश्रुतमनः पर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्यभावाच्चतुर्षु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति । 'सवेयएवा' इत्यादि, अक्षीणवेदस्याधिज्ञानोत्पत्तौ सवेदकः सन्नवधिज्ञानी भवेत्, क्षीणवेदसय चावधिज्ञानोत्पत्ताववेदकः सन्नयं स्यात, 'नो उवसंतवेयए होज्ज' त्ति उपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति । 'सकसाई वा' इत्यादि, यः कषायाक्षये सत्यवधिं लभते स सकषायी सन्नवधिज्ञानी भवेत्, यस्तु कषायक्षयेऽसावकषायीति 'चउसु वे 'त्यादि, यद्यक्षीणकषायः सन्नविधं लभते तदाऽयं चारित्रयुक्तत्वाच्चतुर्षु सञ्जवलनकषायेषु भवति, यदा तु क्षपक श्रेणिवर्त्तित्वेन सञ्जवलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सञ्जवलनमानादिषु, यदा तु तथैव सञ्जवलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति । शतकं - ९ उद्देशकः - ३१ समाप्तः -: शतकं - ९ उद्देशकः-३२: वृ. अनन्तरोद्देशके केवल्यादिवचनं श्रुत्वा केवलज्ञानमुत्पादयेदित्युक्तम्, इह तु येन केवलिवचनं श्रुत्वा तदुत्पादितं स दर्श्यते, इत्येवंसंबद्धस्य द्वात्रिंशत्तमोद्देशकस्येदमादिसूत्रम् Page #473 -------------------------------------------------------------------------- ________________ ४७० भगवतीअङ्गसूत्रं ९/-/३२/४५१ मू. (४५१) तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था वन्नओ, दूतिपलासे चेइए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। तेणं कालेणं तेणं समएणं पासावच्चिज्जे गंगेए नामं अनगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी संतरं भंते ! नेरइया उववजंति निरंतर नेरइया उववज्जति ?, गंगेया ! संतरंपि नेरइया उववजंति निरंतरंपि नेरइया उववजंति, संतरंभंते! असुरकुमाराउववजंति निरंतरंअसुरकुमारा उववजंति?, गंगेया! संतरंपि असुरकुमारा उववजंति निरंतरंपि असुरुकमारा उववखंति एवं जाव थणियकुमारा। संतरं भंते ! पुढविकाइया उववजंति निरंतरं पुढविकाइया उववजंति ?, गंगेया ! नो संतरं पुढविकाइया उववजंति निरंतरं पुढविकाइया उववजंति, एवं जाव वणस्सइकाइया, बेइंदिया जाव वेमाणिया एते जहा नेरइया। वृ.'तेण मित्यादि, संतरं'तिसमयादिकालापेक्षयासविच्छेदं, तत्र चैकेन्द्रियाणामनुसमयमुत्पादात् निरन्तरत्वमन्येषां तूत्पादे विरहस्यापि भावात् सान्तरत्वं निरन्तरत्वं साविच्छेदं, तत्र चैकेन्द्रियाणामनुसमयमुत्पादात् निरन्तरत्वमन्येषां तूत्पादेविरहस्यापि भावात्सान्तरत्वं निरन्तरत्वं च वाच्यमिति। मू. (४५२) संतरंभंते! नेरइया उववढंति निरंतरं नेरइयाउववट्टति?, गंगेया! संतरंपि नेरइया उववद्वृति निरंतरंपि नेरइया उववद्वृति, एवं जाव थणियकुमारा। संतरं भंते ! पुढविक्काइया उववहति ? पुच्छा, गंगेया! नो संतरं पुढविक्काइया उव्वटुंति निरंतरं पुढविक्काइया उव्वदृति, एव जाव वणस्सइकाइया नो संतरं निरंतरं उव्वद॒ति । संतरं भंते ! बेइंदिया उव्वटुंति निरंतरं बेइंदिया उव्वटुंति?, गंगेया! संतरंपि बेइंदिया उव्वदृति निरंतरंपि बेइंदिया उव्वटुंति, एवं जाव वाणमंतरा। संतरं भंते ! जोइसिया चयंति? पुच्छा, गंगेया! संतरंपि जोइसिया चयंति निरंतरंपि जोइसिया चयंति, एवं जाव वेमाणियावि। वृ.उत्पन्नानांचसतामुद्वर्तना भवतीत्यतस्यांनिरूपयन्नाह-संतरंभंते! नेरइयाउववटुंती'त्यादि ॥ उद्वृत्तानां च केषाञ्चिद्गत्यन्तरे प्रवेशनं भवतीत्यतस्तन्निरूपणायाह____ मू. (४५३) कइविहे णं भंते ! पवेसणए पन्नत्ते?, गंगेया ! चउविहे पवेसणए पन्नत्ते तंजहा-नेरइयपवेसणए तिरियजोणियपवेसणए मणुस्सपवेसणए देवपवेसणए। नेरइयपवेसणएणंभंते! कहविहे पन्नत्ते?, गंगेया! सत्तविहे पन्नत्ते, तंजहा-रयणप्पभापुढविनेरइयपवेसणए जाव अहेसत्तमापुढविनेरइयपवेसणए। एगेणं भंते! नेरइए नेरइयपवेसणएणं पविसणमाणे किं रयणप्पभाए होजा सक्करप्पभाए होजा जाव अहोसत्तमाए होज्जा?, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होज्जा । दोभंते! नेरइया नेरइयपवेसणएणं पविसमाणा किं रयणप्पभाए होजा जाव अहेसत्तमाए Page #474 -------------------------------------------------------------------------- ________________ शतकं-९, वर्ग:-, उद्देशकः-३२ ४७१ होजा?, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होजा, अहवा एगे रयणप्पभाए एगे सक्करप्पभाए होज्जा अहवा एगे रयणप्भाए एगे वालुयप्पभाए होजा जाव एगे रयणप्पभाए एगे अहेसत्तमाए होजा, अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए होज्जा जाव अहवा एगे सक्करप्पभाए एगे अहेसत्तभाए होजा, अहवा एगे वालुयप्पभाए एगे पंकप्पभाए होज्जा एवं जाव अहवा एगे वालुयप्पभाए एगे अहेसत्तमाए होजा, एवं एक्केका पुढवी छड्डेयव्वा जाव अहवा एगे तमाए एगे अहेसत्तमाए होज्जा। तिन्निभंते! नेरइया नेरइयपवेसणएणंपविसमाणा किंरयणप्पभाए होजाजाव अहेसत्तभाए होजा?, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होञ्जा, अहवा एगे रयणप्पभाए दो सक्करप्पभाए होजा जाव अहवा एगे रयणप्पभाए दो अहेसत्तमाए होज्जा ६ अहवा दो रयणप्पभाए एगे सक्करप्पभाए होज्जा जाव अहवा दो रयणप्पभाए एगे अहेसत्तमाए होजा १२ अहवा एगे सक्करप्पभाए दो वालुयप्पभाए होजा जाव अहवा एगे सक्करप्पभाए एगे अहेसत्तमाए होज्जा १७ अहवा दो सक्करप्पभाए एगे वालुयप्पभाए होजा जाव अहवा दो सक्करप्पभाए एगे अहेसत्तमाए होजा २२ एवं जहा सक्करप्पभाए वत्तव्वया भणिया तहा सव्वपुढवीणं भाणियव्वा जाव अहवा दो तमाए एगे अहेसत्तमाए होजा, ४-४-३-३-२-२-१-१ (४२)। अहवा एगे रयणप्पभाएएगेसक्करप्पभाएएगेवालुयप्पभाए होजा १ अहवाएगेरयणप्पभाए एगे सक्करप्पभाए एगे पंकप्पभाए होज्जा २ जाव अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे अहेसत्तमाए होजा ५ अहवा एगे रयणप्पभाए एगेवालुयप्पभाए एगे पंकप्पभाए होजा अहवा एगे रयणप्पभाए एगे वालुयप्पभाए एगे धूमप्पभाए होजा ७ एवं जाव अहवा एगे रयणप्पभाए एगे वालुय प्पभाए एगे अहेसत्तमाए होज्जा ९। ___अहवा एगे रयणप्पभाए एगे पंकप्पभाए एगे धूमप्पभाए होज्जा १० जाव अहवा एगे रयणप्पभाए एगे पंकप्पभाए एगे अहेसत्तमाए होज्जा १२ अहवाएगे रयणप्पभाएएगेधूमप्पभाए एगे तमाए होज्जा १३ अहवा एगे रयणप्पभाए एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा १४ अहवा एगे रयणप्पभाए एगे तमाए एगे अहेसत्तमाए होजा १५ अहवा एगे सक्करप्पभाए एगे वालुयप्पभाएएगे पंकप्पभाए होज्जा १६ अहवाएगे सक्करप्पभाए एगे वालुयपभाए एगे घूमप्पभाए होज्जा १७ जाव अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए एगे अहेसत्तमाए होजा १९ । ___ अहवा एगे सक्करप्पभाए एगे पंकप्पभाए एगे घूमप्पभाए होज्जा २० जाव अहवा एगे सक्कर० एगे पंक० एगे अहेसत्तमाए होज्जा २२ अहवा एगे सक्करप्पभाए एगे घूमप्पभाए एगे तमाए होजा २३ अहवा एगे सक्करप्पभाए एगे घूमप्प० एगे अहेसत्तमाए होजा २४ अहवा एगे सक्करप्पभाए एगे तमाए एगे अहेसत्तमाए होजा २५ अहवा एगे वालुयप्पमाए एगे पंकप्पभाए एगे घूमप्पभाए होज्जा २६ अहवा एगे वालुयप्पभाए एगे पंकप्पभाए एगे तमाए होज्जा २७ । __ अहवा एगे वालुयप्पभाए एगे पंकप्पभाए एगे अहेसत्तमाए होज्जा २७ अहवा एगे वालुयप्पभाए एगे घूमप्पभाए एगे तमाए होजा २९ अहवा एगे वालुयप्पभाए एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा ३० अहवा एगे वालुयप्पभाए एगे तमाए एगे अहेसत्तमाए होज्जा ३१ Page #475 -------------------------------------------------------------------------- ________________ ४७२ भगवतीअगसूत्रं९/-/३२/४५३ अहवाएगे पंकप्पभाए एगे घूमप्पभाएएगेतमाए होज्जा ३२ अहवाएगे पंकप्पभाए एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा ३३ अहवा एगे पंकप्पभाए एगे तमाए एगे अहेसत्तमाए होज्जा ३४ अहवा एगे घूमप्पभाए एगे तमाए एगे अहेसत्तमाए होज्जा ३५। चत्तारि भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा किं रयणप्पभाए होला ? पुच्छा, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होज्जा ७, अहवा एगे रयणप्पभाए तिन्नि सक्करप्पभाए होजा अहवा एगे रयणप्पभाए तिनि वालुयप्पभाए होजा एवं जाव अहवा एगे रयणप्पभाए तिन्नि अहेसत्तमाए होज्जा ६ अहवा दो रयणप्पभाए दो सक्करप्पभाए होजा एवंजाव अहवा दो रयणप्पभाए दो अहेसत्तमाए होज्जा १२, अहवा तिन्नि रयणप्पभाए एगे सक्करप्पभाए होजा, एवंजाव अहवा तिन्निरयणप्पभाए एगे अहेसत्तमाए होज्जा १८, अहवा एगे सक्करप्पभाए तिनि वालुयप्पभाए होजा, एवं जहेव रयणप्पभाए उवरिमाहिं समंचारियंतहा सक्करप्पभाएवि उवरिमाहिं समं चारेयव्वं ५, एवं एक्केकाए समंचारियव्वंजावअहवातिनितमाएएगेअहेसत्तमाए होजा १२-६-३-(६३)। अहवाएगे रयणप्पभाएएगे सक्करप्पभाए दो वालुयप्पभाए होजा अहवाएगे रयणप्पभाए एगे सक्कर० दो पंक० होज्जा एवं जाव एगे रयणप्पभाए एगे सक्क० दो अहेसत्तमाए होज्जा ५ अहवा एगे रयण० दो सक्कर० एगे वालुयप्पभाए होज्जा एवं जाव अहवा एगे रयण० दो सक्कर० एगे अहेसत्तमाए होज्जा १० अहवा दो रयण० एगे सक्कर० एगे वालुयप्पभाए होज्जा, एवं जाव अहवा दो रयण० एगे सक्कर० एगे अहेसत्तमाए होज्जा १५ अहवा एगे रयण० एगे वालुय० दो पंकप्पभाए होज्जा एवं जाव अहवा एगे रयणप्पभाए एगे वालुय० दो अहेसत्तमाए होजा ४ एवं एएणं गमएणं जहा तिण्हं तियजोगो तहा भाणियव्वोजाव अहवा दो घूमप्पभाए एगे तमाए एगे अहेसत्तमाए होज्जा १०५। ___ अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए होज्जा १ अहवा एगे रयणप्पभाए एगे सक्कर० एगे वालुय० एगे घूमप्पभाए होजा २ अहवा एगे रयण० एगे सक्कर० एगे वालुय० एगे तमाए होज्जा ३ अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए एगे अहेसत्तमाए होज्जा ४ अहवा एगे रयण० एगे सक्कर० एगेपंक० एगे घूमप्पभाए ५ अहवा एगे रयण० एगे सक्कर० एगे पंकप्पभा० एगे तमाए होजा ६ अहवा एगे रयणः एगे सक्कर० एगे पंक० एगे अहेसत्तमाए होजा ७ अहवा एगे रयणप्पभाए एगे सक्कर० एगे घूम० एगे तमाए होज्जा ८ अहवा एगे रयण० एगे सक्कर० एगे घूम० एगे अहेसत्तमाए होज्जा ९। ___ अहवा एगे रयण० एगे सक्करप्पभाए एगे तमाए एगे अहेसत्तमाए होज्जा १० अहवा एगे रयण० एगे वालुय० एगे पंक० एगे घूमप्पभाए होज्जा ११ अहवा एगे रयण० एगे वालुय० एगे पंक० एगे तमाए होज्जा १२ अहवा एगे रयण० एगे वालुय० एगे पंक० एगे अहेसत्तमाए होज्जा १३ अहवा एगे रयण० एगे वालुय० एगे घूम० एगे तमाए होज्जा १४ अहवा एगे रयणप्पभाए एगे वालुय० एगे घूम० एगे अहेसत्तमाए होज्जा १५ अहवा एगे रयण० एगे वालुय० एगे तमाए एगे अहेसत्तमाए होज्जा १६ अहवा एगे रयण० एगे पंक० एगे घूम० एगे तमाए होजा १७ Page #476 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:, उद्देशकः - ३२ अहवा एगे रयण० एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा १८ । अहवा एगे रयण० एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा १९ अहवा एगे रयण० एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा २० अहवा एगे सक्कर० एगे वालुय० एगे पंक० एगे घूमप्पभाए होज्जा २१ एवं जहा रयणप्पभाए उवरिमाओ पुढवीओ चारियाओ तहा सक्करप्पभाएवि उवरिमाओ चारियव्वाओ जाव अहवा एगे सक्कर० एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा ३० / अहवा एगे वालुय० एगे पंक० एगे घूम० एगे तमाए होज्जा ३१ अहवा एगे वालुय० एगे पंक० एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा ३२ अहवा एगे वालुय० एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा ३३ अहवा एगे वालुय० एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा ३४ अहवा एगे पंक० एगे घूम० एगे तमाए एगे अहेसत्तः माए होज्जा ३५ । ४७३ वृ. 'कइविहे ण' मित्यादि, 'पवेसण 'त्ति गत्यन्तरादुवृत्तस्य विजातीयगतौ जीवस्य प्रवेशनं, उत्पाद इत्यर्थः, 'एगेभंते! नेरइए' इत्यादी सप्त विकल्पाः । ‘दो भंते! नेरइए’त्यादावष्टाविंशतिर्विकल्पास्तत्र रत्नप्रभाद्याः सप्तापि पृथिवीक्रमेण पट्टादौ व्यवस्थाप्याक्षसञ्चारणया पृथिवीनामेकत्वद्विकसंयोगाभ्यां तेऽवसेयाः, तत्रैकैकपृथिव्यां नारकद्वयोत्पत्ति, लक्षणैकत्वे सप्त विकल्पाः पृथिवीद्वये नारकद्वयोत्पत्तिलक्षणद्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशति 'एवं एक्केक्का पुढवी छड्डेयव्वे 'ति अक्षसञ्चारणापेक्षयेदमुक्तमिति ‘तिन्नि भंते ! नेरइए’त्यादौ चतुरशीतिर्विकल्पाः, तथाहि - पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेको द्वावित्यनेन नारकातोपादविकल्पेन रत्नप्रभया सह शेषाभि क्रमेण चारिताभिर्लब्धाः षड्, द्वावेक इत्यनेनापि नारकोत्पादविकल्पने षडेव, तदेते द्वादश १२, एवं शर्कराप्रभया पञ्च पञ्चेति दश एवं वालुकाप्रभयाऽष्टौ पङ्कप्रभया षट् घूमप्रभया चत्वारः तमः प्रभया द्वाविति, द्विकयोगे द्विचत्वारिंशत्, त्रिकयोगे तु तासां पञ्चत्रिंशद्विकल्पास्ते चाक्षसञ्चारणया गम्यास्तदेवमेते सर्वेऽपि चतुरशीतिरिति । ७ । ४२ । ३५ ॥ ८४ ॥ 'चत्तारि भंते ! नेरइया' इत्यादौ दशोत्तरे द्वे शते विकल्पानां, तथाहि - पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेकस्त्रय इत्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षट्, द्वौ द्वावित्यनेनापि षट्, त्रय एक इत्यनेनापि षडेव, तदेवमेतेऽष्टादश, शर्कराप्रभया तु तथैव त्रिषु पूर्वोक्तनारकोत्पादविकल्पेषु पञ्च पञ्चेति पञ्चदश, एवं वालुकाप्रभया चत्वारवश्चत्वार इति द्वादश, पङ्कप्रभया त्रयस्त्रय इति नव, घूमप्रभया द्वौ द्वाविति षट्, तमःप्रभयैकैक इति त्रयः, तदेवमेते द्विकसंयोगे त्रिषष्टिः ६३ । तथा पृथिवीनां त्रिकयोगे एक एको द्वौ चेत्येवं नारकोत्पादविकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभि क्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकश्चेत्येवं नारकोत्पादविकल्पांन्तरेऽपि पञ्च, द्वावेक एकश्चेत्येवमपि नारकोत्पादविकल्पान्तरे पञ्चैवेति पञ्चदश १५, एवं रत्नप्रभावालुकाप्रभाभ्यां सहोत्तराभि क्रमेण चारिताभिर्लब्धा द्वादश १२ ॥ एवं रत्नप्रभापङ्कप्रभाभ्यां नव, रत्नप्रभाघूमप्रभाभ्यां षट्, रत्नप्रभातमः प्रभाभ्यां त्रयः, Page #477 -------------------------------------------------------------------------- ________________ -- ४७४ भगवतीअङ्गसूत्रं ९/-/३२/४५२ शर्कराप्रभावालुकाप्रभाभ्यां द्वादश १२, शर्कराप्रभापङ्कप्रभाभ्यां नव, शर्कराप्रभाघूमप्रभाभ्यां षट्, शर्कराप्रभातमःप्रभाभ्यां त्रयः, वालुकाप्रभापङ्कप्रभाभ्यां नव, वालुकाप्रभाघूमप्रभाभ्यांषट्, वालुकाप्रभातमःप्रभाभ्यां त्रयः, पङ्कप्रभाघूमप्रभाभ्यां षट्, पङ्कप्रभातमःप्रभाभ्यां त्रयः, घूमप्रभदिभिस्तु त्रय इति। तदेवं त्रिकयोगे पञ्चोत्तरं शतं चतुष्कसंयोगे तु पञ्चत्रिंशदिति, एवं सप्तानां त्रिषष्टेः पञ्चोत्तरशतस्य पञ्चत्रिंशतश्च मीलने द्वे शते दशोत्तरे भवत इति॥ मू. (४५३ वर्तते) पंच भंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होजा? पुच्छा, गंगेया! रयणप्पभाए वा होज्जा व अहेसत्तभाए वा होज्जा अहवा एगे रयण० चत्तारि सक्करप्पभाए होजा जाव अहवाएगे रयण चत्तारिअहेसत्तमाए होज्जा अहवादोरयण० तिन्नि सक्करप्पभाए होजा एवंजाव अहवादो रयणप्पभाए तिनिअहेसत्तमाए होजा अहवा तिन्नि रयण० दोसक्करप्पभाए होजा एवंजावअहेसत्तमाए होजा अहवा चत्तारि रयण० एगे सक्करप्पभाए होजा एवं जाव अहसा चत्तारि रयण० एगे अहेसत्तमाए होज्जा अहवा एगे सक्कर० चत्तारि वालुयप्पभाए होज्जा एवं जहा रयणप्पभाए समंउवरिमपुढवीओ चारियाओतहा सक्करप्पभाएवि समंचारेयव्वाओ जाव अहवा चत्तारि सक्करप्पभाए एगे अहेसत्तमाए होजा । एवंएक्केक्काए समंचारेयव्वाओजाव अहवा चत्तारितमाए एगेअहेसत्तमाए होजा अहवा एगे रयण० एगे सक्कर० तिन्नि वालुयप्पभाए होजा एवं जाव अहवा एगे रयण० एगे सक्कर० तन्नि अहेसत्तमाए होज्जा एहवा एगे रयण० दो सक्कर० दो वालुयप्पभाए होजा एवंजाव अहवा एगेरयण० एगे सक्कर तिन्नि अहेसत्तमाएहोज्जा अहवा एगे रयण० दोसक्कर तिनि वालुयप्पभाए होजा एवंजाव अहवा एवंजाव अहवा एगे रयण० दो सक्कर० दो अहेसत्तमाए होजा अहवा दो रयणप्पभाए एगे सक्करप्पभाए दो वालुयप्पभाए होजा एवं जाव अहवा दो रयणप्पभाए एगे सक्करप्पभाए दो अहेसत्तमाए होज्जा अहवा एगे रयण तिन्नि सक्कर० एगे वालुयप्पभाए होज्जा एवंजाव अहवा एगे रयण तिन्नि सक्कर० एगे अहेसत्तमाए होजा अहवा दो रयण० दो सक्कर० एगे वालुयप्पभाए होज्जा। एवं जाव अहेसत्तमाए अहवा तिन्नि रयण० एगे सक्कर० एगे वालुयप्पभाए होज्जा एवं जाव अहवा तिन्निरयण० एगे सक्कर० एगे अहेसत्तमाए होजा अहवा एगे रयण० एगे वालुय० तिन्नि पंकप्पभाए होज्जा, एवं एएणं कमेणं जहा चउम्हं तियासंजोगो भणितो तहा पंचण्हवि तियासंजोगो भाणियव्बो नवरं तत्थ एगो संचारिजइ इह दोनि सेसं तं चेव जाव अहवा तिन्नि घूमप्पभाए एगे तमाए एगे अहेसत्तमाए होजा अहवा एगे रयण० एगे सक्कर एगे वालुय० दो पंकप्पभाए होजा। ___ एवं जाव अहवा एगे रयण० एगे सक्र० एगे वालुय दो अहेसत्तमाए होज्जा ४, अहवा एगे रयण०एगे सक्का० दो वालुय० एगे पंकप्पमाए होज्जा एवंजावअहेसत्तमाए ८, अहवा एगे रयण० एगे सकरप्पमाए एगे वालुय० एगे पंकप्पमाए होज्जा! एवं जाव अहवा एगे रयण० दो सक्कर० एगे वालुय एगे अहेसत्तमाए होज्जा १२ अहवा Page #478 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४७५ दो रयण० एगे सक्कर० एगे वालुय० एगे पंकप्पभाए होजा एवं जाव अहवा दो रयण० एगे सक्कर० एगे वालुय० एगे अहेसत्तमाए होजा १६ अहवा एगे रयण० एगे सक्कर० एगे पंक० दो घूमप्पभाए होज्जा एवं जहा चउण्डं चउक्कसंजोगो भणिओ तहा पंचण्हवि चउक्कसंजोगो भाणियव्यो। नवरं अब्भहियं एगो संचारेयव्यो, एवं जाव अहवा दो पंक एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा अहवाएगे रयण० एगे सक्कर० एगेवालुय० एगे पंक० एगे घूमप्यभाए होज्जा १ अहवा एगे रयण० एगे सक्कर० एगे वालुय० एगे पंक० एगे तमाए होजा २ अहवा एगे रयण० जाव एगे पंक० एगेअहेसत्तमाए होजा ३अहवाएगेरयण० एगे सक्कर० एगे वालुयप्पभाए एगे घूमप्पभाए एगे तमाए होज्जा ४ अहवा एगे रयण० एगे सक्कर० एगे वालुय० एगे घूमाए एगे अहेसत्तमाए होज्जा ५। अहवाएगेरयण० एगे सक्कर० एगे वालुय० एगे तमाएएगे अहेसत्तमाए होज्जा ६ अहवा एगे रयण० एगे सक्कर० एगे पंक० एगे घूम० एगे तमाए होज्जा ७ अहवा एगे रयण० एगे सक्कर० एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा ८ अहवा एगे रयण० एगे सक्कर० एगे पंक० एगे तम० एगे अहेसत्तमाए होजा ९ अहवा एगे रयण० एगे सक्कर० एगे घूम० एगे तम० एगे अहेसत्तमाए होज्जा १० ___अहवा एगे रयण० एगे वालुय० एगे पंक० एगे घूम० एगे तमाए होज्जा ११ अहवा एगे रयण० एगे वालुय० एगे पंक० एगे धूम० एगे अहेसत्तमाए होज्जा १२ अहवा एगे रयण० एगे वालुय० एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा १३ अहवा एगे रयण० एगे वालुय० एगे गूम० एगे तम० एगे अहेसत्तमाए होज्जा १४ अहवाएगेरयण० एगे पंक० जावएगे अहेसत्तमाए होजा १५। अहवा एगे सक्कर० एगे वालुय० जाव एगे तमाए होज्जा १६ अहवा एगे सक्कर० जाव एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा १७ अहवाएगे सक्कर० जाव एगे पंक० एगेतमाए एगेअहेसत्तमाए होज्जा १८अहवाएगे सक्कर० एगेवालुय० एगेघूम० एगेतमाएएगेअहेसत्तमाए होजा १९ अहवा एगे सक्कर० एगे पंक० जाव एगे अहेसत्तमाए होज्जा २० अहवा एगे वालुय० जाव एगे अहे सत्तमाए होज्जा २१ ॥ __वृ. 'पंच भंते! नेरइया' इत्यादि, पूर्वोक्तक्रमेण भावनीयं, नवरंसङक्षेपेण विकल्पसङ्ख्या दयते-एकत्वे सप्त विकल्पाः। द्विकसंयोगे तुचतुरशीति, कथं?, द्विकसंयोगे सप्तानां पदानामेकविशंतिभङ्गाः, पञ्चानां चनारकाणां द्विधाकरणेऽक्षसञ्चारणावगम्याश्चत्वारो विकल्पा भवन्ति, तद्यथा-एकश्चत्वारश्च, द्वौत्रयश्च, त्रयो द्वौ च, चत्वार एकश्चेति, तदेवमेकविंशतिश्चतुर्भिर्गुणिता चतुरशीतिर्भवतीति । त्रिकयोगेतु सप्तानां पदानांपञ्चत्रिंशद्विकल्पाः, पञ्चानांचत्रित्वेन स्थापनेषड्विकल्पास्तद्यथा-एक एकस्त्रयश्च, एको द्वौ द्वौच, द्वावेको द्वौच, एकस्त्रय एकश्च, द्वौ द्वावेकश्च, त्रय एक एकश्चेति, तदेवं पञ्चत्रिंशतः षड्भिर्गुणने दसोत्तरं भङ्गशतद्वयं भवति । ___चतुष्कसंयोगेतु सप्तानांपञ्चविंशद्विकल्पाः, पञ्चानांचतूराशितयास्थापनेचत्वारोविकल्पा Page #479 -------------------------------------------------------------------------- ________________ ४७६ भगवतीअङ्गसूत्रं ९/-/३२/४५३ स्तद्यथा-१११२।११२१ । १२१११२१११। तदेवंपञ्चत्रिंशतश्चतुर्भिर्गुणने चत्वारिंशदधिकंशतं भवतीति, पञ्कयोगे त्वेकविंशतिरिति, सर्वमीलने चचत्वारि शतानि द्विषष्टधिकानि भवन्तीति ॥ मू. (४५३ वर्तते) छब्भंते ! नेरइया भनेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा पुच्छा, गंगेया! रयणप्पभाए वा होजा? जाव अहेसत्तमाए वा होज्जा ७अहवाएगे रयण पंच सक्करप्पभाए वा होजा अहवा एगे रयण पंच वालुयप्पभाए वा होजा जाव अहवा एगे रयण पंच अहेसत्तमाए होजा अहवा दो रयण० चत्तारि सक्करप्पभाए होजा जाव अहवा दो रयण चत्तारि अहेसत्तमाए होज्जा अहवा तिन्न रयण तिन्नि सक्कर। ___ एवं एएणं कमेणंजहा पंचण्हंदुयासंजोगो तहाछण्हविभाणियव्वो नवरंएको अब्महिओ संचारेयव्वो जाव अहवा पंच तमाए एगे अहेसत्तमाए होजा, अहवा एगे रयण० एगे सक्कर० चत्तारि वालुयप्पभाए होज्जा अहवा एगे रयण० एगे सक्कर० चत्तारि पंकप्पभाए होजा । एवंजाव अहवा एगे रयण० एगे सक्कर० चत्तारि अहेसत्तमाए होज्जा अहवा एगे रयण० दो सक्कर० तिन्नि वालुयप्पभाए होज्जा । एवं एएणं कमेणं जहा पंचण्हं तियासंजोगो भणिओतहाछण्हविभाणियव्वो नवरं एक्को अहिओ उच्चारेयव्वो, सेसं तं चेव ३४ । चउक्कसंजोगोवि तहेव, पंचगसंजोगोवि तहेव, नवरं एक्को अब्भहिओ संचारेयव्वो जाव पच्छिमो भंगो अहवा दो वालुय० एगे पंक० एगे घूम० एगे तम० एगे अहेसत्तभाए होज्जा अहवा एगे रयण० एगे सक्कर० जाव एगे तमाए होज्जा १ अहवा एगे रयण० जाव एगे घूम० एगे अहेसत्तमाए होजा २ अहवा एगे रयण० जाव एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा ३ ___अहवा एगे रयण० जाव एगे वालुय० एगे घूम० जाव एगे अहेसत्तमाए होजा ४ अहवा एगे रयण० एगे सक्क'० एगे पंक० जाव एगे अहेसत्तमाए होज्जा ५ अहवा एगे रयण० एगे वालुय० जाव एगे अहेसत्तमाए होजा ६ अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए जाव एगे अहेसत्तमाए होजा । वृ. 'छब्मंते नेरइये'त्यादि । इहैकत्वे सप्त, द्विकयोगे तु षन्नां द्वित्वे पञ्च विकल्पास्तद्यथा-1१५।२४।३३। ४२ । ५१ । तैश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् पञ्चोत्तरं भङ्कशतं भवति, त्रिकयोगे तुषन्नां त्रित्वे दश विकल्पास्तद्यथा-1११४।१२३।२१३।१३२ । २२२ । ३१२ । १४१ १२३१।३२१४११। एतैश्चपञ्चत्रिंशतःसप्तपदत्रिकसंयोगानांगुणनात्त्रीणिशतानि पञ्चाशदधिकानि भवन्ति चतुष्कसंयोगे तुषन्नां चतूराशितया स्थापने दश विकल्पास्तद्यथा-1१११३।११२२ ।१२१२ । २११२।११३१ । १२२१ ।२१२१११३१११२२१११३१११।। पञ्चत्रिंशतश्च सप्तपदचतुष्कसंयोगानांदशभिर्गुणनात्रीणिशतानिपञ्चाशदधिकानि भवन्ति, पञ्चकसंयोगे तुषन्नां पञ्चधाकरणे पञ्च विकल्पास्तद्यथा-११११२ । १११२१।११२११ । १२११११२११११।सप्तानांच पदानां पञ्चकसंयोगे एकविंशतिर्विकल्पाः, तेषांचपञ्चभिर्गुणने ____ Page #480 -------------------------------------------------------------------------- ________________ ४७७ गतकं-९, वर्गः-, उद्देशकः-३२ पञ्चोत्तरं शतमिति, षट्कसंयोगे तु सप्तव। ते च सर्वमीलने नव शतानि चतुर्विशत्युत्तराणि भवन्तीति ॥ मू. (४५३ वर्तते) सत्त भंते ! नेरइया नेरइयपवेसणएमं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहे सत्तमाए वा होजा७, अहवा एगेरयणप्पभाएछ सक्करप्पभाए होजा। एवं एएणं कमेणंजहाछण्हंदुयासंजोगो तहा सत्तण्हविभाणियव्वंनवरंएगो अब्भहिओ संचारिजइ । सेसंतं चेव, तियासंजोगो चउक्कसंजोगो पंचसंजोगो छक्कसंजोगो य छण्हं जहा तहा सत्तण्हवि भाणियव्वं। नवरं एक्केको अब्भहिओ संचारेयव्वोजावछक्कगसंजोगो अहवादो सक्कर० एगेवालुय० जाव एगे अहेसत्तमाए होज्जा अहवा एगे रयण० एगे सक्कर० जाव एगे अहेसत्तमाए होज्जा । वृ. 'सत्त भंते !' इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वे षड् विकल्पास्तद्यथा-१६।२५।३४।४३५२१६१। षभिश्च सप्तपदद्विकसंयोगएकविंसतेर्गुणनात् षडविंसत्युत्तरं भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश विकल्पास्तद्यथा-११५ । १२४ ।२१४ । १३३ । २२३।३१३ । १४२।३३२ । ३२२ । ४१२ । १५१।२४१ १३३१ ।४२११५११ एतैश्च पञ्चत्रिशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगेतु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो विंशतिविकल्पाः ते च वक्ष्यमाणाश्च पूर्वोक्तभङ्गकानुसारेणाक्षसञ्चारणाकुशलेन स्वयमेवावगन्तव्याः, विंशत्याच पञ्चत्रिंशतः सप्तपदचतुष्कसंयोगानां गुणनात्सप्तशतानि विकल्पानां भवन्ति, पञ्चकसंयोगे तु सप्तानां पञ्चतया स्थापने एक एक एक एकयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणनात्राणि शतानि पञ्चदशोत्तराणि भवन्ति। षट्कसंयोगे तु सप्तानां षोढाकरणे पकका द्वौ चेत्यादयः १११११२ षड् विकल्पाः । सप्तानांच पदानांषट्कसंयोगे सप्त विकल्पाः. तेषांचषभिर्गुणने द्विचत्वारिंशद्विकल्पा भवन्ति, सप्तकसंयोगे त्वेक एवेति, सर्वमीलने च सप्तदः शतानि षोडशोत्तराणि भवन्ति ।। मू. (४५३ वर्तते) अट्ट भंते नेरतिया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तभाए वा होजा अहवा एगे रयण सत्त सक्करप्पभाए होज्जा एवं यासंजोगो जाव छक्कसंजोगो यजहा सत्तण्हं भणिओ तहा अट्टहवि भाणियव्यो। नवरं एक्केको अब्भहिओ संचारेयव्वो सेसंतंचेवजावछक्कसंजोगस्स अहवा तिन्नि सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए होज्ज अहवा एगे रयण० जाव एगे तमाए दो अहेसत्तमाए होज्जा अहवा एगे रयण० जाव दो तमाए एगे अहेसत्तमाए होजा । एवं संचारेयव्व जाव अहवा दो रयण० एगे सक्कर० जाव एगे अहेसत्तमाए होज्जा ।। पृ. 'अट्ठ भंते!'इत्यादि, इहैकत्वे सप्त विकल्पाः। द्विकसंयोगे त्वष्टानां द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः प्रतीता एव, तैश्च सप्तपदद्विकसंयोगैकविंशतेर्गुणनाच्छतं सप्तचत्वारिंशदधिकानां भवतीति। Page #481 -------------------------------------------------------------------------- ________________ ४७८ भगवतीअगसूत्रं ९/-/३२/४५३ त्रिकसंयोगे त्वष्टानां त्रित्वे एक एकः षड इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगे पञ्चत्रिंशतो गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति। ___ चतुष्कसंयोगे त्वष्टानां चतुर्द्धात्वे एक एक एकः पञ्चेत्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणनेद्वादशशतानि पञ्चविंशत्युत्तराणिभङ्गकानां भवन्तीति पञ्चकसंयोगे त्वष्टानां पञ्चत्वे एक एक एक एकश्चत्वारश्चेत्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति। षट्कसंयोगे त्वष्टानां षोढात्वे पञ्चैककास्त्रयश्चेत्यादयः ११११३ एकविंशतिर्विकल्पाः तैश्च सप्तपदषट्कसंयोगानां सप्तकस्य गुणने सप्तचत्वारिंशदधिकं भङ्गकशतं भवतीति, सप्तसंयोगे पुनरष्टानां सप्तघात्वे सप्त विकल्पाः प्रतीता एव, तैश्चैकैकस्य सप्तकसंयोगस्य गुणने सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि व्युत्तराणि भवन्तीति॥ मू. (४५३ वर्तते) नव भंते ! नेरतिया नेरतियपवेसणएणं पविसमाणा किंपुच्छा, गंगेया रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होज्जा अहवा एगे रयण० अट्ठ सक्करप्पभाए होज्जा एवंदुयासंजोगो जाव सत्तगसंजोगो य जहा अट्टण्हं भणियंतहा नवण्हंपि भाणियव्वं । नवरंएक्केको अब्भहिओ संचारेयव्यो, सेसंतंचव पच्छिमो मालवगो अहवा तिन्निरयण० एगे सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए वा होज्जा ।। वृ. 'नव भंते !' इत्यादि, इहाप्येकत्वे सप्तैव । द्विकसंयोगेतुनवानां द्वित्वेऽष्टौ विकल्पाःप्रतीता एव, तैश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणनेऽष्टषष्ट्यधिकं भङ्गकशतं भवतीति । त्रिकसंयोगेतुनवानां द्वावेककौतृतीयश्च सप्तकः ११७इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपञ्चत्रिंशतो गुणने नवशतान्यशीत्युत्तराणि भङ्गकानां भवन्तीति । चतुष्कयोगेतुनवानांचतुर्धात्वे त्रयएककाःषट्चेत्यादयः १११६षटपञ्चाशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणने सहं नव शतानि षष्टिश्च भङ्गकानां भवन्तीति। पञ्चकसंयोगे तु नवानां पञ्चधात्वे चत्वार एककाः पञ्चकश्चेत्पादयः ११११५ सप्तति-० विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणने सहं चत्वारि शतानि सप्ततिश्च भङ्गकानां भवन्तीति। षट्कसंयोगेतुनवानांषोढात्वे पञ्चैककाश्चतुष्ककश्चेत्यादयः १११११४षट्पञ्चाशद्विकल्पाभवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य गुणने शतत्रयं द्विनवत्यधिकं भङ्गकानां भवन्तीति सप्तपदसंयोगे पुनर्नवानां सप्तत्वे एककाःषत्रिकश्चेत्यादयो ११११११३ऽष्टाविंशतिविकल्पा भवन्तीति। ___ तैश्चैकस्य सप्तकसंयोगस्य गुणनेऽष्टाविंशतिरेव भङ्गकाः, एषांचसर्वेषांमीलनेपञ्चसहस्राणि पञ्चोत्तराणि विकल्पानां भवन्तीति॥ __मू. (४५३ वर्तते) दस भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए होजा जाव अहेसत्तमाए वा होजा७अहवाएगेरयणप्पभाए नवसक्करप्पभाए होजा। ___ Page #482 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशकः - ३२ ४७९ एवं दुयासंजोगो जाव सत्तसंजोगो य जहा नवण्हं नवरं एक्केक्को अब्भहिओ संचारेयव्वो सेसं तं चैव अपच्छिमअलावगो अहवा चत्तारि रयण० एगे सक्करपभाए जाव एगे अहेसत्तमाए होज्जा ।। वृ. 'दस भंते !' इत्यादि, इहाप्येकत्वे सप्तैव । द्विकसंयोगे तु दशानां द्विधात्वे एको नव चेत्येवमादयो नव विकल्पाः, तैश्चैकविंशतेः सप्तपदद्विकसंयोगानं गुणने एकोननवत्यधिकं भङ्गकशतं भवतीति । त्रिकयोगे तु दशानां त्रिघात्वे एक एकोऽष्टौ चेत्येवमादयः षट्त्रिंशद्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपञ्चत्रिंशतो गुणने द्वादश शतानि षष्ट्यधिकानि भङ्गकानां भवन्तीति । चतुष्कसंयोगे तु दशानां चतुर्धात्वे एककत्रयं सप्तकश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणेन एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भङ्गकानां भवन्तीति । पञ्चकसंयोगे तु दाशानां पञ्चघात्वे चत्वार एककाः षट्कश्चेत्यादयः षडविंशत्युत्तरशतसङ्ख्या विकल्पा भवन्तितैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने षडूविंशति शतानि षट्चत्वारिंशदधिकानि भङ्गकानां भवन्तीति । षट्कसंयोगे तु दशानां षोढात्वे पञ्चैककाः पञ्चकश्चेत्यादयः षड्विंशत्युत्तर शतसङ्ख्या विकल्पा भवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य गुणनेऽष्टौ शतानि द्वयशीत्यदिकानि भङ्गकानां भवन्तीति । सप्तकसंयोगे तु दशानां सप्तधात्वे षडेककाश्चतुष्कश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः । तैश्चैकस्य सप्तकसंयोगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति, सर्वेषां चैषां मीलनेऽष्ट सहस्राणि अष्टोत्तराणि विकल्पानां भवन्तीति ॥ मू. (४५३ वर्तते) संखेज्जा भंते! नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा ७ अहवा एगे रयण० संखेज्जा सक्करप्पभाए होज्जा । एवं जाव अहवा एगे रयण० संखेज्जा अहेसत्तमाए होजा अहवा दो रयण० संखेज्जा सक्करप्पभाए वा होज्जा एवं जाव अहवा दो रयण० संखेज्जा अहेसत्तमाए होजा अहवा तिन्नि रयण० संखेज्जा सक्करप्पभाए होज्जा । एवं एएणं कमेणं एक्केको संचारेयव्वो जाव अहवा दस रयण संखेज्जा सक्करप्पभाए होज्जा एवंजाव अहवा दस रयण० संखेज्जा अहेसत्तमाए होज्जा अहवा संखेज्जा रयण० संखेज्जा सक्करप्पभाए होज्जा जाव अहवा संखेज्जा रयणप्पभाए संखेज्जा अहेसत्तमाए होज्जा अहवा एगे सक्कर० संखेज्जा वालुयप्पभाए होज्जा । एवं जहा रयणप्पभाए उवरिमपुढवीएहिं समंचारिया एवं सक्करम्पभाएवि उवरिमपुढवीएहिं समं चारेयव्वा, एवं एक्केक्का पुढवी उवरिमपुढवीएहिं समं चारेयव्वा जाव अहवा संखेज्जा तमाए संखेज्जा असत्तमाए होज्जा अहवा एगे रयण० एगे सक्कर० संखेज्जा वालुयप्पभाए होज्जा अहवा एगे रयण० एगे सक्कर० संखेज्जा पंकप्पभाए होज्जा जाव अहवा एगे रयण० एगे सक्कर० संखेजा अहेसत्तमाए होज्जा अहवा एगे रयण० दो सक्कर० संखेज्जा वालुयप्पभाए होज्जा अहवा एगे Page #483 -------------------------------------------------------------------------- ________________ ४८० भगवतीअगसूत्रं ९/-/३२/४५३ रयण० दो सक्कर० संखेजा अहेसत्तमाए होजा अहवाएगे रयण० संखेना वालुयप्पभाए होज्जा । एवं एएणं कमेणं एक्केको संचारेयव्वो अहवा एगे रयण० संखेजा सक्कर० संखेजा वालुयप्पभाए होजा जाव अहवाएगे रयण० संखेज्जा वालुय० संखेज्जाअहेसत्तमाए होज्जा अहवा दो रयण संखेज्जा सक्कर० संखेज्जा वालुयप्पभाए होज्जाजाव अहवा दो रयण० संखेजा सक्कर० संखेज्जा अहेसत्तमाए होजा अहवा तिन्नि रयण० संखेजा सक्कर० संखेजा वालुयप्पभाए होला । एवं एएणं कमेणं एक्केको रयणप्पभाए संचारेयव्वो जाव अहवा संखेज्जा रयण संखेज्जा सक्कर० संखेज्जा वालुयप्पभाए होजा जाव अहवा संखेज्जा रयण० संखेजा सक्कर० संखेजा अहेसत्तमाए होज्जा अहवा एगे रयण० एगे वालुय० संखेजा पंकप्पभाए होजा जावअहवाएघए रयण० एगेवालुय० संखेजा अहेसत्तमाए होज्जा अहवा एगे रयण० दो वालुय० संखेजा पंकप्पभाए होज्जा एवं एएणं कमेणं तियासंजोगो चउक्कसंजोगो जाव सत्तगसंजोगो य जहा दसण्हं तहेव भाणियव्यो पच्छिमो आलावगो सत्तसंजोगस्स अहवा संखेजा रयण संखेजा सक्कर० जाव संखेजा अहेसत्तमाए होजा॥ वृ. 'संखेज्जा भंते!' इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः । इहाप्येकत्वेसप्तैवद्विकसंयोगेतुसङ्ख्यातानां द्विघात्वेएकः सङ्ख्याताश्चेत्यादयोदशसङ्ख्याताः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादीनामेकादशानां पदानामुच्चारणेअघस्तनपृथिव्यांतु सङ्ख्यातपदस्यैवोच्चारणेसत्यवसेयाः, येत्वन्ये उपरितनपृथिव्यां सङ्ख्यातपदस्याघस्तनपथिव्यांत्वेकादीनामेकादशानां पदानामुच्चारणेलभ्यन्तेतेइह न विवक्षिताः, पूर्वसूत्रक्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां द्वैविध्यकलप- नायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्वं न्यस्ता अधस्तु नवादयो महान्तः एवमिहाप्येकादय उपरि सङ्ख्यातराशिश्चाघः। -तत्रच सङ्ख्यातशराशेरघस्तनस्यैकाद्याकर्षणेऽपि सङ्ख्यातत्वमवस्थितमेव प्रचुरत्वात्, न पुनः पूर्वसूत्रेषु नवादीनामिवैकादितया तस्यावस्थानमित्यतो नेहाध एकादिभावः, अपितु सङ्ख्यातसम्भवएवेति नाधिकविकल्पविवक्षेति, तत्ररलप्रभा एकादिभिः सङ्ख्यातान्तैरेकादशभि पदैः क्रमेण विशेषिता सङ्ख्यातपदविशेषिताभिशेषाभि सह क्रमेण चारिताषटषष्टिर्भङ्गकालभते एवमेव शर्कराप्रभा पञ्चपञ्चाशतं वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं घूमप्रभा द्वाविंशतिं तमःप्रभा त्वेकादशेति। एवं च द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति । त्रिकयोगे तु विकल्पपरमाणमात्रमेव दर्शयते रत्नप्रभा शर्कराप्रभा वालुकाप्रभा चेति प्रथमकियोगः, तत्र चैक एकः सङ्ख्याताश्चेतिप्रथमविकल्पस्ततःप्रथमायामेकस्मिन्नेव तृतीयायां सङ्ख्यातपद एव स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च द्वयाद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवमेते पूर्वेण सहैकादश, ततो द्वितीयायां तृतीयायांच सङ्ख्यातपद एव स्थिते प्रथमायां तथैव द्वयाद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवं चैते दश, समाप्यते चेतोऽक्षविन्यासोऽन्त्यपदस्यप्राप्तत्वात्, एवं चैते सर्वेऽप्येकत्र त्रिकसंयोगेएकविंशति, अनयाचपञ्चत्रिशतः सप्दपदत्रिकसंयोगानां गुणने सप्त शतान पञ्चत्रिंशदधिकानि भवन्ति, चतुष्कसंयोगेषु Page #484 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४८१ पुनराद्याभिश्चतसृभिः प्रथमश्चतुष्कसंयोगः, तत्रचाद्यासुतिसृष्वेवैकचतुर्थ्यातुसङ्ख्याता इत्येको विकल्पस्ततः पूर्वोक्तक्रमेण तृतीयायां दशमचारे सङ्ख्यातपदं, एवं द्वितीयायां प्रथमायांच। ततएतेसर्वेऽप्येकत्रचतुष्कयोगेएकत्रिंशत्, अनयाचसप्तपदचतुष्कसंयोगानांपञ्चत्रिंशतो गुणने सहस्रं पञ्चाशीत्यधिकं भवति, पञ्चकसंयोगेषुत्वाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः, तत्र चाद्यासुचतसृष्वेकैकः पञ्चम्यांतुसङ्ख्याताइत्येको विकल्पः ततः पूर्वोक्तक्रमेणचतुर्थ्यादशमचारे सङ्ख्यातपदं, एवं शेषास्वपि। ततएते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत्, अस्याश्च प्रत्येकं सप्तपदपञ्चकसंयोगानामेकविंशतेलाभादष्ट शतानि एकषष्टयधिकानि भवन्ति । षट्कसंयोगेषुतुपूर्वोक्तक्रमेणैकत्र षट्कसंयोगे एकपञ्चाशद्विकल्पा भवन्ति, अस्याश्च प्रत्येकं सप्तपदषट्कयोगे सप्तकलाभात्रीणि शतानि सप्तपञ्चाशदधिकानि भवन्ति। सप्तकसंयोगेतुपूर्वोक्तभावनयैकषष्टिर्विकल्पाभवन्ति, सर्वेषांचैषां मीलनेत्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति ॥ मू. (४५३ वर्तते) असंखेजा भंते! नेरइया नेरइयपवेसणएणं पुच्छा, गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए होजा, अहवा एगे रयण० असंखेजा सक्करप्पभाए होज्जा । एवं दुयासंजोगो जाव सत्तगसंजोगो य जहा संखिजाणं भणिओ तहा असंखेजाणवि भाणियव्वो, नवरं असंखेजाओ अब्भहिओ भाणियव्यो। सेसंतंचेवजाव सत्तगसंजोगस्स पच्छिमो मालावगो अहवा असंखेजारयण असंखेज्जा सक्कर० जाव असंखेज्जा अहेसत्तमाए होज्जा ।।। वृ. 'असंखेज्जा भंते !' इत्यादि, सङ्ख्यातप्रवेशनकवदेवैतदसङ्ख्यातप्रवेशनकं वाच्यं, नवरमिहासङ्ख्यातपदं दवादशमधीयते, तत्र चैकत्वे सप्तैव । द्विकसंयोगादौतुविकल्पप्रमाणवृद्धिर्भवति,साचैवं-द्विकसंयोगेद्वेशते द्विपञ्चाशदधिके त्रिकसंयोगेऽष्टौ शतानि पञ्चोत्तराणि ८०५। चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि ११९०। पञ्चकसंयोगे पुनर्नव शतानि पञ्चचत्वारिंशदधिकानि ९४५। षट्कसंयोगे तुत्रीणि शतानि द्विनवत्यधिकानि ३९२ । सप्तकसंयोगेपुनः सप्तषष्टिः, एतेषांचसर्वेषांमीलनेषट्त्रिंशच्छतानिअष्टपञ्चाशदधिकानि भवन्तीति। अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह मू. (४५३ वर्तते) उक्कोसेणं भंते ! नेरइया नेरतियपवेसएणं पुच्छा, गंगेया! सव्वविताव रयणप्पभाए होजाअहवा रयणप्पभाएय सक्करप्पभाएय होजा अवारयणप्पभाएयवालुयप्पभाए यहोजा जाव अहवा रयणप्पभाए य अहेसत्तमाए होजा अहवा रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य होज्जा एवं जाव अहवा रयण० सक्करप्पभाए य अहेसत्तमाए य होजा ५ अहवा 15131] Page #485 -------------------------------------------------------------------------- ________________ ४८२ भगवतीअगसूत्रं ९/-/३२/४५३ रयण वालुय० पंकप्पभाएय होजा जाव अहवा रयण वालुय० अहेसत्तमाए होजा४ अहवा रयण० पंकप्पभाए घूमाए होजा एवं रयणप्पमं अमुयंतेसु जहा तिण्हं तियासंजोगो भणिओ भणिओ तहा भाणियव्वं जाव अहवा रयण० तमाए य अहेसत्तमाए य होजा १५/ ___ अहवारयणप्पभाए सक्करप्पभाएवालुय० पंकप्पभाएयहोजाअहवारयणप्पभाएसक्करप्पभाए वालुय० घूमप्पभाए य होजा जाव अहवारयणप्पभाए सक्करप्पभाए वालुय० अहेसत्तमाए यहोज्जा ४। अहवारयण सक्कर० पंक० घूमप्पभाए य होज्जा एवं रयणप्पमं अमुयंतेसुजहा चउण्हं चउक्कसंजोगो तहा भाणियव्वं जाव अहवा रयण० घूम० तमाए अहेसत्तमाए होजा अहवा रयण सक्कर० वालुय० पंक० घूमप्पभाए य होज्जा १ अहवारयणप्पभाए जावपंक० तमाए य होज्जा २ अहवा रयण० जाव पंक० अहेसत्माए य होज्जा ३ अहवा रयण० सक्कर० वालुय० घूम० तमाए य होज्जा ४। एवं रयणप्पभंअमुयंतेसुजहा पंचण्हं पञ्चकसंजोगो तहाभाणियव्वंजावअहवारयण० पंकप्पभा० जाव अहेसत्तमाए होज्जा अहवा रयण सक्कर० जाव घूमप्पभाए पमाए य होज्जा १ अहवारयण० जावघूम० अहेसत्तमाए यहोजा २ अहवारयण सकर० जाव पंक० तमाएय अहेसत्तमाए य होजा ३ अहवा रयण० सक्कर० वालुय० घूमप्पभाए तमाए अहेसत्तमाए होजा ४ अहवा रयण० सक्कर० पंक० जाव अहेसत्तमाए य होज्जा ५ अहवा रयण वालुय० जाव अहेसत्तमाए होज्जा ६ अहवा रयणप्पभाए य सक्कर० जाव अहेसत्तमाए य होज्जा ७॥ एयस्स णं भंते ! रयणप्पभापुढविनेरइयपवेसणगस्स सक्करप्पभापुढवि० जाव अहेसत्तमापुढविनेरइयपवेसणगस्स य कयरे २ जाव विसेसाहिया वा ?, गंगेया ! सव्वत्थोवे अहेसत्तमापुढविनेरइयपवेसणए तमापुढविनेरइयपवेसणए असंखेजगुणे एवं पडिलोमगंजाव रयणप्पभापुढविनेरइयवेसणए असंखेजगुणे॥ वृ. 'उक्कोसेण'मित्यादि, उत्कर्षा-उत्कृष्टपदिनो येनोत्कर्षत उत्पद्यन्ते 'ते सव्वेवित्ति ये उत्कृष्टपदिनस्ते सर्वेऽपि रलप्रभायां भवेयुः सद्भामिनां तत्स्थानानां च बहुत्वात् । इह प्रक्रमे द्विकयोगे षड् भङ्गका स्त्रिकयोगे पञ्चदश चतुष्कसंयोगे विंशति। पञ्चकसंयोगे पञ्चदश षड्योगेषट् सप्तकयोगे त्वेक इति। अथ रत्नप्रभादिष्वेव नारकप्रवेशनकस्याल्पत्वादिनिरूपणायाह-'एयस्स णमित्यादि, तत्रसर्वस्तोकं सप्तमपृथिवीनारकप्रवेशनकं, तद्गामिनां शेषापक्षयास्तोकत्वात्, ततः षष्ठयामसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात्, एवमुत्तरत्रापि। अथ तिर्यग्योनिकप्रवेशनकप्ररूपणायाह मू. (४५४) तिरिक्खजोणियपवेसणए णं भंते ! कतिविहे पन्नत्ते?, गंगेया ! पंचविहे पन्नत्ते, तंजहा-एगिंदियतिरिक्खजोणियपवेसणए जाव पंचेदियतिरिक्खजोणियपवेसणए। एगेभंते!तिरिक्खजोणिएतिरिक्खजोणियपवेसणएणंपविसमाणे किंएगिदिएसुहोज्जा जाव पंचिंदिएसु होज्जा?, गंगेया! एगिदिएसु वा होजा जाव पंचिंदिएसु वा होज्जा। Page #486 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४८३ दो भंते ! तिरिक्खजोणिया पुच्छा, गंगेया! एगिदिएसु वा होजा जाव पंचिंदियएसुवा होजा, अहवा एगे एगिदिएसु होजा एगे बेइंदिएसु होज्जा एवं जहा नेरइयपवेसणए तहा तिरिक्खजोणियपवेसणएविभाणियव्व जाव असंखेजा। ___ उक्कोसा भंते ! तिरिक्खजोणिया पुच्छा, गंगेया ! सव्वेवि ताव एगिदिएसु होजा अहवा एगिदिएसुवा बेइंदिएसुवा होजा, एवंजहा नेरतिय चारिया तहा तिरिक्खजोणियाविचारेयव्वा, एगिदिया अमुञ्छतेसुदुयासंजोगोतियासंजोगो चउक्कसंजोगो पंचसंजोगो उवउवजिऊणभाणियव्वो जाव अहवा एगिदिएसु वा बेइंदिय जाव पंचिंदिएसु वा होज्जा । एयस्स णं भंते ! एगिदियतिरिक्खजोणियपवेसणगस्स जाव पंचिंदियतिरिक्खजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया वा?, गंगेया! सव्वत्थोवा पंचिंदियतिरिक्खजोणियपवेसणए चउरिदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए बेइंदिय० विसेसाहिए एगिदियतिरिक्ख० विसेसाहिए।. वृ. 'तिरिक्खे'त्यादि, इहैकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकःकदाचिदप्युत्पद्यमानो न लभ्यतेऽनन्तानामेव तत्रप्रतिसमयमुत्पत्तेस्तथाऽपिदेवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयैकोऽपि लभ्यते, एतदेव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशनकमिति, तत्र चैकस्य क्रमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पञ्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पञ्चैव, द्विकयोगे तु दश, एतदेव सूचयता अहवा एगे एगिदिएसु' इत्याधुक्तम् । __ अथ सङक्षेपार्थं त्र्यादीनामसङ्ख्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकमतिदेशेन दर्शयन्नाह-‘एवं जहे'त्यादि, नारकप्रवेशनकसमानमिदं सर्वं, परं तत्र सप्तसु पृथिवीष्वेकादयो नारका उत्पादिताः तिर्यञ्चस्तु तथैव पञ्चसु स्थानेषू,त्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभि- युक्तेन पूर्वोक्तन्यायेन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेऽ. प्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्यासङ्ख्यातानामेव लाभादिति, सब्वेविताव एगिदिएसु होज'त्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात्, 'दुयसंजोगो' इत्यादि, इह प्रक्रमे द्विकसंयोगश्चतुर्द्धा त्रिकसंयोगः षोढा चतुष्कसंयोगश्चतुर्दा पञ्चकसंयोगस्त्वेक एवेति । _ 'सव्वथोवा पंचिंदियतिरिक्खजोणियपवेसणए'त्ति पञ्चेन्द्रियजीवानां स्तोकत्वादिति, ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानीति ॥ मू. (४५५) मणुस्सपवेसणए णं भंते ! कतिविहे पन्नते ?, गंगेया ! दुविहे पन्नत्ते, तंजहा-संमुच्छिममणुस्सपवेसणए गब्भवक्कंतियमणुस्सपवेसणए य। एगेभंते! मणुस्सेमणुस्सपवेसणएणं पविसमाणे किं समुच्छिमभणुस्सेसुहोजा गब्भवऋतियमणुस्सेसु होजा?, गंगेया! संमुच्छिममणुस्सेसु वा होज्जा गब्भवतियमणुस्सेसु वा होजा । __दो भंते ! मणुस्सा० पुच्छा, गंगेया! संमुच्छिममणुस्सेसु वा होजा गब्भवक्कंतियमणुस्सेसु वा होजा अहवा एगे संमुच्छिममणुस्सेसु वा होज्जा एगे गब्भवकंतियमणुस्सेसु वा होजा, एवं एएणं कमेणं जहा नेरइयपवेसणए तहा मणुस्सपवेसणएविभाणियव्वे जाव दस । For Paivate & Personal use only www.Lainelibrary.org Page #487 -------------------------------------------------------------------------- ________________ ४८४ भगवतीअङ्गसूत्रं ९/-/३२/४५५ संखेज्जा भंते! मणुस्सापुच्छा, गंगेया! संमुच्छिममणुस्सेसु वा होजागब्मवक्कंतियमणुस्सेसु वा होज्जा अहवा एगे संमुच्छिममणुस्सेसु होज्जा संखेज्जा गब्भवचंतिय मणुस्सेसु वा होज्जा अहवा दो संमुच्छिममणुस्सेसु होज्जा संखेजा गब्भवक्कंतियमणुस्सेसु होजा एवं एक्के उस्सारितेसु जाव अहवा संखेज्जा संमुच्छिममणुस्सेसु होज्जा संखेजा गब्भवक्कंतियमणुस्सेसु होला । ___ असंखेजा भंते ! मणुस्सा पुच्छा, गंगेया!सव्वेवि ताव संमुच्छिममणुस्सेसु होज्जा अहवा असंखेजा संमुच्छिममणुस्सेसु एगे गब्भवक्कंतियमणुस्सेसु होज्जा अहवा असंखेज्जा संमुच्छिममणुस्सेसु दो गब्भवतियमणुस्सेसु होजा एवंजाव असंखेजा संमुच्छिममणुस्सेसु होजा संखेज्जा गब्भवतियमणुस्सेसु होज्जा ॥ उक्कोसा भंते ! मणुस्सा पुच्छा, गंगेया! सव्वेवि ताव संमुच्छिममणुस्सेसु होजा अहवा संमुच्छिममणुस्सेसुय गब्भवतियमणुस्सेसुवा होजा। एयस्सणंभंते! संमुच्छिममणुस्सपवेसणगस्स गब्भवतियमणुस्सपवेसणगस्स यकयरे २ जाव विसेसाहिया?, गंगेया! सव्वत्थोवा गब्भवक्कंतियमणुस्सपवेसणए संमुच्छिममणुस्सपवेसणए असंखेज्जगुणे। वृ.मनुष्यप्रवेशनकंदेवप्रवेशनकंचसुगम, तथाऽपि किञ्चिल्लिख्ये–मनुष्याणांस्थानकद्वये संमूर्छिमगर्भजलक्षणे प्रविशतीति द्वयमाश्रित्यैकादिसङ्ख्यातान्तेषु पूर्ववद्विकल्पाः कार्या, तत्र चातिदेशानामन्तिमं सङ्ख्यातपदमिति तद्विकल्पान् साक्षादृर्शयन्नाह 'संखेज्जेत्यादि, इह द्विकयोगेपूर्ववदेकादशविकल्पाः,असह्यातपदेतुपूर्वंद्वादश विकल्पा उक्ता इह पुनरेकादशैव, यतो यदि संमूर्छिमेषु गर्भजेषु चासङ्ख्यातत्वं स्यात्तदा द्वादशोऽपि विकल्पो भवेत्, न चैवं, इह गर्भजमनुष्याणां स्वरूपतोऽप्यसङ्ख्यातानामभावेन तत्प्रवेशनकेऽसङ्ख्यातासम्भवाद्। अतोऽसङ्ख्यातपदेऽपि विकल्पैकादशकदर्शनायाह- 'असंखेज्जा' इत्यादि। 'उक्कोसाभंते' इत्यादि, 'सव्वेवितावसंमुच्छिममणुस्सेसुहोज्जत्तिसंमूर्छिमानामसङ्ख्यातानां भावेन प्रविशतामप्यसङ्ग्यातानां सम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्तेषु सर्वेऽपि भवन्तीति, अत एव संमूर्छिममनुष्यप्रवेशनकमितरापेक्षयाऽसङ्ख्यातगुणमवगन्तव्यमिति। मू. (४५६) देवपवेसणए णं भंते ! कतिविहे पन्नत्ते ?, गंगेया ! चउविहे पन्नत्ते, तंजहा-भवणवासिदेवपवेसणए जाव वेमाणियदेवपवेसणए। एगेभंते! देवपवेसणएणंपविसमाणे किंभवणवासीसुहोज्जा वाणमंतरजोइसियवेमाणिएसु होजा?, गंगेया! भवणवासीसु वा होज्जा वाणमंतरजोइसियवेमाणिएसुवा होजा। दो भंते! देवा देवपवेसणए पुच्छा, गंगेया! भवणवासीसुवा होजा वाणमंतरजोइसियवेमाणिएसु वा होज्जा अहवा एगे भवणवासीसु एगे वाणमंतरेसु होज्जा एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसणएविभाणियव्वे जाव असंखेजत्ति। उक्कोसाभंते! पुच्छा, गंगेया! सव्वेवितावजोइसिएसुहोजाअहवाजोइसियभवणवासीसु यहोजा अहवा जोइसियवाणमंतरेसुयहोजा अहवाजोइसियवेमाणिएसुयहोज्जाअहवाजोइसिएसु य भवणवासीसु य वाणमंतरेसु य होज्जा अहवा जोइसिएसु य भवणवासिसु य वेमाणिएसु य Page #488 -------------------------------------------------------------------------- ________________ ४८५ शतकं-९, वर्गः-, उद्देशकः-३२ होजा अहवाजोइसिएसुवाणमंतरेसुवेमाणिएसुय होजा अहवाजोइसिएसुयभवणवासीय वाणमंतरेसु य वेमाणिएसुय होजा । एयस्स णं भंते ! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपवेसणगस्स वेमाणियदेयपवेसणगस्स य कयरे २ जाव विसेसाहिया वा?, गंगेया! सव्वत्थोवे वेमाणियदेवपवेसणए भवणवासिदेवपवेसणए असंखेज्जगुणे वाणमंतरदेवपवेसणएअसंखेजगुणे जोइसियदेवपवेसणए संखेजगुणे। वृ. देवप्रवेशनके 'सव्वेवि ताव जोइसिएसु होज्ज'त्ति ज्योतिष्कगामिनो बहव इति तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति । मू. (४५७) एयस्सणं भंते ! नेरइयपवेसणगस्स तिरिक्ख० मणुस्स० देवपवेसणगस्स कयरे कयरे जाव विसेसाहिए वा? गंगेया! सव्वत्थोवेमणुस्सपवेसणए नेरइयपवेसणए असंखेजगुणे देवपवेसणए असंखेजगुणे तिरिक्खजोणियपवेसणए असंखेजगुणे। ___'सव्वत्थोवे वेमाणियदेवप्पवेसणे'त्ति तद्गामिनां तत्स्थानानां चाल्पत्वादिति । वृ. अथ नारकादिप्रवेशनकस्यैवाल्पत्वादि निरूपयन्नाह-'एयस्स ण'मित्यादि, तत्र सर्वस्तोकं मनुष्यप्रवेशनकं, मनुष्यक्षेत्र एव तस्य भावात्, तस्य च स्तोकत्वात्। नैरयिकप्रवेशनकं त्वसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात्, एवमुत्तरत्रापीति । __अनन्तरं प्रवेशनकमुक्तं तत्पुनरुत्पादोद्वर्तनारूपमिति नारकादीनामुत्पादमुद्वर्तनां च सान्तरनिरन्तरतया निरपयन्नाह मू. (४५८) संतरंभंते! नेरइया उववजंति निरंतरं नेरइया उववजंति संतरं असुरकुमारा उववजति निरंतरं असुरकुमारा जाव संतरं वेमाणिया उववजंति निरंतरंवेमाणिया उववजंति संतरं नेरइया उववसृति निरंतरं नेरतिया उववटृति जाव संतरं वाणमंतरा उववद्वृति नरंतरं वाणमंतरा उववदति संतरंजोइसिया चयंति निरंतरं जोइसिया चयंति संतरं वेमाणिया चयंति निरंतरं वेमाणिया चयंति। गंगेया! संतरंपिनेरतिया उववजंति निरंतरं नेरतियाउववजंतिजावसंतरंपिथणियकुमारा उववजंति निरंतर थणियकुमाराउववजंति नोसंतरंपिपुढविक्काइया उववजंति निरंतरं पुढविक्काइया उववजंति एवं जाव वणस्सइकाइया सेसा जहा नेरइया जाव संतरंपि वेमाणिया उववजंति निरंतरंपि वेमाणिया उववजंति। ___ संतरंपि नेरइया उववहति निरंतरंपिनेरइया उववटुंति एवं जाव थणियकुमारा नो संतरं पुढविक्काइया उववर्द्दति निरंतरं पुढविक्काइया उववर्ल्डति एवं जाव वणस्सइकाइया सेसा जहा नेरइया, नवरं जोइसियवेमाणिया चयंति अभिलावो, जाव संतरंपि वेमाणिया चयंति निरंतरं वेमाणिया चयंति। संतो भंते ! नेरतिया उववजंति असंतो भंते ! नेरइया उववजंति?, गंगेया! संतो नेरइया उववजंति नो असंतो नेरइया ववजंति, एवंजाव वेमाणिया Page #489 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३२/४५८ संतो भंते! नेरतिया उववहंति असंतो नेरइया उववहंति ?, गंगेया ! संतो नेरइया उववट्टंति नो असंतो नेरइया उववट्टंति, एवं जाव वेमाणिया, नवरं जोइसियवेमाणिएसु चयंति भाणियव्वं । संतो भंते! नेरइया उववद्वंति असंतो भंते! नेरइया उववट्टंति संतो असुरकुमारा उववट्टंति जाव सतो वेमाणिया उववज्जंति असतो वेमाणिया उववज्जंति सतो नेरतिया उववट्टंति असतो नेरइया उववट्टंति संतो असुरकुमारा उववट्टंति जाव संतो वेमाणिया चयंति असतो वेमाणिया चयंति ? ४८६ गंगेया! सतो नेरइया उववज्रंति नो असओ नेरइया उववट्टंति सओ असुरकुमारा उववचंति नो असतो असुरकुमारा उववज्ज्रंति जाव सओ वेमाणिया उववज्रंति नो असतो वेमाणिया उववज्रंति सतो नेरतिया उववट्टंति नो असतो नेरइया उववज्जंति जाव सतो वेमाणिया चयंति नो असतो वेमाणिया० । सेकेणणं भंते! एवं वुच्चइ सतो नेरइया उववज्रंति नो असतो नेरइया उववअंति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति ?, से नूनं भंते! गंगेया ! पासेणं अरहया पुरिसादानीएणं सासए लोए बुइए अनादीए अणवयग्गे जहा पंचमसए जाव जे लोक्कइ से लोए, से तेणट्टेणं गंगेया ! एवं वुच्चइ जाव सतो वेमाणिया चयंति नो असतो वेमाणिया चयंति । सयं भंते ! एवं जाणह उदाहु असयं असोच्चा एते एवं जाणह उदाहु सोच्चा सतो नेरइया उववज्रंति नो असतो नेरइया उववज्जंति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति ?, गंगेया ! सयं एते एवं जाणामि नो सयं, असोच्चा एते एवं जाणामि नो सोच्चा सतो नेरइया उववज्रंति नो असओ नएरइया उववज्रंति जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति, सेकेणणं भंते! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति ?, गंगेया ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जाणइ दाहिणेणं एवं जहा सगड्डद्देसए जाव निव्वुडे नाणे केवलिस्स, से तेणट्टेणं गंगेया ! एवं वुच्चइ तं चैव जाव नो असतो वेमाणिया चयंति । सयं भंते! नेरइया नेरइएसु उववज्जन्ति असयं नेरइया नेरइएसु उववज्रंति ?, गंगेया ! सयं नेरइया नेरइएसु उववज्रंति नो असयं नेरइया नेरइएसु उववज्रंति ?, से केणट्टेणं भंते! एवं वुच्चइ जाव उववज्रंति ?, गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए असुभाणं कम्माणं उदएणं असुभाणं कम्माणं विवागेणं असुभाणं कम्माणं फलविवागेणं सयं नेरइया नेरइएसुउववज्रंति नो असयं नेरइया नेरइएसुउववज्रंति, से तेणद्वेगं गंगेया ! जाव उववज्रंति सयं भंते! असुरकमारा पुच्छा, गंगेया ! सयं असुरकुमारा जाव उववज्रंति नो असयं असुरकुमारा जाव उववज्जंति, से केणद्वेणं तं चेव जाव उववज्जंति ?, गंगेया ! कम्मोदएणं कम्मोवसमेणं कम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए सुभाणं कम्माणं उदएणं सुभाणं कम्माणं विवागेणं सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए जाव उववज्रंति नो असयं असुरकुमारा असुरकुमारत्ताए उववज्ज्रंति से तेणट्टेणं जाव उववज्ज्रंति एवं जाव थणियकुमारा सयं भंते! पुढविक्काइया० पुच्छा, गंगेया ! सयं पुढयिकाइया जाव उववज्रंति नो असयं Page #490 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४८७ पुच्छा जाव उववजंति, से केणडेणं भंते ! एवं वुच्चइ जाव उववजंति ?, गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणंसुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववजंति नो असयं पुढविकाइया जाव उववजंति, से तेणटेणं जाव उववजंति । एवंजाव मणुस्सा, वाणमंतरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणटेणं गंगेया एवं वुच्चइ सयं वैमाणिया जाव उववजंति नो असयं जाव उववजंति । वृ. 'संतरं भंते !' इत्यादि, अथ नारकादीनामुत्पादातेः सान्तरादित्वं प्रवेशनकात्पूर्व निरूपितमेवेतिकिं पुनस्तनिरूप्यते? इति, अत्रोच्यते,पूर्वनारकादीनांप्रत्येकमुत्पादस्यसान्तरत्वादि निरूपितं, तथैवोद्वर्त्तनायाः, इह तु पुनारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पादोद्वर्तनयोस्तन्निरूप्यत इति।।अथनारकादीनामेव प्रकारान्तरेणोत्पादोद्वर्त्तने निरपयन्नाह ____ 'सओभंते' ! इत्यादि, तत्रच 'सओनेरइयाउववजंति'त्ति “सन्तः' विद्यमानाद्रव्यार्थःतया, नहि सर्वथैवासत् किञ्चिदुत्पद्यतेस असत्त्वादेव खरविषाणवत्, सत्त्वं च तेषां जीवद्रव्यापेक्षया नारकपर्यायापेक्षयावा, तथाहि-भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वाभावनारका एव नारकत्वेनोत्पद्यन्तइति।अथवा 'सओ'त्तिविभक्तिपरिणामात् सत्सुप्रागुत्पन्नेष्वन्येसमुत्पद्यन्तेनासत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति। ___ 'सेनूनं भंते! गंगेया'इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितं, यतः पार्वेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव वा नरकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेवोच्यत इति। ___अथ गाङ्गेयो भगवतोऽतिशायिनी ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह-‘सयं भंते !' इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः ‘एवं'ति वक्ष्यमाणप्रकारं वस्तु ‘असयं'ति अस्वयं परतोलिङ्गत इत्यर्थः, तथा असोच्च'त्ति अश्रुत्वाऽऽगमानपेक्षम् एतेवं'तिएतदेवमित्यर्थः 'सोच'त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमतइत्यर्थः ‘सयंएतेवं जाणामित्तिस्वयमेतदेवंजानामि, परमार्थिःकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम ‘सयं नेरइया नेरइएसु उववजंति'त्ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतन्त्र्यादेः, यथा कैश्चिदुच्यते॥१॥ “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वगंवा श्वभ्रमेव वा ॥" इति ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं ति कर्मणामुदितत्वेन, न च कर्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद्, अत आह–'कम्मगुरुयत्ताए'त्ति कर्मणांगुरुकता कर्मगुरुकता तया ‘कम्मभारियत्ताए'त्ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, तथा महदपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपिच किञ्चिदमहदित्यत आह-'कम्मगुरुसंभारियत्ताए'त्तिगुरोः सम्भारिकस्य चभावो गुरुसम्भारिता, गुरुता सम्भारिकताचेत्यर्थः, कर्मणां गुसम्भारिकता कर्मगुरुसम्भारिकतातया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्चत्रयंशुभकम्मपिक्षयाऽपि Page #491 -------------------------------------------------------------------------- ________________ ४८८ भगवती अङ्गसूत्रं ९/-/३२/४५८ स्यादत आह 'असुभाण' मित्यादि, उदयः प्रदेशतोऽपि स्यादत आह- 'विवागेणं' ति विपाको यथाबद्धरसानुभूति, सचमन्दोऽपि स्यादत आह- 'फलविवागेणं' ति फलस्येवालाबुकादेर्विपाकोविपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेन । असुरकुमारसूत्रे 'कम्मोदएणं' ति असुरकुमारोचितकर्म्मणामुदयेन, वाचनान्तरेषु 'कम्मोवसमेणं' ति ध्श्यते, तत्र चाशुभकर्म्मणामुपशमेन सामान्यतः 'कम्मविगईए' त्ति कर्म्मणामशुभानां विगत्या - विगमेन स्थितिमाश्रित्य 'कम्मविसोहीए' त्ति रसमाश्रित्य 'कम्मविसुद्धीए 'त्ति प्रदेशापेया, एकार्था वैते शब्दा इति । पृथ्वीकायिकसूत्रे 'सुभासुभाणं 'ति शुभानां शुभवर्णगन्धादीनाम् अशुभानां तेषामेकन्द्रियजात्यादीनां च । मू. (४५९) तप्पभिइंच णं से गंगेये अनगारे समणं भगवं महावीरं पञ्चभिजाणइ सव्वन्नु सव्वदरिसी । तणं से गंगेये अनगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी । इच्छामि णं भंते! तुज्झं अंतियं चाउज्जामाओ धम्माओ पंचमहव्वइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे ।। सेवं भंते ! सेवं भंते । वृ. 'तप्पभिइंच 'त्ति यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता प्रतिपादितं ज्ञानस्य तत्तथा, चशब्दः पुनरर्थे समुच्चये वा ‘' से 'त्ति असौ 'पञ्चभिजाणइ 'त्ति प्रत्यभिजानाति स्म, किं कृत्वा ? इत्याह-सर्वज्ञं सर्वदर्शिनं, जातप्रत्ययत्वादिति ।। शतकं - ९ उद्देशक- ३२ समाप्तः -: शतकं - ९ उद्देशकः-३३: वृ. गाङ्गेयो भवदुपासनातः सिद्धः अन्यस्तु कर्मवशाद्विपर्ययमप्यवाप्नोति यथा जमालिरित्येद्दर्शनाय त्रयशिंत्तमोद्देशकः, तस्य चेदं प्रस्तावनासूत्रम् मू. (४६०) तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था वन्नओ, बहुसालए चेतिए वन्नओ, तत्थ णं माहणकुंडग्गामे नयरे उसभदत्ते नामं माहणे परिवसति अड्डे दित्ते वित्ते जाव अपरिभूए रिउवेदजजुवेदसामवेद अथव्वणवेद जहा खदंओ जाव अन्नेसु य बहुसु बंभन्न सु नएसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुन्नपावे जाव अप्पाणं भावेमाणे विहरति । तस्स णं उसभदत्तमाहणस्स देवानंदा नामं माहणी होत्था, सुकुमालपाणिपाया जाव पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुन्नपावा जाव विहरइ । तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाव पज्जुवासति, तए णं से उसभदत्ते माहणे इमीसे कहाए लद्धट्ठे समाणे हट्ठ जाव हियए जेणेव देवानंदा माहणी तेणेवउवागच्छति २ Page #492 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशकः - ३३ देवानंदं माहणिं एवं वयासी एवं खलु देवाणुप्पिए! समणे भगवं महावीरे आदिगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सुहंसुहेणं विहरमाणे बहुसालए चेइए अहापिडरूपं जावविहरति, तं महाफलं खलु देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमनवंदननमंसणपडिपुच्छणपज्जुवासणयाए। एगस्सव आयरियस्स धम्मियस्स सुवणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए । -तं गच्छामो णं देवाणुप्पिए! समणं भगवं महावीरं वंदामो नम॑सामो जाव पज्जुवासामो, एयन्नं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ । तएणं सा देवानंदा माहणी उसभदत्तेणं माहणेणं एवं वृत्ता समाणी हट्टजाव हियया करयलजावकट्टु उसभदत्तस्स माहणस्स एयमट्टं विनएणं पडिसुणेइ, तए णं से उसभदत्ते माहणे कोडुंबियपुरिसे सद्दावेइ कोडुंबिय पुरिसे सद्दावेत्ता एवं वयासि खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिहियसिंगेहिं जंबूनयामयकलावजुत्त (स्स) परिविसिट्ठेहिं रययामयघंटासुत्तरज्जुयपवरकंचणनत्थपग्गहोग्गाहियएहिं नीलुप्पलकयामेलएहि पवरगोणजुवाणएहिं नाणामणियणघंटियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्खणोववेयं धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह २ मम एयमाणत्तियं पञ्च्चप्पिणह । तणं ते कोडुंबिय पुरिसाउसभदत्तेणं माहणेणं एवं वृत्ता समाणा हट्ठ जाव हियया करयल० एवं सामी ! तहत्ति आणाए विनएणं वयणं जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्तजाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चप्पिणंति । तए णं से उसभदत्ते माहणे ण्हाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति साओ गिहाओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्टाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढे । तणं सा देवानंदा माहणी अंतो अंतेउरंसि व्हाया कयबलकम्मा कयकोउयमंगलपायच्छित्ता किंच वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डायएकावलीकंठसुत्तउ ४८९ रत्थगेवेज्जसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी चीणंसुयवत्थपवरपरिहिया दुगुल्लसुकुमालउत्तरिज्जा सव्वोउयसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरूधूवधूविया सिरिसमाणवेसा जाव अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बब्बरियाहिं इसिगणियाहिं जोण्हियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिंदीहिं पुक्खलीहिं मुरुंडीहिं सबरीहिं पारसीहि नाणादेसीहिं विदेसपरिपंडियाहिं इंगितचिंतितपत्थियवियाणियाहिं सदेसनेवत्थगहियवेसाहिं कुसलाहिं विनीयाहि यचेडिया चक्कवाल वरिसघर थेरकंचुइज्ज महत्तरग वंदपक्खित्ता अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए Page #493 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३३/४६० ४९० जाणप्पवरे तेणेव उवागच्छइ तेणेव उवाच्छित्ता जाव धम्मियं जाणप्पवरं दुरुढा । तणं से उसभदत्ते माहणे देवानंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरुढे समाणे णियगपरियालसंपरिवुडे माहणकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छइत्ता छत्तादीए तित्थकरातीसए पासइ छ०२ धम्मियं जाणप्पवरं ठवेइ २ त्ता धम्मियाओ जाणंप्पवराओ पञ्च्चोरुहइ घ० २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति । तंजहा–सचित्ताणं दव्वाणं विउसरणयाए एवं जहा बितियसए जाव तिविहाए पज्जुवासणयाए पज्जुवासति, तए णं सा देवानंदा माहणी धम्मियाओ जाणप्पवराओ पच्चोरुभति धम्मियाओ जाणप्पवराओ पच्चोरुभित्ता बहूहिं खुज्जाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ । तंजहा—सचित्ताणंदव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविमोयणयाए विनयोणयाए गायलट्ठीए चक्खुफासे अंजलिपग्गहेणं मणस्स एगत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवाग्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कट्टुठिया चेव सपरिवारा सुस्सूसमाणी नमंसमाणी अभिमुहा विनएणं पंजलिउडा जाव पज्जुवासइ । वृ. 'तेणं काले 'मित्यादि, 'अड्डे' त्ति समृद्धः दित्ते ' त्तिदीप्तः - तेजस्वी तो वा-दर्पवान् ‘वित्ते’त्ति प्रसिद्धः, यावत्करणात् 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने' इत्यादि दृश्यं 'हियाए' त्ति हिताय पथ्यान्नवत् 'सुहाए' त्ति सुखाय शर्म्मणे 'खमाए' त्ति क्षमत्वाय सङ्गतत्वायेत्यर्थः 'आनुगामियत्ताए 'त्ति अनुगामिकत्वाय शुभानुबन्धायेत्यर्थः 'हट्ठ' इह यावत्करणादेवं दृश्यं'हट्ठतुट्ठचित्तमाणंदिया' हृष्टतुष्टम् - अत्यर्थं तुष्टं हृष्टं वा - विस्मितं तुष्टं तोषवच्चित्तं यत्र तत्तथा, तद्यथा भवत्येवमानंदिता - ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगता । ततश्च नन्दिता - स्मृद्धितरतामुपगता 'पीइमणा' प्रीति - प्रीणनं - आप्यायनं मनसि यस्याः साप्रीतिमनाः ‘परमसोमनस्सिया' परमसौमनस्यं - सुष्ठुसुमनस्कता सञ्जातं यस्याः सा परमसौमनस्यिता 'हरिसवसविसप्पमाणहियया हर्षवशेन विसप्रपद् विस्तारयायि हृदयं यस्याः सा तथा 'लहुकरणजुत्तजोइए' इत्यादि, लघुकरणं - शीघ्रक्रियादक्षत्वं तेन युक्तौ यौगिकौ च - प्रशस्तयोगवर्त्तीप्रशस्तसद्दशरूपत्वाद्यौ तौ तथा, समाः खुराश्च प्रतीताः 'वालिहाण 'त्ति वालघाने -पुच्छौ ययौस्तौ तथा, समानि लिखितानि उल्लिखितानि श्रृङ्गाणि तथा समाः खुराश्च-प्रतीताः 'वालिहात्ति वालघाने -पुच्छौ ययोस्तौ तथा, समानि लिखितानि उल्लिखितानि श्रृङ्गाणि ययौस्तीतथा । ततः कर्मधारयोऽस्ताभ्यां लघुकरणयुक्तयौगिकसमखुरवालिघानसमलिखितश्रृङ्गकाभ्यां, गोयुवभ्यांयुक्तमेव यानप्रवरमुपस्थापयतेति सम्बन्धः, पुनः किंभूताभ्याम् ? इत्याह-जाम्बूनदमयौ - सुवर्णनिर्वृत्तौ यौ कलापीकण्ठाभरणविशेषौ ताभ्यां युकौ प्रतिविशिष्टौ च - प्रधानौ जवादिभिर्यौ तौ तथा ताभ्यां जाम्बूनदमयकलापयुक्तप्रतिविशिष्टकाभ्यां रजतमय्यौ - रूप्यविकारौ घण्टेययोस्ती तथा, सूत्ररज्जुके—कार्पासिकसूत्रदवरकमय्यौ वरकाञ्चने-प्रवरसुवर्णमण्डितत्वेन प्रधानसुवर्णे Page #494 -------------------------------------------------------------------------- ________________ ४९ शतकं-९, वर्गः-, उद्देशकः-३३ ये नस्ते-नासिकारज्जू तयोः प्रग्रहेण-रश्मिनाऽवगृहीतकी-बद्धौ यौ तौ तथा। ततःकर्मधारयोऽतस्ताभ्यां रजतमयघण्टसूत्ररज्जुकवरकाञ्चननस्ताप्रग्रहावगृहीतकाभ्यां, नीलोत्पलैः-जलजविशेषैः कृतो-विहितः ‘आमेल'त्ति आपीड:-शेखरो ययोस्तौ तथा ताभ्यां नीलोत्पलकृतापीडकाभ्यां पवरगोणजुवाणएहिति प्रवरगोयुवाभ्यांनानामणिरलानांसत्कंयद् घण्टिकाप्रधानं जालं-जालकं तेन परिगतं-परिक्षिप्तं यत्तत्तथा, सुजातं-सुजातदारुमयं यद् युगं-यूपस्तत्सुजातयुगंतच्च यौकरज्जुकायुगंच-योत्क्राभिधानरज्जुकायुग्मं सुजातयुगयोक्ररज्जुकायुगेतेप्रशस्ते-अतिशुभे सुविरचिते-सुघटितेनिर्मिते-निवेशिते यत्र यत् सुजातयुगयोक्ररज्जुकायुगप्रशस्तसुविरचितनिर्मितम्। 'एव'मित्यादि, एवं स्वामिन्! तथेत्याज्ञयाइत्येवंब्रुवाणा इत्यर्थः 'विनयेन'अअलिकरणादिना। 'तए णं सा देवानंदा माहणी'त्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं श्यते-'अंतो अंतेउरंसि ण्हाया' 'अन्तः' मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितं। 'कयबलिकम्मा' गृहदेवताः प्रतीत्य कयकोउयमंगलपायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यंकार्यत्वात् यया सा तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानिसिद्धार्थक- दूर्वादीनि 'किञ्च'त्ति किञ्चान्यद् 'वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डयएगा- वलीकंठसुत्तउरत्थगेवेअसोणिसुत्तगणाणामणिरयणभूसणविराइयं गी' वराभ्यां पादपराप्तनुपुराभ्यां मणिमेखलया हारेणविरचितै रतितैर्वा उचितैः-युक्तैः कटकैश्च ‘खुड्डाग'त्ति अङ्गुलीयकैश्च एकावल्याच-विचित्रमणिकमय्याकण्ठसूत्रेणच-उरःस्थेनच रूढिगम्येन ग्रैवेयकेण चप्रतीतेन उरःस्थग्रैवेयकेण वा श्रोणिसूत्रकेण च-कटीसूत्रेण नानामणिरत्नानां भूषणैश्च विराजितमङ्ग-शरीरं यस्याः सा तथा। 'चीणंसुयवत्थपवरपरिहिया' चीनांशुकं नाम यद्वस्त्राणांमध्येप्रवर तत्परिहितं-निवसनीकृतंययासातथा 'दुगुल्लसुकुमालउत्तरिज्जा' दुकूलो-वृक्षविशेषस्तद्वल्काज्जातंदुकूलं-वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम्-उपरिकायाच्छादनं यस्याः सा तथा_ 'सव्वोउयसुरभिकुसुमवरियसिरया' सङ्घर्तुकसुरभिकुसुमैर्वृत्ता-वेष्टिताः शिरोजायस्याः सा तथा वरचंदणवंदिया' वरचन्दनंवन्दितंललाटेनिवेशितंययासा तथा वराभरणभूसियंगीति व्यक्तं 'कालागुरुघूवघूविया' इत्यपि व्यक्तं 'सिरीसमाणवेसा' श्रीः-देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते 'खुजाहिं'ति कुब्जिकाभिर्वक्रजङ्घाभिरित्यर्थः 'चिलाइयाहिं'ति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं दृश्यं-'वामणियाहिं' ह्रस्वशरीराभिः ‘वडहियाहिं' मडहकोष्ठाभिः ‘बब्बरियाहिं पओसियाहं ईसिगणियाहिं वासगणियाहिं जोण्हियाहिं पल्हवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कनीहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिंडियाहिं' नानादेशेभ्यो-बहुविधजनपदेभ्यो विदेशे-तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवत्थगहियवसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो Page #495 -------------------------------------------------------------------------- ________________ ४९२ भगवती अङ्गसूत्रं ९/-/३३/४६० यकाभिस्तास्तथा ताभिः - 'इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन - नयानादिचेष्टया चिन्तितं च परेण प्रार्थिः तं च-अभिलषितं विजानन्ति यास्तास्तथा ताभिः 'कुसलाहिं विणीयाहिं' युक्ता इति गम्यते 'चेडियाचक्कवालवरिसघरथेरकंचुइज्जमहत्तरयवंदपरिक्खित्ता' चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधारणां - वर्धितककरणेन नपुंसकीकृतानामन्तः पुरमहल्लकानां 'थेरकंचुइज' त्ति स्थविर - कञ्चुकिनां–अन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणांच - अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा । इदं च सर्वं वाचनान्तरे साक्षादेवास्ति - ‘सच्चित्ताणं दव्वाणं विउसरणयाए' त्ति पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्योगेनेत्यर्थः 'अचित्ताणं दव्वाणं अविमोयणयाए' त्ति वस्त्रादीनामत्यागेनेत्यर्थः 'मणस्स एगत्तीभावकरणेणं' अनेकस्य सत एकतालक्षणभावकरणेन 'ठिया चेव'त्ति ऊर्ध्वस्थानस्थितैव अनुपविष्टेत्यर्थः । मू. (४६१) तए णं सा देवानंदा माहणी आगयपण्हाया पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खित्तिया धाराहयकलंबगंपिव समूसवियरोमकूवा समणं भगवं महावीरं अनिमिसाए दिट्ठी देहमाणी चिट्ठति । भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नर्मसित्ता एवं वयासीकिन्नं भंते! एसा देवानंदा माहणी आगयपण्हवा तं चेव जाव रोमकूवा देवानुप्पिए अनिमिसाए दिट्ठीए देहमाणी चिट्ठइ ?, गोयमादि समणे भगवं महावीरे भगवं गोयमं एव वयासी एवं खलु गोयमा ! देवाणंदा माहणी मम अम्मगा, अहन्नं देवानंदाए माहणीए अत्तए, तए णं सा देवानंदा माहणी तेणं पुव्वपुत्तसिणेहानुराएणं आगयपण्हया जाव समूसवियरोमकूवा मम अनिमिसाए दिट्ठीए देहमाणी २ चिट्ठइ । बृ. ‘आगयपण्हय’त्ति ‘आयातप्रश्रवा' पुत्रस्नेहादागतस्तनमुखस्तन्येत्यर्थः 'पप्फुयलोयणा' प्रप्लुतलोचना पुत्रदर्शनात् प्रवर्त्तितानन्दजलेन संवरियलयबाहा' संवृती - हर्षातिरेकादतिस्थूरीभवन्ती निषिद्धी वलयैः - कटकैर्बाहू - भुजी यस्याः सा तथा 'कंचुयपरिखित्तिया' कञ्चुकोवारबाणः परिक्षिप्तोविस्तारितो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'धाराहयकयंबगंपिव समूसवियरोमकूवा' मेघधाराभ्याहतकदम्बपुष्पमिव समुच्छसितानि रोमाणि कूपेषु - रोमरन्ध्रेषु यस्याः सा तथा 'देहमाणी'ति प्रेक्षमाणा, आभीक्ष्णये चात्र द्विरुक्तिः ॥ मू. (४६२) तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवानंदाए माहणीए तीसे य महतिमहालियाए इसिपरिसाए जाव परिसा पडिगया । तणं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्टे उट्ठएउट्टे उडाए उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी - एवमेयं भंते! तहमेयं भंते ! जहा खंदओ जाव सेयं तुज्झे वदहत्ति कव उत्तरपुरच्छिमं दिसीभागं अवक्कमइ उत्तरपु० २त्ता सयमेव आभरणमल्लालंकारं ओमुयइ समयमे० २त्ता सयमेव पंचमुट्ठियं लोयं करेति समयमे० २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं Page #496 -------------------------------------------------------------------------- ________________ ४९३ शतकं-९, वर्गः-, उद्देशकः-३३ तिखुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी आलित्तेणंभंते! लोए पलित्तेणंभंते! लोए आलित्तपलितेणंभंते! लोए जराए मरणेण य, एवं एएणं कमेणं इमं जहा खंदओ तहेव पव्वइओ जाव सामाइयमाइयाइं एक्कारस अंगाई अहिजइ जाव बहूहिं चउत्थछट्टहमदसमजाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइं सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झूसेति मास० २ सट्ठि भत्ताई अनसणाए छेदेति सलुि २ त्ता जस्सट्ठाए कीरति नग्गभावो जाव तमढं आराहइ जाव तमटुं आराहेत्ता तएणं सो जाव सव्वदुक्खप्पहीणे। तएणं सा देवानंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं तिक्खुत्तोआयाहिणपयाहिणंजावनमंसित्ता एवंवयासी-एवमेयं भंते ! तहमेयं भंते ! एवं जहा उसभदत्तो तहेव जाव धम्माइक्खियं । तएणंसमणेभगवंमहावीरे देवानंदेमाहणिं सयमेवपव्वावेति सय २ सयमेव अज्जचंदनाए अज्जाए सीसिणित्ताए दलयइ। तएणंसा अज्झचंदणा अज्जा देवानंदमाहणिं सयमेवपव्वावेति सयमेव मुंडावेतिसयमेव सेहावेति एवं जहेव उसभदत्तो तहेव अज्जचंदनाए अज्जाए इमं एयारूवं धम्मियं उवदेसं सम्म संपडिवज्जइ तमाणाएतह गच्छइ जाव संजमेणं संजमति, तएणंसा देवानंदा अज्जा अज्जचंदनाए अज्जाए अंतियं सामाइयमाइयाईएक्कारस अंगाई अहिजइ सेसंतंचेव जाव सव्वदुक्खप्पहीणा। वृ. 'भंते'त्ति भदन्त ! इत्येवमामन्त्रणवचसाऽऽमन्त्रयेत्यर्थः ‘गोयमाइ'त्ति गौतम इति एवमामन्त्र्येत्यर्थः अथवा गौतम इति नामोच्चारणम् अहे तिआमन्त्रणार्थो निपातः हेभोइत्यादिवत् 'अत्तए'त्ति आत्मजः-पुत्रः 'पुव्वपुत्तसिणेहाणुराएणं'ति पूर्व-प्रथमगर्भाधानकालसम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः सपूर्वपुत्रस्नेहानुरागस्तेन ‘महतिमहालियाएत्ति महतीचासावतिमहती चेति महातिमहती तस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, 'इसिपरिसाए'त्ति पश्यन्तीतिऋषयोज्ञानिनस्तद्रूपा पर्षत्-परिवार ऋषिपर्षत्तस्यै ।। ___-यावत्करणादिदं दृश्यं–'मुनिपरिसाए जइपरिसाए अनेगसयाए अनेगसयविंदपरिवाराए' इत्यादि, तत्र मुनयो-वाचंयमा यतयस्तु-धर्मक्रियासुप्रयतमानाःअनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि वृन्दानि-परिवारो यस्याः सा तथा तस्यै। -'तए णं सा अज्जचंदना अजे' त्यादि, इह च देवानन्दाया भगवता प्रव्राजनकरणेऽपि यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यमिति 'तमाणाए'त्ति तदाज्ञया-आर्यचन्दनाज्ञया॥ मू. (४६३) तस्स णं माहणकुंडग्गामस्स नगरस्स पञ्चत्थिमेणं एत्य णं खत्तियकुंडग्गामे नाम नगरे होत्था वन्नओ, तत्थ णं खत्तियकुंडग्गामे नयरे जमालीनामं खत्तियकुमारे परिवसति अड्डे दित्तेजाव अपरिभूए उप्पिंपासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसतिबद्धेहिनाडएहिं नाणाविहवरतरुणीसंपउत्तेहिं उवनच्चिज्जमाणे उवनचिज्जमाणे उवगिज्जमाणे २ उवलालिज्जमाणे उव० २ पाउसवासात्तसरदहेमंतवसंतगिम्हपजंते छप्पिउऊ जहा विभवेणं माणमाणे २ कालं Page #497 -------------------------------------------------------------------------- ________________ ४९४ भगवती अङ्गसूत्रं ९/-/३३ / ४६३ गालेमाणे इट्ठे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पञ्चणुब्भवमाणे विहरइ । तए णं खत्तियकुंडग्गामे नगरे सिंघाडगतियचउक्कचच्चरजाव बहुजणसद्दइ वा जहा उववाइए जाव एवं पन्नवेइ एवं परूवेइ - एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सव्वन्नू सव्वदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेइए अहापडिरूवं जाव विहरइ, तं महप्फलं खलु देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं जहा उववाइए जाव एगाभिमुहे खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छंति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए एवं जहा उववाइए जाव तिविहाए पज्जुवासणाए पज्जुवासंति । तए णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसद्दं वा जाव जणसन्निवायं वा सुणमाणस्स वा पासमाणस्स वा अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - किन्नं अज्ज खत्तियकुंडग्गामे नगरे इंदमहेइ वा खंदमहेइ वा मुगुंदमहेइ वा णागमहेइ वा जक्खमहेइ वा भूयमहेइ वा कूवमहेइ वा तडागमहेइ वा नईमहेइ वा दहमहेइ वा पव्वयमहेइ वा रुक्खमहेइ वा चेइयमहेइ वा थूभमहेइ वा जन्नं एए बहवे उग्गा भोगा राइन्ना इक्खागा नाया कोरव्वा खत्तिया खत्तियपुत्ता भडा भडपुत्ता जहा उववाइए जाव सत्थवाहप्पभिइए ण्हाया कयबलिकम्मा जहा उववाइए जाव निग्गच्छंति ?, एवं संपेहेइ एवं संपेहित्ता कंचुइज्जपुरिसं सद्दावेति कंचु० २ एवं वयासी - किण्हं देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नगरे इंदमहेइ वा जाव निग्गच्छंति ? तए णं से कंचुइज्जपुरिसे जमालिगा खत्तियकुमारेणं एवं वुत्ते समाणे हट्ठतुट्टे समणस्स भगवओ महावीरस्स आगमणगहियविणिच्छए करयल० जमालिं खत्तियकुमारं जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी - नो खलु देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नयरे इंदमहेइ वा जाव निग्गच्छइ, एवं खलु देवाणुप्पिया ! अज समणे भगवं महावीरे जाव सव्वन्नू सव्वदरिसी माहणकुंडगामस्स नयरस्स बहिया बहुसालए चेइए अहापडिरूवं उग्गहं जाव विहरति, तए णं एए बहवे उग्गा भोगा जाव अप्पेगइया वंदणवत्तियं जाव निग्गच्छंति । तणं से जमालियखत्तियकुमारे कंचुइज्जपुरिसस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ट० कोडुंबियपुरिसे सहावेइ कोडुंबियपुरिसे सद्दावइत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह उवट्ठवेत्ता मम एयमाणत्तियं पचप्पिणह, तए णं ते कोडुंबियपुरिसा जमालिणा खत्तियकुमारेणं एवं वृत्ता समाणा जाव पञ्च्चप्पिणंति । तए णं से जमालियखत्तियकुमारे जेणेव मज्जणधरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता हाए कयबलिकम्मे जहा उववाइए परिसावन्नओ तहा भाणियव्वं जाव चंदणाकिन्नगायसरीरे सव्वालंकारविभूसिए मज्जणघराओ पडिनिक्खमइ मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ तेणेव उवागच्छित्ता चाउग्घंटं आसरहं दुरुहेइ चाउ० २ त्ता सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडकर पहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता तुरए निगिण्हेइ तुरए २ त्ता रहं ठवेइ रहं ठवेत्ता रहाओ पच्चोरुहति रहा २ त्ता पुप्फतंबोलाउहमादीयं वाहणाओ य विसज्जेइ २ त्ता एगसाडियं Page #498 -------------------------------------------------------------------------- ________________ ४९५ शतकं-९, वर्ग:-, उद्देशकः-३३ उत्तरासंगंकरेइ उत्तरासंगंकरेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमउलियहत्ये जेणेवसमणे भगवंमहावीरेतेणेव उवागच्छइतेमेव उवागच्छित्तासमणं भगवंमहावीरं तिक्खुत्तोआयाहिणपयाहिणं करेइ २ तिक्खुत्तो २ जाव तिविहाए पञ्जुवासणाए पज्जुवासइ । तए णं समणे भगवं महावीरं जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसिजावधम्मकहा जाव परिसा पडिगया, तएणं ते जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ट जाव उठाए उढेइ उट्ठाए उठेत्ता समणं भगवंमहावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी सद्दहामिणं भंते ! निग्गंथं पावयणं पत्तयामिणं भंते ! निग्गंथं पावयणं रोएमिणंभंते! निग्गंथं पावयणं अब्भुट्टेमिणं भंते ! निग्गंथं पावयणं एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते! असंदिद्धमेयंभंते! जाव सेजहेयं तुझेवदह, जनवरंदेवाणुप्पिया! अम्मापियरोआपुच्छामि। तएणं अहंदेवाणुप्पियाणंअंतियं मुंडे भवित्ताअगाराओअनगारियंपव्वयामि, अहासुहं देवाणुप्पिया! मा पडिबंधं ॥ वृ. 'फुट्टमाणेहिंति अतिरभसाऽऽस्फालनात्फुटद्भिरिव विदलद्भिरिवेत्यर्थः 'मुइंगमत्यएहि तिमृदङ्गानां-मर्दलानां मस्तकानीवमस्तकानि-उपरिभागाः पुटानीत्यर्थः मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिति द्वात्रिंशताऽभिनेतव्यप्रकारैः पात्ररित्येके बद्धानि द्वात्रिंशद्बद्धानि तैः 'उवनच्चिजमाणे'त्ति उपनृत्यमानः तमुपश्रित्य नर्तनात् ‘उवगिज्जमाणे'त्ति तद्गुणगानात् 'उवलालिज्जमाणे'त्ति उपलाल्यमान ईप्सितार्थःसम्पादनात् ‘पाउसे'त्यादि, तत्रप्रावृट् श्रावणादि वर्षारात्रोऽश्वयुजादिशरत् मार्गशीर्षादि हेमन्तो माघादि वसन्तःचैत्रादि ग्रीष्मोज्येष्ठादि, ततश्च प्रावृट् च वर्षारात्रश्च शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षा रात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्मधारयोऽतस्तान षडपि 'ऋतून्' कालविशेषान् ‘माणमाणे'त्ति मानयन् तदनुभावमनुभवन् ‘गालेमाणे'त्ति 'गालयन्' अतिवाहयन् ॥ “सिघाडगतिगचउक्कचचर' इह यावत्करणादिदं दृश्यं-'चउम्मुहमहापहपेसु'त्ति, 'बहुजणसद्देइव'त्तियत्रश्रृङ्गाटकादौ बहूनांजनानांशब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्रच बहुजनशब्दः परस्परालापादिरूपः, इतिशब्दोवाक्यालङ्कारे वाशब्दो विकल्पे, 'जहा उववाइए'त्ति तत्र चेदं सूत्रमेवं लेशतः-'जनवूहेइ वा जनबोलेइ वा जनकलकलेति वा जनुम्मीइवाजनुक्कलियाइवाजनसनिवाएइवाबहुजणोअन्नमनस्सएवमाइक्खइएवं भासइत्ति, अस्यायमर्थः ___ 'जनव्यूहः' जनसमुदायः बोलःअव्यक्तवर्णोध्वनि कलकलः-सएवोपलभ्यमानवचनविभागः ऊर्मि-सम्बाधः उत्कलिका-लघुतरःसमुदायःसंनिपातः-अपरापरस्थानेभ्योजनानामेकत्रमीलनंआख्यातिसामान्यतःभाषते व्यक्तपर्यायवचनतः, एतदेवार्थ द्वयंपर्यायतःक्रमेणाहएवंप्रज्ञापयति एवंप्ररूपयतीति, अहापडिरूवं इह यावत्करणादिदं द्दश्यम्-'उग्गहंओगिण्हति ओगिण्हित्ता संजमेणं तवसाअप्पाणंभावेमाणे'त्ति, जहा उववाइए'त्ति, तदेव लेशतो दर्श्यते 'नामगोयस्सविसवणयाए किमंगपुणअभिगमनवंदननमंसणपडिपुच्छणपज्जुवासणयाए Page #499 -------------------------------------------------------------------------- ________________ ४९६ भगवतीअगसूत्रं ९/-/३३/४६३ एगस्सविआयरियस्स सुवयणस्स सवणयाए ? किमंग पुण विउलस्स अट्ठस गहणयाए?,तं गच्छामो णं देवाणुप्पिया ! समणं ३ वंदामो एयं णे पेच्च भवे हियाए ५ भविस्सइत्तिकट्ठ बहवे उग्गा उग्गपुत्ताएवंभोगा राइनाखत्तिया भडाअप्पेगइयावंदणवत्तियं एवंपूयणवत्तियंसक्कारवत्तियं (सम्मानवत्तियं) कोउहलवत्तियंअप्पेगतियाजीयमेयंतिकट्ठण्हाया कयबलिकम्मा'इत्यादि एवं जहा उववाइए' तत्र चैतदेवं सूत्रं 'तेणामेव उवागच्छति तेणामेव उवागचछित्ता छत्ताइए तित्थयरातिसए पासंति जाणवाहणाई ठाईति'इत्यादि । _ 'अयमेयारूवे'त्ति अयमेतद्रूपो वक्ष्यमाणस्वरूपः 'अज्झथिए'त्ति आध्यात्मिकःआत्माश्रितः, यावत्करणादिदं दृश्यं-चिंतिए'त्तिस्मरणरूपः पत्थिए तिप्रार्थिःतः-लब्धुंप्रार्थिःतः 'मनोगए'त्ति अबहिप्रकाशितः 'संकप्पे'त्ति विकल्पः इंदमहेइवत्तिइन्द्रमह-इन्द्रोत्सवः 'खंदमहेइ व'त्ति स्कन्दमह:-कार्तिकेयोत्सवः 'मुगुंदमहेइ वत्ति इह मुकुन्दो वासुदेवो बलदेवो वा 'जहा उववाइए'त्ति तत्र चेदमेवं सूत्रं-'माहणा भडाजोहा मल्लई लेच्छई अन्ने यबहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसेणावइत्तितत्र 'भटाः शूराः 'योधाः' सहसयोधादयः, मल्लई लेच्छई राजविशेषाः ‘राजानः' सामन्ताः 'ईश्वराः' युवराजादयः तलवराः' राजवल्लभाः ‘माडम्बिकाः' संनिवेशविशेषनायकाः 'कोडुम्बिकाः' कतिपयकुटुम्बनायकाः 'इभ्याः' महाधनाः 'जहाउववाइए'त्तिअनेनचेदं सूचितं-'कयकोउयमंगलापयच्छित्ता सिरसाकंठेमालाकडा इत्यादि, शिरसा कंठेचमाला कृता-धृतायैस्तेतषा प्राकृतत्वाच्चैवंनिर्देशः, 'आगमणगहियविणिच्छए'त्तिआगमने गृहीतः कृतो विनिश्चयोनिर्णयो येन स तथा 'जएणं विजएणं वद्धावेइत्ति जय त्वं विजयस्व त्वमित्येवमाशीर्वचनेन भगवतः समागमनसूचनेन तमानन्देन वर्द्धयतीति भावः । ___'अप्पेगतिया वंदणवत्तियं जाव निग्गच्छंति' इह यावत्करणादिदं श्यम्-'अप्पेगइया पूयणवत्तियं एवं सक्कारवत्तियं सम्मानवत्तियं कोउहल्लवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाइं करिस्सामो मुंडे भवित्ता आगाराओ अनगारियं पव्वइस्सामो अप्पेगइया हयगया एवंगयरहसिबियासंदमाणियागयाअप्पेगइयापायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महत्ता उक्कट्ठिसीहणायबोलकलकलरवेणं समुद्दरवभूयंपि व करेमाणा खत्तियकुंडग्गामस्स नगरस्स मझमज्झेणं'ति। ___चाउग्घंटेति चतुर्घण्टोपेतम् ‘आसरहं तिअश्ववाह्यरथं जुत्तामेव'त्ति युक्तमेव जहा उववाइएपरिसावन्नओ'त्तियथा कौणिकस्यौपपातिकेपरिवारवर्णक उक्तःसतथाऽस्यापीत्यर्थः, सचायम्- ‘अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमञ्चचेडपीढमद्दनगरनिगमसेट्ठिसत्थवाह दूयसंधिवालसद्धि संपरिवुडे'त्ति, तत्रानेके ये गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालकाः राजानोमाण्डलिकाः ईश्वरा-युवराजानः तलवराः परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाःमाडम्बिकाः-छिनमडम्बा धिपाः कोडुम्बिकाः कतिपयकुटुम्बप्रभवः अवलगकाःसेवकाः मन्त्रिणः-प्रतीताःमहामन्त्रिणोमन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति च वृद्धाः। गणकाः-गणितज्ञाः भाण्डागारिकाइतिचवृद्धाःदौवारिकाः प्रतीहाराःअमात्या-राज्या Page #500 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ४९७ धिष्ठायकाः चेटाः-पादमूलिकाः पीठमद्दाः-आस्थाने आसनासीनसेवकाः वयस्याइत्यर्थः नगरंनगरवासिकप्रकृतयः निगमाः-कारणिकाः श्रेष्ठिनः-श्रीदेवताऽध्यासितसौवर्णप-दृविभूषितोत्तमाङ्गा सेनापतयः-सैन्यनायकाः दूताः-अन्येषां राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिरक्षकाः, एषांद्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः ‘सार्द्ध'सह, न केवलं सहितत्वमेवापि तुतैः समिति-समन्तात्परिवृतः-परिकरित इति ‘चंदणुक्खित्तगायसरीरे'त्तिचन्दनोपलिप्ताङ्गदेहा इत्यर्थः ‘महयाभडचडगरपहकरवंदपरिक्खित्ते'त्ति ‘महय'त्ति महता वृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानांवा 'चडगर'त्तिचटकरवन्तो-विस्तरवन्तः ‘पहकर'त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यः स तथा 'पुप्फतंबोलाउहमाइयंति इहादिशब्दा-च्छेखरच्छत्रचामरादिपरिग्रहः ‘आयंते'त्तिशौचार्थः कृतजलस्पर्श'चोखे'त्ति आचमनादपनी-ताशुचिद्रव्यः ‘परमसुइब्भूए'त्ति अत एवात्यर्थः शुचीभूतः 'अंजलिमलियहत्थे'त्ति अञ्जलिना मुकुलमिव कृतौ हस्तौ येन स तथा ॥ मू. (४६४) तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुढे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउग्घंटं आसरहंदुरूहेइ दुरूहित्ता समणस्स भगवओ महावीरस्स अंतियाओ वहुसालाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता सकोरंटजाव धरिजमाणेणं महया भडचडगरजावपरिक्खित्ते। जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता खत्तियकुंडग्गामं नगरं मझमज्झेणं जेणेव सए गिहे जेणेव वाहिरिया उवट्टाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता तुरए निगिण्हइ तुरए निगिण्हित्ता रहं ठवेइ रहं ठवेत्ता रहाओ पच्चोरुहइ रहाओ पच्चोरुहित्ता जेणेव अभितरिया उवट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छित्ता अम्मापियरो जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी एवं खलु अम्मताओ! मए समणस्स भगवओ महावीरस्सअंतियं धम्मे निसंते, सेविय मे धम्मेइच्छिएपडिच्छिए अभिरुइए, तएणतंजमालिं खत्तियकुमारं अम्मापियरोएवंवयासि-धन्नेसि णं तुमंजाया! कयत्थेसिणंतुमं जाया! कयपुग्नेसिणं तुमंजाया! कयलक्खणेसिणंतुमंजाया जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोच्चंपि एवं वयासी। एवंखलुमएअम्मताओसमणस्सभगवओमहावीरस्स अंतिए धम्मेनिसंतेजावअभिरुइए, तएणं अहं अम्मताओ! संसारभउविग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म! ताओ! तुझेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अनगारियं पव्वइत्तए । तएणं सा जमालिस्स खत्तियकुमारस्स माता तं अनिढं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं गिरं सोचां निसम्म सेयागयरोमकूवपगलंतविलीनगत्ता सोगभरपवेवियंगमंगी नित्तेया दीनविमनवयणा करयलमलियव्व कमलमाला तखणओलुग्गदुब्बलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडतखुन्नियसंचुन्नियधवलवल15 32 Page #501 -------------------------------------------------------------------------- ________________ ४९८ भगवतीअङ्गसूत्रं ९/-/३३/४६४ यपब्मट्ठउत्तरिजा मुच्छावसणट्ठचेतगुरुई सुकुमालविकिन्नकेसहत्था परसुणियत्तव्व चंपगलया निव्वत्तमहे व्व इंदलट्ठीविमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंगेहिं संनिवडिया। तएणं साजमालिस्स खत्तियकुमारस्समायाससंभमोयत्तियाए तुरियं कंचनभिंगारमुहविनिग्गयसीयलविमलजलधारापरिसिंचमाणनिव्ववियगायलंट्ठी उक्खेवयतालियंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं वयासी। तुमंसिणंजाया! अम्हं एगे पुत्ते इडे कंते पिए मणुन्ने मणामे थेजे वेसासिया संमए बहुमए अनुमए भंडकरंडगसमाणे रयणे रयणब्भूए जीविऊसविये हिययानंदिजणणे उंबरपुप्फमिव दुल्लभे सवणयाए किमंग पुण पासणयाए?, तं नो खलु जाया! अम्हे इच्छामो तुझंखणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्डियकुलवंसतंतुकजंमिनिरवयक्खेसमणस्स भगवओ महावीरस्सअंतियं मुंडे भवित्ता आगाराओ अनगारियं पव्वइहिसि। तएणं से जमाली खत्तियकुमारो अम्मापियरो एवं वयासी तहावीणं तं अम्म! ताओ! जन्नं तुझे मम एवं वदह तुमंसिणंजाया! अम्हं एगे पुत्ते इढे कंतेतं चेव जाव पव्वइहिसि, एवं खलु अम्म! ताओ ! माणुस्सए भवे अनेगजाइजरामरणरोगसारीरमाणुस्सए कामदुक्खवेयणवसणसतोवद्दवाभिभूए अघुए अनितिए असासए संज्झब्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभेसुविणगदसणोवमे विजुलयाचंचले अनिच्चे सडणपडणविद्धंसणधम्मे पुट्विं वा पच्छा वाअवस्सविप्पजहियव्वे भविस्सइ, से केसणंजाणि अम्म! ताओ! के पुट्विंगमणयाए केपच्छागमणयाए ?,तंइच्छामिणं अम्मताओ! तुज्झेहिंअब्भणुन्नाएसमाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी इमंचतेजाया! सरीरगंपविसिहरूवलक्खणवंजणगुणोववेयं उत्तमबलवीरियसत्तजुत्तं विन्नाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायमहक्खमं विविहवाहिरोगरहियं निरुवहयउदत्तलट्ठ पंचिंदियपडुपढमजोव्वणत्थं अनेगउत्तमगुणेहिं संजुत्तं तं अणुहोहि ताव जाव जाया ! नियगसरीररूवसोहग्गजोव्वणगुणे, तओ पच्छा अनुभूयनियगसरीररूवसोहग्गजोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वडियकुलवंसतंतुकजंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओअनगारियं पव्वइहिसि, तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-- तहाविणं तं अम्मत्ताओ ! जनं तुझे ममं एवं वदह-इमंचणं ते जाया! सरीरगंतं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ! माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयसंनिकेतं अट्ठियकढुट्ठियंछिराण्हारुजालओणद्धसंपिणद्धं मट्टियभंडंवदुब्बलं असुइसंकिलिटुंअनिट्ठवियसव्व कालसंठप्पियं जराकुणिमजज्जरघरं व सडणपडणविद्धंसणधम्मं पुट्विं वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ। से केस णं जाणति ? अम्मताओ! के पुब्विं तं चेव जाव पव्वइत्तए । तए णं तं जमालिं Page #502 -------------------------------------------------------------------------- ________________ ४९९ शतकं-९, वर्गः-, उद्देशकः-३३ खत्तियकुमारं अम्मापियरो एवं वयासी-इमाओयते जाया! विपुलकुलबालियाओ सरित्तयाओ सरिव्वयाओ सरिसलावन्नरूवजोव्वणगुणोववेयाओ सरिरसएहिंतोअकुलेहितोआणियल्लियाओ कलाकुसलसव्वकाललालियसुहोचियाओ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ मंजुलमियमहुरभणियविहसियविप्पेक्खियगतिविसालचिट्ठियविसारदाओ अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणप्पग(ब्भु) ब्भवप्पभाविणीओमणाणुकूलहियइच्छियाओ अट्ठ तुज्झ गुणवल्लहाओ उत्तमाओ निच्चं भावाणुत्तरसव्वंगसुंदरीओ भारियाओ। -तंभुंजाहि ताव जाया! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउहल्ले अम्हेहिं कालगएहिंजावपव्वइहिसि।तएणंसेजमालीखत्तियकुमारे अम्मापियरो एवं वयासी तहाविणं तं अम्म! ताओ ! जन्नं तुझे मम एवं वयह इमाओते जाया विपुलकुलजावपव्वइहिसि, एवं खलु अम्म ! ताओ ! माणुस्सयकामभोगा असुई असासया वंतासवा पित्तासवा खेलासवासुक्कासवासोणियासवा उच्चारपासवणखेलसिंघाणगवंतपित्तपूयसुक्कसोणियसमुभवा अमणुन्नदुरूवमुत्तपूइयपुरीसपुन्ना मयगंधुस्सासअसुभनिस्सासाउव्वेयणगाबीभत्था अप्पकालिया लहूसगा कलमलाहिया शदुकखबहुजणसाहारणा परिकिलेसकिच्छदुक्खसज्झा अबुहजननिसेविया सदा साहुगरणिज्जा अनंतसंसारवद्धणा कडुगफलविवागा चुडलिव्व अमुच्चमा णदुक्खाणुबंधिणो सिद्धिगमणविग्घा, से केस णं जाणति अम्मताओ ! के पुट्विं गमणयाए के पच्छ गमणयाए ?, तं इच्छामिणं अम्मताओ! जाव पव्वइत्तए। तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमे य ते जाया ! अजयपज्जयपिउपज्जयागए बहु हिरन्ने य सुवन्ने य कसे यदूसे यविउलघणकणगजावसंतसार-सावएजे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामंदाउं पकामं भोत्तुंपकामं परिभाएउंतं अनुहोहि ताव जाया ! विउलेमाणुस्सए इड्डिसक्कारसमुदए, तओ पच्छा हूयकल्लाणे वड्डियकुलतंतु जाव पव्वइहिसि । तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहाविणं तं अम्मताओ! जन्नं तुझे ममं एवे वदह-इमंचते जाया! अजगपञ्जगजावपव्वइहिसि, एवं खलु अम्मताओ ! हिरन्ने य सुवन्ने य जाव सावएज्जे अग्गिसाहिए चोरसाहिए रायसाहिए मच्चुसाहिए दाइयसाहिए अग्गिसामन्ने जाव दाइयसामने अघुवे अनितिए असासए पुब्बिं वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णंजाणइ तं चेव जाव पव्वइत्तए। तएणं तंजमालिं खत्तियकुमारं अम्मताओ जाहे नो संचाएन्ति विसयानुलोमाहिं बहूहिं आघवमाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहिय आघवेत्तए वा पन्नवेत्तए वा सन्नवेत्तए वा विनवेत्तएवा ताहेविसयपडिकूलाहिं संजमभयुव्वेयणकराहिं पन्नवणाहिं पनवेमाणा एवंवयासी एवंखलुजाया! निग्गंथे पावयणे सच्चे अनुत्तरे केवलेजहाआवस्सएजावसव्वदुक्खाणमंतं करेंति अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया जवा चावेयव्वा वालुयाकवले इव निस्साए गंगा वा महानदी पडिसोयगमणयाए महासमुद्दे वा भुयाहिं दुत्तरो तिक्खं कमियव्वं गरुयंलंबेयव्वंअसिधारगंवतंचरियव्वं, नोखलु कप्पइजाया! समणाणंनिग्गंथाणंअहाकम्मिएत्ति Page #503 -------------------------------------------------------------------------- ________________ ५०० भगवतीअङ्गसूत्रं ९/-/३३/४६४ वा उद्देसएइ वा मिस्सजाएइ वा अझोयरएइ वा पूइवइ वा कीएइ वा पामिच्चेइ वा अच्छेन्जेइ वा अनि सट्टेइ वा अभिहडेइ वा कंतारभत्तेइ वा दुभिक्खभत्तेइ वा गिलाणभत्तेइ वा वदलियाभत्तेइ वा पाहुणगभत्तेइ वा सेज्जायरपिंडेइ वा रायपिंडेइ वामूलभोयणेइ वा कंदभोयणेइवा फलभोयणेइ वा बीयभोयणेइ वा हरियभोयणेइ वा भुत्तए वा पायए वा। तुमंचणंजाया! सुहसमुचिएनो चेवणंदुसमुचिते नालं सीयं नालं उण्हं नालंखुहा नालं पिपासा नालंचोरा नालं वाला नालंदंसा नालंमसया नालं वाइयपित्तियसेंभियसनिवाइए विविहे रोगायंके परीसहोवसग्गे उदिन्ने अहियासेत्तए, तं नो खलु जाया! अम्हे इच्छामो तुझं खणमवि विप्पओगंतं अच्छाहि ताव जाया! जाव तावअम्हे जीवामो, तओ पच्छा अम्हेहिंजाव पव्वइहिसि तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहाविणंतं अम्म! ताओ जन्नं तुझे ममं एवं वयह-एवं खलु जाया! निग्गंथे पावयणे सच्चे अनुत्तरे केवले तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचिवि दुक्कर करणयाए, तं इच्छामिणं अम्म! ताओ! तुज्झेहिं अब्भुणुनाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए। तएणंजमालिं खत्तियकुमारंअम्मापियरोजाहे नो संचाएंति विसयानुलोमाहि य विसयपडिकूलाहि य बहूहि य आघवणाहि य पन्नवणाहि य ४ आघवेत्तए वा जाव विनवेत्तए वा हे अकामए चेव जमालिस्स खत्तियकुमारस्स निखमणं अणुमन्नित्था ॥ वृ. 'सद्दहामि'त्ति श्रद्दधे सामान्यतः पत्तियामि'त्ति उपपत्तिभि प्रत्येमि प्रीतिविषयं वा करोमि रोएमि'त्ति चिकीर्षामि अब्भुट्टेमि'त्तिअभ्युत्तिष्ठामि एवमेयं ति उपलभ्यमानप्रकारवत् 'तहमेयंति आप्तवचनावगतपूर्वाभिमतप्रकारवत् ‘अवितहमेयंतिपूर्वमभिःमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चित्स्यादतउच्यते-'अवितथमेतत् नकालान्तरेऽपि विगताभिमतप्रकारमिति। ___ 'अम्म! ताओ'त्तिहेअम्ब! हे मातरित्यर्थः हेतात! हे-पितरित्यर्थः 'निसंतेत्तिनिशमितः श्रुत इत्यर्थः 'इच्छिए'त्ति इष्ट : पडिच्छिए'त्तिपुनः पुनरिष्टः भावतो वा प्रतिपन्नः 'अभिरुइए'त्ति स्वादुभावमिवोपगतः 'धन्नेऽसि'त्ति धनं लब्धा 'असि' भवसि जाय'त्ति हे पुत्र! कृतलक्षणः।। 'अनिद्वं'ति आवाञ्छिताम् ‘अकंत'ति अकमनीयाम् ‘अप्पियंति अप्रीतिकरीम् 'अणुमन्नं तिन मनसा ज्ञायते सुन्दरतयेत्यमनोज्ञा ताम् ‘अमणामति न मनसा अम्यते-गम्यते पुनः पुनः संस्मरणेनेत्यमनोज्ञातां 'सेयागयरोमकूवपगलंतविलीणगत्ता' स्वेदानागतेन रोमकूपेभ्यः प्रगलन्ति-क्षरन्ति विलीनानि च-क्लिन्नानि गात्राणि यस्याः सा तथा 'सोगभरपवेवियंगमंगी' शोकभरेण प्रवेपितं-प्रकम्पितमङ्गमङ्गं यस्याः सा तथा 'नित्तेया' निर्वीर्या 'दीनविमणवयणा' दीनस्येव विमनस इव वदनं यस्याः सा तथा तक्खणओलुग्गदुव्बलसरीरलावन्नसुन्ननिच्छाय'त्ति तत्क्षणमेव-प्रव्रजामीतिवचनश्रवणक्षण एव अवरूग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यंशून्, निश्छायानिष्प्रभा, ततः पदत्रयस्य कर्मधारयः। Page #504 -------------------------------------------------------------------------- ________________ ५०१ - शतकं-९, वर्गः-, उद्देशकः-३३ ‘गयसिरीय'त्तिनिशोभा पसिढिलभूसणपडतखुन्नियसंचुन्नियधवलवलयपब्मट्ठउत्तरिजा' प्रशिथिलानि भूषणानि दुर्बलत्वाद्यस्याः सा तथापतन्ति-कृशीभूतबाहुत्वाद्विगलन्ति खुन्निय'त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानिच-भग्नानि कानिचिद्धवलयवलयानि-तथाविघकटकानि यस्याः सा तथा, प्रभृष्टं व्याकुलत्वादुत्तरीयं-वसनविशेषो यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, 'मुच्छावसणट्टचेयगरुइ'त्ति मूविशान्नष्टे चेतसि गुर्ची-अलघुशरीरा या सा तथा 'सुकुलमाला वा विकीर्णा केशा हस्तौ च यस्याः सा तथा ।' 'परसुनियत्तव्व चंपगलय'त्ति परशुच्छिन्नेव चम्पकलता 'निव्वत्तमहे व्व इंदलिट्ठ'त्ति निवृत्तोत्सवेवेन्द्रयष्टि: विमुक्कसंघिबंधण'त्तिश्लथीकृतसन्धिबन्धना ‘ससंभभोयत्तियाए तुरियंकंचणभिंगारमुहविणिग्गयसीयलजलविमलधारपरिसिंचमाणनिव्ववियगायलट्ठित्ति ससम्भ्रमं व्याकुलचित्ततया अपवर्तयति-क्षिपति या सा तथा तया ससम्भ्रमापवर्त्तिकया चेट्येति गम्ये त्वरितं-शीघ्रं काञ्चनभृङ्गारमुखविनिर्गताया शीतजलविमलधारा तयापरिषिच्यमाना निर्वापितास्वस्थीकृता गात्रयष्टिर्यस्याः सा तथा। अथवा ससम्भ्रमापवर्तितया-ससम्भ्रमक्षिप्तया काञ्चनभृङ्गारमुखविनिर्गतशीतलजलविमलधारयेत्येवंव्याख्येयं, लुप्ततृतीयैकवचनदर्शनात्, ‘उक्खेवगतालियंटवीयणगजणियवाएणं ति उत्क्षेपकोवंशलादिमयो मुष्टिग्राह्यदण्डमध्यभागः तालवृन्तं-तालाभिधानवृक्षपत्रवृन्तं तत्पत्रच्छोट इत्यर्थः तदाकारं वा चर्ममयं वीजनकंतु-वंशादिमयमेवान्तग्राह्यदण्ड एतैर्जनितो यो वातः स तथा तेन ‘सफुसिएणं'सोदकबिन्दुना 'रोयमाणी' अश्रुविमोचनात् ‘कंदमाणी' महाध्वनिकरणात् ‘सोयमाणी' मनसा शोचनात् ‘विलवमाणी' आर्तवचनकरणात् । ___'इट्टे'इत्यादि पूर्ववत् 'थेजेत्तिस्थैर्यगुणयोगात्स्थैर्य वेसासिए'त्ति विश्वासस्थानं 'संमए'त्ति संमतस्तत्कृतकार्याणां संमतत्वात् ‘बहुमए'त्ति बहुमतः-बहुष्वपि कार्येषु बहुवा-अनल्पतयाऽस्तोकतयामतोबहुमतः ‘अनुमए'त्ति कार्यव्याघातस्य पश्चादपिमतोऽनुमतः ‘भंडकरण्डगसमाणे' भाण्डं-आभरणं करण्डकः-तद्भाजनं तत्समानस्तस्यादेयत्वात् ‘रयणे'त्ति रत्नं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रजक इत्यर्थः ‘रयणभूए'त्ति चिन्तारत्नादिविकल्पः 'जीविऊसविए'त्ति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविकः जीवितविषये वा उत्सवो-महः स इव यः स जीवितोत्सविकः जीवितोच्छसिक इति पाठान्तरं 'हिययाणंदिजणणे' मनःसमृद्धिकारकः 'उंबरे त्यादि, उदम्बरपुष्पंह्यलभ्यं भवत्यतस्तेनोपमानं 'सवणयाएत्ति श्रवणतायै श्रोतुमित्यर्थः । "किमंगपुण'त्तिकिंपुनः अंगेत्यामन्त्रणे अच्छाहितावजाया!जावताव अम्हेजीवामो'त्ति, इत्यत्राऽऽस्वतावद् हेता! यावद्वयंजीवामइत्यैतावतैव विवक्षितसिद्धौयत्पुनस्तावच्छब्दस्योच्चारणं तद्भाषामात्रमेवेति 'वड्डियकुलवंसतंतुकजम्मि निरयवक्खे'त्ति 'वड्डिय'त्ति सप्तम्येकवचनलोपदर्शनाद्वर्द्धिते-पुत्रपौत्रादिभिवृद्धिमुपनीते कुलरूपो वंशो न वेणुरूपः कुलवंशः-सन्तानः स एव तन्तुर्दीघत्वसाधात कुलवंशतन्तुः स एव कार्य-कृत्यं कुलवंशतन्तुकार्यं तत्र, अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयस्तत्रसति निरवकाङ्क्षः निरपेक्षः सन् सकलप्रयोजनानाम् 'तहाविणंत'तितथैव नान्यथेत्यर्थः यदुक्तं अम्हेहिं कालगएहिं पव्वइहिसि' तदाश्रित्या Page #505 -------------------------------------------------------------------------- ________________ ५०२ भगवती अङ्गसूत्रं ९/-/३३/४६४ सावाह - 'एवं खलु' इत्यादि, एवं वक्ष्यमाणेन न्यायेन 'अनेगजाइजरामरणरोगसारिरमाणसएकामदुक्खवेयणवसणसओवद्दवाभिभूए' त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारीराणि मानसिकानि च प्रकामं-अत्यर्थं दुःखानि तानि तथा तेषां यद्वेदनं, व्यसनानां च - चौर्यद्यूतादीनां यानि शतानि उपद्रवाश्च - राजचौर्यादिकृतास्तैरभिभूतो य स तथा, अत एव 'अधुवे 'त्ति न ध्रुवः–सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए' त्ति इतिशब्दो नियतरूपोपदर्शनपरः ततश्चन विद्यत इति यत्रासावनितिकः - अविद्यमाननियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्यादिभावात्, ‘असासए’त्ति क्षणनश्वरत्वात्, अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह - 'संज्ञे' त्यादि, किमुक्तं भवति ? इत्याह ‘अनिच्चे’त्ति अथवा प्राग् जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह ‘अनिच्चे’ ‘सडणपडणविद्धंसणधम्मे' त्तिशटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्वादेः खड्गच्छेदादिना विध्वंसनं-क्षयः एत एव धर्मा यस्य स तथा 'पुव्विं वित्ति विवक्षितकालात्पूर्वं वा 'पच्छा वि' त्ति विवक्षितकालात्पश्चाद्वा ‘अवस्सविप्पजहियव्वे'त्ति अवश्यं 'विप्रजहातव्यः' त्याज्यः 'जे केसणं जाणइ 'त्ति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थ, 'केपुव्विं गमणयाए 'त्ति कः पूर्वं पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोक उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्वं को वा पश्चान्प्रियत इत्यर्थः । 'पविसिहरूवं' त्ति प्रविशिष्टरूपं 'लक्खणवंजणगुणोववेयं' लक्षणम् 'अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥ १ ॥” इत्यादि, व्यञ्जनं-मषतिलकादिकं तयोर्यो गुणः - प्रशस्तत्वं तेनोपपेतं सङ्गतं यत्तत्तथा 'उत्तमबलवीरियसत्तजुत्तं' उत्तमैर्बलवीर्यसत्त्वैर्युक्तं यत्तत्तथा, तत्र बलं - शारीरः प्राणो वीर्यं - मासोऽवष्टम्भः सत्त्वं - चित्तविशेष एव यदाह - "सत्त्वमवैक्लव्यकरमध्यवसानकरं च अथवा उत्तमयोर्बलवीर्ययोर्यत्सत्वं-सत्ता तेन युक्तं यत्तत्था 'ससोहग्गगुणसमूसियं त्ति समौभाग्यं गुणसमुच्छ्रितं चेत्यर्थः ‘अभिजायमहक्खमं’ति अभिजातं - कुलीनं महती क्षमा यत्र तत्तथा, ततः कर्म्मधारयः, अथवाऽभिजातानां मध्ये महत्-पूज्यं क्षमं - समर्थं च यत्तत्तथा, 'निरुवहयउदत्तलट्ठपंचिंदियपडुं ति निरुपहतानि - अविद्यमानवाताद्युपघातानि उदात्तानि - उत्तमवर्णादिगुणानि अत एव लष्टानिमनोहराणि पञ्चापीन्द्रियाणि पटूनि च - स्वविषयग्रहणदक्षाणि यत्र तत्तथा 'विविहवाहिसयसंनिकेयं'ति इह संनिकेतं –स्थानम् 'अट्ठियकट्टुट्ठियं' ति अस्थिकान्येव काष्ठानि काठिन्यसाधर्म्याततभ्यो यदुत्थितं तत्तथा । - 'छिराण्हारुजालओणद्धसंपिणद्धं' ति शिरा - नाड्यः ण्हारु' त्ति स्नायवस्तासां यज्जालंसमूहस्तेनोपद्धं संपिनद्धं–अत्यर्थं वेष्टितं यत्तत्तथा 'असुइकिलिट्ठे 'ति अशुचिना - अमेध्येन सङक्लिष्टं - दुष्टं यत्तत्तथा 'अनिट्ठवियसव्वकालसंठप्पयं' ति अनिष्ठापिता-असमापिता सर्वकालंसदा संस्थाप्यता-तत्कृत्यकरणं यस्य स तथा 'जराकुणिमजज्जरधरंव' जराकुणपश्च- जीर्णताप्रधानशबोजर्जरगृहंच-जीर्णगेहं समाहारद्वन्द्वाज्जराकुणपजर्जरगृहं, तदेवं किम्? इत्याह-'सडणे’त्यादि 'विपुले 'त्यादि, विपुलकुलाश्च ता बालिकाश्चेति विग्रहः कलाकुशलाश्च ताः सर्वकाल Page #506 -------------------------------------------------------------------------- ________________ ५०३ शतकं-९, वर्गः-, उद्देशकः-३३ लातिकाश्चेति कलाकुशलसर्वकाललालिताः ताश्चताः सुखोचिताश्चेतिविग्रह-, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा–अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसियविप्पेक्खियगइविलासविट्ठियविसारयाओ' मञ्जुलं-कोमलंशब्दतः मितं-परिमितं मधुरं-अकठोरमर्थःतो यद्भणितं तत्तथा तच्च विहसितं च विप्रेक्षितं च गतिश्च विलासश्च-नेत्रविकारो गतिविलासो वा-विलसन्ती गति विस्थितंच-विशिष्टा स्थितिरितिद्वन्द्वः एतेषु विशारदा यास्तास्तथा, ‘अविकलकुलसीलसालिणीओ' अविकलकुलाः-ऋद्धिप-रिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः । _ 'विसुद्धकुलवंससंताणतंतुवद्धणपगब्भवयभाविणीओ' विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तरितन्तुस्तद्वर्द्धनेन-पुत्रोत्पादनद्वारेण तवृद्धौ प्रगल्भं-समर्थं यद्वयो-यौवनंतस्य भावः-सत्ता विद्यते यासांतास्तथा विसुद्धकुलवंससंताणतंतुवद्धणपगब्भुब्भवपभाविणीओ'त्ति पाठान्तरं तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भाः-प्रकृष्टगस्तेिषां य उद्भवःसम्भूतिस्तत्रयःप्रभावः-सामर्थ्यं स यासामस्तितास्तथा मणाणुकूलहियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः ‘अट्ठ तुज्झ गुणवल्लभाओ'त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्लेत्ति, विषयेषु-शब्दादिषु विगत-व्यवच्छिन्नम्-अत्यन्तक्षीणकौतुहलं यस्य स तथा॥ माणुस्सगा कामभोगत्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, ‘उच्चारे' त्यादि, उच्चारादिभ्यः समुद्भवोयेषांतेतथा 'अमणुनदुरूवमुत्त-पूयपुरीसपुन्ना' अमनोज्ञाश्च ते दुरूपमूत्रेण पुतिकपुरीषेण च पूर्णाश्चेति विग्रहः-, इह च दूरूपं-विरूपं पूतिकंच-कुथितं, 'मयगंधुस्सासअसुभनिस्सासउव्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धि सचासावुच्छस मृतगन्ध्युच्छसस्तेनाशुभनिश्वासेन चोद्वेगजनकाउद्वेगकाणो जनस्य येते तथा उच्छ्वासश्च-मुखादिना वायुग्रहणं निश्वासस्तु-तन्निर्गमः 'वीभच्छ'त्ति जुगुप्सोत्पादकाः 'लहुस्सग'त्ति लघुस्वकाः-लघुस्वभावाः 'कलमलाहिवासदुक्खबहुजणसाहारणा' कलमलस्यशरीरसत्काशुभद्रव्यविशेषस्याधिवासेन–अवस्थानेनदुःखा-दुखरूपायये तेतथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः । _ 'परिकिलेसकिच्छदुक्खसज्झा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन चगाढशरीरायासेन ये साध्यन्ते-वशीक्रियन्ते येते तथा 'कडुगफलविवागा' विपाकः पाकोऽपि स्यादतो शेष्यते-फलरूपो विपाकः फलविपाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव्व'त्ति प्रदीप्ततृणपूलिकेव 'अमुच्चमाणे'त्ति इह प्रथमावहुवचनलोपो दृश्यः । 'इमेयतेजाया ! अजयपज्जयपिउपज्जयागए' इदंचतव पुत्र! आर्य-पितामहःप्रार्यकःपितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितृणांयः पर्ययः-पर्यायः परिपाटिरित्यर्थः तेनागतंयत्तत्तथा विपुलधणकणग' इहयावत्करणादिदं दृश्यं-'रयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइए'त्ति तत्र 'विपुलधणे'ति प्रचुरं गवादि ‘कणग'त्ति दान्यं 'रयण'त्तिकतनादीनि मणि त्ति चन्द्रकान्ताद्याः मौक्तिकानि सङ्घाश्च Page #507 -------------------------------------------------------------------------- ________________ ५०४ भगवती अङ्गसूत्रं ९/-/३३ /४६४ प्रतीताः 'सीलप्पवाल' त्ति विद्रुमाणि 'रत्तरयण' त्ति पद्मरागास्तान्यादिर्यस्त तत्तथा 'संतसारसावएजे' त्ति 'संत' त्ति विद्यमानं स्वायत्तमित्यर्थः 'सार' त्ति प्रधानं 'सावएज' त्ति स्वापतेयं द्रव्यं, ततः कर्मधारयः, किम्भूतं तत् ? इत्याह 'अलाहि’त्ति अलं-पर्याप्तं भवति 'याव’त्ति यत्परिमाणम् 'आसत्तमाओ कुलवंसाओ' त्ति आसप्तमात् कुलवंश्यात्-कुललक्षणवंशे भवः कुलवंश्यस्तस्मात्, सप्तमं पुरुषं यावदित्यर्थः 'पकामं दाउ'न्ति अत्यर्थं दीनादिभ्यो दातुम्, एवं भोक्तुं स्वयं भोगेन 'परिभाएउं' ति परिभाजयितुं दायादादीनां, प्रकामदानादिषु यावत् स्वापतेयमलं तावदस्तीति हृदयम् 'अग्गिसाहिए' इत्यादि, अग्न्यादेः साधारणमित्यर्थः 'दाइयसाहिए' त्ति दायादाः पुत्रादयः एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह - ' अग्गिसामन्ने' इत्यादि, 'विसयाणुलोमाहिं' ति विषयाणां - शब्दादीनामनुलोभाः - तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'आघवणाहि य'त्ति आख्यापनाभि-सामान्यतो भणनैः 'पन्नवणाहिय'त्ति प्रज्ञापनाभिश्च - विशेषकथनैः 'सन्नवणाहि य'त्ति सञ्ज्ञापनाभिःश्च- सम्बोधनाभिः 'विन्नवणाहिय'त्ति विज्ञापनाभिश्च - विज्ञप्तिकाभि सप्रणयप्रार्थः नैः, चकाराः समुच्चयार्थाः, 'आघवित्तएव 'त्ति आख्यातुम्, एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिं ति विषयाणां प्रतिकूलाः- तत्परिभोगनिषेधकत्वेन प्रतिलोभायास्तास्तथा ताभिः 'संजमभउव्वेयणकरीहिं' ति संयमाद्भयं भीति उद्वेजनं च-चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सच्चे' त्ति सद्भ्यो हितत्वात् 'अनुत्तरे'त्ति अविद्यमानप्रधानतरम्, अन्यदपि तथाविधं भविष्यतीत्याह- 'केवल 'त्ति केवलं अद्वितीयं 'जहावस्सए' त्त एवं चेदं तत्र सूत्रं - 'पडिपुन्ने' अपवर्गप्रापकगुणैर्भृतं 'नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिकं वा न्यायानपेतत्वात् 'संसुद्धे' सामस्त्येन शुद्धं 'सल्लगत्तणे' मायादिशल्यकर्त्तनं 'सिद्धिमग्गे' हितार्थः प्राप्त्युपायः 'मुत्तिमग्गे' अहितविच्युतेरुपायः निज्जाणमग्गे' सिद्धिक्षेत्रगमनोपायः, 'निव्वाणमग्गे' सकलकर्मविरहजसुखोपायः 'अवितहे' कालान्तरेऽप्यनपगततथाविधाभिमतप्रकारम् 'अविसंधि' प्रवाहेणाव्यवच्छिन्नं 'सव्वदुक्खप्पहीणमग्गे' सकलाशर्मक्षयोपायः 'एत्थं ठिया जीवा सिज्झति बुज्झंति मुच्चंति परिनिव्वायंति'त्ति --- 'अहीवेगंतदिडीए' अहेरिव एकोऽन्तो निश्चयो यस्याः सा (एकान्ता सा) दृष्टि:बुद्धिर्यस्मिन् निर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम्, अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टि-ग् यस्य स एकान्तष्टिकः 'खुरो इव एगंतधाराए' त्ति एकान्ता–उत्सर्गलक्षणैकविभागाश्रया धारेव धारा-क्रिया यत्र तत्तथा, 'लोहमये' त्यादि, लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, 'वालुये'त्यादि, वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, 'गंगे' त्यादि, गङ्गा वा - गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्था तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमिति भावः, एवं समुद्रोपमं प्रवचनमपि, तिक्खं कमियव्वं 'ति यदेतत् प्रवचनं तत्तीक्ष्णं खङ्गादि क्रमितव्यं, यथा हि खङ्गादि क्रमितमशक्यमेवमशक्यं प्रवचनमनुपालयितुमितिभावः 'गरुयं लंबेयव्वं 'ति Page #508 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५०५ 'गुरुकं महाशिलादिकं लम्बयितव्यम्' अवलम्बनीयंरज्वादिनिबद्ध हस्तादिनाधरणीयंप्रवचनं, गुरुकलम्बनमिव दुष्करं तदिति भावः, 'असी'त्यादि, असेर्धारा यस्मिन् व्रते आक्रमणीयतया तदसिधाराकं व्रतं' नियमः 'चरितव्यम्' आसेवितव्यं, यदेतत्प्रवचनानुपालनंतद्बहुदुष्करमित्यर्थः अथ कस्मादेतस्य दुष्करत्वम्? अत्रोच्यते 'नो'इत्यादि, आधाकर्मिकमिति, एतद्वा अज्झोयरएइवा' अध्यवपूरक इति वा, तल्लक्षणंचेदं स्वार्थं मूलाद्रहणे कृते साध्वाद्यर्थःमधिकतरकणक्षेपणमिति ‘कंतारभत्तेइव'त्ति कान्तारं अरण्यं तत्र यद्भिक्षुका) संस्क्रियते तत्कान्तारभक्तम्, एकमन्यान्यपि, “भोत्तए वत्ति भोक्तुं पायएव'त्तिपातुंवा 'नालं' नसमर्थः शीताद्यधिसोढुमिति योगः, इहचक्लचप्राकृतत्वेन द्वितीयार्थेप्रथमा दृश्या, 'वाल'त्तिव्यालान्श्वापदभुजगलक्षणान् ‘रोगायंकेत्तिइह रोगाः कुष्ठादयः आतङ्का-आशुघातिनःसूलादयः ‘कीवाणं'तिमन्दसंहननानां 'कायराणं तिचित्तावष्टम्भवर्जितानाम् अत एव ‘कापुरिसाणं'ति, पूर्वोक्तमेवार्थःमन्वयव्यतिरेकाभ्यां पुनराह_ 'दुरनु'इत्यादि, 'दुरनुचरं' दुःखासेव्यंप्रवचनमितिप्रकृतं धीरस्स'त्तिसाहसिकस्यतस्यापि 'निश्चितस्य' कर्त्तव्यमेवेदमितिकृतनिश्चयस्य तस्यापि 'व्यस्थितस्य' उपायप्रवृत्तस्य ‘एत्थं ति प्रवचने लोके वा, दुष्करत्वं च ज्ञानोपदेशापेक्षयाऽ स्यादत आह-'करणतया' करणेन संयमस्य अनुष्ठानेनेत्यर्थः ।। मू. (४६५) तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! खत्तियकुंडग्गामं नगरं सब्भितरबाहिरियं आसियसंमजिओवलितंजहा उववाइएजाव पञ्चप्पिणंति, तएणं से जमालिस्स खत्तियकुमारस्स पिया दोचंपि कोडुंबियपुरिसे सद्दावेइ सद्दावइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उवट्टवेह, तए णं ते कोडुबियपुरिसा तहेव जाव पच्चप्पिणंति। तएणतंजमालिं खत्तियकुमारं अंम्मापियरो सीहासणवरंसि पुरत्याभिमुहं निसीयाति निसीयावेत्ता अट्ठसएणं सोवनियाणंकलसाणंएवंजहा रायप्पसेणइजेजाव अट्ठसएणंभोमेजाणं कलसाणंसविट्टीएजावरवेणंमहया महया निखमणाभिसेगेणं अभिसिंचइ निक्खमणाभिसेगेणं अभिसिंचित्ता करयल जावजएणं विजएणं वद्धावेन्ति, जएणं विजएणं वद्धावेत्ता एवं वयासी भणजाया! किं देमो! किं पयच्छामो? किणा वा ते अट्ठो?, तएणंसेजमाली खत्तियकुमारे अम्मापियरो एवं वयासी इच्छामिणं अम्म! ताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिउं कासवगंच सदाविउं, तएणं से जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिए ! सिरिघराओ तिनि सयसहस्साइं गहाय दोहि सयसहस्सेहिं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह सयसहस्सेणं कासवगं च सद्दावेह, तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ता समाणा हट्टतुट्ठा करयल जाव Page #509 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९//३३/४६५ पडिसुणेत्ता खिप्पामेव सिरिधराओ तिन्नि सयसहस्साइं तहेव जाव कासवगं सद्दावेंति । तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सङ्घाविए समाणे हट्टे तुट्टे हाए कयबलिकम्मे जाव सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ तेणेव उवागच्छित्ता करयल० जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ जएणं विजएणं वद्धावित्ता एवं वयासी ५०६ संदिसंतु णं देवाणुप्पिया ! जं मए करणिजं । तणं से जमालिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी तुमं देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपयोगे अग्गकेसे पडिकप्पेहि तणं से कासवे जमालिस्स खत्तियकुमारस्स पिउणा एवं वृत्त समाणे हट्ठतुट्टे करयल जाव एवं सामी ! तहत्ताणाए विनएणं वयणं पडिसुणेइ २ त्ता सुरभिणा गंदोदएणं हत्थपादे पक्खालेइ सुरभिणा २ सुद्धाए अट्ठपडलाए पोत्तीए मुहं बंधइ मुहं बंधित्ता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपयोगे अग्गकेसे कप्पइ । तए णं सा जमालस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पखालेइ सुरभिणा गंधोदएणं पक्खालेत्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहिं अचेति २ सुद्धवत्थेणं बंधेइ सुद्धवत्थेणं बंधित्ता रयणकरंडगंसि पक्खिवति २ हारवारिधारासिंदुवार छिन्नमुत्तावलिप्पगासाइं सुयवियोगदूसहाइं अंसूइं विणिम्मुयमाणी २ एवं वयासी एसणं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसु य पव्वणीसु य उस्सवेसु य जन्नेसु य छणेसु य अपच्छिमे दरिसणे भविस्सतीतिकट्टु ओसीसमगूले ठवेति, तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोच्चंपि उत्तरावक्कमणं सीहासणं रयावेति २ दोच्चंपि जमालिस्स खत्तियकुमारस्स सीयापीयएहिं कलसेहिं नाण्हेति सीयापीयएहिं कलसेहिं नाण्हेत्ता पम्हसुकुमालाए सुरभिए गंधकासाइए गायाइं लूहेति सुरभिए गंधकासाइए गायाइं लूहेत्ता सरसेणं गोसीसचंदणेणं गायाइं अनुलिंपन्ति गायाइं अनुलिंपित्ता नासानिस्सासवायवोज्झं चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियंतकम्मं महरिहं हंसलक्खणपडसाडगं परिहिंति २ हारं पिणद्धेति २ अद्धहारं पिणद्धेत २ एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसंकडुक्कडं मउडं पिणद्धंति, किं बहुणा ?, गंथिमवेढिमपूरिमसंघातिमेणं चउव्विहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेति । तणं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अनेगखंभसयसन्निविद्वं लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवन्नओ जाव मणिरयणघंटियाजालपरिक्खित्तं पुरिससहस्सवाहणीयं सीयं उवट्ठवेह उवट्ठवेत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति तणं से जमाली खत्तियकुमारे केसालंकारेणं वत्थालं कारेणं मल्लालंकारेणं आभरणालंकारेणं चव्विणं अलंकारेणं अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुट्ठेइ सीहासणाओ Page #510 -------------------------------------------------------------------------- ________________ ५०७ शतकं-९, वर्गः-, उद्देशकः-३३ अब्भुढेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहइ २ सीहासणवरंसि पुरत्याभिमुहे सन्निसन्ने तएणं तस्सजमालिस खत्तियकुमारस्समायाण्हाया कयबलि जाव सरीरा हंसलक्खणं पडसाडगंगहायसीयं अणुप्पदाहिणीकरेमाणी सीयंदुरूहइसीयंदुरूहित्ताजमालिस खत्तियकुमारस्स दाहिणेपासेभद्दासणवरंसिसंनिसन्ना, तएणंतस्सजमालिस्स खत्तियकुमारस्स अम्मधाईण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहइ सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि संनिसन्ना। तएणं तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगयगय जाव रूवजोव्वणविलासकलिया सुंदरथण हिमरययकुमुदकुंदेंदुप्पगासंसकोरेंटमल्लदामं धवलं आयवत्तंगहाय सलीलं उवरि धारेमाणी २ चिट्ठति, तएणंतस्स जमालिस्स उभओपासिं दुवे वरतरुणीओ सिंगारागारचारुजावकालियाओ नाणामणिकणघरयणविमलमहरिहतवणिज्जुलविचित्तचित्तदंडाओचिल्लियाओ संखंककुंदेंदुदगरयअमयमहियफेणपुनपुंजसंनिकासाओ धवलाओ चामराओ गहाय सलील वीयमाणीओ वीयमाणीओ चिट्ठति तए णं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरच्छिमेणं एगा वरतरुणी सिंगारागारजाव कलिया सेतरययामयविमलसलिलपुन्न मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठइ। तएणंतस्सजमालिस्स खत्तियकुमारस्स दाहिणपुरच्छिमेणंएगावरतरुणी सिंगारागारजाव कलिया चित्तकणगदंडं तालवेंटंगहाय चिट्ठति, तएणं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइको०२ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सरिसयं सरित्तयं सरिव्वयं सरिसलावन्नरूवजोव्वणगुणोववेयं एगाभरणं वसणगहियनिञ्जोयं कोडुंबियवरतरुणसहस्सं सद्दावेह। तएणं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सरिसयंसरित्तयंजाव सद्दावेति, तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सदाविया समाणाहतुट्ठ० ण्हायाकयबलिकम्मा यकोउयमंगलपायच्छित्ताएगाभरणवसणगहियनिजोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ ते०२ ता करयलजाव वद्धावेत्ता एवं वयासी-संदिसंतुणं देवाणुप्पिया! जं अम्हेहिं करणिजं। -तएणंसेजमालिस्स खत्तियकुमारस्सपियातंकोडुंबियवरतरुणसहस्संपिएवंवदासीतुझेणं देवाणुप्पिया! पहाया कयबलिकम्मा जाव गहियनिञ्जोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहह । तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता ण्हाया जाव गहियनिञ्जोगा जमालिस्स खत्तियकुमारस्ससीयं परिवहंति। तएणं तस्स जमालिस्स खत्तियकुमारस्स पुरिससहस्सवाहिणीं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठमंगलगा पुरओ अहाणुपुब्बीए संपट्ठिया, तं०-सोत्थिय सिरिवच्छजाव दप्पणा, तदानंतरं च णं पुन्नकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहानुपुव्वीए संपट्ठिया, एवं जहा उववाइए तहेव भाणियव्वं जाव आलोयं वा करेमाणा जय २ Page #511 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३३ /४६५ ५०८ सद्दं च पउंजमाणा पुरओ अहानुपुवीए संपट्टिया । तदानंतरं च णं बहवे उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरपरिक्खित्ता जमालिस्स खत्तियस्स पुरओ य मग्गओ य पासओ य अहानुपुव्वीए संपट्टिया । तए णं से जमालिस्स खत्तियकुमारस्स पिया ण्हाया कयबलिकम्मा जाव विभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणे २ हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महयाभडचडगर जावपरिक्खित्ते जमालिस्स खत्तियकुमारस्स पिट्ठओ २ अनुगच्छइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा उभओ पासिं नागा नागवरा पिट्ठओ रहा रहसंगेल्ली । तए णं से जमाली खत्तियकुमारस्स अब्भुग्गयभिंगारे परिग्गहियतालियंटे ऊसवियसेतछत्ते पवीइयसेतचामरवालवीयणीए सव्विड्डीए जाव नादितरवेणं । तयानंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा जाव पुत्थयगाहा जाववीणगाहा, तयानंतरं च णं अट्ठसयं गयाणं अट्ठसयं तुरयाणं अट्ठसयं रहाणं तयानंतरं च णं लउड असिकोंतहत्थाणं बहूणं पायत्ताणीणं पुरओ संपट्टियें, तयानतरं चणं बहवे राईसरतलवरजावसत्थवाहप्पभिइओ पुरओ संपट्ठिया जाव नादितरवेणं खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । तए णं तस्स जमालिस खत्तियकुमारस्स खत्तियकुंडग्गाणं नगरं मज्झमज्झेणं निग्गच्छमाणस्स सिंघाडगतियचउक्कजाव पहेसु बहवे अत्थत्थिया जहा उववाइए जाव अभिनंदता य अभित्थुणंता य एवं वयासी - जय जय नंदा धम्मेणं जय जय नंदा तवेण जय जय नंदा ! भद्दं ते अभग्गेहिं नाणदंसणचरित्तमुत्तमेहिं जिणाहि इंदियाइं जियं च पालेहि समणधम्मं जियविग्धोऽवि य वसाहि तं देव ! सिद्धिमज्झे निहणाहि य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो हराहि याराहणपडागं च धीर ! तेलोक्करंगमज्झे पावय वितिमिरमनुत्तरं केवलं च नाणं गच्छय मोक्खं परं पदं जिणवरोवदिट्टेणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहचमूं अभिभविय गामकंटकोवसग्गाणं धम्मेते अविग्घमत्युत्तिकट्टु अभिनंदंति य अभिधुणंतिय । तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्ज्रमाणे २ एवं जहा उववाइए कूणिओ जाव निग्गच्छति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता छत्तादीए तित्थगरातिसए पासइ पासित्ता पुरिससहस्सवाहिणीं सीयं ठवेइ २ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुहइ । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी- एवं खलु भंते! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इट्ठे कंते जाव किमंग पुण पासणयाए से जहानामए - उप्पलेइ वा पउमेइ वा जाव पउमसहस्सपत्तइ वा पंके जाए जले संवुड्ढे नोवलिप्पति Page #512 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५०९ पंकरएणं नोवलिप्पइ जलरएणं एवामेव जमालीवि खत्तियकुमारे कामेहिं जाए भोगेहिं संवुढे नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं नोवलिप्पइ मित्तनाइनियग-सयणसंबंधिपरिजणेणं एस णं देवाणुप्पिया ! संसारभउब्विग्गे भीए जम्मणमरणेणं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वएइ, तंएयन्नं देवाणुप्पियाणं अम्हे भिक्खंदलयामो, पडिच्छंतु णं देवाणुप्पिया! सीसभिक्खं। तएणंसम० ३तंजमालिं खत्तियकुमारंएवं वयासी-अहासुहं देवाणुप्पिया! मा पडिबंधं तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता उत्तरपुरच्छिमंदिसीभागंअवक्कमइ २ सयमेवआभरणमल्लालंकारं ओमुयइ, तते णं से जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारंपडिच्छतिपडिच्छित्ता हारवारिजाव विणिम्मुयमाणा वि०२ जमालिं खत्तियकुमारं एवं वयासी-घडियव्वंजाया! जइयव्वंजाया! परिक्कमियव्वंजाया! अस्सिंचणं अटेनो पमायेतव्वंतिकट्ट जमालिस्स खत्तियकुमारस्स अम्मापियरो समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसंपाउब्भूया तामेव दिसि पडिगया। तएणं से जमाली खत्तिएसयमेय पंचमुट्ठियं लोयं करेति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता एवंजहाउसभदत्तोतहेव पव्वइओ नवरंपंचहिं पुरिससएहिं सद्धिं तहेव जाव सव्वंसामाइयमाइयाई एक्कारसअंगाइंअहिज्जइ सामाइयमा० अहिजेत्ता बहूहिं चउत्थछट्टट्ठमजावमासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ॥ वृ. 'सभितरबाहिरियं'ति सहाभ्यन्तरेण बाहिरिकया च-बहिगिन यत्तत्तथा 'आसियसम्मज्जिओवलित्तंति आसिक्तमुदकेनसंमार्जितंप्रमार्जनिकादिना उपलिप्तंच गोमयादिना यत्तत्तथा 'जहा उववाइए'त्ति एवं चैतत्तत्र-'सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुइयसंमट्ठरत्यंतरावणवीहियं आसिक्तानि-ईषसिक्तानिसिक्तानिच-तदन्यान्यत एव शुचिकानि-पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि-रथ्यामध्यानि आपणवीथयश्च-हट्टमार्गा यत्र तत्तथा ‘मंचाइमंचकलियं नानाविहरागभूसियझयपडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैर्ध्वजैः-चक्रसिंहादिलाञ्छनोपेतैः पताकाभिश्च-तदितराभिइरति पताकाभिश्च-पताकोपरिवर्तिनीभिर्मण्डितं यत्तत्तथा इत्यादि ‘महत्थं ति महाप्रयोजनं 'महग्धं ति महामूल्यं 'महरिहं'ति महाहँ-महापूज्यं महतां वा योग्यं 'निक्खमणाभिसेयंति निष्क्रमणा-भिषेकसामग्रीम् ‘एवं जहा रायप्पसेणइजेति। एवं चैतत्तत्र-'अट्ठसएणंसुवन्नमयाणंकलसाणंअट्ठसएणंरूप्पमयाणंकलसाणं अट्ठसएणं मणिमयाणंकलसाणं अट्ठसएणं सुवन्नरूप्पमयाणंकलसाणंअट्ठसएणंसुवन्नमणिमयाणंकलसाणं अट्ठसएणं रुप्पमणिमयाणं कलसाणं अट्ठसएणं सुवन्नरुप्पमणिमयाणं कलसाणं अट्ठसएणं' 'भोमेजाणं तिमृन्मयानां सव्विड्डीए'त्ति सर्व्वद्धर्या-समस्तछत्रादिराजचिह्नरूपया, यावत्करणादिदं श्यं-सव्वजुईए'सर्वद्युत्या-आभरणादिसम्बन्धिन्या सर्वयुक्या वा-उचितेष्टवस्तुघटनालक्षणया 'सव्वबलेणं सर्वसैन्येन 'सव्वसमुदएणं पौरादिभी-लनेन ‘सव्वायरेणं' सर्वोचितकृत्यकरणरूपेण Page #513 -------------------------------------------------------------------------- ________________ ५१० भगवतीअङ्गसूत्रं ९/-/३३/४६५ 'सव्वविभूईए' सर्वसम्पदा ‘सव्वविभूसाए' समस्तशोभया 'सव्वसंभमेणं' प्रमोदकृतीत्सुक्येन 'सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दसंनिनाएण' सर्चतूर्यशब्दानां मीलने यः सङ्गतो निनादो-महाघोषः स तथा तेन, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिद्दष्टत्यत आह ।। ___'महया इवीए महया जुईए महया बलेणं महया समुदएणं' 'महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपदित्यर्थः: “संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुइंगदुंदुहिनिग्घोसनाइय'त्ति पणवो-भाण्डपटहः भेरी-महती ढक्का महाकाहला वा झल्लरीअल्पोच्छ्रयामहामुखाचविनद्धाखरमुखी काहलामुरजो-महामईलः मृदङ्गो-मईलः दुन्दुभीढक्काविशेष एवततःशङ्खादीनां निर्घोषोमहाप्रयलोत्पादितःशब्दोनादितंतु-ध्वनिमात्रंएतस्यलक्षणो यो रवः स तथा तेन। "किं देमो'त्ति किं दद्मो भवदभिमतेभ्यः किं पयच्छामो ति भवते एव, अथवा दद्मः सामान्यतः प्रयच्छामः प्रकर्षेणेति विशेषः 'किणा वत्ति केन वा 'कुत्तियावणाओ'त्ति कुत्रिकंस्वर्गमर्त्यपाताललक्षणंभूत्रयंतत्सम्भविवस्त्वपि कुत्रिकंतत्सम्पादकोय आपणो-हट्टोदेवाधिष्ठितत्वेनासौ कुत्रिकापणस्तस्मात् ‘कासवगं'तिनापितं 'सिरिधराओ'त्ति भाण्डागारात् अग्गकेसे'त्ति अग्रभूताः केशाअग्रकेशास्तान् 'हंसलक्खणेणं' शुक्लेन हंसचिह्नेन वा पडसाडएणं'ति पटरूपः शाटकः पटशाटकः,शाटको हि शटनकारकोऽप्युच्यत इतितद्व्यवच्छेदार्थेः पटग्रहणम्, अथवा शाटको वस्त्रमात्रं स च पृथलः पटोऽभिधीयत इति पटशाटकः, 'अग्गेहि'ति आयैः' प्रधानैः, एतदेव व्याचष्टे–'वरेहिति 'हारवारिधारसिंदुवारच्छिन्नमुत्तावलिप्पगासाईतिइह 'सिंदुवार'त्ति वृक्षविशेषो निर्गुण्डीती केचित् तत्कुसुमानि सिन्दुवाराणि तानि च शुक्लानीति। ... "एसणं'ति एतत्, अग्रकेशवस्तु अथवैतद्दर्शनमिति योगोणमित्यलङ्कारे 'तिहीसुय'त्ति मदनत्रयोदश्यादितिथिषु ‘पव्वणीसुय'त्तिपर्वणीषुच कार्त्तिक्यादिषु उस्सवेसुय'त्ति प्रियसङ्गमादिमहेषु 'जन्नेसुय'त्तिनागादिपूजासु 'छणेसुय'त्तिइन्द्रोत्सवादिलक्षणेषु अपच्छिमेत्ति अकारस्यामङ्गलपरिहारार्थःत्वात्पश्चिम्दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिमं पौनःपुन्येन जमालिकुमारस्य दर्शनमेतद्दर्शने भविष्यतीत्यर्थः । ___ 'दोचंपि'त्ति द्वितीयं वारं 'उत्तरावक्कमणं'ति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात्तद्उत्तरापक्रमणम्-उत्तराभिमुखं पूर्वतुपूर्वाभिमुखमासीदिति सीयापीयएहिं तिरूप्यमयैः सुवर्णमयैश्चेत्यर्थः “पम्हलसुकुमालाए'ति पक्ष्मवत्या सुकुमालया चेत्यर्थः 'गंधकासाइए"त्ति गन्धप्रधानया कषायरक्तयाशाटिकयेत्यर्थः 'नासानीसासे'त्यादिनासानिश्वासवातवाह्यमतिलघुत्वात् चक्षुहर-लोचनानन्ददायकत्वात्चरोधकंवाघनत्वात् 'वनफरिसजुत्तं'तिप्रधानवर्णस्पर्शमित्यर्थः हयलालायाः सकाशात् पेलवं-मृदु अतिकेरेण–अतिशयेन यत्तत्तथा कनकेन खचितं-मण्डितं अन्तयोः-अञ्चलयोः कर्म-वानलक्षणं यत्तत्तथा 'हार'ति अष्टादशसरिक 'पिणद्धति'पिनह्यतः पितरावितिशेषः ‘अद्धहारं तिनवसरिकम् ‘एवंजहा सूरियाभस्सअलंकारो तहेव'त्ति, सचैवम्। Page #514 -------------------------------------------------------------------------- ________________ शतर्क -९, वर्गः-, उद्देशकः - ३३ ५११ गावलिं पिणद्धंति एवं मुत्तावलिं कणगावलिं रयणावलिं अंगयाई केऊराई कडगाई तुडियाई कडिसुत्तयं दसमुद्दयाणंतयं वच्छसुत्तं मुरविं कंटमुरविं पालंबं कुंडलाई चूडामणि' ति तत्रैकावली-विचित्रमणिकमयी मुक्तावली - केवलमुक्ताफलमयीकनकावली - सौवर्णमणिकमयी रत्नावली-रत्नमयी अङ्गदं केयूरं च बाह्वाभरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थः तोक्ता तथाऽपीहाऽऽकारविशेषाद् भेदोऽवगन्तव्यः, कटकं - कलाचिकाभरणविशेषः त्रुटिकं - बाहुरक्षिका दशमुद्रिकानन्तकं- हस्ताङ्गुलीमुद्रिकादशकं वक्षः सूत्रं - हृदयाभरणभूतसुवर्णसङ्कलकं 'वेच्छासुत्तं 'ति पाठान्तरं तत्र वैकक्षिकासूत्रम् - उत्तरासङ्गपरिधानीयं सङ्कलकं मुरवीमुरजाकारमाभरणं कण्ठमुखी - तदेव कण्ठासन्नतरावस्थानं प्रालम्बं - झुम्बनकं, वाचनान्तरे त्वयमलङ्कारवर्णकः साक्षाल्लिखित एव ध्यत इति, 'रयणसंकडुक्कडं ति रत्नसङ्कटं च तदुत्कटं च- उत्कृष्टं रत्नसङ्कटोत्कटं ‘गंथिमवेढिमपूरिमसंघाइमेणं' ति इह ग्रन्थिमं- ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि वेष्टिमं - वेष्टितनिष्पन्नं पुष्पलम्बूसकादि पूरिमं - येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सङ्घातिमं तु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते 'अलंकियविभूसियं' ति अलङ्कृतश्चासौ कृतालङ्कारोऽत एव विभूषितश्च - सञ्जातविभूषश्चेत्यलङ्कृतविभूषितस्तं । वाचनान्तरे पुनरिदमधिकं 'दद्दरमलयसुगंधिगंधिएहिं गायाई भुंकुंडेति 'त्ति दृश्यते, तत्र च दर्द्दरमलयाभिधापर्वतयोः सम्बन्धिस्तदुभ्दूतचन्दनादिद्रव्ययजत्वेन ये सुगन्धयो गन्धिकागन्धावासास्ते तथा, अन्ये त्वाहुः - दर्द्दरः - चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये 'मलय'त्ति मलयोद्भवत्वेन मलयजस्य - श्रीखण्डस्य सम्बन्धिनः सुगन्धयोगन्धिकागन्धास्ते तथा तैर्गात्राणि 'भुकुंडेंति' त्ति उद्धृलयन्ति । ‘अनेगखंभसयसन्निविट्टं’ति अनेकेषु स्तम्भशतेषु सन्निविष्टा या सा तथा अनेकानि वा स्तम्भशतानि संनिविष्टानि यस्यां सा तथा तां 'लीलट्ठियसालिभंजियागं' ति लीलास्थिताः शालिभञ्जिकाः - पुत्रिकाविशेषा यत्र सा तथा तां, वाचनान्तरे पुनरिदमेवं दृश्यते - 'अब्मुग्गयसुक - यवइरवेइयतोरणवररइयलीलठ्ठियसालिभंजियागं 'ति तत्र चाभ्युद्गते - उच्छ्रिते सुकृतव - जवेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिता शालभञ्जिका यस्यां सा तथा तां 'जहा रायप्पसेणइज्जे विमाणवन्नओ’त्ति एवमस्या अपि वाच्य इत्यर्थः स चायम्- 'ईहामियउसभतुरगनरमगरविहगवालकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं' ईहामृगादिभिभक्तिभि - विच्छित्तमिश्चित्रा - चित्रवती या सा तथा तां, तत्र ईहामृगा - वृकाः ऋषभाः वृषभाः व्यालकाः- श्वापदा भुजङ्गा वा किन्नरा-देवविशेषाः रुरवो - मृगविशेषाः सरभाः - परासराः वनलता - चम्पकलस्रादिकाः पद्मलता - मृणालिकाः शेषपदानि प्रतीतान्येव 'संभुग्गयवइरवेड- यापरिगयाभिरामं स्तम्भेषु उद्गता- निविष्टा या वज्रवेदिका तया परिगता - परिकरिता अत एवाभिरामा च - रम्या या सा तथा तां 'विज्जाहरजमलजुयलजंतजुत्तंपिव' विद्याधरयोर्यद् यमलं-सम श्रेणीकं युगलं- द्वयं तेनेव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता या सा था ताम्, आर्षत्वाच्चैवंविधः समासः । 'अच्चीसहस्समालिणीयं' अर्च्चिसहमालाः - दीप्तिसहस्राणामावल्यः सन्ति यस्यां सा तथा, स्वार्थिः ककप्रत्यये च अर्द्धिः सहस्रमालिनीका तां, 'रूवगसहस्सकलियं' 'भिसमाणं' दीप्यमानां Page #515 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३३ / ४६५ ‘भिब्भिसमाणां’ अत्यर्थं दीप्यमानां 'चक्खुलोयणलेसं' चक्षु कर्तृलोकने- अवलोकने सति लिशतीवदर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां 'सुहफासं सस्सिरीयरूवं' सशोभरूपकां 'घंटावलिचलियमहुरमणहरसरं ' घण्टावल्याश्चलिते-चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा तां 'सुहं कंतं दरिसणिज्जं निउणोवियमिसिमिसंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन-शिल्पिना ओपितं - परिकर्म्मितं 'मिसिमिसंतं' चिकचिकायमानं मणिरत्नानां सम्बन्धि यद् घण्टिकाजालं- किङ्किणीवृन्दं तेन परिक्षिप्ता परिकरिता या सा तथा तां, वाचनान्तरे पुनरयं वर्णकः साक्षाद् ध्यत एवेति । 'केसालंकारेणं' ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य तदानीं केशाः कल्पिता इति केशालङ्कारो न सम्यक् तथाऽपि कियतामपि सद्भावात्तद्भाव इति, अथवा केशानामलङ्कारः पुष्पादि केशालङ्कारस्तेन, 'वत्थालंकारेणं'ति वस्त्रलक्षणालङ्कारेण 'सिंगारागारचारुवेस' त्ति श्रृङ्गारस्य- रसविशेषस्या गारमिव यश्चारुश्च वेषो - नेपथ्यं यस्याः सा तथा, अथवा श्रृङ्गारप्रधान आकारश्चारुश्च वेषो यस्याः सा तथा 'संगते' त्यादौ यावत्करणादेवं दृश्यं - 'संगयगयहणियभणियचिट्ठियविलाससंलाससंलावुल्लावनिउणजुत्तोवयारकुसल 'त्ति तत्र च सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, इह च विलासी नेत्रविकारो, यदाह"हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १ ॥” इति - तथा संलापो -मिथोभाषा उल्लापस्तु काकुवर्णनं, यदाह"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थः कं वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ १ ॥” इति 'सुन्दरथण' इत्यनेन 'सुंदरथणजहणवयणकरचरणणयणलावन्नरूवजोव्वणगुणोववेय'त्ति सूचितं, तत्र च सुन्दरा ये स्तनादयोऽर्थास्तैरुपेता या सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतिर्यौवनं-तारुण्यं गुणा - मृतुस्वरत्वादयः 'हिमरययकुमुयकुंदेंदुप्पगासं' ति हिमं च रजतं च कुमुदं च कुन्दश्चेन्दुश्चेति द्वन्द्वस्तेषामिव प्रकाशो यस्य तत्तथा 'सकोरेंटमल्लदामं' ति सकोरेण्टकानि - कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि - पुष्पमाला यत्र तत्तथा 'नणामणिकणगरयणविमलमहरिहतवणिज्जउज्जलविचित्तदंडाओ' ति नानामणिकनकरत्नानां विमलस्य महार्हस्य महार्घस्य वा तपनीयस्य च सत्कावुज्वलौ विचित्रौ दण्डकौ ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः ? ५१२ 119 11 उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ' त्ति दीप्यमाने लीने इत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ' त्ति शङ्खाङ्ककुन्ददकरजसाममृतस्य मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सहशे ये ते तथा, इह चाङ्को रत्नविशेष इति, 'चामराओ त्ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह स्त्रीलिङ्गतया निर्द्दिष्टस्तथैव कचिद्रूढत्वादिति 'मत्तगयमहामुहाकिइसमाणं' ति मत्तगजस्य यन्महामुखं तस्य याऽऽकृति - आकारस्तया समानं यत्तत्तथा 'एगाभरणवसणगहियणिज्जोय' त्ति एकः - एकाध्श आभरणवसनलक्षणो गृहीतो Page #516 -------------------------------------------------------------------------- ________________ ५१३ शतकं-९, वर्गः:, उद्देशकः-३३ निर्योगः-परिकरो यैस्ते तथा। 'तप्पढमयाए'त्ति तेषां विवक्षितानां मध्ये प्रथमता तप्रथमता तया 'अट्ठमंगलग'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्वाहुः- अष्टसङ्ख्यानि अष्टमङ्गलकज्ञानि वस्तूनि 'जाव दप्पणं'ति इह यावत्करणादिदं श्यं-'नंदियावत्तवद्धमाणगमद्दासणकलसमच्छत्ति तत्र वर्द्धमानकं-शरावं (वसंपुटं पुरुषारूढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए'त्ति, अनेन च यदुपात्तं तद्वाचनान्तरे साक्षादेवास्ति, तच्चेदं । ___'दिव्वा य छत्तपडागा'दिव्येव दिव्याप्रधाना छत्रसहिता तथा 'सचामरादरसरइयआलोयदरिसण्ज्जा वाउछयविजयवेजयंती य ऊसिय'त्ति सह चामराभ्यां या सा सचामरा आदर्शो रचितोयस्यांसाऽऽदर्शरचिता आलोकं दृष्टगोचरं यावद्दश्यतेऽत्युच्चत्वेनयासाऽऽलोकदर्शनीया, ततः कर्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज्जत्ति पाठान्तरे तु सचामरेति भिन्नपदं, तथादर्शने-जमालेदृष्टिपथे रचिता-विहिता दर्शनरचितादर्शने वा सति रतिदा-सखप्रदादर्शनरतिदासाचासावालोकदर्शनीया चेति कर्मधारयः, काऽसौ ? इत्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषा वातोद्भूतविजयवैजयन्ती उच्छ्रिता' उच्चा, कथमिव ? . गगणतलमणुलिहंतीति गगनतल आकाशतलमनुलिख्तीवानुलिखन्ती अत्युच्चतयेति जहा उववाइए'त्ति अनेन यत्सूचितं तदिदं-'तयानंतर च णं वेरुलियभिसंतविमलदंडं' 'भिसंत'त्ति दीप्यमानं पलंबकोरंटमल्लदामोवसोहिय चंदमंडलनिभंसमूसियं विमलमायवत्तंपवरंसीहासणं चमणिरयणपायपीढं' 'सपाउयाजुगसमाउत्तं' स्वकीयपादुकायुगसमायुक्तं 'बहुकिंकरकम्मगरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः-प्रतिकर्मप्रभोः पृच्छाकिरणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातं च-प्तितसमूहः बहुकिङ्करादिभिः परिक्षिप्तं यत्तत्तथा 'पुरओअहानुपुबीएसंपट्ठियं, तयानंतरंचणंबहवेलहिग्गाहाकुंतग्गाहाचामरग्गाहापासग्गाहा चावग्गाहा पोत्थयग्गाहाफलगग्गाहापीढयग्गाहावीणग्गाहा कूवयग्गाहा कुतपः-तैलादिभाजनविशेषः 'हडप्पग्गाहा' हडप्पो-द्रम्मादिभाजनंताम्बूलार्थंपूगफलादिभाजनं वा पुरओ अहानुपुबीए संपट्ठिया'। तयानंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो-शिखाधारिणः जटिणो-जटाधराः पिच्छिणो-मयूरादिपिच्छवाहिनः हासकरा ये हसन्ति डमरकरा-विडवरकारिणः दवकराःपरिहासकारिणःचाटुकराः-प्रियवादिनः कंदप्पिया कामप्रधानकेलिकारिणः कुकुइया-भाण्डाः भाण्डप्राया वा वायंतागायंताय नचंताय हासंताय भासंता यसासिंताय शिक्षयन्तः ‘साविंता य इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः 'रुखंता य' अन्यायं रक्षन्तः 'आलोकं च करेमाणे' त्यादि तु लिखितमेवास्ति इति, एतच्च वाचनान्तरे प्रायः साक्षाद्दश्यत एव, तथेदमपरं तत्रैवाधिक। ___ 'तयानंतरं च णं जचाणं वरमल्लिहाणाणं चंचुच्चियललियपुलयविक्कमविलासियगईणं 5733 Page #517 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३३ /४६५ हरिमेलामउल मल्लियच्छाणं धासगअमिलाणचमरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं पुरओ अहानुपुवीए संपठ्ठियं, तयानंतरं च णं ईसिं दंताणं ईसिं मत्ताणं ईसिं उन्नयविसालधवलदंताणं कंचणकोसीपविट्ठदंतोवसोहियाणं अट्ठसयं गयकलहाणं पुरओ अहानुपुवीए संपट्ठियं । तयानंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सखिखिणीहेमजालपेरंतपरिक्खित्ताणं सनन्दिघोसाणं हेमवयवित्ततिणिसकणगनिजुत्तदारुगाणं सुसंविद्धचक्कमंडलधुराणं कालायससुकयनेमिजंतकम्माणं आइन्नवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपग्गहियाणं सरसबत्तीसतोणपरिमंडियाणं सकंकडवडेसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसंय रहाणं पुरओ अहानुपुव्वीए संपट्ठियं, तयानंतरं च णं असिसत्तिकोंततोमरसूललउडाभिंडिमालघणुबाणसचं पायत्ताणीयं पुरओ अहानुपुवीए संपट्ठियं । तयानंतरंच णं बहवे राईसरतलवरकोडुंबियमाडंबियइब्मसेठ्ठिसेणावइसत्थवाहपभिइओ अप्पेगइया हयगया अप्पेगया गयगया अप्पेगइया रहगया पुरओ अहानुपुव्वीए संपट्ठिय'त्ति तत्र च ‘वरमल्लिहाणाणं’ति वरं माल्याधानं - पुष्पबन्धनस्थानं शिरः केशकलापो येषां ते वरमाल्याधानास्तेषाम्, इकारः प्राकृतप्रभवो 'वालिहाण 'मित्यादाविवेति, अथवा वरमल्लिकावद् शुक्लत्वेन प्रवरविचकिलकुसुमवद् ध्राणं नासिका येषां ते तथा तेषां क्वचित् 'तरमल्लिहायणाणं' ति ध्श्यते तत्र चतरो - वेगो बलं, तथा 'मल मल्ल धारणे' ततश्चत मल्ली-तरोधारको वेगादिधारको हायनःसंवत्सरो वर्त्तते येषां ते तरोमल्लिहायनाः - यौवनवन्त इत्यर्थः अतस्तेषां वरतुरगाणामितियोगः 'वरमल्लिभासणाणं' ति क्वचिदृश्यते । ५१४ तत्र तु प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः 'चंचुच्चियललियपुलियविक्कमविलासियगईणं'ति ‘चंचुच्चियं' ति प्राकृतत्वेन चच्छुरितं - कुटिलगमनम्, अथवा चञ्चु - शुकचञ्चुस्तद्वद्वतया उच्चितम् - उच्चता करणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चञ्चच्चितं तञ्च ललितंक्रीडितं पुलितं च-गतिविशेषः प्रसिद्ध एव विक्रमश्च विशिष्टं क्रमणं क्षेत्रलङ्घनमिति द्वंद्वस्तदेतप्रधाना विलासिता - विशेषेणोल्लासिता गतिर्यैस्ते तथा तेषां कचिदिदं विशेषणेवं दृश्यते- 'चंचुच्चिय- ललियपुलियचलचवलचंचलगईणं'ति तत्र च चञ्चुरितललितपुलितरूप चलानांअस्थिराणां सतां चञ्चलेभ्यः सकाशाच्चञ्चला - अतीवचटुला गतिर्येषां ते तथा तेषां 'हरिमेलमउलमल्लियच्छाणं ति हरिमेलको वनस्पतिविशेषस्तस्य मुकुलं- कुड्मलं मल्लिकाच - विचकिलस्तद्वदक्षिणी येषां शुक्लाक्षाणामित्यर्थः, 'थासग अमिलाणचामरगंडपरिमंडिय- करीणं' ति स्थासका - दर्पणाकारा अस्वालङ्कारविशेषास्तैरम्लानचामरैर्गण्डैश्च-अमलिनचामरदण्डैः परिमण्डिता कटिर्येषां ते तथा तेषां कचित्पुनरेवमिदं विशेषणमेवध्श्यते 'मुहभंडगओचूलगथासगमिलाणचामरगण्डपरिमंडियकडीणं' ति तत्र मुखभाण्डकं - मुखाभरणम् अवचूलाश्च - प्रलम्बमानपुच्छाः स्थासकाः - प्रतीताः 'मिलाण' त्ति पर्याणानि च येषां सन्ति ते तथा मत्वर्थीयलोपदर्शनात् चमरी (चामर) गण्डपरिमण्डितकटय इति पूर्ववत्, ततश्च कर्म्मधारयोऽतस्तेषां क्वचित्पुनरेवमिदं ध्श्यते- 'थासग अहिलाणचामरगंडपिरमंडियकडीणं ति तत्र तु अहिलाणं - मुखसंयमनं ततश्च 'थासग अहिलाण' इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्म्मधारयः कार्य, तथा 'ईसिं दंताणं' ति 'ईषद्दान्तानां' मनागग्राहितशिक्षाणां गजकलभानामिति Page #518 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५१५ योगः 'ईसिंउच्छंगउन्नयविसालधवलदंताणं ति उत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवर्तित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचणकोसीपविठ्ठदंतोवसोहियाणं तिइह काञ्चनकोशी-सुवरणमयीखोला, रथवर्णकेतु सज्झयाणंसपडागाणं' इत्यत्र गरुडादिरूपयुक्तो ध्वजः तदितरा तुपताका 'सखिंखिणीहेमजालपेरंतपरिक्खित्ताणं ति सकिङ्किणीकं-क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्णमयस्तदाभरणविशेषस्तेन पर्यन्तेषुपरिक्षिप्ता येते तथा, तेषां 'सनंदिघोसाणंति इह नन्दी-द्वादशतूर्यसमुदायः, तानि चेमानि॥१॥ “भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७। काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य बारसमो।" इति 'हेमवयचित्ततिणिसकणगनिजुत्तदारुगाणं'ति हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि- सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'सुसंविद्धचक्कमंडलधाराणं ति सुष्ठुसंविद्धानिचक्राणिमण्डलाश्ववृत्ताधारायेषां तेतथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं'तिक्वचिद्दश्यते तत्र सुष्ठु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ता धारा येषां ते तथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं ति क्वचिद्दश्यते तत्र सुष्ठु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ताधुरो येषां ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं'ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमे:चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां ते तथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताणं'ति आकीर्णै-जात्यैर्वरतुरगैः सुष्टुसंप्रयुक्ताये तेततातेषां 'कुसलनरच्छेयसारहिसुसंपग्गहियाणं'ति कुशलनरैः-विज्ञपुरुषैश्छेकसारथिमिश्च-दक्षप्राजितृभिसुष्ठु संप्रगृहीता येतेतथा तेषां सरसयबत्तीसतोणपरिमंडियाणं'ति शरशतप्रधाना येद्वात्रिंशत्तोणा-भस्त्रकास्तैः परिमण्डिता येते तथा तेषां ‘सकंकडवडेंसगाणं ति सह कङ्कट:-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा येते तथा तेषां 'सचावसरपहरावरणभरियजुद्धसज्जाणं'ति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्धसज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थःमेवेति। अथाधिकृतवाचनाऽनुश्रियते-'तयानंतरंचणंबहवे उग्गा' इत्यादि, तत्र 'उग्राः'आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च भोगास्तेनैवव्यवहृतास्तद्वंश्याश्च ‘जहा उववाइए'त्ति करणादिदं श्यं-राइन्नाखत्तियाइक्खागा नाया कोरव्वा' इत्यादि, तत्र 'राजन्याः' आदिदेवेनैव वयस्यतया व्यवहृतास्तद्वंश्याश्चक्षत्रियाश्चप्रतीताः 'इक्ष्वाकवः' नाभेयवंशजाः 'ज्ञाताः' इक्ष्वाकुवंशविशेषभूताः 'कोरव्य'त्ति कुरवः-कुरुवंशजाः, अथकियदन्तमिदंसूत्रमिहाध्येयम् ? इत्याह-'जाव महापुरिसवग्गुरापरिक्खित्ते'त्ति वागुरा-मृगबन्धनं वागुरेववागुरा सर्वतः परिवारणसाधात् पुरुषाश्चते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया परिक्षिप्ता ये ते तथा 'महंआस'त्ति महाश्वाः, किम्भूताः? इत्याह___'आसवरा अश्वानांमध्येवराः 'आसवार'त्तिपाठान्तरंतत्र 'अश्ववाराः' अश्वारूढपुरुषाः 'उभओपासिं'तिउभयोः पार्श्वयोः 'नाग'त्तिनागाहस्तिनः नागवरा-हस्तिनांप्रधानाः 'रहसंगेल्लित्ति रथसमुदायः ‘अब्भुग्गयभिंगारे'त्ति अभ्युद्गतः-अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा पग्गहियतालियंटे प्रगृहीतंतालवृन्तंयंप्रतिसतथा ऊसवियसेयच्छत्ते उच्छ्रितश्वेतच्छत्रः Page #519 -------------------------------------------------------------------------- ________________ ५१६ भगवतीअगसूत्रं ९/-/३३/४६५ 'पवीइयसेयचामरवालवीयणीए'प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते श्वेतचामरे वालव्यजनिके च यं स तथा - _ 'जहा उववाइए'त्ति करणादिदं दृश्यं-'कामत्थिया भोगत्थिया' कामौ-शुभशब्दरूपे भोगाः-शुभगन्धादयः 'लाभत्थिया' धनादिलाभार्थिःनः इडिसिय'त्ति रूढिगम्याः 'किट्टिसिय'त्ति किल्बिषिका भाण्डादय इत्यर्थः क्वचित् किट्टिसिकस्थाने 'किव्विसिय'त्ति पठ्यते 'कारोडिया' कापालिकाः कारवाहिया' कारंराजदेयं द्रव्यंवहन्तीत्येवंशीलाः सकारवाहिनस्त एव कारवाहिकाः करबाधितावा 'संखिया'चन्दनगर्भशङ्खहस्तामाङ्गल्यकारिणःशङ्खवादकावा 'चक्किया' चाक्रिकाःचक्रप्रहरणाः कुम्भकारादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलप्रतिकृतिधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिकाः-चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' मागधाः इज्झिसिया पिंडिसियाघंटिय'त्ति क्वचिद् दृश्यते, तत्र चइज्यां-पूजामिच्छन्त्येषयन्ति वा येते इज्यैषास्त एव स्वार्थिःकेकप्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरंपिण्डो-भोजनं, घण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्तीति, 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षित्वमेवाह 'इट्ठाहिं' इष्यन्ते स्मेतीष्टस्ताभि, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तंस्यादकान्तं चेत्यत आह कंताहि' कमनीयशब्दाभिरित्यर्थः 'पियाहिं प्रियार्थाभिः ‘मणुनाहिं मनसाज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः ‘मणामाहिं मनसाऽम्यन्ते-गम्यन्ते पुनःपुनर्यासुन्दरत्वातिशयात्तामनोऽमास्ताभिः 'ओरालाहिं उदाराभिः शब्दतोऽर्थःतश्च 'कल्लाणाहिं' कल्याणप्राप्तिसूचिकाभिः सिवाहिं उपद्रवरहिताभि शब्दार्दूदूषणरहिताभिरित्यर्थः 'धन्नाहिं' धनलम्भिकाभिः ‘मंगल्लाहिं' मङ्गले–अनर्थःप्रतिधाते साध्वीभिः “सस्सिरीयाहिं' शोभायुक्ताभि 'हिययगमणिज्जाहिं' गम्भीरार्थःतः सुबोधाभिःरित्यर्थः 'हिययपल्हायणिज्जाहिं' हृदयगतकोपशोकादि- ग्रन्थिविलयनकरीभिरित्यर्थः 'मियमहुरगंभीरगाहियाहिं' मिताः-परिमिताक्षरा मधुराः कोमलशब्दाः गम्भीरामहाध्वनयोदुरवधार्यामप्यर्थं श्रोतृन्ग्राहयन्तियास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभि 'मियमहुरगंभीरसस्सिरीयाहिं'ति क्वचिद् दृश्यते । तत्रच मिताः अक्षरतो मधुराःशब्दतो गम्भीरा-अर्थःतोध्वनितश्चस्वश्रीः-आत्मसम्पद यासां तास्तथा ताभि 'अट्टसइयाहिं' अर्थःशतानि यासु सन्ति ना अर्थःशतिकास्ताभिः अथवा सह-बहुफलत्वंअर्थःतः सइयाओअट्ठसइयाओ 'ताहिंअपुणरुत्ताहिं वहूहिँ वाग्भिर्गीभिरेकार्थिःकानिवाप्राय इष्टादीनिवाग्विशेषणानीति अनवरयं' सन्ततम् 'अभिनंदंतायेत्यादितु लिखितमेवास्ते, तत्रचाभिनन्दयन्तो-जयजीवेत्यादिभणन्तोऽभिवृद्धिमाचक्षाणाः 'जय जयेत्याशीर्वचनं भक्तिसम्भ्रमे च द्विर्वचनं 'नंदाधम्मेणं'ति नन्द' वर्द्धस्वधर्मेण एवं तपसाऽपि, अथवाजय जय विपक्ष, केन? धर्मेण हे नन्द! इत्येवमक्षरघटनेति 'जय २ नंदा! भदंते' जय त्वं हे जगन्नन्दिकर! भद्रं तेभवतादिति गमयं 'जियविग्योऽविय'त्ति जितविघ्नश्च वसाहितं देव! सिद्धमज्झेत्तिवसत्वं हे देव ! सिद्धिमध्ये देवसिद्धिमध्ये वा 'निहणाहि येत्यादि निर्घातय च रागद्वेषमल्लौ तपसा, कथम्भूतः न् ? इत्याह-धृतिरेव धनिकं अत्यर्थं बद्धा कक्षा (कच्छोटा) येन स तथा, मल्लो हि मल्लान्तरजयसमर्थो भवति गाढबद्धकक्षः सन्नितिकृत्वोक्तं धिइधणियेत्यादि, तथ अप्पमत्तो' Page #520 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशक:- ३३ ५१७ इत्यादि, 'हराहि' त्ति गृहाण आराधना - ज्ञानादिसम्यकपालना सैव पताका जयप्राप्तनटग्राह्या आराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं - मल्लयुद्धद्रष्टृमहाजनमध्यं तत्र, "हंता परीसहचमूं ति हत्वा परीषहसैन्यं, अथवा ‘हन्ता' घातकः परीषहचम्वा इति विभक्तिपरिणामात् शीलार्थःकतृन्नन्तत्वाद्वा हन्ता परीषहचमूमिति 'अभिभविय'त्ति अभिभूय - जित्वा 'गामकंटकोवसग्गाणं' ति इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थः णं वाक्यालङ्कारे अथवा 'अभिभविता' जेता ग्रामकण्टकोपसर्गाणामिति, किंबहुना ? - 'धम्मे ते ' इत्यादि । ‘नयणमालासहस्सेहिं’ति नयनमालाः - श्रेणीभूतजननेत्रपङ्कयः 'एवं जहा उववाइए 'त्ति अनेन यत्सूचितं तदिदं - 'वयणमासहस्लेहिं अभिथुव्वमाणे २ हिययमालासहस्सेहिं अभिनंदिज्रमाणे २’जनमनःसमूहैः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे २' एतस्य पादमूले वत्स्याम इत्यादिभिर्जनविकल्पैर्विशेषण स्पृश्यमान इत्यर्थः 'कंतिरूवसोहग्गजोव्वणगुणेहिं पत्थिज्रमाणे २ ' कान्त्यादिभिर्गुणैर्हेतुभूतैः प्रार्ध्यमानो भर्तृतया स्वामितया वा जनैरिति 'अंगुलिमासहस्सेहिं दाइजमाणे २' 'दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छेमाणे २ भवणभित्ती (पन्ती) सहस्साइं ' 'समइच्छिमाणे २' समतिक्रामन्नित्यर्थः ‘तंतीलतालगीयवाइयरवेणं' तन्त्री - वीणा तलाः - हस्ताः तालाः- कांसिकाः तलताला वा - हस्ततालाः गीतवादिते-प्रतीते एषां यो रवः स तथा तेन 'महुरेणं मणहरेणं' 'जय २ सद्दुग्घोस-मीसएणं' जयेतिशब्दस्य यद् उद्घोषणं तेन मिश्रो यः स तथा तेन तथा 'मंजुमंजुणा घोसेणं' अतिकोमलेन ध्वनिना स्तावकलोकसम्बन्धिना नूपुरादिभूषणसम्बन्धिना वा 'अप्पडिवुज्झमाणे'त्ति अप्रतिबुद्धयमानः- शब्दान्तराण्यनवधारयन् अप्रत्युह्यमानो वा - अनपहियमाणमानसो वैराग्यगतमानसत्वादिति । ‘कंदरगिरिविवरकुहरगिरिवरपासादुद्धधणभवणदेवकुलसिंघाडगतिगचउक्कचच्चर आरामुज्जाणकाणणसभप्पवप्पदेसदेसभागे' त्ति कन्दराणि - भूमिविवराणि गिरीणां विवरकुहराणि - गुहाः पर्वतान्तराणि वा गिरिवराः - प्रधानपर्वताः प्रासादाः - सप्तभूमिकादयः ऊर्द्धधनभवनानिउच्चाविरलगेहानि देवकुलानि - प्रतीतानि श्रृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाःपुष्पजातिप्रधाना वनखण्डाः उद्यानानि - पुष्पादिमवृक्षयुक्तानि काननानि - नगराद् दूरवर्तीनि सभा-आस्थायिकाः प्रपा - जलदानस्थानि एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तानू, प्रदेशा- लघुतरा भागाः देशास्तु महत्तराः, अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते - 'कंदरदरिकुहरविवरगिरिपायारट्टालचरियदारगोउरपा सायदुवारभवणदेवकुल आरामुज्जाकाणणसभपएस' त्ति प्रतीतार्थःश्चायं, ‘पडिसुयाससहस्ससंकुले करेमाणे' त्ति प्रतिश्रुच्छतसहस्रसङ्कुलान् प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयसद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेंतोऽवरं समंता सुयंधवरकुसुमचुन्नउविद्धवासरेणुमइलं णभं करेंते' सुगन्धीनां - वरकुसुमानां चूर्णानां च 'उव्विद्ध' ऊर्द्धगतो यो वासरेणुः - वासकं रजस्तेन मलिनं यत्तत्तथा । 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवनिववहेण जीवलोगमिव वासयंते' कालागुरुगन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं - वरचीडा तुरुक्कंसिल्हकं धूपः - तदन्यः एतल्लक्षणो वा एषामेतस्य Page #521 -------------------------------------------------------------------------- ________________ ५१८ भगवती अङ्गसूत्रं ९/-/३३/४६५ वायो निवहः स तथा तेन जीवलोकं वासयन्निवेति 'समंतओ खुमियचकवालं' क्षुभितानि चक्रवालानि - जनमण्डलानि यत्र गमने तत्तथा तद्यता भवत्येवं निर्गच्छतीति सम्बन्धः 'पउरजणबालवुड्डपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं करेंते' पौरजनाश्च अथवा प्रचुरजनाश्च बाला वृद्धाश्त ये प्रमुदिताः त्वरितप्रधाविताश्च - शीघ्रं गच्छन्तस्तेषां नगरस्स मज्झंमज्झेणंति, शेषं तु लिखितमेवास्त इति । 'पउमेइ व' त्ति इह यावत्करणादिदं दृश्यं - 'कुमुदेइ वा नलिइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि, एषां च भेदोरूढिगम्यः, 'कामेहिं जाए' त्ति कामेषु - शब्दादिरूपेषु जातः 'भोगेहिं संवुढे 'ति भोगा- गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो वृद्धिमुपगतः 'नोवलिप्पइ कामरएण' त्ति कामलक्षणं रजः कामरजस्तेनकामरजसा कामरतेन वा कामानुरागेण 'मित्तनाई' इत्यादि, मित्राणि - प्रतीतानि ज्ञातयः - स्वजातीयाः निजका - मातुलादयः स्वजनाः - पितृपितृ- व्यादयः सम्बन्धिनः- श्वशुरादयः परिजनो - दासादि, इह समाहारद्वन्द्वस्ततस्तेन नोपलिप्यते - स्नेहतः सम्बद्धो न भवतीत्यर्थः 'हारवारि' इह यावत्करणादिदं दृश्यं - 'धारासिंदुवारच्छिन्नमुत्ता- वलिपयासाई अंसूणि 'ति । 'जइयव्वं 'ति प्राप्तेषु संयमयोगेषु प्रयत्नः कार्य 'जाया !' हे पुत्र ! 'घडियव्वं 'ति अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या 'परिक्कमियव्वं 'ति पराक्रमः कार्य पुरुषत्वाभिमानः सिद्धफलः कर्त्तव्य इति भावः, किमुक्तं भवति ? - ' अस्सि चे 'त्यादि, अस्मिंश्चार्थे - प्रव्रज्यानुपालनलक्षणे न प्रमादयितव्यमिति, 'एवं जहा उसभदत्तो' इत्यनेन यत्सूचितं तदितं - 'तेणामेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं पकरेइ २ वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी - आलित्ते णं भंते ! लोए' इत्यादि, व्याख्यातं चेदं प्रागिति । मू. (४६६) तएणं से जमाली अनगारे अन्नया कयाइं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छइत्ता समणं भगवं महावीरं वंदति नम॑सति वंदित्ता २ एवं वयासी - इच्छामि णं भंते! तुज्झेहिं अब्णुन्नाए समाणे पंचहिं अनगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए , तएणंसेसमणेभगवंमहावीरेजमालिस्स अनगारस्सएयमडुंनो आढाइनोपरिजाणाइ तुसिणीए संचिट्ठइ तणं सेजमाली अनगारे समणं भगवं महावीरं दोच्चंपि तच्चंपि एवंवयासी- इच्छामि णं भंते! तुज्झेहिंअब्भणुन्नाए समाणे पंचहिं अनगारसएहिं सद्धिं जाव विहरित्तए, तए णं समणे भगवं महावीरे जमालिस्स अनगारस्स दोच्चंपि तच्चंपि एयमहं णो आढाइ जाव तुसिणीए संचिट्ठइ तए णं से जमाली अनगारे समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता पंचहिं अनगारसहिं सद्धिं बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणं सावत्थीनामं नयरी होत्था वन्नओ, कोट्टए चेइए वन्नओ, जाव वनसंडस्स, तेणं कालेणं तेणं समएणंचंपा नाम नयरी होत्था वन्नओ पुन्नभद्दे चेइएवन्नओ, जाव पुढविसिलावट्टओ । तणं से जमाली अनगारे अन्नया कयाइ पंचहिं अनगारसएहिं सद्धिं संपरिवुडे पुव्वानुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं Page #522 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५१९ तवसा अप्पाणं भावमाणे विहरइ। तए णं समणे भगवं महावीरे अन्नया कयावि पुव्वाणुपुर्दिवं चरमाणे जाव सुहं सुहेणं विहरमाणेजेमेव चंपानगरीजेणेव पुन्नभद्दे चेइएतेणेव उवागच्छइ तेणेव उवागच्छित्ताअहापडिरूवं उग्गहं उग्गिण्हति अहा०२ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तएणं तस्स जमालिस्सअनगारस्सतेहिं अरसेहि यविरसेहि य अंतेहि य पंतेहि यलूहेहि य तुच्छेहि य कालाइकंतेहि य पमाणाइक्कतेहि य सीतएहि य पाणभोयणेहिं अन्नया कयावि सरीरगंसि विउले रोगातंके पाउब्भूए उज्जले विउले पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिब्वे दुरहियासे पित्तज्जरपरिगतसरीरे दाहवक्कंतिए यावि विहरी । तएणं से जमाली अनगारे वेयणाए अभिभूए समाणे समणे निग्गंथे सदावेइ सदावेत्ता एवं वयासी-तुझे णं देवाणुप्पिया! मम सेज्जासंथारगं संथरेह । तएणंते समणा निग्गंथा जमालिस्सअनगारस्स एयमट्ठ विनएणं पडिसुणेति पडिसुणेत्ता जमालिस्सअनगारस्स सेजासंथारगं संथरेति । तएणं से जमाली अनगारे बलियतरं वेदनाए अभिभूए समाणे दोचंपि समणे निग्गंथे सद्दावेइ २ त्ता दोच्चंपि एवं वयासी-ममन्नं देवाणुप्पिया ! सेञ्जासंथारए किं कडे कज्जइ ?, एवं वुत्ते समाणे समणा निग्गंथा बिंति-भो सामी! कीरइ, तएणते समणा निग्गंथाजमालिं अनगारं एवं वयासीणो खलु देवाणुप्पियाणं सेज्जासंथारए कडे कज्जति। तए णं तस्स जमालिस्स अनगारस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जन्नं समणे भगवं महावीरे एवं आइक्खइजाव एवं परूवेइ-एवं खलु चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिजमाणे निजिन्ने तंणं मिच्छा इमं च णं पञ्चक्खमेव दीसइ सेजासंथारए कज्जमाणे अकडे संथरिजमाणे असंथरिए जम्हाणं सेज्जासंथारए कज्जमाणे अकडे संथरिजमाणे असंथरिएतम्हाचलमाणेविअचलिए जाव निजरिज्जमाणेविअनिजिन्ने, एवं संपेहेइएवं संपेहेत्ता समणे निग्गंथे सद्दावेइ समणे निग्गंथे सदावेत्ता एवं वयासी-जन्नं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्खइजावपरूवेइ-एवं खलु चलमाणे चलिएतंचेवसव्वंजाव निजरिज्जमाणे अनिजिन्ने। तएणंजमालिस्सअनगारस्स एवं आइक्खमाणस्सजावपरूवेमाणस्सअत्धेगइया समणा निग्गंथा एयमद्वं सद्दहति पत्तियंति रोयंति अत्थेगइया समणा निग्गंथा एयमद्वं नो सद्दहति ३, तत्य णं जे ते समणा निग्गंथा जमालिस्स अनगारस्स एवमटुं सद्दहति ३ ते णं जमालिं चेव अनगारं उवसंपजित्ताणं विहरंति।। तत्थ णजे ते समणा निग्गंथा जमालिस्स अनगारस्स एयमटुं नो सद्दहति नो पत्तियंतिनो रोयंतितेणंजमालिस्स अनगारस्सअंतियाओकोट्टयाओचेइयाओपडिनिक्खमंति२ पुव्वाणुपुट्विं चरमाणे गाभाणुगामंदूइ० जेणेव चंपानयरी जेणेव पुन्नभद्दे चेइए जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति २ त्ता वंदइ नमसइ २ समणं भगवं महावीरं उवसंपज्जित्ता णं विहरंति। Page #523 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९//३३/४६६ वृ. 'नो आढाइ 'त्ति नाद्रियते तत्रार्थे नादरवान् भवति 'नो परिजाणइ'त्ति न परिजानातीत्यर्थः भाविदोषत्वेनोपेक्षणीयत्वात्तस्येति । 'अरसेहि यत्ति हिङ्गवादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहिय'त्ति पुराणत्वाद्विगतरसैः 'अंतेहि य'त्ति अरसतया सर्वधान्यान्तवर्तितभिर्वल्लचणकादिभिः 'पंतेहि य'त्ति तैरेव भुक्तावशेषत्वेन पर्युथितत्वेन वा प्रकर्षेणान्तवर्तित्वात्प्रान्तैः 'लूहेहि य'त्ति रूक्षैः 'तुच्छेहि य'त्ति अल्पैः 'कालाइक्कंतेहि य' त्ति तृष्णावुभुक्षाकालाप्राप्तैः 'पमाणाइक्कतेहि य'त्ति वुभुक्षापिपासामात्रानुचितैः 'रोगायंके' त्ति रोगो-व्याधि स चासावातङ्कश्च कृच्छ्रजीवितकारीति रोगातङ्कः 'उज्जले' त्ति उज्ज्वलो -विपक्षलेशेनाप्यलङ्कितत्वात् 'तिउले' त्तित्रीनपि मनःप्रभृतिकानार्थान् तुलयति-जयतीति त्रितुलः, कचिद्विपुल इत्युच्यते, तत्र विपुलः सकलकायव्यापकत्वात् 'पगाढे'त्ति प्रकर्षवृत्ति 'कक्कसे' त्ति कर्कशद्रव्यमिव कर्कशोऽनिष्ट इत्यर्थः - 'कडुए 'त्ति कटुकं नागरादि तदिव यः स कटुकोऽनिष्ट एवेति 'चंडे' त्ति रौद्रः 'दुक्खे' त्ति दुःखहेतुः 'दुग्गे' ति कष्टसाध्य इत्यर्थः ‘तिव्वे'त्तितीव्रं - तिक्तं निम्बादिद्रव्यं तदिव तीव्रः, किमुक्तं भवति 'दुरहियासे 'त्ति दुरधिसह्यः 'दाहवक्कंतिए'त्ति दाहो व्युत्क्रान्तः - उत्पन्नो यस्यासौ दाहव्युत्क्रान्तः स एव दाहव्युक्रान्तिकः 'सेज्जासंथारगं' ति शय्यायै-शयनाय संस्तारकः शय्यासंस्तारकः । ५२० 'बलियतरं' ति गाढतरं किं कडे कज्जइ' त्ति किं निष्पन्न उत निष्पाद्यते ?, अनेनातीतकाल - निर्देशेन वर्त्तमानकालनिर्देशेन च कृतकिर्विमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव, तदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता, ततश्चासौ स्वकीयवचनसंस्तारककर्तृसाधुवचनयोर्विमर्शात् प्ररूपितवान्-क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते, यतो येन क्रियमाणं कृतमित्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना, तथा च बहवो दोषाः, तथाहि - यत्कृतं तक्रियमाणं न भवति, विद्यमानत्वाच्चिरन्तनघटवत् । अथ कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति सर्वदा क्रियमाणत्वादादिसमयवदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्याद् अकृतविषय एव तस्याः सफलत्वात्, तथा पूर्वमसदेव भवद्द्द्श्यते इत्यध्यक्षविरोधश्च, तथा घटादिकार्यनिष्पत्तौ दीर्घ क्रियाकलो ध्श्यते, यतो नारम्भकाल एव घटादिकार्यं दृश्यते नापि स्थासकादिकाले, किं तर्हि, तक्रियाऽवसाने, यतश्चैवं ततो न क्रियाकालेषु युक्तं कार्यं किन्तु क्रियाऽवसाने एवेति, आह च भाष्यकारः 119 11 ॥२॥ ॥३॥ ॥४॥ "जस्सेह कज्ज्रमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवन्ना तहा य बहुदोसपडिवत्ती ॥ कमिह न कजमाणं तब्भावाओ चिरंतनघडोव्व । अहवा कयंपि कीरइ कीरउ निच्च न य समत्ती ॥ किरियावेफल्लंपि य पुव्वमभूयं च दीसए हुतं । दीस दीहो य जओ किरियाकालो घडाईणं ॥ नारं चिदीसइन सिवादद्धाइ दीसइ तदंते । तो नहि किरियाकाले जुत्तं कज्जं तदंतंमि ॥ इति Page #524 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५२१ _ 'अत्थेगइया समणा निग्गंथा एयमटुंनो सद्दहति'त्तियेचन श्रद्दधति तेषांमतमिदं-नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपुष्पवत् यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदाखरविषाणमपिक्रियतामसत्त्वाविशेषात्, अपिचकृतकरणपक्षे नित्यक्रियादयोदोषाभणितास्ते चअसत्करणपक्षेऽपितुल्या वर्तन्ते, तथाहि-नात्यन्तमसत् क्रियतेऽसद्भावात् खरविषाणमिव, अथात्यन्तासदपिक्रियते तदा नित्यं तत्करणप्रसङ्गः, नचात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावेफल्यं च स्यादसत्वादेव खरविषाणवत्, अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षेतु पर्यायविशेषणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथाच नित्यक्रियादयो दोषान भवन्ति, नपुनरयं न्यायोऽत्यन्तासतिखरविषाणादावस्तोति, यच्चोक्तं पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधः', तत्रोच्यते, यदि पूर्वमभूतं सद्भवश्यते तदा पूर्वमभूतंसद्भवत् कस्त्वयाखरविषाणमपिन दृश्यते, यत्रोक्तं-'दीर्घ क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पन्नानां परस्परेणेषद्विलक्षणानांसुबह्वीनांस्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घ क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं ? येनोच्यते-दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति, यच्चोक्तं-'नारम्भएव दृश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ?, शिवकस्थासकादयश्च कार्यविशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कतं घटो दृश्यतामिति । किंच-अन्त्यसमय एवघटः समारब्धः?, तत्रैवच यद्यसौ दृश्यते तदा को दोषः?,एवं च क्रियमाण एव कृतो भवति, क्रियमाणसमयस्य निरंशत्वात्, यदि च संप्रतिसमये क्रियाकालेऽप्यकृतंवस्तुतदाऽतिक्रान्तेकथं क्रियतां कथंचा एथति?, क्रियाया उभयोरपि विनष्टत्वानुत्पन्नवेनासत्त्वादसम्बध्यमानत्वात्, तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च॥१॥ “थेराण मयं नाकयमभावओ कीरए खपुप्फंव । अहव अकयंपि कीरइ कीरउ तो खरविसाणंपि॥ ॥२॥ निचकिरियाइ दोसा नणु तुल्ला असइ कट्टतरया वा । पुव्वमभूयं न ते दीसइ किं खरविसाणंपि॥ ॥३॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं च कुंभस्स ।। ॥४॥ अन्नारंभे अन्नं किह दीसउ ? जह घडो पडारंभे । सिवगादओ न कुंभो किह दीसउ तदद्धाए। अंते च्चिय आरद्धो जइ दीसइ तंमिचेवको दोसो? । अकयं च संपइ गए किहु कीरउ किह व एसंमि? । -इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादवगन्तव्यमिति ।मू. (४६७) तएणं से जमालीअनगारे अन्नया कयाविताओरोगायंकाओ विप्पमुक्केहढे तुढे जाए अरोए बलियसरीरे सावत्थीओ नयरीओ कोट्ठयाओ चेइयाओ पडिनिक्खमइ २ Page #525 -------------------------------------------------------------------------- ________________ ५२२ भगवतीअगसूत्रं ९/-/३३/४६७ पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइञ्जमाणे जेणेव चंपा नयरी जेणेव पुन्नभद्दे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी जहाणंदेवाणुप्पियाणंबहवेअंतेवासी समणानिग्गंथाछउमत्था भवेत्ताछउमत्थावक्कमणेणं अवकंतानोखलु अहं तहाछउमत्थे भवित्ताछउमत्थावकमणेणं अवक्कमिए, अहन्नं उप्पन्नणाणदसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवक्कमिए। तएणंभगवंगोयमे जमालिं अनगारंएवं वयासी-नो खलु जमाली! केवलिस्स नाणे वा दसणे वा सेलसि वा थंभंसि वा थूभंसि वा आवरिजइ वा निवारिजइ वा, जइणं तुमंजमाली! उप्पन्ननाणदसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवकंते तो णं इमाई दो वागरणाई वागरेहि-सासए लोए जमाली ! असासए लोए जमाली?, सासए जीवे जमाली ! असासए जीवे जमाली? तए णं से जमाली अनगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव कलुससमावन्नेजाएयाविहोत्था, नो संचाएतिभगवओगोयमस्स किंचिविपमोक्खमाइक्खित्तए तुसिणीए संचिट्ठइ, जमालीति समणे भगवं महावीरे जमालिं अणगारं एवं वयासी अस्थि णं जमाली ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं एवं वागरणं वागरित्तए जहाणं अहं नो चेव णं एयप्पगारंभासंभासित्तएजहाणं तुणं, सासए लोए जमाली जन्न कयावि नासि न कयाविन भवति न कदाविन भविस्सइ भविं च भवइय भविस्सइ यधुवे नतिए सासएअक्खए अब्बएअवट्ठिएनिच्चे, असासएलोए जमाली!जओओसप्पिणीभवित्ता उस्सप्पिणी भवइ उस्सप्पिणी भवित्ता ओसप्पिणी भवइ, सासए जीवे जमाली ! जं न कयाइ नासिजाव निच्चे असासएजीवेजमालीजन्न नेरइए भक्त्तिातिरिक्खजोणिएभवइतिरिक्खजोणिए भवित्ता मणुस्से भवइ मणुस्से भविता देवे भवइ । तएणं से जमालीअनगारे समणस्स भगवओमहावीरस्स एवमाइक्खमणस्स जाव एवं परूवेमाणस्सएयमटुंनो सद्दहइ नो पत्तिएइनोरोएइएयमटुंअसदहमाणे अपत्तियमाणेअरोएमाणे दोच्चंपिसमणस्स भगवओ महावीरस्सअंतियाओ आयाए अवक्कमइदोच्चंपिआयाए अवक्कमित्त बहूहिं असब्भावुब्भावणाहिँ मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूयाइं वासाइं सामनपरियागंपाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झूसेइ अ० २ तीसं भत्ताइं अनसणाए छेदेति २ तस्स ठाणस्स अनालोइयपडिक्कते कालमासे कालं किच्चा लंतएकप्पे तेरससागरोवमठितिएसुदेवकिब्विसिएसुदेवेसु देवकिब्विसियत्ताए उववन्ने। वृ.'छउमत्थावक्कमणेणं तिछद्मस्थानांसतामपक्रमणं-गुरुकुलानिर्गमनंछद्मस्थापक्रमणं तेन, 'आवरिजइत्ति ईषदवियते 'निवारिजइत्ति नितरां वार्यते प्रतिहन्यत इत्यर्थः 'न कयाइ नासी'त्यादि तत्र न कदाचिन्नासीदनादित्वात् न कदाचिन भवति सदैव भावात् न कदाचिन भविष्यति अपर्यवसितत्वात्, किं तर्हि ? ‘भुविंचे'त्यादिततश्चायं त्रिकालभावित्वेनाचलत्वाध्रुवोमेदिवत् ध्रुवत्वादेव नियतः' Page #526 -------------------------------------------------------------------------- ________________ ५२३ शतकं-९, वर्ग:-, उद्देशकः-३३ नियताकारो नियतत्वादेव शाश्वतः प्रतिक्षणमप्यसत्वस्याभावत् शाश्वतत्वादेव 'अक्षयः' निर्विनाशः, अक्षयत्वादेवाव्ययः प्रदेशापेक्षया, अवस्थितो द्रव्यापेक्षया, नित्यस्तदुभयापेक्षया, एकार्था वैते शब्दाः। मू. (४६८) तए णं से भगवं गोयमे जमालिं अनगारं कालगयं जाणित्ता जेणेव समणे भगवंमहावीरे तेणेव उवागच्छइते०२ समणं भगवंमहावीरं वंदति नमसतिर एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमालिनामंअनगारे सेणंभंते! जमालीअनगारेकालमासे कालं किच्चा कहिं गए कहिं उववन्ने। गोयमादिसमणेभगवंमहावीरे भगवंगोयमंएवंवयासी-एवंखलुगोयमा! ममंअंतेवासी कुसिस्से जमाली नाम से णं तदा मम एवं आइक्खमाणस्स ४ एयमटुंणो सद्दहइ ३ एयमटुं असद्दहमाणे ३ दोच्चंपिममं अंतियाओआयाए अवक्कमइ २ बहूहिं असब्भावुब्भावणाहिं तं चेव जाव देवकिदिवसियत्ताए उववन्ने। वृ. 'आयाए'त्ति आत्मना ‘असब्भावुब्भावणाहिं'ति असद्भावानां-वितथार्थानुद्भावना-उप्रेक्षणानि असद्भावोद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि यत्ति मिथ्यात्वात्मिथ्यादर्शनोदयाद्येऽभिनिवेशा-आग्रहास्तेतथातैः 'वुग्गाहेमाणेत्ति व्युग्राहयविरुद्धग्रहवन्तं कुर्वन्नित्यर्थः 'वुप्पाएमाणे'त्ति व्युत्पादयन् दुर्विदग्धीकुर्वन्नित्यर्थः। मू. (४६९) कतिविहा णं भंते ! देवकिव्विसिया पन्नत्ता?, गोयमा ! तिविहा देवकिविसिया पन्नत्ता, तंजहा-तिपलिओवमट्टिइया तिसागरोवमट्टिइयातेरससागरोवमहिइया, कहि णं भंते ! तिपलिओवमद्वितीया देवकिदिवसिया परिवसंति ? गोयमा! उपिं जोइसियाणं हिडिं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपिलिओवमहिइया देवकिदिवसिया परिवसंति। कहिणंभंते! तिसागरोवमट्टिइयादेवकिब्विसियापरिवसंति?, गोयमा! उप्पिं सोहम्मीसाणाणं कप्पाणं हिटिं सणंकुमारमाहिंदेसु कप्पेसु एत्थ णं तिसागरोवमट्टिइया देवकिब्विसिया परिवसंति, कहिणं भंते ! तेरससागरोवमहिइया देवकिदिवसिया देवा परिवसंति ?, गोयमा! उप्पिं बंभलोगस्स कप्पस्स हिट्ठ लंतए कप्पे एत्थ णं तेरससागरोवमट्टिइया देवकिदिवसिया देवा परिवसंति । देवकिदिवसियाणंभंते! केसुकम्मादानेसु देवकिदिवसियत्ताए उववत्तारोभवंति? गोयमा! जेइमेजीवाआयरियपडिणीयाउवज्झायपडिणीयाकुलपडिणीयागणपडिणीया संघपडिणीया आयरियउवज्झायाणंअयसकराअवनकराअकित्तिकराबहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च ३ वुग्गाहेमाणा वुप्पाएमाणा बहूई वासाइं सामन्नपरियागं पाउणंति पा०२ तस्स ठाणस्सअनालोइयपडिकतेकालमासे कालंकिच्चाअन्नयरेसुदेवकिञ्चिसिएसु देवकिदिवसियत्ताए उववत्तारो भवतं, तं०-तिपलिओवमद्वितीएसुवा तिसागरोवमहितीएसुवा देवकिव्विसियाणंभंते! ताओदेवलोगाओ आउक्खएणंभवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गच्छंति कहिं उववजंति?, गोयमा! जाव चत्तारिपंच नेरइयतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अनुपरियट्टित्ता तओ पच्छ सिझंति बुझंति जाव अंतं करेंति, अत्थेगइया अनादीयं अनवदग्गंदीहमद्धं चाउरंतसंसारकतारं अनुपरियट्टति । Page #527 -------------------------------------------------------------------------- ________________ ५२४ भगवतीअङ्गसूत्रं ९/-/३३/४६९ जमालीणं भंते! अनगारे अरसाहारे विरसाहारे अंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी?, हंता गोयमा! जमाली णं अनगारेअरसाहारे विरसाहारे जाव विवित्तजीवी।। जतिणं भंते! जमालीअनगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हाणं भंते! जमाली अनगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्टितिएसु देवकिव्विसिएसु देवेसुदेवकिब्विसियत्ताएउववन्ने?, गोयमा! जमालीणंअनगारे आयरियपडिणीएउवज्झायपडिणीएआयरियउवज्झायाणं अयसकारएजाववुप्पाएमाणे जाव बहूई वासाइंसामनपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अनसणाए छेदेति तीसं० २ तस्स ठाणस्स अनालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने । वृ. 'केसुकम्मादानेसुत्ति केषु कर्महतुषुसत्स्वित्यर्थः ‘अजसकारगे'त्यादौ सर्वदिग्गामिनी प्रसिद्धिर्यशस्तप्रतिषेधादयशः, अवर्णस्त्वप्रसिद्धिमात्रम्, अकीर्तिपुनरेकदिग्गामिन्यप्रसिद्धिरिति 'अरसाहारे त्यादि, इह च 'अरसाहारे' इत्याद्यपेक्षया 'अरसजीवी' त्यादिनपुनरुक्तंशीलादिप्रत्ययार्थेन भिन्नार्थःत्वादिति, उवसंतजीवि'त्ति उपशान्तोऽन्तर्वृत्याजीवतीत्येवंशील उपशान्तजीवी, एवं प्रशान्तजीवी नवरं प्रशान्तो बहिर्वृत्या, 'विवित्तजीवि'त्ति इह विविक्तः स्त्र्यादिसंसक्तासनादिवर्जनतइति ।अथ भगवताश्रीमन्महावीरेण सर्वज्ञत्वादमुंतद्वयतिकरंजानताऽपि किमिति प्रव्राजितोऽसौ ? इति, उच्यते अवश्यम्भाविभावानां महानुभावैरपि सर्वज्ञत्वादमुं तद्वयतिकरं जानताऽपि किमित प्रव्राजितोऽसौ ? इति, उच्यते, अवश्यम्भाविभावानां महानुभावैरपि प्रायो लवयितुमशक्यत्वाद्इत्थमेव वा गुणविशेषदर्शनाद्, अमूढलक्षा हि भगवन्तोऽर्हन्तोन निष्प्रयोजनं क्रियासु प्रवर्त्तन्त इति॥ मू. (४७०) जमाली णं भंते ! देवे ताओ देवलोयाओ आउक्खएणं जाव कहिं उवव . जइ ?, गोयमा ! चत्तारि पंच तिरिक्खजोणियमणुस्सदेवभवग्गहणाइं संसारं अनुपरियट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । सेवं भंते २ ति॥ शतकं-९ उद्देशकः-३३ समाप्तः -शतकं-९ उद्देशकः-३४:वृ.अनन्तरोद्देशके गुरुप्रत्यनीकतया स्वगुणव्याघात उक्तश्चतुस्त्रिंशत्तमेतुपुरुषव्याघातेन तदन्यजीवव्याघात उच्यत इत्यैवंसंबद्धस्यास्येदमादिसूत्रम् मू. (४७१) तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-पुरिसेणं भंते ! पुरिसं हणमाणे किं पुरिसं हणइ नोपुरिसं हणइ ?, गोयमा ! पुरिसंपि हणइ नोपुरिसेवि हणति, से केणटेणं भंते ! एवं वुच्चइ पुरिसंपि हणइ नोपुरिसेवि हणइ ?, गोयमा! तस्स णं एवं भवइ एवं खलु अहंएगंपुरिसंहणामि से णं एगपुरिसंहणमाणे अनेगजीवा हणइ, से तेणटेणं गोयमा! एवं वुच्चइ पुरिसंपि हणइ नोपुरिसेवि हणति । पुरिसे णं भंते ! आसं हणमाणे किं आसं हणइ नोआसेवि हणइ ?, गोयमा ! आसंपि Page #528 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३४ ५२५ हणइ नोआसेवि हणइ, से केणटेणं अट्ठोतहेव, एवं हत्यिं सीह वग्धंजाव चिल्ल लगं। पुरिसे णं भंते ! अन्नयरं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ नो अन्नयरे तसपाणे हणइ? गोयमा! अन्नयरंपि तसपाणं हणइ नो अन्नयरेवि तसेपाणे हणइ, से केणढेणं भंते एवं वुच्चइ अन्नयरंवि तसंपाणं नो अन्नयरेवि तसेपाणे हणइं? गोयमा! तस्सणं एवं भवइ एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि सेणं एगं अन्नयरं तसं पाणं हणेमाणे अनेगे जीवे हणइ, से तेणटेणं गोयमा! तं चेव सव्वेवि एक गमा। पुरिसे णं भंते ! इसिं हणमाणे किं इसिंहणइ नोइसिंहणइ ? गोयमा इसिपि हणइ नो इसिंपिहणइ से केणटेणं भंते! एवं वुच्चइ जावनोइसिंपिहणइ?, गोयमा! तस्सणं एवं भवइ एवं खलु अहं एगंइसिंहणामि, सेणं एगं इसिं हणमाणे अनंते जीवे हणइ से तेणडेणं निक्खेवओ पुरिसेणं भंते! पुरिसंहणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे?, गोयमा! नियमा ताव पुरिसवेरेणं पुढे अहवा पुरिसवेरेणय नोपुसवेरेण य पुढे अहवा पुरिसवेरेण यनोपुरिसवेरेहि पुढे, एवं आसं एवं जाव चिल्ललगंजाव अहवा चिल्ललगवेरेण य नो चिल्ललगवेरेहि य पुढे, पुरिसे गंभंते! इसिंहणमाणे किंइसिवेरेणं पुढे नोइसिवेरणं?, गोयमा! नियमा इसिवेरेणय नोइसिवेरेहि य पुढे वृ. 'तेणमित्यादि, 'नोपुरिसं हणइत्ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति ‘अनेगे जीवे हणइत्ति ‘अनेकान् जीवान्' यूकाशतपदिकाकृमिगण्डोलकादीन् तदाश्रितान् तच्छरीरावष्टब्धास्तदुधिरप्लावितादींश्च हन्ति,अथवा स्वकायस्याकुञ्चनप्रसरणादिनेति, 'छणइत्तिक्वचित्पाठ्तत्रापि स एवार्थः, क्षणघातोहिसार्थःत्वात्, बाहुल्याश्रयं चेदं सूत्रं, तेन पुरुषघ्नन्तथाविधसामग्रीवशात् कश्चित्तमेव हन्ति कश्चिदेकमपि जीवान्तरं हन्तीत्यपि द्रष्टव्यं, वक्ष्यमाणभङ्गकत्रयान्यथाऽनुपपत्तेरिति, एते सव्वे एक्कगमा' 'एते' हस्त्यादयः एकगमाः' सहशाभिलापाः 'इसिं'ति ऋषिम् 'अनंते जीवे हणइत्ति ऋषि नन्ननन्तान् जीवान् हन्ति, यतस्तद्घातेऽनन्तानां घातो भवति, मृतस्य तस्य विरतेरभावेनानन्तजीवघातकत्वभावात्, अथवा ऋषिर्जीवान्बहून् प्राणिनः प्रतिबोधयति, तेच प्रतिबुद्धाःक्रमेण मोक्षमासादयन्ति, मुक्तश्चानन्तानामपि संसारिणामघातका भवन्ति, तद्वधे चैतत्सर्वं न भवत्यतस्तद्वधेऽनन्तजीववधो भगवतीति, निक्खेवओ'त्ति नगमनं 'नियमा पुरिसवेरेणे'त्यादि, पुरुषस्य हतत्वान्नियमात्पुरुषवधपापेन स्पृष्ट इत्येको भङ्गः, तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुषवैरेण नोपुरुषवैरेण चेति द्वितीयः, यदि तु बहवः प्राणिनोहतास्तत्रतदापुरुषवैरेणनोपुरुषवैरैश्चेति तृतीयः, एवं सर्वत्र त्रयम्, ऋषिपक्षे तुऋषिवैरेण नोऋषिवैरैश्चेत्वमेक एव, ननुयोमृतो मोक्षंयास्यत्यविरतो न भविष्यति तस्यर्वधे ऋषिवैरमेव भवत्यतःप्रथमविकल्पसम्भवः, अथ चरमशरीरस्य निरुपक्रमायुष्कत्वान हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्तभङ्गसम्भवो, नैवं, यतो यद्यपिचरमशरीरो निरुपक्रमायुष्कस्तथाऽपि तद्वधाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्येवेतिप्रथमभङ्गकसम्भव इति, सत्यं, किन्तुयस्य ऋषेः सोपक्रमायुष्कत्वात् पुरुषकृतो वधो भवति तमाश्रित्येदं सूत्रप्रवृत्तं, तस्यैव हननस्य मुख्यवृत्या पुरुषकृतत्वादिति। प्राग् हननमुक्तं, हननं चोच्छसादिवियोगोऽतउच्छ्वासादिवक्तव्यतामाह Page #529 -------------------------------------------------------------------------- ________________ ५२६ भगवतीअङ्गसूत्रं९/-/३४/४७२ मू. (७२) पुढविकाइया णं भंते! पुढविकायं चैव आणमंति वा पाणमंति वा ऊससंति वानीससंतिवा?, हंता गोयमा! पुढविक्काइए पुढविक्काइयं चेव आणमंतिवाजावनीससंतिवा पुढवीक्काइएणंभंते! आउक्काइयंआणमंतिवाजावनीससंति?, हंतागोयमा! पुढविक्काइए आउक्काइयं आणमंति वा जाव नीससंति वा, एवं तेउक्काइयं वाउक्काइयं एवं वणस्सइयं । आउकाइएणं भंते! पुढवीक्काइयंआणमंतिवापाणमंतिवा?, एवं चेव, आउक्काइएणं भंते ! आउक्काइयं चैव आणमंति वा?, एवं चेव, एवं तेउवाऊवणस्सइकाइयं । तेऊक्काइ णं भंते ! पुढविक्काइयं आणमंति वा ?, एवं जाव वणस्सइकाइए णं भंते ! वणस्सइकाइयंचेव आणमंति वा तहेव। पुढविक्काइए णं भंते ! पुढविकाइयं चेव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए?, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। पुढविक्काइएणंभंते! आउक्काइयंआणममाणे वा०? एवं चेव एवंजाव वणस्सइकाइयं, एवं आउकाइएणवि सव्वेवि भाणियव्वा, एवं तेउक्काइएणवि, एवं वाउक्काइएणवि, जाव वणस्सइकाइएणंभंते ! वणस्सइकाइयं चेव आणममाणे वा? पुच्छा, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। वृ. 'पुढविक्काइएणं भंते'इत्यादि, इह पूज्यव्याख्या यथा वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोग्रहणं करोति एवं पृथिवीकायिकादयोऽप्यन्योऽन्यसंबद्धत्वात्तत्तद्रूपं प्राणापानादि कुर्वन्तीति, तत्रैक-:पृथिवीकायिकोऽन्यंस्वसंबद्धं पृथिवीकायिकम्अनिति-तद्रूपमुच्छसंकरोति, यथोदरस्थितकर्पूरः पुरुषः कर्पूरस्वभावमुच्छसं करोति, एवमप्कायादिकानिति, एवं पृथिवीकायिकसूत्राणि पञ्च, एवमेवाप्कायादयः प्रत्येकं पञ्च सूत्राणि लभन्त इति पञ्चविंशति सूत्राण्येतानीति। क्रियासूत्राण्यपि पञ्चविंशतिस्तत्र 'सिय तिकिरिए'त्ति यदा पृथिवीकायिकादि पृथिवीकायिकादिरूपमुच्छसं कुर्वन्नपि न तस्य पीडामुत्पादयति स्वभावविशेषात्तदाऽसौ कायिक्यादित्रिक्रियः स्यात्, यदातुतस्य पीडामुत्पादयतितदा पारितापनिकीक्रियाभावाच्चतुष्क्रियः, प्राणातिपातसद्भावे तु पञ्चक्रिय इति।। मू. (०७३) वाउक्काइएणंभंते! रुक्खस्समूलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। एवंकंदंएवंजाव मूलंबीयंपचालेमाणेवापुच्छा, गोयमा! सियतिकिरिएसियचउकिरिए सिय पंचकिरिए। सेवं भंते ! सेवं भंतेत्ति। . वृ.क्रियाधिकारादेवेदमाह--'वाउक्काइए णमित्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा संभवतियथा नदीभित्यादिषु प्रतिव्याअनावृत्तं तत्स्यादिति । अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः सम्भवात् ?, उच्यते, अचेतनमूलापेक्षयेति। शतकं-९ उद्देशकः-३४ समाप्तः Page #530 -------------------------------------------------------------------------- ________________ शतकं-९, वर्ग:-, उद्देशकः-३४ ५२७ ॥१॥ असम्मनोव्योमतलप्रचारिणा, श्रीपार्श्वसूर्यस्य विसर्पितेजसा । दुधृष्यसंमोहतमोऽ-पसारणाद्, विभक्तमेवं नवमं शतं मया ! शतकं-९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीसूत्रे नवमशतकस्य टीका परिसमाता । (शतकं-१०) वृ.व्याख्यातं नवमंशतम्, अथदशमव्याख्यायते, अस्यचायमभिसम्बन्धः-अनन्तरशते जीवादयोऽर्था प्रतिपादिताः इहापि त एव प्रकारान्तरेण प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्योदेशकार्थःसङ्ग्रहगाथेयम्मू. (१७४)' दिसि १ संवुडअनगारे २ आयड्डी ३ सामहत्थि ४ देवे ५ सभा ६। उत्तर अंतरदीवा २८ दसमंभिसयंमिचोत्तीसा ।। वृ.'दिसे त्यादि, 'दिसत्ति दिशमाश्रित्यप्रथमउद्देशकः १ संवुडअनगारे'त्तिसंवृतानगारविषयो द्वितीयः२ 'आइड्डित्तिआत्मादेवोदेवीवावासान्तराणिव्यतिक्रामेदित्याद्यर्थाभिधायकस्तृतीयः ३ 'सामहत्यि'त्ति श्यामहस्तयभिदानश्रीमन्महावीरशिष्टप्रश्नप्रतिबद्ध-श्चतुर्थः ४ । 'देवित्तिचमराद्यग्रमहिषीप्ररूणार्थः पञ्चमः ५ सभ'त्ति सुधर्मसभाप्रतिपादनार्थः षष्ठः ६ ‘उत्तरअंतरदीवित्ति उत्तरस्यां दिशियेऽन्तरद्वीपास्तप्रतिपादनार्था अष्टाविंशततिरुद्देशकाः, एवं चादितो दशमे शते चतुस्त्रिंशदुद्देशका भवन्तीति । - शतकं-१० उद्देशकः-१:मू. (७५) रायगिहे जाव एवं वयासी-किमियं भंते ! पाईणत्ति पवुच्चई?, गोयमा ! जीवाचेव अजीवा चेव, किमियं भंते! पड़ीणाति पवुच्चई?, गोयमा! एवं चेवएवं दाहिणा एवं उदीणा एवं उड्डा एवं अहोवि। कतिणं भंते! दिसाओ पन्नताओ?, गोयमा! दस दिसाओ पन्नत्ताओ, तंजहा-पुरच्छिमा १ पुरच्छिमदाहिणा २ दाहिणा ३ दाहिणपञ्चत्थिमा ४ पञ्चत्थिमा ५ पञ्चत्थिमुत्तरा ६ उत्तरा ७ उत्तरपुरच्छिमा ८ उड्डा ९ अहो १०॥ एयासि णं भंते ! दसण्हं दिसाणं कति नामधेजा पन्नता ?, गोयमा ! दस नामधेजा पन्नत्ता, तंजहा इंदा १ अग्गेयी २ जमा य ३ नेरती ४ वारुणी ५ वायव्वा ६ सोमा ७ ईसाणीय ८ विमला य९तमा य १० बोद्धव्वा । इंदाणं भंते ! दिसा किंजीवा जीवदेसा जीवपएसा अजीवा अजीवपदेसा अजीवपएसा गोयमा! जीवावि ३तंचेव जाव अजीवपएसावि, जे जीवा ते नियमा एगिंदिया बेइंदिया जाव पंचिंदिया अनिंदिया, जे जीवदेसा ते नियमा एगिंदियदेसाजावअनिंदियदेसा, जेजीवपएसाते एगिदियपएसा बेइंदियपएसा जाव अनिंदियपएसा । Page #531 -------------------------------------------------------------------------- ________________ ५२८ भगवतीअगसूत्रं १०/-/१/४७५ जे अजीवा ते दुविहा पन्नत्ता, तंजहारूवीअजीवा य अरूवीअजीवा य, जे रूवीअजीवा ते चउब्विहा पन्नत्ता, तंजहा-खंधा १ खंधदेसा २ खंधपएसा ३ परमाणुपोग्गला४। जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नोधम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा नोअधम्मत्थिकाए अधम्मस्थिकायस्स देसे अधम्मत्थिकायस्स पएसा नोआगसत्थिकाए आगासत्थिकायस्स देसे आकासत्थिकायस्स पएसा अद्धासमए। अग्गेई णं भंते ! दिसा किं जीवा जीवदेसा जीवपएसा ? पुच्छा, गोयमा ! नो जीवा जीवदेसावि १ जीवपएसावि २ अजीवावि १ अजीवदेसावि २ अजीवपएसावि ३ । जे जीवदेसा ते नियमा एगिंदियदेसा अहवा एगिंदियदेसा य बेइंदियस्स देसे १ अहवा एगिदियदेसायबेइंदियस्स देसा २ अहवाएगिदियदेसायबेइंदियाणयदेसा ३अहवाएगिदियदेसा तेइंदियस्स देसे एवं चेव तियभंगो भाणियव्वो एवंजाव अनिंदियाणंतिय भंगो, जे जीवपएसा ते नियमा एगिंदियपएसा अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियपदेसा य बेइंदियाण य पएसा एवं आइल्लविरहिओ जाव अनिंदियाणं । जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवाय अरूवीअजीवा यजे रूवी अजीवा ते चउव्विहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा एवं अधम्मत्थिकायस्सविजाव आगासस्थिकायस्स पएसा अद्धासमए। विदिसासु नस्थि जीवा देसे भंगो य होइ सव्वत्थ ।जमाणं भंते! दिसा किंजीवा जहा इंदा तहेव निरवसेसा नेरई य जहा अग्गेयी वारुणीजहा इंदा वायव्वा जहा अग्गेयी सोमा जहा इंदा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं अरूबी छव्विहा अद्धासमयो न भन्नति॥ वृ. 'किमियं भंते ! पाईणत्ति पवुच्चइ'त्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिग्विवक्षायां 'प्राची वा प्राची पूर्वेति प्रोच्यते, उत्तरंतुजीवाश्चैव भवति-प्राच्यांदिशिजीवा अजीवाश्च सन्तीति। 'इंदे' त्यादि, इन्द्रो देवता यस्याः सैन्द्री अग्निर्देवतायस्याः साऽऽग्नेयी, एवंयमो देवता, याम्या नितिर्देवता नैर्ऋती वरुणोदेवता वारुणीवायुर्देवतावायव्यासोमदेवतासौम्याईशानदेवता ऐशानी विमलतया विमला तमा-रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्रऐन्द्रीपूर्वाशेषाःक्रमेण, विमलातूर्ध्वातमापुनरधोदिगिति,इहच दिशःशकटोद्धिसंस्थिताः विदिशस्तुमुक्तावल्याकाराः ऊर्ध्वाधोदिशौ च रुचकाकारे, आह च “सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि। मुत्तावलीव चउरो दो चेव य होति रुयगनिभे ॥” इति 'जीवावी'त्यादि,ऐन्द्री दिग्जीवातस्यांजीवानामस्तित्वात्, एवंजीवदेशाजीवप्रदेशाश्चेति, तताऽजीवानां पुद्गलादीनामस्तित्वादजीवाः धर्मास्तिकायादिदेशानां पुनरस्तित्वादजीवदेशाः एवमजीवप्रदेशाअपीति, तत्र येजीवास्त एकेन्द्रियादयोऽनिन्द्रियाश्च केवलिनः,येतुजीवदेशास्त एकेन्द्रियादीनाम् ६। Page #532 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः-, उद्देशकः-१ ५२९ एवं जीवप्रदेशा अपि, 'जे अस्वी अजीवा ते सत्तविह'त्ति, कथं ?, नोधम्मत्थिकाए, अयमर्थः-धर्मास्तिकायः समस्त एवोच्यते, सच प्राचीदिग्न भवति, तदेकदेशभूतत्वात्तस्याः, किन्तुधर्मास्तिकायस्य देशः, सातदेकदेशभागरूपेति १, तथा तस्यैव प्रदेशाः सा भवति, असङ्ख्येयप्रदेशात्मकत्वात्तस्याः२, एवमधमास्तिकायस्यदेशःप्रदेशाश्च ३-४, एवामाकाशास्तिकायस्यापि देशः प्रदेशाश्च ५-६, अद्धासमयश्चेति७, तदेवं सप्तप्रकारारूप्यजीवरूपा ऐन्द्री दिगिति। 'अग्गेयीण मित्यादप्रश्नः, उत्तरे तुजीवा निषेधनीयः, विदिशामेकप्रदेशेचजीवानामवगाहाभावात्, असङ्ख्यातप्रदेशावगाहित्वात्तेषां, तत्र 'जे जीवदेसा ते नियगा शगेदियदेस'त्ति एकेन्द्रियाणां सकललोकव्यापकत्वादाग्नेय्यां नियमादेकेन्द्रियदेशाः सन्तीति, 'अहवे'त्यादि, एकेन्द्रियाणां सकललोकव्यापकत्वादेव द्वीन्द्रियाणांचाल्पत्वेन कचिदेकस्यापितरण सम्भवादुच्यते एकेन्द्रियाणां देशाश्च द्वीन्द्रियस्य देशश्चेति द्विकयोगे प्रथमः, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदे त्वेकवचनं देशपदे पुनर्बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो द्वयादिभिर्देशैस्तां स्पृशति तदा स्यादिति, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदं देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना-‘एगि० देसा ३ वेई १ देसे एगि० देसा ३ बेइं १ देसा ३ एगि० देसा ३ बेइं० ३ देसा ३ एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियैः सह प्रत्येकंभङ्गकत्रयं दृश्यम्, एवंप्रदेशपक्षोऽपि वाच्यो, नवरमिह द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातास्ते भवन्ति, लोकव्यापकावस्थानिन्द्रियस्य पुनर्यद्यप प्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तत्प्रदेशानामसङ्ख्यातानामवगाढत्वाद्, अतः सर्वेषु द्विकयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाह-' आइल्लविरिहओ'त्ति द्विकभङ्ग इति शेषः । ___ 'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा इंदाए'त्ति समानवक्तव्यत्वात्, ‘एवं तमावि'त्ति विमलावत्तमाऽपिवाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्देशादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते? इति, उच्यते, दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाः प्रदेशाश्च विवक्षायां तत्रापि युक्ता एवेति। अथ तमायां विशेषमाह-'नवर'मित्यादि, ‘अद्धासमयो न भन्नइत्ति समयव्यवहारो हि सञ्जरिष्णुसूर्यादिप्रकाशकृतः, स च तमाया नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः । अथ विमलायामपि नास्त्यसाविति कथं तत्र समयव्यवहारः ? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासङ्क्रान्तिद्वारेणतत्र सञ्चरिष्णुसूर्यादिप्रकाशभावादिति अनन्तरंजीवादिरूपा दिशः प्ररूपिताः,जीवाश्चशरीरिणोऽपि भवन्तीति शरीरप्ररूप-णायाह मू. (१७६) कतिणंभंते! सरीरा पन्नत्ता?, गोयमा! पंच सरीरापन्नत्ता, तंजहा-ओरालिए जाव कम्मए । ओरालियसरीरे णं भंते ! कतिविहे पन्नत्ते?, एवं ओगाहणसंठाणं निरवसेसं भाणियव्वं जाव अप्पाबहुगंति । सेवं भंते ! सेवं भंतेत्ति। वृ. 'कइ णं भंते !'इत्यादि, ‘ओगाहणसंठाणं'ति प्रज्ञापनायामेकविंशतितमं पदं, 534 Page #533 -------------------------------------------------------------------------- ________________ ५३० भगवतीअगसूत्रं १०/-/१/४७६ तच्चैवं-पंचविहे पन्नत्ते, तंजहा-एगिदियओरालियसरीरेजावपंचिंदियओरालियसरीरे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, सा चेयम्॥१॥ “कइसंठाणपमाणं पोग्गलचिणणा सरीरसंजोगो। दव्वपएसप्पबहुं सरीरओगाहणाए या " तत्र च कतीति कति शरीराणीति वाच्यं, तानि पुनरौदारिकादीनिपञ्च, तथा संठाणं'ति औदारिकादीनां संस्थानं वाच्यं, यथा नानासंस्थानमौदारिकं, तथा पमाणं'ति एषामेव प्रमाणं वाच्यं, यथा-औदारिकं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमुत्कृष्टतस्तुसातिरेकयोजनसहनमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निव्यातिन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो। __ यथायस्यौदारिकशरीरंतस्य वैक्रियंस्यादस्तीत्यादि, तथैषामेव द्रव्यार्थःप्रदेशार्थःतयाऽल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा आहारगसरीरा दव्वट्ठयाए'इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा ओरालियसरीरस्स जहन्निया ओगाहणा'इत्यादि। शतकं-१० उद्देशकः-१ समाप्तः -शतकं-१० उद्देशकः-२:वृ.अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः-, तस्य चेदमादिसूत्रम् मू. (७७) रायगिहे जाव एवं वयासी-संवुडस्स णं भंते ! अनगारस्स वीयीपंथे ठिच्चा पुरओरूवाइंनिज्झायमाणस्स मग्गओरूवाइंअवयक्खमाणस्स पासओ रूवाइंअवलोएमाणस्स उर्ल्डरूवाइंओलोएमाणस्स अहे रूवाइं आलोएमाणस्स तस्सणं भंते! किंईरियावहिया किरिया कञ्जइ संपराइया किरिया कज्जइ? ___ गोयमा! संवुडस्सणं अनगारस्स वीयीपंथे टिच्चाजावतस्सणं नो ईरियावहिया किरिया कञ्जइ संपराइया किरिया कञ्जइ, से केणटेणं भंते! एवं वुच्चइ संवड० जाव संपराइया किरिया कज्जइ ?, गोयमा ! जस्स णं कोहमाणमायालोभा एवं जहा सत्तमसए पढमोद्देसए जाव से णं उस्सुत्तमेव रीयति, से तेणटेणं जाव संपराइया किरिया कज्जइ। संवुडस्स णं भंते ! अनगारस्स अवीयीपंथे ठिचा पुरओ रूवाइं निन्झायमाणस्स जाव तस्सणं भंते! किं ईरियावहिया किरिया कज्जइ?, पुच्छा, गोयमा! संवुड० जाव तस्सणं ईरियावहिया किरिया कज्जइ नो संपराइया किरिया कज्जइ, से केणटेणं भंते! एवं वुच्चइ जहा सत्तमेसए पढमोद्देसए जाव से णं अहासुत्तमेव रीयति से तेणटेणंजाव नो संपराइया किरिया कज्जइ । वृ. 'रायगिहे'इत्यादि, तत्र 'संवुडस्स'त्ति संवृतस्य सामान्येन प्राणातिपाताद्याश्रवद्वारसंवतोपेतस्य वीईपंथे ठिच्चेति वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगोईयोर्भवति, ततश्चेह कषायाणां जीवस्य च सम्बन्धो वीचिशब्दवाच्यः ततश्च वीचिमतः कषायवतो मतुपप्रत्ययस्य षष्ठयाश्चलोपदर्शनात्, अथवा 'विचिपृथगभावे' इति वचनाद्विविच्य-पृथग्भूय यथाऽऽख्यातसंयमात कषायोदयमनपवार्येत्यर्थः । Page #534 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः-, उद्देशकः-२ ५३१ अथवा विचिन्त्य रागादिविकल्पादित्यर्थः, अथवा विरूपा कृति-क्रिया सरागत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा पंथेत्तिमार्गे 'अवयक्खमाणस्स'त्तिअवका ह्नतोऽपेक्षमाणस्य वा, पथिग्रहणस्य चोपलक्षणत्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यं, 'नो ईरियावहिया किरिया कज्जइ तिन केवलयोगप्रत्यया कर्मबन्धक्रिया भवतिसकषायत्वात्तस्येति __ 'जस्सणं कोहमाणमायालोभा' इह ‘एवंजहे'त्याद्यतिदेशादिदं दृश्यं-'वोच्छिन्नाः भवंति तस्सणंईरियावहिया किरिया कज्जइ, जस्सणंकोहमाणमायालोभाअवोरीयंरीयमाणस्स संपराइया किरिया कज्जइत्ति व्याख्या चास्य प्राग्वदिति। 'सेणंउस्सुत्तमेव'त्तिसपुनरुत्सूत्रमेवागमातिक्रमणतएव ‘रीयइत्तिगच्छति । 'संवुडस्से'त्याधुक्तविपर्ययसूत्रं, तत्र च 'अवीइ'त्ति अवीचिमतः' अकषायसम्बन्धवतः ‘अविविच्य' वा अपृथग्भूय यथाऽऽख्यातसंयमात्, अविचिन्त्य वा रागविकल्पाभावेनेत्यर्थः अविकृति वायथा भवतीति अनन्तरं क्रियोकता, क्रियावतां च प्रायो योनिप्राप्तिर्भवतीति योनिप्ररूपणायाह मू. (४७८) कइविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा-सीया उसिणा सीतोसिणा, एवं जोणीपयं निरवसेसंभाणियव्वं ॥ वृ. 'कतिविहा ण'मित्यादि, तत्र च 'जोणि'त्ति ‘यु मिश्रणे' इतिवचनाद् युवन्तितैजकार्मणशरीरवन्त औदारिकादिशरीरयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनि, साच त्रिविधा शीतादिभेदात्, तत्र ‘सीय'त्तिशीतस्पर्शा ‘उसिण'त्तिउष्णस्पर्शा सीओसिण त्तिद्विस्वभावा एवंजोणीपयंनिरवसेसंभाणियव्यंति योनिपदंचप्रज्ञापनायांनवमंपदं, तच्चेदं _ 'नेरइयाणं भंते! किं सीयाजोणी उसिणा जोणी सीओसिणा जोणी?, गोयमा ! सीयावि जोणी उसिणावि जोणी नो सीओसिणा जोणी'त्यादि, अयमर्थः-'सीयावि जोणि'त्ति आद्यासु तिसृषु नरकपृथिवीषु चतुर्थांचकेषुचिन्नरकावासेषु नारकाणां यदुपपातक्षेत्रंतच्छीतस्पर्शपरिणतमिति तेषां शीताऽपि योनि, 'उसिणाविजोणि'त्तिशेषासुपृथिवीषु चतुर्थःपृथिवीनरकावासेषु चकेषुचिन्नारकाणां यदुपपातक्षेत्रंतदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनि, नो सीओसिणा जोणित्तिनमध्यमस्वभावायोनिस्तथास्वभावत्वात्, शीतादियोनिप्रकरणार्थःसङ्ग्रहस्तुप्रायेणैवं॥१॥ “सीओसिणजोणीया सव्वे देवा य गब्भवक्कंती। उसिणा य तेउकाए दुह नरए तिविह सेसेसु ॥" ___-'गब्भवक्कंति'त्ति गर्भोत्पत्तिकाः।तथा-'कतिविहाणंभंते! जोणीपन्नत्ता?,गोयमा! तिविहाजोणी पन्नत्ता,तंजहा-सच्चित्ता अचित्ता मीसिया'इत्यादि, सच्चित्तादियानिप्रकरणार्थःसङ्ग्रहस्तु प्रायेणैवम्॥२॥ “अच्चित्ता खलु जोणी नेरइयाणं तहेव देवाणं। ___मीसा य गमवासे तिविहा पुण होइ सेसेसु ।" सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्रं तन्न केनचिज्जीवेन परिगृहीतमित्यचित्ता तेषां योनि, गर्भवासयोनिस्तु मिश्रा शुक्रशोणितपुद्गलानामचित्तानां, गर्भाशयस्यसचेतनस्यभावादिति, शेषाणांपृथिव्यादीनां संमूर्छनजानांच मनुष्यादीनामुपपातक्षेत्रे Page #535 -------------------------------------------------------------------------- ________________ ५३२ भगवतीअङ्गसूत्रं १०/-/२/४७८ जीवेन परिगृहीतेऽपरिगृहीते उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि योनिरिति । तथा-'कतिविहाणंभंते! जोणी पन्नत्ता?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा संवुडजोणी वियडाजोणी संवुडवियडाजोणी'त्यादि, संवृत्तादियोनिप्रकरणार्थःसङ्ग्रहस्तु प्राय एवम्॥१॥ “एगिंदियनेरइया संवुडजोणी तहेव देवा य। विगलिदिएसुवियडा संवुडवियडाय गब्भंमि॥" एकेन्द्रियाणां संवृतायोनिस्तथास्वभावत्वात्, नारकाणामपिसंवृतैव, यतो नरकनिष्कुटाः संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयस्तेभ्यः पतन्ति शीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु उष्णेभ्यस्तु शीतेष्विति, देवानामपि संवृतैव यतो देवशयनीये दूष्यान्तरितोऽ. गुलासङ्ख्यातभागमात्रावगाहनो देव उत्पद्यत इति । तथा 'कतिविहाणंभंते! जोणी पन्नत्ता? गोयमा! तिविहा जोणी पन्नत्ता, तंजहा-कुम्मुन्नया संखावत्ता वंसीपत्ते'त्यादि, एतद्वक्तव्य- तासङ्ग्रहश्चैवं॥१॥ संखावत्ता जोणी इत्थीरयणस्स होति विनेया। तीए पुण उप्पन्नो नियमा उ विणस्सइ गब्मो॥ ॥२॥ कुम्मुन्नयजोणीए तित्थयरा चक्किवासुदेवाय । रामावि यजायते सेसाए सेसगजणो उ॥ अनन्तरं योनिरुक्ता, योनिमतां च वेदना भवन्तीति तत्प्ररुपणायाह मू. (४७९) कतिविहा णं भंते ! वेयणा पन्नत्ता?, गोयमा ! तिविहा वेयणा पन्नत्ता, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसंभाणियव्वं जाव नेरइयाणं भंते। किंदुक्खं वेदणं वदेति सुहं वेयणं वेयंतिअदुक्खमसुहं वेयणं वेयंति?, गोयमा! दुक्खंपि वेयणं वेयंति सुहंपि वेयणं वेयंति अदुक्खमसुहंपि वेयणं वेयंति॥ वृ. 'कइविहा ण'मित्यादि, ‘एवं वेयणापयं भाणियव्वं ति वेदनापदं च प्रज्ञापनायां पञ्चत्रिंशत्तमं, तच्च लेशतो दर्श्यते-'नेरइयाणं भंते ! किं सीयं वेयणं वेयंति ३?, गोयमा ! सीयंपिवेयणं वेयंति एवंउसिणंपिनो सीओसिणं' एवमसुरादयो वैमानिकान्ताः ‘एवं चउब्विहा वेयणा दव्वओ खेत्तओ कालओ भावओ' तत्र पुद्गलद्रव्यसम्बन्धाद्रव्यवेदना नरकादिक्षेत्रसम्बन्धात्क्षेत्रवेदना नारकादिकालसम्बन्धात्कालवेदना शोकक्रोधादिभावसम्बन्धाद्भाववेदना, सर्वे संसारिणश्चतुर्विधामपि। तथा 'तिविहावेयणा-सारीरामाणसासारीरमाणसा' समनस्कास्त्रिविधामपिअसज्ञिनस्तु शारीरीमेव, तथा 'तिविहा वेयणा साया असाया सायासाया' सर्वे संसारिण- स्त्रिविधामपि, तथा 'तिविहावेयणा-दुक्खासुहाअदुक्खमसुहा' सर्वे त्रिविधामपि, सातासातसुखदुःखयोश्चायं विशेषः-सातासाते अनुक्रमेणोदयप्राप्तानां वेदनीयकर्मपुद्गलानाम- नुभवरूपे, सुखदुःखे तु परीदीर्यमाणवेदनीयानुभवरूपे।। ____तथा 'दुविहावेयणा-अब्भुवगमिया उवक्कमिया' आभ्युपगमिकी यास्वयम्भुपगम्यवेद्यते यथा साधवः केशोल्लुञ्चनातापनादिभिर्वेदयन्ति औपक्रमिकी तु स्वयमुदीर्णस्योदीरणाकरणेन Page #536 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः:, उद्देशकः-२ ५३३ चोदयमुपनीतस्य वेद्यस्यानुभवात्, द्विविधामपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च शेषास्त्वीपक्रमिकीमेवेति, तथा 'दुविहा वेयणा-निदायअनिदाय' निदा-चित्तवती विपरीता त्वनिदेति,सज्ञिनोद्विविधामसज्ञिनस्त्वनिदामेवेति । -इह च प्रज्ञापनायां द्वारगाथाऽस्ति, सा चेयं॥१॥ “सीया य दव्व सारीरसाय तह वेयणा हवइ दुक्खा । अब्भुवगमुवक्किमया निदा य अनिदा य नायव्वा ॥" अस्याश्च पूर्वार्धोक्तान्येव द्वाराण्यधिकृतवाचनायां सूचितानि यतस्तत्राप्युक्तं निदाय अनिदा य वज्जति ॥ वेदनाप्रस्तावाद्वेदनाहेतुभूतां प्रतिमां निरूपयन्नाह मू. (४८०) मासियन्नं भंते ! भिक्खुपडिमं पडिवनस्स अनगारस्स निचचं वोसढे काये चियत्तेदेहे, एवंमासिया भिक्खुपडिमा निरवसेसा भाणियब्वा (जावदसाहि) जाव आराहिया भवइ । वृ. 'मासियन्न'मित्यादि, मासः परिमाणंयस्याः सामासिकी तां 'भिक्षुप्रतिमां' साधुप्रतिज्ञाविशेष 'वोसढेकाए'त्ति व्युत्सृष्टे स्नानादिपरिकर्मवर्जनात् 'चियत्ते देहे'त्ति त्यक्ते वधवन्धाधवारणात्, अथवा 'चियत्ते' संमते प्रीतिविषये धर्मसाधनेषु प्रधानत्वाद्देहस्येति “एवं मासिया भिक्खुपडिमा इत्यादि ।अनेनचयदतिदिष्टंतदिदं-'जे केइपरीसहोवसग्गा उप्पज्जति, तंजहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहइखमइ तितिक्खइअहयासेई त्यादि, तत्र सहते स्थानाविचलनतः क्षमते क्रोधाभावात्, तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभि, किमुक्तं भवति?-अधिसहत इति। मू. (४८१) भिक्खु य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता से णं तस्स ठाणस्स अनालोइयपडिक्ते कालं करेइ नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा, भिक्खूय अन्नयरं अकिच्चठाणं पडिसेवित्ता तस्स णं एवं भवइ पच्छावि णं अहं चरमकालसमयंसि एयस्स ठाणस्स आलोएस्सामिजाव पडिवजिस्सामि। सेणं तस्स ठाणस्स अनालोइयपडिकंते जाव नत्थितस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थितस्स अराहणा, भिक्खूय अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता तस्स णं एवं भवइ। जइताव समणोवासगावि कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति किमंगपुणअहं अन्नपन्नियदेवत्तणंपिनोलभिस्सामित्तिकट्ठसेणं तस्स ठाणस्सअनालोइयपडिक्कते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अत्थि तस्स आराहणा। सेवं भंते ! सेवं भंतेत्ति। वृ.आराहिया भवतीत्युक्तमथाराधनाः यथा न स्याद्यथा चस्यात्तद्दर्शयन्नाह-'भिक्खूय अन्नयरंअकिच्चट्ठाण मित्यादि, इह चशब्दश्चेदित्येतस्यार्थे वर्त्तते, सच भिक्षोरकृत्यस्थानासेनस्य प्रायेणासम्भवप्रदर्शनपरः, 'डिसेवित्त'त्ति अकृत्यस्थानं प्रतिषेविता भवतीति गम्यं, वाचनान्तरे त्वस्य स्थाने 'पडिसेविज त्तिदृश्यते, सेणं तिसभिःशु तस्स ठाणस्स'त्ति तत्स्थान्म् ‘अणपन्नियदेवत्तणंपिनो लभिस्सामि'त्ति अणपन्निका-व्यन्तरनिकायविशेषास्तत्सम्बन्धिदेवत्वमणपन्निकदेवत्वं तदपि नोपलप्य इति। शतकं-१० उद्देशकः-२ समाप्तः Page #537 -------------------------------------------------------------------------- ________________ ५३४ भगवतीअगसूत्रं १०/-/३/४८२ ___-शतकं-१० उद्देशकः-३:द्वितीयोद्देशकान्ते देवत्वमुक्तम्, अथ तृतीये देवस्वरूपमभिधीयते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४८२) रायगिहे जाव एवं वयासी-आइडीए णं भंते ! देवे जाव चत्तारि पंच देवावासंतराइंवीतिकंते तेण परं परिड्डीए?, हंता गोयमा! आइडीएणंतंचेव, एवं असुरकुमारेवि, नवरं असुरकुमारावासंतराइं सेसंतं चेव, एवं एएणं कमेणं जाव थणियकुमारे, एवं वाणमंतरे जोइसवेमाणिय जाव तेण परं परिड्डीए। अप्पड्डिएणं भंते ! देवे से महड्डियस्स देवस्स मज्झमज्झेणं वीइवइजा?, नो तिणढे समढे समिड्डीएणं भंते ! देवे समड्डियस देवस्स मज्झंमज्झेणं वीइवएज्जा ?, नो तिणढे समढे, पमत्तं पुण वीइवएजा। सेणंभंते! किं विमोहित्तापभूअविमोहित्तापभू?, गोयमा! विमोहेत्तापभूनोअविमोहेत्ता पभू। सेभंते! किं पुट्विं विमोहेत्ता पच्छा वीइवएज्जा पुट्विं वीइवएत्ता पच्छ विमोहेजा?, गोयमा पुट्विं विमोहेत्ता पच्छा वीइवएज्जा नो पुट्विं वीवइत्ता पच्छा विमोहेज्जा । महिड्डीए णंभंते ! देवे अप्पड्डियस्स देवस्स मझमझेणं वीइवएजा? हंता, वीइवएज्जा। सेणंभंते! किं विमोहित्तापभूअविमोहेत्तापभू?, गोयमा! विमोहेत्ताविपभूअविमोहेत्तावि पभू । से भंते! किं पुच्विं विमोहेत्ता पच्छा वीइवइजा पुट्विं वीइवइत्ता पच्छा विमोहेजा?, गोयमा पुट्विं वा विमोहेत्ता पच्छा वीइवएज्जा पुट्विं वा वीइवएत्ता पच्छा विमोहेजा। अप्पिडिएणं भंते! असुरकुमारे महड्डीयस्स असुरकुमारस्स मज्झमझेणं वीइवएज्जा ?, नो इणढे समढे, एवं असुरकुमारेवि तिन्नि आलावगा भाणियव्वा जहा ओहिएणं देवेणं भणिया, एवं जाव थणियकुमाराणं, वाणमंतरजोइसियवेमाणिएणं एवं चेव।। अप्पडिए णं भंते ! देवे महिड्डियाए देवीए मज्झमझेणं वीइवएज्जा ?, नो इणढे समढे, समड्डिए णं भंते ! देवे समिडीयाए देवीए मज्झंमज्झेणं० एवं तहेव देवेण य देवीण य दंडओ भाणियव्वो जाव वेमाणियाए । अप्पड्डिया णं भंते ! देवी महड्डीयस्स देवस्स मज्झमज्झेणं एवं एसोवितइओदंडओ भाणियव्वोजाव महड्डिया वैमाणिणीअप्पड्डियस्स वेमाणियस्समझंमज्झेणं वीइवएजा?, हंता वीइवएज्जा। अप्पड्डिया णं भंते! देवी महिड्डियाए देवीए मझमझेण वीइवएज्जा ?, नो इणढे समढे, एवं समड्डिया देवी समड्डियाए देवीए, तहेव, महड्डियावि देवी अप्पड्डियाए देवीए तहेव, एवं एक्केके तिन्निर आलावगाभाणियव्वजाव महडिया गंभंते! वेमाणिणीअप्पड्डियाएवेमाणिणीए मझमज्झेणं वीइवएज्जा ?, हंता वीइवएजा। साभंते! किं विमोहित्ता पभूतहेवजावपुबिंवा वीइवइत्तापच्छा विमोहेजा एएफ्तारिदंडगा॥ वृ. 'रायगिहे' इत्यादि, 'आइडीएणं'तिआत्मद्धर्या स्वकीयशक्त्या, अथवाऽऽत्मन एव ऋद्धिर्यस्यासावात्मर्द्धिकः “देवे'त्तिसामान्यः 'देवावासंतराईतिदेवावासविशेषान् वीइक्कते'त्ति 'व्यतिक्रान्तः' लचितवान्, क्वचिद् व्यतिव्रजतीति पाठः, 'तेण परं'ति ततः परं परिड्डीए'त्ति Page #538 -------------------------------------------------------------------------- ________________ शतकं - १०, वर्ग:-, उद्देशकः - ३ ५३५ परद्धर्या परर्द्धिको वा 'विमोहित्ता पभु'त्ति 'विमोह्य' महिकाद्यन्धकारकरणेन मोहमुत्पाद्य अपश्यन्तमेव तं व्यतिक्रामेदिति भावः । 'एवं असुरकुमारेणवि तिन्नि आलावग'त्ति अल्पर्द्धिकमहर्द्धिकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पर्द्धिकयोरपर इत्येवं त्रयः, 'ओहिएणं देवेणं' ति सामान्येन देवेन १, एवमालापकत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः २, एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्डकोऽन्यः ४ इत्येवं चत्वार एते दण्डकाः । अनन्तरं देवक्रियोक्ता, सा चातिविस्मयकारिणीति विस्मयकरं वस्त्वन्तरं प्रश्नयन्नाहमू. (४८३) आसस्स णं भंते! धावमाणस्स किं खुखुत्ति करेति ?, गोयमा ! आसस्स णं धावमाणस्स हिदयस्स य जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छइ जेणं आसस्स धावमाणस्स खुखुत्ति करेइ ॥ वृ. 'आसस्से'त्यादि, 'हिययस्स य जगयस्स य'त्ति हृदयस्य यकृतश्च - दक्षिणकुक्षिगतोदरावयवविशेषस्य 'अन्तरा' अन्तराले । अनन्तरं 'खुखु' त्ति प्ररूपितं तच्च शब्दः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भाषणीयत्वेन प्रदर्शयितुमाह मू. (४८४) अह भंते ! आसइस्सामो सइस्सामो चिट्ठिस्सामो निसिइस्सामो तुयट्टिस्सामो वृ. ‘अह भंते!' इत्यादि, अथेति परिप्रश्नार्थः 'भंते! 'ति भदन्त ! इत्येवं भगवन्तं महावीरमामन्त्रय गौतमः पृच्छति - 'आसइस्सामो' त्ति आश्रयिष्यामो वयमाश्रयणीयं वस्तु 'सइस्सामो' त्ति शयिष्यामः ‘चिट्ठिस्सामो’त्ति ऊर्ध्वस्थानेन स्थास्यामः 'निसिइस्सामो' त्ति निषेत्स्याम उपवेक्ष्याम इत्यर्थः 'तुयट्टिस्सामो’त्ति संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी ? इति योगः । मू. (४८५) आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पच्चक्खाणी भांसा भासा इच्छानुलोमा य ॥ वृ अनेन चोपलक्षणपरवचनेन भाषाविशेषाणमेवंजातीयानां प्रज्ञापनीयत्वं पृष्टमथ भाषाजातीनां तत्पृच्छति - 'आमंतणि' गाहा, तत्र आमन्त्रणी हे देवदत्त ! इत्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाच्च सत्यादिभाषात्रयलक्षणवियोगतश्चासत्यामृषेति प्रज्ञापनादावुक्ता, एवमाज्ञापन्यादिकामपि । ‘आणवणि’त्ति आज्ञापनी कार्ये परस्य प्रवर्त्तनी यथा घटं कुरु 'जायणि 'त्ति याचनीवस्तुविशेषस्य देहीत्येवंमार्गणरूपा तथेति समुच्चये 'पुच्छणीय 'त्ति प्रच्छनी - अविज्ञातस्य संदिग्धस्य वाऽर्थःस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा 'पन्नवणि' त्ति प्रज्ञापनी - विनेयस्या-पदेशदानरूपा यथा"पाणवहाओ नियत्ता भवंति दीहाउया अरोगा य । 119 11 माई पन्नवणी पन्नत्ता वीयरागेहिं ॥" 'पच्चक्खाणीभास' त्ति प्रत्याख्यानी याचमानस्यादित्सा मे अतो मां मा याचस्वेत्यादि प्रत्याख्यानरूपा भाषा ‘इच्छानुलोम' त्ति प्रतिपादयितुर्या इच्छा तदनुलोमा - तदनुकूला इच्छानुलोमा यथा कार्ये प्रेरितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः । मू. (४८६) अनभिग्गहिया भासा भासा य अभिग्गहंभि बोद्धव्वा । संसयकरणी भासा वोयडमव्वोयडा चेव ॥ Page #539 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १०/-/३/४८६ पन्नवणी णं एसान एसा भासा मोसा ?, हंता गोयमा ! आसइस्सामो तं चैव जाव न एसा भासा मोसा । सेवं भंते! सेवं भंतेत्ति ॥ वृ. ‘अणभिग्गहिया भासा’गाहा, अनभिगृहीता - अर्थानभिग्रहेण योच्यते डित्यादिवत् 'भासा य अभिग्गहंमि बोद्धव्वा' भाषा चाभिग्रह बोद्धव्या-अर्थः मभिगृह्य योच्यते घटादिवत्, 'संसयकरणी भास' त्ति याऽनेकार्थः प्रतिपत्तिकरी सा संशयकरणी यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्त्तमान इति 'वोयड' त्ति व्याकृता लोकप्रतीतशब्दार्था 'अव्वोयड' त्ति अव्याकृता - गम्भीरशब्दार्था मन्मनाक्षर प्रयुक्ता वाऽनाविर्भावितार्था, 'पन्नवणी णं ति प्रज्ञाप्यतेऽर्थोऽनयेति प्ररज्ञापनी - अर्थः कथनी वक्तव्येत्यर्थः । 'न एसा मोस' त्ति नैषा मृषा - नार्थानभिधायिनी नावक्तव्येत्यर्थः, पृच्छतोऽयमभिप्रायःआश्रयिष्याम इत्यादिका भाषा भविष्यत्कालविषया सा चान्तरायसम्भवेन व्यभिचारिण्यपि स्यात् तथैकार्थः विषयाऽपि बहुवचनान्ततयोक्तेत्येवमयथार्था तथा आमान्त्रणीप्रभृतिका विधिप्रतिषेभ्यां न सत्यभाषावद्वस्तुनि नियतेत्यतः किमियं वक्तव्या स्यात् ? इति उत्तरं तु 'हंता' इत्यादि, इदमत्र हृदयमआश्रयिष्याम इत्यादिकाऽनवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगर्भत्वादात्मनि गुरी चैकार्थः मूत्वेऽपि बहुवचनस्यानुमतत्वाप्रज्ञापन्येव, तथाऽऽमन्त्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधा विधायकत्वेऽपि या निरवद्यपुरुषार्थ साधनी सा प्रज्ञापन्येवेति । शतकं - १० उद्देशकः - ३ समाप्तः -: शतकं - १० उद्देशकः - ४ : वृ. तृतीयोद्देशके देववक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् - मू. (४८७) तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था वन्नओ, दूतिपलासए चेइए, सामी समोसढे, जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई नामं अणगारे जब उड्डुंजाणू जाव विहरइ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सामहत्थी नामं अनगारे पयइभद्दए जहा रोहे जाव उडुंजाणू जाव विहरइ, तए णं ते सामहत्थी अनगारे जायसड्ढे जाव उट्ठाए उट्ठेत्ता जेणेव भगवं गोयमे तेणेव उवागच्छइ तेणेव उवागच्छित्ता भगवं गोयमं तिक्खुत्तो जाव पज्जुवासमाणे एवं वयासी - अत्थिणं भंते! चमरस्स असुरिंदस्स असुरकुमारस्स तायत्तीसगा देवा ?, हंता अत्थि, से केणट्टेणं भंते! एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमारस्स तायत्तीसगा देवा ता० २१, एवं खलु सामहत्थी ! । तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे कायंदी नामं नयरी होत्था वन्नओ, तत्थणं कायंदीए नयरीए तायत्तीसं सहाया गाहावई समणोवासगा परिवसइ अड्डा जाव अपरिभूया अभिगयजीवाजीवा उवलद्धपुन्नपावा विहरति जाव तए णं ते तायत्तीसं सहाया गाहावई समणोवासया पुव्विं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ पच्छा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी बहूई ५३६ Page #540 -------------------------------------------------------------------------- ________________ स्थ्शतकं-१०, वर्ग:-, उद्देशकः-४ ५३७ वासाइं समणोवासगपरियागं पाउणंति २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति अत्ताणं झूसेत्ता तीसं भत्ताइं अणसणाए छेदेति २ तस्स ठाणस्स अनालोइयपडिक्कता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगदेवत्ताए उववन्ना। जप्पभिइंचणंभंते! कायंदगातायत्तीसंसहाया गाहावईसमणोवासगाचमरस्सअसुरिंदस्स असुरकुमाररन्नो तायत्तीसदेवत्ताए उववन्ना तप्पभिइंचणं भंते! एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा ?, तए णं भगवं गोयमे सामहत्थिणा अनगारेणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छिए उठाए उढेइ उठाए उद्वेत्ता सामहत्थिणा अनगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी __ अस्थिणं भंते ! चमरस्स असुरिंदस्स असुररन्नो तायत्तीसगा देवा ता०२?, हंता अस्थि, से केणटेणं भंते ! एवं बुच्चइ ?, एवं तं चेव सव्वं भाणियव्वं जाव तप्पभिइं च णं एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा २?, नो इणढे समठे, गोयमा! चमरस्स णं असुरिंदस्सअसुरकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पन्नत्ते, जंन कयाइ नासी नकयाइनभवति न कयाईन भविस्सईजावनिच्चे अव्वोच्छित्तिनयट्टयाए अन्ने चयंति अन्नेउववजंति। अस्थिणंभंते! बलिस्स वइरोयणिंदस्स वइरोयणरन्तायत्तीसगा देवा? ता०२?, हंता अस्थि, से केणतुणं भंते ! एवं वुच्चइ बलिस्स वइरोयणिदस्स जाव तायत्तीसगा देवा ता०२?, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे बिभेले नामं संनिवेसे होत्था वन्नओ, तत्थ णं बिभेले संनिवेसे जहा चमरस्स जाव उववन्ना, जप्पभिइंच णं भंते ! ते बिभेलगा तायत्तीसं सहाया गाहावइसमणोवासगा बलिस्स वइ० सेसं तं चेव जाव निच्चे अव्वोच्छित्तिणयट्टयाए अन्ने चयंति अन्ने उववजंति। अस्थि णं भंते ! धरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगा देवा ता०२?, हंता अत्थि, से केणटेणं जाव तायत्तीसगा देवा २?, गोयमा ! धरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पन्नत्तेजंन कयाइ नासी जाव अन्ने चयंति अन्ने उववजंति, एवं भूयानंदस्सवि एवं जाव महाघोसस्स। अस्थिणंभंते! सक्क स्स देविंदस्स देवरनो पुच्छा, हंता अस्थि, सेकेणटेणंजावतायत्तीसगा देवा २?, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेवजंबूद्दीवे दीवे भारहे वासे पालासए नामसंनिवेसे होत्था वन्नओ, तत्थ णंपालासए सन्निवेसेतायत्तीसंसहायागाहावईसमणोवासया जहा चमरस्स जाव विहरंति, तए णं तायत्तीसं सहाया गाहावई समणोवासगा पुबिपि पच्छावि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूईवासाइंसमणोवासगपरियागं पाउणित्ता मासियाए संलेहणाएअत्ताणंझूसेइ झूसित्ता सढि भत्ताइंअणसणाएछेदेति २ आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा जाव उववन्ना। जप्पभियं च णं भंते !पालासिगा तायत्तीस सहाया गाहावई समणोवासगा सेसं जहा चमरस्स जाव उववज्जंति । अत्थिणं भंते ईसाणस्स एवं जहा सक्कस्स नवरं चंपाए नयरीए जाव उववन्ना, जप्पभिइंचणं भंते! चंपिज्जा तायत्तीसं सहाया, सेसंतं चेव जाव अन्ने उववज्जंति । Page #541 -------------------------------------------------------------------------- ________________ ५३८ भगवतीअङ्गसूत्रं १०/-/४/४८७ अत्थि णं भंते ! सणंकुमारस्स देविंदस्स देवरन्नो पुच्छा, हंता अस्थि, से केणटेणं जहा धरणस्स तहेव एवं जाव पाणयस्स एवं अच्चुयस्स जाव अन्ने उववजंति । सेवं भंते ! सेवं भंते ॥ वृ. 'तेण'मित्यादि, 'तायत्तीसग'त्ति त्रायस्त्रिंशा-मन्त्रिविकल्पाः 'तायत्तीसं सहाया गाहावइत्तित्रयस्त्रिंशत्परिमाणाः 'सहायाः' परस्परेणसाहायककारिणः 'गृहपतयः' कुटुम्बनायकाः 'उग्ग'तिउग्राउदात्ताभावतः 'उग्गविहारित्ति उदात्ताचाराःसदनुष्ठानत्वात् ‘संविग्ग त्तिसंविग्नाःमोक्षप्रतिप्रचलिताः संसारभीरवो वा ‘संविग्गविहारि'त्ति संविग्नविहारः-संविग्नानुष्ठानमस्ति येषां ते तथा पासत्थि'त्ति ज्ञानादिबहिर्वर्तिनः पासत्थविहारी'त्तिआकालं पार्श्वस्थसमाचाराः _ 'ओसन्नित्तिअवसन्नाइव-श्रान्ताइवावसन्नाआलस्यादनुष्ठानासम्यक्करणात् 'ओसन्नविहार'त्तिआजन्म शिथिलाचाराइत्यर्थः 'कुसील'त्तिज्ञानाद्याचारविराधनात् 'कुसीलविहारित्ति आजन्मापिज्ञानाद्याचारविराधनात् 'अहाछंद'त्तियथाकथञ्चिन्नागमपरतन्त्रतयाछन्दः-अभिप्रायो बोधःप्रवचनार्थेषु येषां ते यथाच्छन्दाः, तेचैकदाऽपि भवन्तीत्यत आह-'अहाच्छंदविहारि'त्ति आजन्मापि यथाच्छन्दा एवेति । 'तप्पभिइं च णं'ति यत्प्रभृति त्रयस्त्रिंशत्सङ्ख्योपेतास्ते श्रावकास्तत्रोत्पन्नास्तत्प्रभृतिन पूर्वमिति ॥ शतकं-१० उद्देशकः-४ समाप्तः -:शतकं-१० उद्देशकः-५:वृ. चतुर्थोद्देशके देववक्तव्यतोक्ता, पञ्चमे तु देवीवक्तव्यतोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४८८) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए चेइए जाव परिसा पडिगया, तेणं कालेणंतेणं समएणंसमणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमे सए सत्तमुद्देसए जाव विहरंति। तएणं ते थेरा भगवंतो जायसड्डाजाव संसया जहा गोयमसामी जाव पञ्जुवासमाणा एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो कति अग्गमहिसीओ पन्नत्ताओ?, अज्जो! पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-काली रायी रयणी विजुमेहा, तत्थणंएगमेगाए देवीए अट्ठट्ठदेवीसहस्सा परिवारोपन्नत्तो, पभूणंभंते! ताओएगमेगा देवी अन्नाइंअट्ठ-टुदेवीसहस्साई परिवारं विउवित्तए?, एवामेव सपुवावरेणंचत्तालीसंदेवीसहस्सा, सेतंतुडिए। पभूणं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं मुंजमाणे विहरित्तए ?, नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए?, अजो चमरस्सणं असुरिंदस्सअसुरकुमाररन्नो चमरचंचाए रायहाणीएसभाए सुहम्माएमाणवए चेइयखंभेवइरामएसुगोलवट्टसमुग्गएसुबहूओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररन्नो अन्नेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अञ्चणिज्जाओ वंदणिजाओनमंसणिज्जाओ पूयणिज्जाओसक्कारणिज्जाओसम्माणणिज्जाओकल्लाणं मंगल देवयं चेइयं पञ्जुवासणिज्जाओ भवंति तेसिं पणिहाए नो पभू, से तेणटेणं अज्जो ! एवं बुच्चइ-नो पभू चमरे असुरिदे जाव राया चमरचंचाए जाव विहरित्तए। Page #542 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः-, उद्देशकः-५ ५३९ पभूणं अजो! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभासुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं सामाणियसाहस्सीहिं तायत्तीसाए जाव अन्नेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महयाहय जाव भुंजमाणे विहरित्तए० केवलं परियारिड्डीए नो चेवणं मेहणवत्तियं ॥ मू. (४८९) चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो सोमस्स महारनो कति अग्गमाहिसीओपन्नत्ताओ?, अज्जो! चत्तारिअग्गमहिसीओपन्नत्ताओ, तंजहाकणगाकणगलया चित्तगुत्ता वसुंधरा, तत्थ णं एगमेगाए देवीए एगमेगंसि देविसहस्सं परिवारो पन्नत्तो, पभू णं ताओ एगमेगाए देवीए अन्नं एगमेगं देवीसहस्सं परियारं विउवित्तए, एवामेव सपुव्वावरेणं चत्तारि देविसहस्सा, सेत्तं तुडिए । पभू णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सोमे महारायासोमाएरायहाणीएसभाएसुहम्माए सोमंसि सीहासणंसितुडिएणंअवसेसंजहाचमरस्स, नवरं परियारो जहा सूरियाभस्स, सेसंतं चेव, जाव नो चेवणं मेहुणवत्तियं । चमरस्स णं भंते ! जाव रन्नो जमस्स महारन्नो कति अग्गमहिसीओ?, एवं चेव नवरं जमाए रायहाणीए सेसं जहासोमस्स एवंवरुणस्सवि, नवरं वरुणाएरायणाहीए, एवं वेसमणस्सवि नवरं वेसमणाए रायहाणीए सेसंतंचेव जाव मेहुणवत्तियं । बलिस्स णं भंते ! वइरोयणिंदस्स पुच्छा, अज्जो ! पंच २ अग्गमिहीसीओ पन्नत्ताओ, तंजहा-सुभा निसुंभा रंभा निरंभा मदणा, तत्थ णं एगमेगाए देवीए अट्ठ सेसं जहा चमरस्स, नवरं बलिचंचाए रायहाणीए परियारो जहा मोउद्देसए, सेसंतंचेव, जाव मेहुणवत्तियं । बलिस्सणं भंते ! वइरोयणिंदस्स वइरोयणरन्नो सोमस्स महारनो कति अग्गमहिसीओ पन्नत्ताओ?, अजो! चत्तारिअग्गमसिहीओ पन्नत्ताओ, तंजहा-मीणगा सुभद्दा विजयाअसणी, तत्थ णं एगमेगाए देवीए सेसं जहा चमरसोमस्स, एवं जाव वेसमणस्स। धरणस्स णं भंते! नागकुमारिंदस्स नागकुमाररन्नो कति अग्गमहिसीओ पन्नत्ताओ?, अजो छ अग्गमहिसीओ पन्नत्ताओ, तंजहा-इला सुक्का सदारा सोदामणी इंदा घणविज्जुया, तत्थ णं एगमेगाए देवीए छ छ देविसहस्सा परिवारो पन्नत्तो, पभू णं भंते ! ताओ एगमेगाए देवीए अन्नाइंछछ देविसहस्साइंपरियारं विउवित्तए एवामेव सपुव्वावरेणं छत्तीसं देविसहस्साइं, सेत्तं तुडिए । पभूणं भंते ! धरणे सेसं तं चेव, नवरं धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परियाओ संसे तं चेव। धरणस्सणंभंते! नागकुमारिदस्स कालवालस्सलोगपालस्समहारन्नो कतिअग्गमहिसीओ पन्नत्ताओ?, अजो! चत्तारिअग्गमहिसीओपन्नत्ताओ, तंजहा-असोगा विमलासुप्पभासुदंसणा, तत्थ णंएगमेगाए अवसेसंजहाचमरस्स लोगपालाणं, एवं सेसाणंतिण्हवि । भूयाणंदस्सणंभंते पुच्छा, अज्जो ! छ अग्गमहिस्सीओ पन्नत्ताओ, तंजहा-रूया रूयंसा सुरूया रुयगावती रुयकता रुयप्पभा, तत्थ णं एगमेगाए देवीए अवसेसं जहा धरणस्स, भूयानंदस्स णं भंते ! नागवित्तस्स पुच्छा अजो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-सुणंदा सुभद्दा सुजाया सुमणा। तत्थणंएगमेगाएदेवीए अवसेसंजहा चमरलोगपालाणं एवं सेसाणंतिण्हवि लोगपालाणं, जे दाहिणिल्लाणिंदा तेसिं जहा धरणिंदस्स, लोगपालाणंपि तेसिं जहा धरणस्स लोगपालाणं, Page #543 -------------------------------------------------------------------------- ________________ ५४० भगवतीअङ्गसूत्रं १०/-/५/४८९ उत्तरिल्लाणं इंदाणं जहा भूयानंदस्स, लोगपालाणवि तेसिं जहा भूयानंदस्स लोगपालाणं, नवरं इंदाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि परियरो जहा तइयसए पढमे उद्देसए, लोगपालांसव्वेसिं रायहाणीओसीहासणाणिय सरिसनामगाणि परियारोजहा चमरस्स लोगापालाणंकालस्स। कालस्सणंभंते! पिसायिंदस्सपिसायरन्नो कति अग्गमहिसीओ पन्नत्ताओ अजो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-कमला कमलप्पभा उप्पला सुदंसणा, तत्थ णंएगमेगाए देवीए एगमेगंदेवीसहस्संसेसंजहा चमरलोगपालाणं, परियारोतहेव, नवरंकालाए रायहाणीए कालंसि सीहासणंसि, सेसंतंचेव, एवं महाकालस्सवि। सुरुवस्स णं भंते ! भूइंदस्स रन्नो पुच्छा, अञ्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-रूववती बहुरूवा सुरूवा सुभगा, तत्थणंएगमेगाए सेसंजहा कालस्स, एवं पडिरूवस्सवि पुनभद्दस्सणं भंते ! जक्खिदस्स पुच्छा अजो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहापुन्ना बहुपुत्तिया उत्तमा तारया, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं पडिरूवस्सवि । पुन्नभद्दस्स णंभंते ! जखिंदस्स पुच्छा अजो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा पुन्ना बहुपुत्तिया उत्तमा तारया, तत्थ णं एगमेगाए सेसंजहा कालस्स, एवं माणिभद्दस्सवि। भीमस्सणंभंते! रक्खसिंदस्स पुच्छा, अजो! चत्तारि अग्गमहिसीओपन्नत्ताओ, तंजहापउणा पउमावती कणगा रयणप्पभा, तत्थ णं एगमेगा सेसंजहा कालस्स । एवं महाभीमस्सवि किन्नरस्स णं भंते ! पुच्छा अञ्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-वडेंसा केतुमती रतिसेणा रइप्पिया, तत्थ णं सेसंतं चेव, एवं किंपुरिसस्सवि। सप्पुरिसस्सणंपुच्छा अजो! चत्तारिअग्गमहिसीओ पन्नत्ताओ, तंजहा-रोहिणी नवमिया हिरी पुष्पवती, तत्थ णं एगमेगा०, सेसंतं चेव, एवं महापुरिसस्सवि । अतिकायस्स णं पुच्छा, अजो! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-भुयंगा भुयंगवती महाकच्छा फुडा, तत्थ णं०, सेसं तं चेव, एवं महाकायस्सवि । गीयरइस्स णं भंते ! पुच्छा, अज्जो ! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-सुधोसा विमला सुस्सरा सरस्सई, तत्थ णं०, सेसंतं चेव, एवं गीयजसस्सवि, सव्वेसिं एएसिंजहा कालस्स, नवरं सरिसनामिया ओरायहाणीओ सीहासणाणि य, सेसंतंचेव। चंदस्स णं भंते ! जोइसिंदस्स जोइसरन्नो पुच्छा, अजो चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-चंदप्पभा दोसिणाभाअच्चिमाली पभंकरा, एवं जहाजीवाभिगमेजोइसियउद्देसए तहेव, सूरस्सवि सूरप्पभा आयवाभा अचिमाली पभंकरा, सेसंतं चेव, जहा नो चेवणं मेहुणवत्तियं इंगालस्सणं भंते ! महग्गहस्स कति अग्ग० पुच्छा, अजो! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-विजया वेजयंती जयंती अपराजिया, तत्थ णं एगमेगाए देवीए सेसंतंचेवजहा चंदस्स, नवरंइंगालवडेंसएविमाणे इंगालगंसिसीहासणंसिसेसंतंचेव, वियालगस्सवि, एवंअट्टासीतीएवि महागणाणंभाणियब्बंजावभावकेउस्स, नवरंवडेंसगा सीहासणाणियसरिसनामगाणि, सेसंतंचेव। सक्कस्सणंभंते! देविंदस्स देवरन्नो पुच्छा, अजो! अट्ठ अग्गमहिसी पन्नत्ता, तंजहा-पउमा सिवा सेया अंजु अमला अच्छरा नवमिया रोहिणी, तत्थ णं एगमेगाए देवीए सोलस सोलस देविसहस्सा परिवारो पन्नत्तो, पभू णं ताओ एगमेगा देवी अन्नाइं सोलस देविसहस्सपरियारं विउव्वित्तए, एवामेवसपुव्वावरेणंअट्ठावीसुत्तरं देविसयसहस्सं परिवारं विउवित्तए, सेत्तंतुडिए Page #544 -------------------------------------------------------------------------- ________________ शतकं - १०, वर्ग:-, उद्देशक: ५ पभू णं भंते! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सुहम्माए सक्कसि सीहासणंसि तुडिएणं सद्धिं सेसं जहा चमरस्स, नवरं परियारो जहा मोउद्देसए । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो कति अग्गमहिसीओ ?, पुच्छा, अजो ! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा - रोहिणी मदणा चित्ता सोमा, तत्थ णं एगमेगा सेसं जहा चमरलोगपालाणं, नवरं सयंपभे विमाणे सभाए सुहम्माए सोमंसि सीहासणंसि, सेसं तं चेव, एवं जाव वेसमणस्स, नवरं विमाणाइं जहा तइयसए । ईसाणस्स णं भंते! पुच्छा, अज्जो ! अट्ठ अग्गमहिसी पन्नत्ता, तंजहा - कण्हा कण्हराई रामा रामरक्खिया वसू वसुगुत्ता वसुमित्ता वसुंधरा, तत्थ णं एगमेगाए०, सेसं जहा सक्कस्स । ईसाणस्स णं भंते! देविंदस्स सोमस्स महारन्नो कति अग्गमहिसीओ ?, पुच्छा, अजो ! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा - पुढवी रायी रयणी विजू, तत्थ णं०, सेसं जहा सक्कस्स लोगपालाणं, एवं भंतेत्ति जाव विहरइ ॥ वृ. 'तेण' मित्यादि, 'से तं तुडिए' त्ति तुडिकं नाम वर्गः, 'वइरामएसु' त्ति वज्रमयेषु 'गोलवहसमुग्गएसु' त्ति गोलकाकारा वृत्तसमुद्रकाः गोलवृत्तसमुद्गकास्तेषु 'जिणसकहाओ त्ति 'जिनसक्थीनि' जिनास्थीनि 'अच्चणिजाओ' त्ति चन्दनादिना 'वंदणिज्जाओ 'त्ति स्तुतिभिः ‘नमंसणिज्जाओ’ प्रणामतः ‘पूयणिज्जाओ' पुष्पैः 'सक्कारणिज्जाओ' वस्त्रादिभिः 'सम्माणणिज्जाओ' प्रतिपत्तिविशेषः कल्याणमित्यादिबुद्धया 'पजुवासणिज्जाओ' त्ति, 'महयाहय' इह यावत्करणादिदं द्देश्यं -'नट्टगीयवाइयतंतीतलतालतुडियधणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई' ति तत्र च महता- वृहता अहतानि --अच्छिन्नानि आख्यानकप्रतिबद्धानि वा यानि नाट्यगीतवादितानि तेषां तन्त्रीलतालानां च 'तुडिय'त्ति सेषतूर्याणां च धनमृदङ्गस्य च - मेघसमानध्वनिमर्द्दलस्य पटुना पुरुषेण प्रवादितस्य यो रवः स तथा तेन प्रभुर्भोगान् भुञ्जानो विहर्त्तुमित्युक्तं । तत्रैव विशेषमाह - 'केवलं परयारिड्डीए'त्ति 'केवलं' नवरं परिवारः - परिचारणा स चेह स्त्रीशब्दश्रवणरूपसंदर्शनादिरूपः स एव ऋद्धि-सम्पत् परिवारर्द्धिस्तया परिवारद्वर्या वा कलत्रादिपरिजनपरिचारणामात्रेणेत्यर्थः 'नो चेव णं मेहुणवत्तियं'ति नैव च मैथुनप्रत्ययं यथा भवति एवं भोगभोगान् भुञ्जानो विहर्त्तु प्रभुरिति प्रकृतमिति । 'परियारो जहा मोउद्देस' त्ति तृतीयशतस्य प्रथमोद्देशके इत्यर्थः 'सओ परिवारो' त्ति धरणस्य स्वकः परिवारो वाच्यः, स चैवं - 'छहिं सामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसएहिं अन्नेहिय वहूहिं नागकुमारेहिं देवेहि य देवीहिय सद्धिं संपरिवुडे' त्ति 'एवं जहा जीवाभिगमे' इत्यादि अनेन च यत्सूचितं तदिदं - 'तत्थ णं एगमेगाए देवीए चत्तारि २ देविसाहस्सीओ परिवारो पन्नत्तो, पहूणं ताओ एगमेगा देवी अन्नाई चत्तारि २ देवीसहस्साइं परिवारं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलस देविसाहस्सीओ पन्नत्ताओ' इति 'सेत्तं तुडिय' मित्यादीति, 'एवं अट्ठासीतिएवि महागहाणं भाणियव्यं'ति, तत्र द्वयोर्वक्तव्यतोक्तैव शेषाणां तु लोहिताक्षशनैश्चराघुणिकप्राघुणिककणककणकणादीनां सा वाच्येति । 'विमाणाइं जहा तइयसए' त्ति तत्र सोमस्योक्तमेव यमवरुणवैश्रमणानां तु क्रमेण वरसिट्ठे सयंजले वग्गुत्ति विमाणा 'जहा चउत्थसए' त्तिक्रमेण च तानीशानलोकपालानामिमानि- 'सुमणे सव्वओभद्दे वग्गू सुवग्गू' इति ॥ शतकं - १० उद्देशकः-५ समाप्तः ५४१ Page #545 -------------------------------------------------------------------------- ________________ ५४२ भगवती अङ्गसूत्रं १०/-/६/४९० -: शतकं - १० उद्देशकः-६: वृ. पञ्चमोद्देशके देववक्तव्यतोक्ता, षष्ठे तु देवाश्रयविशेषं प्रतिपायन्नाहमू. (४९०) कहि णं भंते! सक्कस्स देविंदस्स देवरन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए एवं जहा रायप्पसेणइज्जे जाव पंच वडेंसगा पन्नत्ता, तंजहा - असोगवडेंसए जाव मज्झे सोहम्मवडेंसए, सेणं सोहम्मवडेंसए महाविमाणे अद्धतेरस य जोयणसयसहस्साइं आयामविक्खंभेणं । वृ. 'कहिण' मित्यादि, 'एवं जहा रायप्पसेणइज्जे' इत्यादिकरणादेवं दृश्यं - 'पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डुं चंदमसूरियगहगणनक्खत्ततारारूवाणं बहूइं जोयणाई बहूई जोयणसयाई एवं सहस्साई एवं सयसहस्साइं बहूओ जोयणकोडीओ बहूओ जोयणकोडा - कोडीओ उडुं दूरं वीइवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते इत्यादि, 'असोगवडेंसए' इह यावत्करणादिदध्श्यं'सत्तवन्नवडेंसए चंपगवडेंसए चूयवडेंसए' त्ति, विवक्षिताभिधेयसूचिका चेयमतिदेशगाथामू. (४९१) एवं जह सूरियाभे तहेव माणं तहेव उववाओ । सक्करस य अभिसेओ तहेव जह सूरियाभस्स ॥ वृ. 'एवं जह सूरियाभे 'एवम्' अनेन क्रमेण यथा सूरिकाभे विमाने राजप्रश्नकृताख्यग्रन्थोक्ते प्रमाणमुक्तं तथैवास्मिन् वाच्यं, तथा यथा सूरिकाभाभिधानदेवस्य देवत्वेन तत्रोपपात उक्तस्तथैवोपपातः शक्रस्येह वाच्योऽभिषेकश्चेति, तत्र प्रमाणं - आयामविष्कम्भसम्बन्धि दर्शितं, शेषं पुनरिदम्- 'ऊयालीसं च सयसहस्साइं बावन्नं सहस्साइं अट्ठ य अडयाले जोयणसए परिक्खेवेणं'ति । उपपातश्चैवं- 'तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया अहुणोववन्नमेत्ते चेव समाणे पंचविहाए पज्जत्तीए पजत्तिभावं गच्छइ, तंजहा - आहारपजत्तीए ५' इत्यादि । अभिषेकः पुनरेवं-'तए णं सक्के देविंदे देवराया जेणेव अभिसेयसभा तेणेव उवागच्छइ तेणेव उवागच्छित्ता अभिसेयसमं अणुप्पयाहिणीकरेमाणे २ पुरच्छिमिल्लेणं दारेणं अनुपविसइ जेणेव सीहासणे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासणवरगते पुरच्छाभिमुहे निसन्ने । तए णं तस्स सक्कस्स ३ सामानियपरिसोववन्नगा देवा आभिओगिए देवे सद्दावेंति सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणप्पिया ! सक्कस्स ३ सामाणियपरिसोववन्नगा देवा आभिओगिए देवे सद्दावेंति सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सक्कस्स ३ महत्थं महरिहं विउलं इंदाभिसेयं उवठ्ठवेह' इत्यादि, 'अलंकार अचणिया य तहेव 'त्ति यथा सूरिकाभस्य तथैवालङ्कारः अर्चनिका चेन्द्रस्य वाच्या । मू. (४९२) अलंकार अच्चणिया तहेव जाव आयरक्खत्ति, दो सागरोवमाइं ठिती। सके णं भंते! देविंदे देवराया केमहिड्डीए जाव केमहसोक्खे ?, गोयमा ! महिड्डीए जाव महसोक्खे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं जाव विहरति एवंमहड्डिए जाव महासोक्खे सक्के देविंदे देवराया । सेवं भंते! सेवं भंतेत्ति ।। वृ. तत्रालङ्कारः - 'तए णं से सक्के देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईयाए गायाई लूहेइ २ सरसेणं गोसीसचंदणेणं गायाई अनुलिंपइ २ नासानीसासवायवोज्झं चक्खहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलकणगखचियंतकममं आगासफालियसमप्पभं दिव्वं देवदूतजुयलं नियंसेति २ हारं पिणद्धेती'त्यादीति । Page #546 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः-, उद्देशकः-६ ५४३ अनिकालेशस्त्वेवं-'तएणं से सक्के ३ सिद्धाययणं पुरच्छिमिल्लेणं दारेणं अनुप्पविसइ २ जेणेव देवच्छंदए जेणेव जिनपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता जिनपडिमाणं आलोएपणामं करेइ२ लोमहत्थगंगेण्हइ२ जिणपडिमाओलोमहत्थएणंपमज्जइ२ जिनपडिमाओ सुरभिणा गंधोदएणं ण्हाणेइत्ति, 'जाव आयरकख'त्ति अनिकायाः परो ग्रन्थस्तावद्वाच्यो यावदात्मरक्षाः,सचैवंलेशतः-'तएणंसेसक्के ३सभंसुहम्मंअनुप्पविसइ२ सीहासणेपुरच्छाभिमुहे निसीयइ, तएणंतस्स सक्कस्स ३ अवरुत्तरेणं उत्तरपुरच्छिमेणंचउरासीई सामानियसाहस्सीओ निसीयंति पुरच्छिमेणं अट्ठ अग्गमहिसीओ दाहिणपुरच्छिमेणं अभितरिया परिसा बारस देवसाहस्सीओनिसीयंतिदाहिणेणंमज्झिमियाएपरिसाएचोद्दस देवसाहस्सीओदाहिणपञ्चत्थिमेणं बाहिरीयाए परिसाए सोलस देवसाहस्सीओ पञ्चत्थिमेणं सत्त अणियाहिवईणो, तए णं तस्स सक्कस्स ३ चउदिसिंद चत्तारिआयरक्खदेवचउरासीसाहस्सीओ निसीयंती'त्यादीति, 'केमहड्डीए इह यावत्करणादिदंश्य 'केमहज्जुइए केमहानुभागे केमहायसे केमहाबले ?"त्ति, 'बत्तीसाए विमाणावाससयसहस्साणं' इह यावत्करणादिदं दृश्यं-'चउरासीए सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं अट्ठण्हं अग्गमहिसीणंजावअन्नेसिंचबहूणंजाव देवाणं देवीणय आहेवच्चं जाव कारेमाणे पालेमाणे'त्ति॥ शतकं-१० उद्देशकः-६ समाप्तः -शतकं-१० उद्देशकः-७:वृ. षष्ठोद्देशके सुधर्मसभोक्ता, सा चाश्रय इत्याश्रयाधिकारादाश्रयविशेषानन्तरद्वीपाभिधानान् मेरोरुत्तरदिग्वर्तिशिखरिपर्वतदंष्ट्रागतान् लवणसमुद्रान्तर्वर्तिनोऽटाविंशतिमभिधिसुरष्टाविंशतिमुद्देशकानाह मू. (१९३) कहिनं भंते ! उत्तरिलां एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पन्नत्ते?, एवं जहा जीवाभिगमे तहेव निरवसेसंजाव सुद्धदंतदीवोत्ति, एए अट्ठावीसंउद्देसगा भाणियव्वा सेवं भंते ! सेवं भंतेत्ति जाव विहरति॥ वृ. 'कहि णं भंते ! उत्तरिल्लाण'मित्यादि । 'जहा जीवाभिगमे'इत्यमतिदेशः-पूर्वोक्तदाक्षिणात्यान्तरद्वीपवक्तव्यताऽनुसारेणावगन्तव्यः॥ शतकं-१० उद्देशकः-७ समाप्तः ॥१॥ इति गुरुजनशिक्षापार्श्वनाथप्रसादप्रसृततरपतत्रद्वन्द्वसामर्थ्यमाप्य । दशमशतविचारक्ष्माधराग्रयेऽधिरूढः, शकुनिशिशुरिवाहं तुच्छबोधाङ्गकोऽपि॥ शतकं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे अभयदेवसूरि विरचिता दशम शतकस्य टीका परि समाप्ता। [५भगवतीअगसूत्र-भा. १-समाप्तः । Page #547 -------------------------------------------------------------------------- ________________ ૧૪૪ ܀܀܀ શતકં-૧૧ થી ૪૧ માટે જુઓ છે ‘‘ગામનુત્તાળિ-સટી'' મા-૬ ઃ નોંધ : પાંચમુ અંગસૂત્ર ભગવતી બે વિભાગમાં છે. ભાગ-૫ અને ભાગ-૬ જેના શતક ૧ થી ૧૦ ભાગ-૫માં છે. બાકીના બધાં ભાગ-૬ માં છે. *** ܀ भगवती अङ्गसूत्रं ܀܀ Page #548 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી ચૌદ પૂર્વધર શ્રી ભર્બાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ | (અનામી) સર્વે શ્રત થવીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય-ચૂર્ણિ –વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે ઋતાનુરાગી પૂજ્યપુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ પ૦ જીવરાજભાઈ પ. ભગવાનદાસ પ૦ રૂપેન્દ્રકુમાર પિ૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #549 -------------------------------------------------------------------------- ________________ 121 क्रम ५६३० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) आगमसूत्रनाम - वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण १. आचार २५५४ शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ | अभयदेवसरि ३५७५ ५. भगवती १५७५१ | अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ अभयदेवसूरि ८०० । ८. अन्तकृद्दशा ९०० | अभयदेवसूरि ४०० ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ११. |विपाकश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ | अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. |जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० | १९थी निरयावलिका ११०० चन्द्रसूरि |२३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० | विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० २६. महाप्रत्याख्यान १७६ / आनन्दसागरसूरि (संस्कृतछाया) | १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० / विजयविमलगणि (?) ५०० |२९. |संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० ३०. गच्छाचार* १७५ | विजयविमलगणि १५६० ३१. गणिविद्या १०५ | आनन्दसागरसूरि (संस्कृतछाया) १०५ ६०० Page #550 -------------------------------------------------------------------------- ________________ [3] १००० ४०. क्रम । आगमसूत्रनाम •मूल | वृत्ति-कर्ता • वृत्ति श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) | ३७५ ३३. मरणसमाधि ८३७ आनन्दसागरसूरि (संस्कृत छाया) | ८३७ ३४. निशीथ ८२१ | जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. | बृहत्कल्प ४७३ मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ | मलयगिरि ३४००० | सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ - ? - (चूर्णि) २२२५ ३८. जीतकल्प * १३० सिद्धसेनगणि (चूर्णि) |३९. महानिशीथ ४५४८ आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० | पिण्डनियुक्ति * नि, ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ४५. अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) 6. ४५ भागम सूत्रोमा वर्तमान अणे पडेल १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी. उ८ छेदसूत्रो, ४० थी ४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नामे हर प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 65 वृत्ति- नोंछते अभे रेल संपादन भुपनी छ. ते सिपायनी ५० वृत्ति-चूर्णि मा साहित्य मुद्रित समुद्रित अवस्थामा ५९ छे ४. (४) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. ४ मे "आगमसुत्ताणि" भi भूग ३५ भने "भागमही५'मा अक्षरश: ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ ગીત — જેના વિકલ્પ રૂપે છે એ ७७३२ Page #551 -------------------------------------------------------------------------- ________________ પંચત્ત્વનું ભાષ્ય અમે ‘“બામસુત્તનિ’’માં સંપાદીત કર્યું છે. (૫) સોય અને પિન્ક એ બંને નિર્યુક્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં મધ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રીó સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીજ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-વૈશા-નિતત્ત્વ એ ત્રણેની પૂર્ત્તિ આપી છે. જેમાં યજ્ઞા અને નીતત્ત્વ એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશઃની જ વૃત્તિ નો ઉલ્લેખ મળે છે. વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિત્તિ: 1 निर्युक्ति आचार-निर्युक्ति क्रम 9. २. सूत्रकृत नियुक्ति રૂ. |ધૃત્વ-નિર્યુક્તિ ક્ર ૪. વ્યવહાર-નિવૃત્તિ * ५. दशाश्रुत० नियुक्ति [4] श्लोकप्रमाण क्रम निर्युक्ति ४५० २६५ १८० ६. आवश्यक - नियुक्ति ७. ओघनियुक्ति ८. पिण्डनियुक्ति ९. दशवैकालिक नियुक्ति ૧. १०. उत्तराध्ययन-निर्युक्ति श्लोकप्रमाण २५०० १३५५ ८३५ ५०० નોંધ : (૧) અહીં આપેલ શ્લો પ્રમાણ એ ગાથા સંખ્યા નથી. ૩૨ અક્ષરનો એક શ્લોક'' એ પ્રમાણથી નોંધાયેલ શ્નો પ્રમાણ છે. ७०० (૨) * વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવ્રુત્તિ હાલ માપ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિાર મહર્ષિ એ માધ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) સોપ અને પિન્ડનિર્યુક્તિ સ્વતંત્ર મૂત્તઞાામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન ગામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિર્યુક્તિમાંથી દશાશ્રુતન્ય નિયુક્તિ ઉ૫૨ પૂર્ણિ અને અન્ય પાંચ નિર્યુક્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિયુવિજ્ઞ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુનિકર્તા તરીકે મદ્રવાદુસ્વામી નો ઉલ્લેખ જ જોવા મળે છે. Page #552 -------------------------------------------------------------------------- ________________ [5] - वर्तमान आणे ४५मागममा ५५ भाष्यं ) क्रम भाष्य श्लोकप्रमाण| क्रम भाष्य गाथाप्रमाण निशीषभाष्य ७५०० आवश्यकभाष्य * ४८३ २. | बृहत्कल्पभाष्य | ७६०० । ७. ओघनियुक्तिभाष्य * | ३२२ | ३. । व्यवहारभाष्य ६४०० । ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । ३१८५ दशवैकालिकभाष्य * जीतकल्पभाष्य ३१२५ १०. | उत्तराध्ययनभाष्य (?) ६३ नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि हौवा ४९य छे. अमा२. संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य मम॥२. आगमसुत्ताणि भाग-३८ witीत थयुं. (3) आवश्यकभाष्य भi puथा प्रभाए। ४८3 सप्यु भा. १८3 या मूळभाष्य ३५ छ भने 300 uथा अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं मां यो छे. [ॐ विशेषावश्यक भाष्य भूम४ प्रसिध्ध प्यु छ ५५० ते समय आवश्यकसूत्र- 6५२नु भाष्य नथी भने अध्य यनो अनुसार नी म स वृत्ति म 20 वि१२९. तो आवश्यक भने जीतकल्प में बने 6५२ भणे छ. नो અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति मां थयो ४ छ. ५५० तेनो त विशेन. ५ मीने भणेद नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માગ્દનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥५. नियुक्तिमा मणी यानुं संमाय छ (?) (s) शत अंग - उपांग - प्रकीर्णक - चूलिका मे. ३५ आगम सूत्रो 6५२ न. ६ માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३पे भाष्यगाथा सेवा मणे छे. (७) भाष्यकर्ता तरी भुज्य नाम सङ्घदासगणि सेवा मणेस छ. तम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५L 6cd५ भणे छ. 32cix भाष्यन। उता અજ્ઞાત જ છે. Page #553 -------------------------------------------------------------------------- ________________ [6] वर्तमान डाणे ४५ खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम ८३०० ९९०० ३११४ १५०० १८७९ २८००० १६००० १५. नन्दी चूर्णि १२०० १६. क्रम चूर्णि १. आचारर-चूर्णि २. सूत्रकृत- चूर्णि ३. भगवती-चूर्णि ४. जीवाभिगम-चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. बृहत्कल्पचूर्णि ८. व्यवहारचूर्णि चूर्णि ९. दशाश्रुतस्कन्धचूर्णि १०. पञ्चकल्पचूर्णि ११. जीतकल्पचूर्णि १२. आवश्यकचूर्णि १३. दशवैकालिकचूर्णि १४. उत्तराध्ययनचूर्णि अनुयोगदारचूर्णि नोंध : (१) ७÷त १८ चूर्णिभांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प से ऋण चूर्णि अमारा जा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત રૂર્તિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी से चूर्णि े अगत्स्यसिंहसूरिकृत छे तेनुं प्राशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अयडीया अश्रार्थचिह्न उभुं डरे छे. भगवती चूर्णि तो भजेछे, पाउछ प्राशीत धर्म नथी. तेभ४ वृहत्कल्प, व्यवहार, પદ્મત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी जिनदासगणिमहत्तर नाम मुख्यत्वे संभजाय छे. डेटलाउना भते અમુક વૃદ્દિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "सागम-पंथांगी" खेड यिन्त्य जाणत” ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटसी थिन्त्य छे. अंग- उपांग-प्रकीर्णक-चूलिका से उप भागभो उपर માપ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति रहने ज्यांड चूर्णिन । समावे वर्तमान अणे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्र नी गलाय. २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्ति भो वगेरेना पर उसेज छे. Page #554 -------------------------------------------------------------------------- ________________ [7]. ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના :- અમે સંપાદીત કરેલ કામસુખ-સટી માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ કામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૧૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે લાવામાં પ્રથમ અંક કૃતન્યનો છે તેના વિભાગ રૂપે બીજો અંક પૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનનો છે. આ મૂત ગદ્ય કે પદ્ય હોઈ શકે. જે ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને આથ/પદ્ય ને પદ્યની સ્ટાઈલથી ! - || ગોઠવેલ છે. " પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) નાવાર - મૃત :/વૃત્તા/મધ્યયનદ્દેશ:/મૂi પૂરા નામક પેટા વિભાગ બીજા શ્રુતસ્કન્દમાં જ છે. (૨) મૂત્રકૃત - શ્રુતજ્ય:/અધ્યયનં/ફદ્દેશ:/મૂi (३) स्थान - स्थान/अध्ययन/मूलं (૪) સમવાય - સમવાય:/મૂર્ત (५) भगवती - शतक/वर्गः-अंतरशतकं/उद्देशकः/मूलं અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) વા (ર) સંતશતવ કેમકે શતવ ૨૧, ૨૨, ૨૩ માં રાત ના પેટા વિભાગનું નામ : જ શાવેલ છે. શત • રૂ૩,૩૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને અંતરાતા અથવા શતશતવ નામથી ઓળખાવાય છે. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા થુત માં ધ્યાન જ છે. બીજા શ્રુતજ્ય નો પેટાવિભાગ ઘ જામે છે અને તે ના પેટા વિભાગમાં મધ્યવન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययन/मूलं (१०) प्रश्नव्याकरण- द्वारं/अध्ययनं/मूलं માત્ર અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને કાશવદાર અને સંવાદ કહ્યા છે. (કોઈક દ્વાર ને બદલે શ્રુતજીબ્ધ શબ્દ પ્રયોગ પણ કરે છે) (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (૧૨) પતિવ- મૂર્ત () ગઝલ- મૂi Page #555 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ઉક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિપત્તિ: પછી એક પેટાવિભાગ नोधनीय छ. 343 प्रतिपत्ति -३-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव वा य॥२ पेटविला ५४ छ. तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं मेरीत स्पष्ट मल पाउदा छ, मेरी शमी प्रतिपत्ति न। उद्देशकः नव नथी ५ ते पेटविमा प्रतिपत्तिः ना ४७. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना विi sis उद्देशकः छ, is द्वार के पक्ष पद-२८ना विल्लामा उद्देशकः અને તેના પેટા વિભાગમાં દા પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं मागम १६-१७म प्राभृतप्राभृत न। ५ प्रतिपत्तिः नाम थेट विलय छे. ५० उद्देशकः हि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययनं/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं ___माम १८ थी २७ निरयावलिकादि नामथी थे हवा मणे छ 343 तेने 64int in lal सूत्र भोगावेदाछ.i[-१, निरयावलिका, 4-२ कल्पवतंसिका... वगैरे. ०४९ (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #556 -------------------------------------------------------------------------- ________________ [9] અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा क्रम १. आचार २. सूत्रकृत ३. स्थान ४. समवाय भगवती ज्ञाताधर्मकथा ५. ६. ७. ८. ९. १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाभिगम उपासक दशा अन्तकृद्दशा अनुत्तरोपपातिक १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूदीपप्रज्ञप्ति १९. निरयावलिका २०. कल्पवतंसिका २१. पुष्पिता २२. पुष्पचूलिका २३. वहिदशा ५५२ ८०६ १०१० ३८३ १०८७ २४१ ७३ ६२ १३ ४७ ४७ ७७ ८५ ३९८ ६२२ २१४ २१८ ३६५ २१ ५ ११ ३ ५ १४७ २४. ७२३ २५. १६९ २६. ९३ २७. ११४ २८. ५७ २९. १३ ३०. १२ ३१. ४ ३२. ३३. ३४. ३५. ३६. ९३ ३७. २३१ ३८. १०३ ३९. १०७ ४०. १३१ ४१. ४१. १ ४२. २ ४३. 9 ४४. 9 ४५. १४ ३ ३० - चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा तंदुल वैचारिक संस्तारक गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार दशाश्रुतस्कन्ध जीतकल्प महानिशीथ आवश्यक ओघनियुक्ति पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी अनुयोगद्वार ६३ ६३ ७१ ७० १४२ १४२ १७२ १७२ १६१ १३९ १३३ १३३ १३७ ८२ ३०७ ६६४ १४२० २१५ २८५ ११४ १३७ ८२ १५२८ ९२ ११६५ ३०७ ६६४ । । । । ु ५६ १०३ १०३ ८ નોંધ :- ઉક્ત થા સંખ્યાનો સમાવેશ મૂર્ણ માં થઈ જ જાય છે. તે मूल સિવાયની અલગ गाथा सम४वी नहीं. मूल शब्द से अभी सूत्र जने गाथा जने भाटे नो खायेलो संयुक्त અનુક્રમ છે. ગાથા બધાંજ સંપાદનોમાં સામાન્ય અંક ધરાવતી હોવાથી તેનો અલગ અંક આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. २१ ११६५ ७१२ ७१२ ५४० ५१५ १७३१ १६४० १६८ ९३ ३५० १४१ Page #557 -------------------------------------------------------------------------- ________________ [૧૧] [૧૨] [૧૩] " [૧૪]. [૧૫] [૧] [૧૭] [10] -: અમારા પ્રકાશનો – अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે. ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ – ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૪ [૧૮] [૧૯] [20] [૨૧] (૨૨ [૨૩]. [3] [૨૮] [૨૯]. [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩૫] Page #558 -------------------------------------------------------------------------- ________________ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[३८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] तत्वाधिगम सूत्र अभिनव - अध्याय-९ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूर्य [आगमसुत्ताणि-११] एक्सरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५ ] चउत्थं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छठु उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अठ्ठमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२० ] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१ ] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं आगमसुत्ताणि-२२ ] एक्सरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] बीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७ ] चउत्थं पईण्णगं Page #559 -------------------------------------------------------------------------- ________________ [12] EEEEEEEEEEEEEEEEEEEEEL T [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छटुं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णगं-२ [७३] गणिविजा [आगमसुत्ताणि-३१] अट्ठमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२ ] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६ ] तइयं छेयसुत्तं [८०] दसासुयक्खधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१ ] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छटुं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनिऋत्ति [आगमसुत्ताणि-४१/१ ] बीअं मूलसुत्तं-१ [८६] पिंडनिजृत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२ ] तइयं मुलसुत्तं [८८] उतरल्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રિત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सूया - ગુજરાતી અનુવાદ (આગમદીપ-૧] બીજું અંગસૂત્ર [3] - ગુજરાતી અનુવાદ (આગમદીપ-૧] ત્રીજું અંગસૂત્ર [८४] समवाय ગુજરાતી અનુવાદ [આગમદીપ-૧ ચોથું અંગસૂત્ર [૫] વિવાહપન્નત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૨) પાંચમું અંગસૂત્ર નાયાધમ્મકહા- ગુજરાતી અનુવાદ [આગમદીપ-૩] છઠ્ઠ અંગસૂત્ર [८७] वासहसा - ગુજરાતી અનુવાદ (આગમદીપ-૩] સાતમું અંગસૂત્ર [c८] मंत ગુજરાતી અનુવાદ (આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩] નવમું અંગસૂત્ર [१०] ५९४ावाग२९- ગુજરાતી અનુવાદ [આગમદીપ-૩] દશમું અંગસૂત્ર Page #560 -------------------------------------------------------------------------- ________________ [13]. [૧૦૧] વિવાગસૂય - ગુજરાતી અનુવાદ (આગમદીપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉજવાઈય ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૦૩ રાયપ્રસેણિય - ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભિગમ - ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦૬] સૂરપન્નત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] છઠું ઉપાંગસૂત્ર [૧૦] જંબુદ્દીવપન્નતિ - ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૦] નિરયાવલિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧૭] કપૂવડિસિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુસ્ફિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વહિદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ (આગમદીપ-] પહેલો પડ્યો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ – ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-] ત્રીજો પયગ્નો [૧૧૭] ભત્તપરિષ્ણા - ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથો પડ્યો [૧૧૮] તંદુવેયાલિય - ગુજરાતી અનુવાદ (આગમદીપ-૬] પાંચમો પડ્યો [૧૧૮] સંથારગ - ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પડ્યો [૧૨] ગચ્છાયાર - ગુજરાતી અનુવાદ (આગમદીપ-૬] સાતમો પયગ્નો-૧ [૧૨૧] ચંદાવે×ય - ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયત્રો-ર [૧૨૨] ગણિવિક્સ - ગુજરાતી અનુવાદ [આગમદીપ-૬] આઠમો પયજ્ઞો [૧૨૩ દેવિદત્ય - ગુજરાતી અનુવાદ [આગમદીપ-૬] નવમો પયગ્નો [૧૨૪] વીરત્યવ ગુજરાતી અનુવાદ [આગમદીપ-૬] દશમો પડ્યો [૧૨૫] નિસીહ ગુજરાતી અનુવાદ (આગમદીપ-૬] પહેલું છેદસૂત્ર [૧૨] બુહતકપ્પ - ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજું છેદસૂત્ર [૧૨] વવહાર - . ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયફબંધ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથું છેદસૂત્ર [૧૨] જીયકપ્પો - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમું છેદસૂત્ર [૧૩] મહાનિસીહ- ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠું છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલું મૂલસુત્ર (૧૩૨ હનિફ્ફત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩૩] પિંડનિજુત્તિ - ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ (આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #561 -------------------------------------------------------------------------- ________________ [14] [૧૩૫] ઉત્તરડ્ઝયણ - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [૧૩] નંદીસુત્ત - ગુજરાતી અનુવાદ (આગમદીપ-૭] પહેલી ચૂલિકા [૧૩૭] અનુયોગદ્વાર - ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગામદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #562 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं । आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्रं सटीकं . आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. nn -: संप स्थ: આગમ આરાધના કેન્દ્ર શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બહાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ 9. Page #563 -------------------------------------------------------------------------- ________________ आगमसुत्ताणि भाग-9 भाग-२ भाग-३ भाग-४ भाग - ५-६ भाग-७ [16] “आगमसुत्ताणि-सटीकं” भाग १ थी ३० नुं विवरण भाग-८ भाग-९ भाग-१०-११ भाग - १२ भाग - १३ भाग- १४ आयार सूत्रकृत स्थान समवाय | भगवती (अपरनाम व्याख्याप्रज्ञप्ति) | ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम समाविष्टा आगमाः भाग- १५-१६-१७ नीशीथ भाग- १८-१९-२० बृहत्कल्प भाग - २१-२२ व्यवहार भाग - २३ भाग- २४-२५ भाग- २६ भाग-२७ भाग- २८-२९ भाग - ३० प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुर प्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक | ओघनिर्युक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #564 -------------------------------------------------------------------------- ________________ भाष्यं ar Private & Personal Use Only