________________
४६३
शतकं-९, वर्गः-, उद्देशकः-३१ व'त्ति केवलिन उपासनां विदघानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकः 'तप्पक्खियस्स'त्ति केवलिनः पाक्षिकस्य स्वयंबुद्धस्य 'धम्मति श्रुत्रचारित्ररूपं लभेज्जत्तिप्राप्नुयात् 'सवणयाए'त्ति श्रवणतया श्रवणरूपतया श्रोतुमित्यर्थः।
__ 'नाणावरणिज्जाणं'ति बहुवचनं ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात्, इह च क्षयोपशमग्रहणात्मत्यावरणाद्येव तद् ग्राह्यं नतु केवलावरणं तत्र क्षयस्यैवभावात्, ज्ञानावरणीयस्यक्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापिकस्यचित्स्यात्, तत्सद्भावे चाश्रुत्वाऽपि धर्म लभते श्रोतुं, क्षयोपशमस्यैव तल्लाभेऽन्तरङ्गकारणत्वादिति।
'केवलंबोहि'तिशुद्धं सम्यग्दर्शनं 'बुझेजत्तिबुद्धयेतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादि, एवमुत्तरत्राप्युदाहर्त्तव्यं, 'दरिसणावरणिजाणं'ति इह दर्शनावरणीयं दर्शमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात् तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति ।
'केवलंमुंडे भवित्ताआगाराओअनगारियंति केवलां' शुद्धांसम्पूर्णांवाऽनगारितामिति योगः 'धम्मंतराइयाणं ति अन्तरायो-विघ्नः सोऽस्तियेषुतान्यन्तरायिकाणिधर्मस्य-चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणिधर्मान्तरायिकाणि तेषां वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः, 'चारित्तावरणिज्जाणं'ति, इह वेदलक्षणानिचारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेवावारकत्वात्।
'केवलेणं संजमेण संजमेज'त्ति इह संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः, 'जयणावरणिज्जाणं'तिइह तुयतनावरणीयानिचारित्रविशेषविषयीवीर्यान्तरायलक्षणानिमन्तव्यानि 'अज्झवसाणावरणिज्जाणं'ति संवरशब्देन शुभाध्यवसायवृत्तेर्विक्षितत्वात् तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशब्देनेह भावाचारित्रावरणीयान्युक्तानीति।
पूर्वोक्तानेवार्थान पुनः समुदायनाह-'असोच्चाणंभंते!'इत्यादि॥अथाश्रुत्वैवकेवल्यादिवचनं यथा कश्चित् केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह- . - मू. (४४६) तस्सणं भंते! छटुंछट्टेणं अनिखित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइउवसंतयाए पगतिपयणुकोहमाणमायालोभयाएमिउमद्दवसंपन्नयाए अल्लीवणयाए भद्दयाए विनीययाए अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं २ तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विभंगे नामंअन्नाणे समुप्पजइ।
सेणंतेणंविब्भंगनाणेणंसमुप्पनेणंजहन्नेणंअंगुलस्सअसंखेज्जइभागंउक्कोसेणंअसंखेजाई जोयणसहस्साई जाणइ पासइ।
सेणं तेणं विन्मंगनाणेणं समुप्पन्नेणं जीवेवि जाणइ अजीवेवि जाणइ पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणेवि जाणइ विसुज्झमाणेवि जाणइ से णं पुवामेव सम्मत्तं पडिवाइ संमत्तं पडिवजित्ता समणधम्म रोएति समणधम्मं रोएत्ता चरित्तं पडिवाइ चरित्तं पडिवजित्ता लिंगंपडिवञ्जइ, तस्सणंतेहिं मिच्छत्तपञ्जवेहि परिहायमाणेहिं २ सम्मइंसणपज्जवेहिं परिवड्डमाणेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org