________________
२३६
भगवतीअङ्गसूत्रं ५/-/४/२३९
मू. (२३९) केवली णं भंते ! अस्सिं समयंसि जेसुआगासपदेसेसु हत्यं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभू णं भंते ! केवली सेयकालंसिवि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहित्ताणं चिट्टित्तए?, गोयमा! णो ति०, से केणटेणं भंते! जाव केवली णं अस्सिं समयंसिजेसुआगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्टित्तए?, गो० ! केवलिस्स णं वीरियसजोगसद्दव्वयाए चलाइं उवकरणाई भवंति चलोवगरणट्टयाए यणं केवली अस्सिं समयंसि जेसुआगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालंसिवि तेसुचेव जाव चिट्ठित्तए, से तेणटेणंजाव युच्चइ-केवली णं अस्सिं समयंसि जाव चिट्ठित्तए।
वृ. 'अस्सिं समयंसित्ति अस्मिन् वर्तमाने समये ओगाहित्ताणं'ति अवगाह्य' आक्रम्य 'सेयकलंसिवित्ति एष्यत्कालेऽपि वीरियसजोगसद्दव्वयाए'त्तिवीर्य-वीर्यान्तरायक्षयप्रभवाशक्ति तप्रधानं सयोग-मानसादिव्यापारयुक्तं यत्सद्-विद्यमानं द्रव्यं-जीवद्रव्यं तत्तथा।
वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सदद्रव्यं विशेषितं, सदिति विशेषणंचतस्य सदा सत्तावधारणार्थं, अथवा स्वम्-आत्मा तद्रूपंद्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्चमनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसव्यस्तस्य भावस्तत्तातया हेतुभूतया 'चलाइंति अस्थिरानि 'उवकरणाइंति अङ्गानि 'चलोवगरणछायाए'त्ति चलोपकरलक्षणो योऽर्थःस्तद्भावश्चलोपकरणार्थःता तया, चशब्दः पुनरर्थः ।
मू. (२४०) पभूणं भंते ! चोद्दसपुब्बी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ २ रहाओ २ छत्ताओ छत्तसहस्सं दंडाओ दंडसहस्सं अभिनिव्वदेत्ता उवदंसेत्तए?, हंता पभू, से केणटेणं पभू चोद्दसपुब्बी जाव उवदंसेत्तए ?, गोयमा ! चउद्दसपुव्वस्स णं अनंताई दव्वाई उक्करिया भएणंभिज्जमाणाइंलद्धाइंपत्ताइंअभिसमन्नागयाइं भवंति, सेतेणटेणंजाव उवदंसित्तए सेवं भंते ! सेवं भंते।
वृ.केवल्यधिकारात्श्रुतकेवलिनमधिकृत्याह-घडाओघडसहस्सं'तिघटादवघेर्घटंनिश्रां .. कृत्वा घटसहस्रं 'अभिनिव्वट्टित्ता विधाया श्रुतसमुत्थलब्मिविशेषेणोपदर्शयितुंप्रभुरितिप्रश्नः, 'उक्करियाभेएणं'ति, इहपुद्गलानां भेदः पञ्चधाभवति, खण्डादिभेदात्, तत्रखण्डभेदःखण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्निकाभेदस्तिलादिचूर्णवत् अनुतटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन भिद्यमानानि ।
'लद्धाइंति लब्धिविशेषाद्ग्रहणविषयतां गतानि “पत्ताइंति तत एव गृहीतानि 'अभिसमन्नागयाइंति घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहनादि निर्वर्त्तयति,
आहारकशरीरवत, निवर्तयचदर्शयतिजनानां, इह चोत्कारिकाभेदग्रहणंतद्भिन्नानामेवद्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति॥
___ शतकं-५ उद्देशकः-४ समाप्तः
-:शतकं-५ उद्देशकः-५:वृ.अनन्तरोद्देशकेचतुर्दशपूर्वविदो महानुभावतोक्ता, सचमहानुभावत्वादेवछद्मस्थोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org