SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ९/-/३१/४४५ असोच्चाणं भंते! केवलि० जाव केवलं सुयनाणं उप्पाडेज्जा एवं जहा आभिनिबोहियनाणस्स वत्तव्वया भणिया तहा सुयनाणस्सवि भाणियव्वा, नवरं सुयनाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे । एवं चेव केवलं ओहिनाणं भाणियव्वं, नवरं ओहिनाणावरणिजाणं कम्माणं खओवसमे भाणियव्वे, एवं केवलं मणपज्जनाणं उप्पाडेज्जा, नवरं मणपज्जवणनणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे । ४६२ असोचा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलनाणं उप्पाडेजा, एवं चेव नवरं केवलनाणावरणिजाणं कम्माणं खए भाणियव्वे, सेसं तं चेव, से तेणट्टेणं गोयमा एवं वुच्चइ जाव केवलनाणं उप्पाडेज्जा । असोच्चाणं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेजा सवणयाए केवलं बोहिं बुज्झेज्जा केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वज्जा केवलं बंभचेरवास आवसेज्जा केवलेणं संजमेणं संजमेज्जा केवलेणं संवरेणं संवरेज्जा केवलं आभिनिबोहियनाणं उप्पाडेज्जा जाव केवलं मणपज्जवनाणं उप्पाडेज्जा केवलनाणं उप्पाडेज्जा ?, गोयमा ! असोच्चाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए अत्थेगतिए केवलं बोहिं वुज्झेज्जा अत्थेगतिए केवलं बोहिं नो बुज्झेज्जा अत्येगतिए केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वज्जा अत्येगतिए जाव नो पव्वएज्जा अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा अत्थेगतिए केवलं बंभचेरवासं नो आवसेज्जा अत्थेगतिए केवलेणं संजमेणं संजमेज्जा अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा एवं संवरेणवि, अत्थेगतिए केवलं आभिनिबोहियनाणं उप्पाडेज्जा अत्थेगतिए जाव नो उप्पाडेज्जा, एवं जाव मणपज्जवनाणं, अत्थेगतिए केवलनाणं उप्पाडेज्जा अत्येगतिए केवलनाणं नो उप्पाडेजा । सेकेणणं भंते! एवं वुच्चइ असोचाणं तं चैव जाव अत्थेगतिए केवलनाणं नो उप्पाडेजा ?, गोयमा ! जस्स णं नाणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ १ जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ २ जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ ३ एवं चरित्तावरणिजाणं ४ जयणावरणिजाणं ५ अज्झवसाणावर णिज्जाणं ६ आभिनिबोहियनाणावरणिज्जाणं ७ जाव मणपज्जवनाणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ १० जस्स णं केवलनाणावरणिज्जाणं जाव खए नो कडे भवइ ११ । - सेणं असोच्चाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए केवलं बोहिं नो बुझेजा जाव केवलनाणं नो उप्पाडेज्जा, जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे भवति जस्स णं दरिसणावणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्स णं धम्मंतराइयाणं एवं जाव जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए केवलं बोहिं बुज्झेज्जा जाव केवलनाणं उप्पाडेजा ।। वृ. 'रायगिहे ' इत्यादि, तत्र च 'असोच्च' त्ति अश्रुत्वा - धर्म्मफलादिप्रतिपादकवचनमनाकर्ण्य प्राक्कृतधर्म्मानुरागादेवेत्यर्थः 'केवलिस्स व 'त्ति 'केवलिनः ' जिनस्य 'केवलिसावगस्स व'त्ति केवल येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसौ केवलिश्रावकस्तस्य 'केवलिउवासगस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy