SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ शतकं-५, वर्गः-, उद्देशकः-५ २३७ सेत्स्यतीति कस्याप्याशङ्का स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम् मू. (२४१) छउमत्थे णं भंते ! मणूसे तीयमनंतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वा जाव अलमत्थुत्ति वत्तव्वं सिया। वृ. 'छउमत्थे ण'मित्यादि, 'जहा पढमसए'इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः पराधोऽवधिकश्च केवलेन संयमादिना न सिद्धयतीत्याद्यर्थःपरंतावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतमपीहाधीतं तत्सम्बन्धविशेषात्, स पुनरुद्देशकपातनायामुक्त एवेति। मू. (२४२) अन्नउत्थियाणं भंते ! एवमातिक्खंति जाव परूवेति सव्वे पाणा सव्वे भूया सव्वे जीवासव्वे सत्ता एवंभूयं वेदणं वेदेति से कहमेयंभंते! एवं?, गोयमा! जन्ते अन्नउत्थिया एवमातिक्खंतिजाव वेदेतिजेते एवमाहंसुमिच्छा तेएवमाहंसु, अहंपुण गोयमा! एवमातिक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेतिअत्थेगइया पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदेति। से केणटेणं अत्यंगतिया? तं चेव उच्चारेयव्वं, गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मातहा वेदणं वेदेति तेणं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदंति, से तेणढेणं तहेव । नेरइयाणं भंते ! किंएवंभूयं वेदणं वेदेति अनेवंभूयं वेदणं वेदंति?, गोयमा ! नेरइयाणं एवंभूयं वेदणं वेदेति अनेवंभूयंपि वेदणं वेदंति। से केणटेणंतंचेव?, गोयमा! जेणं नेरइयाणं एवंभूयं वेदणं वेदेति अनेवंभूयंपि वेदणं वेदंति। से केणटेणं तं चेव?, गोयमा ! जेणं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति जेणं नेरतिया जहा कडा कम्मा नो तहा वेदणं वेदेति तेणं नेरइया अनेवंभूयं वेदणं वेदेति, से तेणटेणं, एवं जाव वेमानिया संसारमंडलं नेयव्वं । वृ. स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्रं, तत्र च ‘एवंभूयं वेयण'ति यथाविधं कर्म निबद्धमेवंप्रकारतयोत्पन्नां 'वेदनां' असातादिकर्मोदयं 'वेदयन्ति' अनुभवन्ति, मिथात्वं चैतद्वादिनामेवं-न हि यथा बद्धं तथैव सर्वं कर्मानुभूयते। आयुःकर्मणो व्यभिचारात्, तथाहि-दीर्घकालानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवोभवति, कथमन्यथाऽपमृत्युव्यपदेशःसर्वजनप्रसिद्धः स्यात् ?, कथंवा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्यतेति?, 'अनेवंभूयंपित्तियथाबद्धं कर्म नैवंभूताअनेवंभूता अतस्तां, श्रूयन्ते ह्यागमे कर्मणःस्थितिघातरसघातादय इति, ‘एवंजाव वेमानिया संसारमंडलं नेयव्वं'ति एवम्' उक्तक्रमेण वैमानिकवसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः। मू. (२४३) जंबूददीवेणंभंते! भारहे वासे इमीसे ओस० कइ कुलगरा होत्था?, गोयमा सत्त एवं तित्थयरा तित्थयरमायरोपियरो पढमा सिस्सिणीओचक्कवट्टीमायरोइस्थिरयणंबलदेवा वासुदेवा वासुदेवमायरो पियरो, एएसिं पडिसत्तूजहा समवाए परिवाडी तहा नेयव्वा, सेवं भंते २ जाव विहरइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy