SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ शतकं-५, वर्गः-, उद्देशकः-४ २३५ अनंतरपरंपरपज्जत्तअपज्जत्ता य उवउत्ता अनुउवत्ता, तत्थ णं जे ते उवउत्ता ते जा० पा० से तेणट्टेणं तं चैव। वृ. 'पणीय'न्ति प्रणीतं शुभतया प्रकृष्टं धारेज'त्तिधारयेद्वयापारयेदित्यर्थः । "एवं अनंतरे'त्यादि, अस्यायमर्थः-यथा वैमानिका द्विविधा उक्ताः, मायिमिथ्यादृष्टीनां चज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधावाच्याः,अनन्तरोपपन्नकानां च ज्ञाननिषेधः, तथा परम्परोपपन्नका अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानांचज्ञाननिषेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधावाच्याः,अनुपयुक्तानां च ज्ञाननिषेधश्चेति। मू. (२३६)पभूणंभंते! अनुत्तरोववाइयादेवातत्थगयाचेवसमाणा इहगएणं केवलिणा सद्धिं आलावं वा संलावं वाकरेत्तए?, हंता पभू, सेकेणद्वेणंजाव पभूणं अनुत्तरोववाइया देवा जाव करेत्तए?, गोयमा ! जन्नं अनुत्तरोववाइया देवा तत्थगया चेव समाणा अटुं वा हेउ वा पसिणं वा वागरणं वा कारणं वापुच्छंतितएणंइहगए केवली अट्ठवाजाव वागरणं वा वागरेति से तेणटेणं । जन्नं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तन्नं अनुत्तरोववाइया देवा तत्थगया चेव समामा जा० पा०?, हंता! जाणंति पासंति, से केणटेणं जाव पासंति?, गोयमा ! तेसिणं देवाणं अनंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेणटेणं जन्नं इहगए केवली जाव पा०॥ वृ. वाचनान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यते 'आलावं वत्ति सकृजल्पं 'संलावं वत्ति मुहुर्मुहुर्जल्पं मानसिकमेवेति 'लद्धाओ'त्ति तदवधेर्विषयभावं गताः ‘पत्ताओ'त्ति तदवधिना सामान्यतःप्राप्ताः परिच्छिन्ना इत्यर्थः ‘अभिसमन्नागयाओ'त्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्लोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहक् भवत्येव, यतो योऽपिलोकसङ्खयेयभागविषयोऽवधिसोऽपिमनोद्रव्यग्राहीयःपुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही न भविष्यति?, इष्यते च लोकसङ्ख्येयभागावधेर्मनोद्रव्यग्राहित्वं, यदाह"संखेज मनोदव्वे भागो लोगपलियस्स बोद्धव्वो"त्ति॥ मू. (२३७) अनुत्तरोववाइयाणं भंते ! देवा किं उदिन्नमोहा उवसंतमोहा खीणमोहा?, गोयमा! नो उदिन्नमोहा उवसंतमोहा नो खीणमोहा।। वृ.अनुत्तरसुराधिकारादिदमाह-'अनुत्तरे त्यादि, उदिन्नमोह'त्ति उत्कट-वेदमोहनीयाः 'उवसंतमोह'त्ति अनुत्कटवेदमोहनीयाः, परिचारणायाः कथञ्चिदप्यभावात्, नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात्, 'नो खीणमोह'त्तिक्षपकश्रेण्या अभावादिति पूर्वतनसूत्रे केवल्यधिकारादिदमाह मू. (२३८) केवली णं भंते ! आयाणेहिं जा० पा०?, गोयमा ! नो तिणढे स० से केणटेणं जाव केवली णं आयाणेहिं न जाणइ न पासइ?, गोयमा! केवलीणं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा० जाव निव्वुडे दंसणे केवलिस्स से तेण० । वृ. 'केवली'त्यादि, 'आयाणेहिं'ति आदीयते-गृह्यतेऽर्थः एभिरित्यादानानि-इन्द्रियानि तैर्न जानाति केवलित्वात् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy