SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २३३ शतकं-५, वर्गः-, उद्देशकः-४ अतस्तस्यां वर्तमानस्य 'कप्पाओ'त्ति देवलोकात् 'सग्गाओ'त्ति स्वर्गाद, देवलोकदेशात्प्रस्तटादित्यर्थः, विमाणाओ'त्तिप्रस्तटैकदेशादिति, वागरणाइंतिव्याक्रियन्तइतिव्याकरणाः-प्रश्नार्था अधिकृता एव कल्पविमानादिलक्षणाः । देवप्रस्तावादिदमाह मू. (२३०) भंतेत्ति भगवंगोयमे समणंजाव एवं वदासी-देवाणंभंते! संजयाति वत्तव्वं सिया?, गोयमा! नो तिणढे समढे, अब्भक्खाणमेयं, देवाणं भंते ! असंजताति वत्तव्वं सिया? गोयमा ! नो तिणढे०, निठुरवयणमेयं, देवा णं भंते ! देवा णं भंते ! संजयासंजयाति वत्तव्वं सिया?, गोयमा! नोतिणढे समढे, असब्भूयमेयं देवाणं, से किं खातिणंभंते ! देवाति वत्तव्वं सिया?, गोयमा ! देवाणं नोसंजयाति वत्तव्वं सिया ।। वृ. 'देवा ण'मित्यादि, ‘से किं खाइ णं भंते ! देवाइ वत्तव्वं सिय'त्ति 'से' इति अथार्थः किमिति प्रश्नार्थः खाइत्ति पुनरर्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वक्तव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'त्ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति । मू. (२३१) देवा णं भंते ! कयराए भासाए भासंति?, कयरा वा भासा भासिज्जमाणी विसिस्सति?, गोयमा! देवा णं अद्धमागहाए भासाए भासंति, सावि य णं अद्धमागहा भासा भासिज्जमाणी विसिस्सति ॥ वृ. देवाधिकारादेवेदमाह-'देवाण'मित्यादि विसिस्सइ'त्तिविशिष्यतेविशिष्टा भवतीत्यर्थः, 'अद्धमागह'त्ति भाषा किल षड्विधा भवति, यदाह॥१॥ “प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च। षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥ तत्र मागधभाषालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्ध मागध्या इति व्युत्पत्त्याऽर्द्धभागधीति । केवलिछद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह मू. (२३२) केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हंता ! गोयमा! जाणति पासति । जहाणंभंते! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहाणंछउमत्थेवि अंतकरं वा अंतिमसरीरियं वा जाणति पासति?, गोयमा! नोतिणढे समढे, सोचा जाणति पासति, पमाणतो वा, से किंतं सोचा णं?, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पखियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा से तं सोचा। __वृ. 'केवली'त्यादि, यथाकेवलीजानातितथाछद्मस्थोनजानाति, कथञ्चित्पुनर्जानात्यपीति, एतदेवदर्शयन्नाह- ‘सोच्चे त्यादि केवलिस्स'त्ति केवलिनः' जिनस्यायमन्तकरोभविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसावगस्स वत्ति जनस्य समीपे यः श्रवणार्थी सन् श्रृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति। सहि किल जिनस्य समीपे वाक्यान्तरानि श्रृण्वन् अयमन्तकरो भविष्यतीत्यादकमपि वाक्यं श्रृणुयात् ततश्च तद्वचनश्रवणाज्जानातीति, 'केवलिउवासगस्स'त्ति केलिनमुपास्ते यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy