SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५३८ भगवतीअङ्गसूत्रं १०/-/४/४८७ अत्थि णं भंते ! सणंकुमारस्स देविंदस्स देवरन्नो पुच्छा, हंता अस्थि, से केणटेणं जहा धरणस्स तहेव एवं जाव पाणयस्स एवं अच्चुयस्स जाव अन्ने उववजंति । सेवं भंते ! सेवं भंते ॥ वृ. 'तेण'मित्यादि, 'तायत्तीसग'त्ति त्रायस्त्रिंशा-मन्त्रिविकल्पाः 'तायत्तीसं सहाया गाहावइत्तित्रयस्त्रिंशत्परिमाणाः 'सहायाः' परस्परेणसाहायककारिणः 'गृहपतयः' कुटुम्बनायकाः 'उग्ग'तिउग्राउदात्ताभावतः 'उग्गविहारित्ति उदात्ताचाराःसदनुष्ठानत्वात् ‘संविग्ग त्तिसंविग्नाःमोक्षप्रतिप्रचलिताः संसारभीरवो वा ‘संविग्गविहारि'त्ति संविग्नविहारः-संविग्नानुष्ठानमस्ति येषां ते तथा पासत्थि'त्ति ज्ञानादिबहिर्वर्तिनः पासत्थविहारी'त्तिआकालं पार्श्वस्थसमाचाराः _ 'ओसन्नित्तिअवसन्नाइव-श्रान्ताइवावसन्नाआलस्यादनुष्ठानासम्यक्करणात् 'ओसन्नविहार'त्तिआजन्म शिथिलाचाराइत्यर्थः 'कुसील'त्तिज्ञानाद्याचारविराधनात् 'कुसीलविहारित्ति आजन्मापिज्ञानाद्याचारविराधनात् 'अहाछंद'त्तियथाकथञ्चिन्नागमपरतन्त्रतयाछन्दः-अभिप्रायो बोधःप्रवचनार्थेषु येषां ते यथाच्छन्दाः, तेचैकदाऽपि भवन्तीत्यत आह-'अहाच्छंदविहारि'त्ति आजन्मापि यथाच्छन्दा एवेति । 'तप्पभिइं च णं'ति यत्प्रभृति त्रयस्त्रिंशत्सङ्ख्योपेतास्ते श्रावकास्तत्रोत्पन्नास्तत्प्रभृतिन पूर्वमिति ॥ शतकं-१० उद्देशकः-४ समाप्तः -:शतकं-१० उद्देशकः-५:वृ. चतुर्थोद्देशके देववक्तव्यतोक्ता, पञ्चमे तु देवीवक्तव्यतोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४८८) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए चेइए जाव परिसा पडिगया, तेणं कालेणंतेणं समएणंसमणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमे सए सत्तमुद्देसए जाव विहरंति। तएणं ते थेरा भगवंतो जायसड्डाजाव संसया जहा गोयमसामी जाव पञ्जुवासमाणा एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो कति अग्गमहिसीओ पन्नत्ताओ?, अज्जो! पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-काली रायी रयणी विजुमेहा, तत्थणंएगमेगाए देवीए अट्ठट्ठदेवीसहस्सा परिवारोपन्नत्तो, पभूणंभंते! ताओएगमेगा देवी अन्नाइंअट्ठ-टुदेवीसहस्साई परिवारं विउवित्तए?, एवामेव सपुवावरेणंचत्तालीसंदेवीसहस्सा, सेतंतुडिए। पभूणं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं मुंजमाणे विहरित्तए ?, नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए?, अजो चमरस्सणं असुरिंदस्सअसुरकुमाररन्नो चमरचंचाए रायहाणीएसभाए सुहम्माएमाणवए चेइयखंभेवइरामएसुगोलवट्टसमुग्गएसुबहूओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररन्नो अन्नेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अञ्चणिज्जाओ वंदणिजाओनमंसणिज्जाओ पूयणिज्जाओसक्कारणिज्जाओसम्माणणिज्जाओकल्लाणं मंगल देवयं चेइयं पञ्जुवासणिज्जाओ भवंति तेसिं पणिहाए नो पभू, से तेणटेणं अज्जो ! एवं बुच्चइ-नो पभू चमरे असुरिदे जाव राया चमरचंचाए जाव विहरित्तए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy