________________
२३४
भगवतीअङ्गसूत्रं ५/-/४/२३३
श्रवणानाकाङ्क्षीतदुपासनामात्रपरः सन्नसौ केवल्युपासकः तस्य वचः श्रुत्वा जानति, भावना प्रायः प्राग्वत्, ‘तप्पक्खियस्स'त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति वचनेन प्रकीर्णकंवचनमात्रंज्ञानमिमित्तताऽवसेयं, नत्वागमरूपं, तस्यप्रमाणग्रहणेन ग्रहीष्यमाणत्वादिति
मू. (२३३) से किंतंपमाणे?, पमाणे चउविहे पन्नत्ते, तंजहा-पञ्चक्खेअनुमाने ओवम्मे आगमे, जहा अनुओगादारे तहा नेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अनंतरागमे परंपरागमे।
वृ. 'पमाणे'त्ति प्रमीयते येनार्थःस्तत्प्रमाणं प्रमितिर्वा प्रमाणं पञ्चक्खे'त्ति अक्ष-जीवम् अक्षानि वेन्द्रियानि प्रति गतं प्रत्यक्षम् ‘अनुमाणे'त्ति अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मे'त्तिउपमीयते-सध्शतया गृह्यतेवत्स्वनयेत्युपमासैवऔपम्यम् 'आगमे'त्ति आगच्छति गुरुपारम्पर्येणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थःमतिदेशत आह
'जहे'त्यादि, एवं चैतत्स्वरूपम्-द्विविधंप्रत्यक्षमिन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रिप्रत्यक्षपञ्चधाश्रोत्रादीन्द्रियभेदात, नोइन्द्रियप्रत्यक्ष त्रिधा-अवध्यादिभेदादिति, त्रिविधमनुमानं-पूर्ववच्छेषवद् - दृष्टसाधर्म्यवच्चेति, तत्रपूर्ववत् पूर्वोयलब्धासाधारणलक्षणान्मात्रादिप्रमातुःप्राप्तेपुत्रादिपरिज्ञानं, शेषवत्यत्कार्यादिलिङ्गात्परोक्षार्थःज्ञानंयथामयूरोऽतर केकायितादिति, यासाधर्म्यवत्यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथेत्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात्, त्रिधा वा सूत्रार्थोभयभेदात्।
अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागभेदात्, तत्रात्मागमादयोऽर्थःतःक्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तुगणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वनाह-“जावे'त्यादि, 'तेण परं'ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थःतस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह
मू. (२३४) केवली णं भंते ! चरिमकम्मं वा चरिमनिज्जरं वा जाणति पासति?, हंता गोयमा! जाणति पासति । जहाणं भंते ! केवली चरिमकम्मं व जहा णं अंतकरेणं आलावगो तहा चरिमकम्मेणवि अपरिसेसेओ नेयव्यो।
वृ. 'केवली णमित्यादि, चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति।
मू. (२३५) केवलीणंभंते! पणीयंमणं वा वइंवा धारेज्जा?, हंता धारेज्जा, जहाणं भंते केवली पणीयं मणंवा वइंवा धारेज्जातेणंवेमामियादेवाजाणंतिपासंति?, गोयमा! अत्यंगतिया जाणंति पा० अत्यंगतिया न जाणंति न पा०, से केणटेणं जाव नजाणंति न पासंति?, गोयमा वेमामिया देवा दुविहा पन्नत्ता, तंजहा-माइमिच्छादिछिउववनगा य अमाइस- म्मदिहिउवन्नया य, तत्थ णं जे ते माइमिच्छादिट्ठीउववनगा ते न याणंति न पासंति, तत्थणजे ते अमाईसम्मदिट्ठीउववन्नगा तेणंजाणंति पासंति, सेकेणटेणं एवं०० अमाईसम्मदिट्ठी जाव पा०?, गोयमा अमाई सम्मदिट्ठी दुविहा पन्नत्ता-अनंतरोववन्नगा य परंपरोववन्नगा य, तत्थ अनंतरोववन्नगान जा० परंपरोववन्नगा जाणंति, से केणटेणं भंते ! एवं० परंपरोववन्नगा जाव जाणंति?, गोयमा परंपरोववन्नगा दुविहा पन्नत्ता-पज्जत्तगा य अपजत्तगा य, पजत्ता जा० अपजत्ता न जा०, एवं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only