SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ . शतकं - ७, वर्ग:-, उद्देशकः - २ थूलाओ पाणाइवायाओ वेरमणं जाव धूलाओ परिग्गहाओ वेरमणं । उत्तरगुणपच्चक्खामेणंभंते! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा- सव्युत्तरगुणपच्चक्खाणे य देसुत्तरगुणपच्चक्खाणे य । सव्युत्तरगुणपच्चक्खाणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दसविहे पन्नत्ते, तंजहा । वृ. कतिविहेण’मित्यादि, ‘मूलगुणपच्चक्खाणे य'त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाःप्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यानं निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानंअभ्युपगमो मूलगुणप्रत्याख्यानम् । उत्तरगुणपञ्चक्खाणे यत्ति मूलगुणापेक्षयोत्तरभूत गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं । 'सव्वमूलगुणे' त्यादि, सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरतानां, देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् । मू. (३४१ ) अनागय १ मइक्कंतं २ कोडीसहियं ३ नियंटियं ४ चेव । सागार ५ मनागारं ६ परिमाणकडं ७ निरवसेसं ८साकेयं ९ चेव अद्धाए १० पच्चक्खाणं भवे दसहा ॥ वृ. 'अनागय' गाहा, अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च 119 11 “हो ही पज्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेणं १ तवस्सि २ गेलन्नयाए वा ३ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अनागए काले । एयं पच्चक्खाणं अनागयं होइ नायव्वं ॥ ॥२॥ - इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत, उक्तं च“पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए । गुरुवेयावच्चेणं १ तवस्सि २ गेलन्नयाए वा ३ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । एयं पञ्च्चक्खाणं अतिकंतं होइ नायव्वं ॥ ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचि च ॥२॥ “पट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ य । जहियं समेंति दोन्नि उ तं भन्नइ कोडिसहियं तु ।।" ‘नियंटितं चेव’नितरां यन्त्रितं नियन्त्रितं, प्रतिज्ञातदिनानौद ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, यदाह 119 11 119 11 ॥२॥ ३१५ Jain Education International “मासे मासे य तवो अमुगो दिणंमि एवइओ । गिलाण व कायव्वो जाव ऊसासो ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy