SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ स्थ्शतकं-१०, वर्ग:-, उद्देशकः-४ ५३७ वासाइं समणोवासगपरियागं पाउणंति २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति अत्ताणं झूसेत्ता तीसं भत्ताइं अणसणाए छेदेति २ तस्स ठाणस्स अनालोइयपडिक्कता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगदेवत्ताए उववन्ना। जप्पभिइंचणंभंते! कायंदगातायत्तीसंसहाया गाहावईसमणोवासगाचमरस्सअसुरिंदस्स असुरकुमाररन्नो तायत्तीसदेवत्ताए उववन्ना तप्पभिइंचणं भंते! एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा ?, तए णं भगवं गोयमे सामहत्थिणा अनगारेणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छिए उठाए उढेइ उठाए उद्वेत्ता सामहत्थिणा अनगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी __ अस्थिणं भंते ! चमरस्स असुरिंदस्स असुररन्नो तायत्तीसगा देवा ता०२?, हंता अस्थि, से केणटेणं भंते ! एवं बुच्चइ ?, एवं तं चेव सव्वं भाणियव्वं जाव तप्पभिइं च णं एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा २?, नो इणढे समठे, गोयमा! चमरस्स णं असुरिंदस्सअसुरकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पन्नत्ते, जंन कयाइ नासी नकयाइनभवति न कयाईन भविस्सईजावनिच्चे अव्वोच्छित्तिनयट्टयाए अन्ने चयंति अन्नेउववजंति। अस्थिणंभंते! बलिस्स वइरोयणिंदस्स वइरोयणरन्तायत्तीसगा देवा? ता०२?, हंता अस्थि, से केणतुणं भंते ! एवं वुच्चइ बलिस्स वइरोयणिदस्स जाव तायत्तीसगा देवा ता०२?, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे बिभेले नामं संनिवेसे होत्था वन्नओ, तत्थ णं बिभेले संनिवेसे जहा चमरस्स जाव उववन्ना, जप्पभिइंच णं भंते ! ते बिभेलगा तायत्तीसं सहाया गाहावइसमणोवासगा बलिस्स वइ० सेसं तं चेव जाव निच्चे अव्वोच्छित्तिणयट्टयाए अन्ने चयंति अन्ने उववजंति। अस्थि णं भंते ! धरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगा देवा ता०२?, हंता अत्थि, से केणटेणं जाव तायत्तीसगा देवा २?, गोयमा ! धरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पन्नत्तेजंन कयाइ नासी जाव अन्ने चयंति अन्ने उववजंति, एवं भूयानंदस्सवि एवं जाव महाघोसस्स। अस्थिणंभंते! सक्क स्स देविंदस्स देवरनो पुच्छा, हंता अस्थि, सेकेणटेणंजावतायत्तीसगा देवा २?, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेवजंबूद्दीवे दीवे भारहे वासे पालासए नामसंनिवेसे होत्था वन्नओ, तत्थ णंपालासए सन्निवेसेतायत्तीसंसहायागाहावईसमणोवासया जहा चमरस्स जाव विहरंति, तए णं तायत्तीसं सहाया गाहावई समणोवासगा पुबिपि पच्छावि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूईवासाइंसमणोवासगपरियागं पाउणित्ता मासियाए संलेहणाएअत्ताणंझूसेइ झूसित्ता सढि भत्ताइंअणसणाएछेदेति २ आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा जाव उववन्ना। जप्पभियं च णं भंते !पालासिगा तायत्तीस सहाया गाहावई समणोवासगा सेसं जहा चमरस्स जाव उववज्जंति । अत्थिणं भंते ईसाणस्स एवं जहा सक्कस्स नवरं चंपाए नयरीए जाव उववन्ना, जप्पभिइंचणं भंते! चंपिज्जा तायत्तीसं सहाया, सेसंतं चेव जाव अन्ने उववज्जंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy