SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३२ भगवतीअङ्गसूत्रं १/-19/१८ च तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति, प्रत्युत्पन्न-त्वेऽप्यभिमुखान् गृह्याति नान्यान् । 'गहणसमयपुरक्खडे'त्ति ग्रहणसमयः पुरस्कृतो-वर्तमानसमयस्य पुरोवर्ती येषां ते ग्रहणसमयपुरस्कृताः, प्राकृतत्वादेवं निर्देशः,अन्यथा पुरस्कृतग्रहणसमयाइति स्याद्,ग्रहीष्यमाणा इत्यर्थः १, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः। ___ अत उक्तम्-अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाऽभावस्तत उक्तं-'नो पडुप्पन्ने' त्यादि २ । वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति ३-४ ।। अथ कर्माधिकारादेवयमष्टसूत्री मू. (१९) नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं बंधंति अचलियं कम्मं बंधति ?, गोयमा ! नो चलियं कम्मं बंधति अचलियं कम्मंबंधंति । नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेति । गोयमा ! नो चलियं कम्मं उदीरेति अचलियं कम्मं उदीरेति २ । एवं वेदेति ३ उयट्टेति४ संकामेति ५निहत्तेंति ६ निकायेंति ७, सब्बेसु अचलियंनो चलियं। नेरइयाणं भंते! जीवाओ किं चलियं कम्मं निजति अचलियं कम्मं निजरेंति?, गोयमा चलियं कम्मं निञ्जरेंतिनो अचलियं कम्मं निजरेति ८, गाहा वृ. 'नेरइयाण'मित्यादिळक्ता च नवरं 'जीवाओ किं चलिय'ति जीवप्रदेशेभ्यश्चलितंतेष्वनवस्थानशीलं तदितरत्त्वचलितं तदेव बघ्नाति, यदाह॥१॥ "कृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यम्। बघ्नाति योगहेतोः कर्म स्नेहाक्त इव च मलम् ॥इति एवमुदीरणावेदनाऽपवर्त्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि, निर्जरातुपुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः सातनं, सा च नियमाचलितस्य कर्मणो नाचलितस्येति, इह सङग्रहणीगाथा। मू. (२०) बंधोदयवेदोयट्टसंकमे तह निहत्तणनिकाये। अचलियं कम्मं तु भवे चलियंजीवाउ निञ्जरए। वृ. 'बंधोदये' त्यादि वितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विशतिदण्डकक्रमागतामसुरकुमारवक्तव्यतामाह मू. (२१)ठिईआहारोयभाणियव्वो, ठिती-जहाठितिपदे तहाभाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पन्नवणाए पढमे आहारुद्देसए तहाभाणियव्वो, एत्तो आढत्तो-नेरइयाणं भंते आहारट्ठी? जाव दुक्खत्ताए भुजो भुजो परिणमंति, गोयमा ! असुरकुमाराणं भंते ! केवइयं कालं ठिईपन्नत्ता?, जहन्नेणं दस वाससहस्साइंउक्कोसेणं सातिरेगं सागरोवमं, असुरकुमाराणं भंते ! केवइयं कालस्स आणमंति वा पाणमंति वा ?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, असुरकुमाराणंभंते! आहारट्ठी?, हंता आहारट्ठी, असुरकुमाराणं भंते! केवइकालस्स आहारट्टे समुप्पज्जइ ?, गोयमा ! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अनाभोगनिव्वत्तिए य, तत्थ णं जे से अनाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्ठे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy