________________
भगवती अङ्गसूत्रं १०/-/३/४८६
पन्नवणी णं एसान एसा भासा मोसा ?, हंता गोयमा ! आसइस्सामो तं चैव जाव न एसा भासा मोसा । सेवं भंते! सेवं भंतेत्ति ॥
वृ. ‘अणभिग्गहिया भासा’गाहा, अनभिगृहीता - अर्थानभिग्रहेण योच्यते डित्यादिवत् 'भासा य अभिग्गहंमि बोद्धव्वा' भाषा चाभिग्रह बोद्धव्या-अर्थः मभिगृह्य योच्यते घटादिवत्, 'संसयकरणी भास' त्ति याऽनेकार्थः प्रतिपत्तिकरी सा संशयकरणी यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्त्तमान इति 'वोयड' त्ति व्याकृता लोकप्रतीतशब्दार्था 'अव्वोयड' त्ति अव्याकृता - गम्भीरशब्दार्था मन्मनाक्षर प्रयुक्ता वाऽनाविर्भावितार्था, 'पन्नवणी णं ति प्रज्ञाप्यतेऽर्थोऽनयेति प्ररज्ञापनी - अर्थः कथनी वक्तव्येत्यर्थः ।
'न एसा मोस' त्ति नैषा मृषा - नार्थानभिधायिनी नावक्तव्येत्यर्थः, पृच्छतोऽयमभिप्रायःआश्रयिष्याम इत्यादिका भाषा भविष्यत्कालविषया सा चान्तरायसम्भवेन व्यभिचारिण्यपि स्यात् तथैकार्थः विषयाऽपि बहुवचनान्ततयोक्तेत्येवमयथार्था तथा आमान्त्रणीप्रभृतिका विधिप्रतिषेभ्यां न सत्यभाषावद्वस्तुनि नियतेत्यतः किमियं वक्तव्या स्यात् ? इति उत्तरं तु 'हंता' इत्यादि, इदमत्र हृदयमआश्रयिष्याम इत्यादिकाऽनवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगर्भत्वादात्मनि गुरी चैकार्थः मूत्वेऽपि बहुवचनस्यानुमतत्वाप्रज्ञापन्येव, तथाऽऽमन्त्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधा विधायकत्वेऽपि या निरवद्यपुरुषार्थ साधनी सा प्रज्ञापन्येवेति ।
शतकं - १० उद्देशकः - ३ समाप्तः -: शतकं - १० उद्देशकः - ४ :
वृ. तृतीयोद्देशके देववक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -
मू. (४८७) तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था वन्नओ, दूतिपलासए चेइए, सामी समोसढे, जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई नामं अणगारे जब उड्डुंजाणू जाव विहरइ ।
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सामहत्थी नामं अनगारे पयइभद्दए जहा रोहे जाव उडुंजाणू जाव विहरइ, तए णं ते सामहत्थी अनगारे जायसड्ढे जाव उट्ठाए उट्ठेत्ता जेणेव भगवं गोयमे तेणेव उवागच्छइ तेणेव उवागच्छित्ता भगवं गोयमं तिक्खुत्तो जाव पज्जुवासमाणे एवं वयासी - अत्थिणं भंते! चमरस्स असुरिंदस्स असुरकुमारस्स तायत्तीसगा देवा ?, हंता अत्थि, से केणट्टेणं भंते! एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमारस्स तायत्तीसगा देवा ता० २१, एवं खलु सामहत्थी ! ।
तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे कायंदी नामं नयरी होत्था वन्नओ, तत्थणं कायंदीए नयरीए तायत्तीसं सहाया गाहावई समणोवासगा परिवसइ अड्डा जाव अपरिभूया अभिगयजीवाजीवा उवलद्धपुन्नपावा विहरति जाव तए णं ते तायत्तीसं सहाया गाहावई समणोवासया पुव्विं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ पच्छा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी बहूई
For Private & Personal Use Only
५३६
Jain Education International
www.jainelibrary.org