SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ५/-/४/२२९ मू. (२२९) तेणं कालेणं २ महासुक्काओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिड्डीया जाव महानुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया, तए णं ते देवा समणं भगवं महावीरं मणसा वंदंति नम॑संति मणसा चेव इमं एयारूवं वागरणं पुच्छंति-कति णं भंते! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे देवेहिं मणसा पुट्टे तेसिं देवाणं मणसा चेव इमं एतारूवं वागरणं वागरेति एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासीसयाइं सिज्झिहिंति जाव अंतं करेहिंति । तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुट्टेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा हट्टतुट्ठा जाव हयहिया समणं भगवं महावीरं वंदंति णमंसंति २ त्ता मनसा चेव सुस्सूसमामा नम॑समामा अभिमुहा जाव पज्जुवासंति । तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नामं अनगारे जाव अदूरसामंते उड्डुंजाणू जाव विहरति, तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था, एवं खलु दो देव महिड्डीया जाव महानुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ वा विमाणाओ कस्स वा अत्थस्स अठ्ठाए इहं हव्वमागया ? २३२ तं गच्छामि णं भगवं महावीरं वंदामि नम॑सामि जाव पज्जुवासामि इमाइं च णं एयारूवाइं वागरणाई पुच्छिस्सामित्ति कट्टु एवं संपहेति २ उट्ठाए उट्ठेति २ जेणेव समणे भगवं महा० जाव पज्जुवासति, गोयमादि समणे भगवं म० भगवं गोयमं एवं वदासी-से नूनं तव गोयमा ! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जाव जेणेव मम अंतिए तेणेव हव्वमागए से नूनं गोयमा अत्थे समत्थे ?, हंता अत्थि, तं गच्छाहि णं गोयमा ! एए चेव देवा इमाई एयारूवाइं वागरणाई वागरेहिंति । तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे समणं भगवं महावीरं वंदइ नम॑सति २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं एज्रमाणं पासंति २ हट्ठा जाव हयहियया खिप्पामेव अब्भुट्टेति २ खिप्पामेव पच्चुवागच्छंति २ जेणेव भगवं गोयमे तेणेव उवागच्छंति २ त्ता जाव नमंसित्ता एवं वयासी एवं खलु भंते! अम्हे महासुक्कातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिड्डिया जाव पाउब्भूता तए णं अम्हे समणं भगवं महावीरं वंदामो नम॑सामो २ मणसा चेव इमाइं एयारूवाइं वागरणाई पुच्छामो । कति णं भंते! देवाणुप्पियाणं अंतेवासीसयाइं सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु० मम सत्त अंतेवासीसयाई जाव अंतं करेहिंति । तए णं अम्हे समणेणं भगवया महावीरेणं मणसा चैव पुट्टेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नम॑सामो २ जाव पज्जुवासामोत्तिकड भगवं गोतमं वंदंति नमंसंति २ जामेव दिसिं पाउ० तामेव दिसिं प० । वृ. ' ते 'मित्यादि, 'महाशुक्रात्' सप्तमदेवलोकात् 'झाणंतरियाए 'त्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तरिका - आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy