SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३८ भगवतीअगसूत्रं ५/-/५/२४३ वृ. अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थःकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसंज्ञया सेह सूचितेति संभाव्यत इति । शतकं-५ उद्देशकः-५ समाप्तः -शतकं-५ उद्देशकः-६:वृ.अनन्तरोद्देशके जीवनां कर्मवेदनोक्ता, षष्ठेतु कर्मण एवबन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम् मू. (२४४) कहन्नं भंते! जीवा अप्पाउयत्ताए कम्मंपकरेति?, गोयमा! तिहिं ठाणेहिं, तंजहा-पाणे अइवाएत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अनेसनिज्जेणं असनपानखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मंपकेइ। __ कहन्नं भंते ! जीवा दीहाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहि-नो पाणे अतिवाइत्तानो मुसंवइत्ता तहारूवंसमणं वा माहणंवा फासुएसनिजेणंअसनपानखाइमसाइमेणं पडिलाभेत्ता एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति।। कहन्नं भंते ! जीवा असुभदीहाउयत्ताए कम्मंपकरेंति?, गोयमा! पाणे अइवाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुनेणंअपीतिकारेणं असनपानखाइमसाइमेणंपडिलाभत्ताएवंखलुजीवाअसुभदीहाउयत्ताए कम्मंपकरेंति। कहन्नं भंते! जीवा सुभदीहाउयत्ताए कम्मं पकरेंति?, गोयमा ! नो पाणे अइवाइत्तानो मुसंवइत्ता तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पञ्जुवासित्ता अन्नयरेणं मणुन्नेणं पीइकारएणंअसनपानखाइमसाइमेणंपडिला भेत्ता एवं खलुजीवासुभदीहाउयत्ताएकम्मंपकरेंति वृ. 'कहन्न'मित्यादि, अप्पाउयत्ताए'त्तिअल्पमायुर्यसावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं "प्रकुर्वन्ति' बघ्नन्ति ?, 'पाणे अइवाएत्त'त्ति 'प्राणान्' जीवान् ‘अतिपात्य विनााश्य 'मुसं वइत्त'त्ति मृषावादमुक्त्वा 'तहारूवं'ति तथाविधस्वभावं भक्तिदानोचितपात्र मित्यर्थः। “समणंवत्तिश्राम्यते-तपस्यतीतिश्रमणोऽतस्तं 'माहणं वत्तिमाहनेत्येवं योऽन्यं प्रति वक्तिस्वयंहनननिवृत्तः सन्नसौमाहनः,ब्रह्मवा ब्रह्मचर्यकुशलानुष्ठानं वाऽस्यास्तीतिब्राह्मणोऽतस्तं, वाशब्दौ समुच्चये। _ 'अफासुएणं तिनप्रगता असवः-असुमन्तो यस्मात्तदप्रासुकंसजीवमित्यर्थः 'अनेसनिज्जेणं ति एष्यत इत्येषमीयं-कल्प्यंतनिषेधादनेषणीयंतेन, अशनादिना-प्रसिद्धेन पडिलाभेत्त'त्ति 'प्रतिलम्भ्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह___ “एव'मित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थः-अध्यवसायविशेषादेतत्त्रयं जघन्यायुःफलं भवति, अथवेहापेक्षिकी अल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयोमुनयः प्रथमवयसंभोगिनं कञ्चनमृतध्ट्वा वक्तारोभवन्ति-नूनमनेन भवान्तरे किञ्चिदशुभं प्रानिघातादिवा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अनेय त्वाहुः-यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याघारम्भेण स्वभाण्डास Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy