SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३१४ भगवतीअङ्गसूत्रं ७/-/२/३३९ पञ्चक्खायमिति वदमा णस्स सिय सुपच्चक्खायं भवति सिय दुपच्चक्खायं भवति । से केणद्वेणं भंते ! एवं वुच्चइ सव्वपाणेहिं जाव सिय दुपच्चक्खायं भवति?, गोयमा! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स नो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स नो सुपच्चक्खायं भवति दुपच्चक्खायं भवति । एवंखलु से दुपच्चक्खाईसव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणो नो सच्चं भासंभासइ मोसंभासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणंअसंजयविरयंपडिहयपञ्चक्खायपावकम्मे सकिरिए असुवंडे एगंतदंडे एगंतबालेयाविभवति, जस्सणं सव्वपाणेहिं जावसव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ । इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपञ्चक्खायं भवति नो दुपञ्चक्खायं भवति, एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वयमाणे सच्चं भासं भासद नो मोसं भासं भासइ, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपञ्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिएयावि भवति । से तेणटेणं गोयमा! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति । वृ. 'से नून'मित्यादि, 'सिय सुपच्चक्खायं सिय दुपच्चक्खायं'इति प्रतिपाद्य दुष्प्रत्याख्यानत्वर्णनं कृतं तद्यथासङ्ख्यन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति'त्ति 'नो' नैव ‘एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं-अवगतं स्यात्, ‘नो सुपच्चक्खायं भवति'त्तिज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सव्वपाणेहिति सर्वप्राणेषु४ 'तिविहंति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं तित्रिविधेन मनोवाक्कायलक्षणेन करणेन । 'असंजयविरयपडिहयपच्चक्खायपावकम्मे'त्ति संयतो-वधादिपरिहारे प्रयतः विरतोवधादेर्निवृत्तः प्रतिहतानि-अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानिचानागतप्रत्याख्यानेन पापानि कर्मानियेन सतथा, ततः संयतादिपदानां कर्मतविधारयस्ततस्तनिषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिए त्ति कायिक्यादिक्रियायुक्तः सकर्मबन्धनो वाऽत एव 'असंवुडे'त्ति असंवृताश्रवद्वारः, अत एव 'एगंतदंडे'त्ति एकान्तेन-सर्वथैव परान् दण्डतीत्येकान्तदण्डः, अत एव 'एकान्तबालः' सर्वथा बालिशोऽज्ञ इत्यर्थः। प्रत्याख्यानाधिकारादेव तद्भेदानाह मू. (३४०) कतिविहे णं भंते ! पच्चक्खाणे पन्नत्ते?, गोयमा! दुविहे पच्चक्खाणे पन्नत्ते, तंजहा-मूलगुणपञ्चक्खाणे य उत्तरगुणपञ्चक्खाणे य। मूलगुणपच्चक्खाणेणंभंते! कतिविहे पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-सव्वमूलगुणपञ्चक्खाणे य देसमूलगुणपच्चक्खाणे य, सव्वमूलगुणपच्चक्खाणे णं भंते ! कतिविहे पन्नत्ते गोयमा! पंचविहे पन्नत्ते, तंजहा-सव्वाओपाणाइवायाओवेरमणंजाव सव्वाओपरिग्गहाओ वेरमणं। देसमूलगुणपच्चक्खाणे णं भंते ! कइविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy