SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ भगवतीअङ्गसूत्रं ७/-/१०/३७८ 'पान' सुरादि ‘पानीयं जलं पानकं द्राक्षापानकादिशाकः-तक्रसिद्ध इति, आवाय' 'त्ति आपातस्तप्रथमतया संसर्ग : 'भद्दए'त्तिमधुरत्वान्मनोहरः 'दुरूवत्ताए'त्ति दूरूपतया हेतूभूतया 'जहा महासवए'त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहाप्यध्येयम्, 'एवामेव'त्ति विषमिश्रभोजनवत् । ‘जीवा णं भंते ! पाणाइवाए'इत्यादौ भवतीतिशेषः 'तस्स णं'ति तस्य प्राणातिपातादेः 'तओ पच्छा विपरिणममाणे'त्ति 'ततः पश्चात्' आपातानन्तरं 'विपरिणमत्' परिणामान्तरानि गच्छत् प्राणातिपातादि कार्ये गारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति 'दूरूवत्ताए'त्ति दूरूपताहेतुतया परिणमति दूरूपतां करोतीत्यर्थः। ___'ओसहमिस्सं'तिऔषधं-महातिक्तकघृतादि ‘एवामेव'त्ति औषधमिश्रभोजनवत् 'तस्स णं'तिप्रानितापातविरमणादेः ‘आवाएनोभद्दए भवति'त्तिइन्द्रियप्रतिकूलत्वात्, परिणममाणे'त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म परिणामान्तरानि गच्छत् । अनन्तरं कर्मानि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरपयति मू. (३७९) दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगनिकायंसमारंभंति तत्थ णंएगे पुरिसे अगनिकायं उजालेतिएगे पुरिसे अगनिकायंनिव्वावेति, एएसि णं भंते ! दोण्हं पुरिसाणं कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराएचेवकयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव?, जे से पुरिसे अगनिकायं उज्जालेइ जे वा से पुरिसे अगनिकायं निव्वावेति? कालोदाई ! तत्थ णं जे से पुरिसे अगनिकायं उज्जालेइ से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थणंजे से पुरिसे अगनिकायं निव्वावेइ सेणंपुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव। सेकेणटेणंभंते! एवं वुच्चइ-तत्थणंजे से पुरिसे जाव अप्पवेयणतराए चेव?, कालोदाई तत्थ णंजे से पुरिसे अगनिकायं उज्जालेइ से णं पुरिसे बहुतरागंपुढविकायं समारंभति बहुतरागं आउक्कायं समारंभतिअप्पतरायं तेऊकायं समारंभति बहुतरागंवाऊकायं समारंभति बहुतरागं वणस्सइकायं समारंभति बहुतरागं तसकायं समारंभति। तत्थणंजे से पुरिसे अगनिकायंनिव्वावेति से णं पुरिसे अप्पतरागंपुढविक्कायं समारंभइ अप्पतरागं आउक्कायं समारंभइ बहुतरागं तेउवायं समारंभति अप्पतरागं वाउक्कायं समारंभइ अप्पतरागंवणस्सइकायंसमारंभइ अप्पतरागंतसकायंसमारंभति से तेणतुणं कालोदाई! जाव अप्पवेयणतराए चेव ॥ - वृ. 'दो भंते!' इत्यादि, 'अगनिकायं समारंभंति'त्ति तेजःकायं समारभेते उपद्रवयतः, तत्रैक उज्ज्वालनेनान्यस्तु विध्यापनेन, तत्रोज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणांविनाशोऽप्यस्ति तथैव दर्शनात्, अत उक्तं 'तत्थ णं एगे' इत्यादि. 'महाकम्मतराए चेव'त्ति अतिशयेन महत्कर्म-ज्ञानावरणादिकं यस्य स तथा, चैवशब्दः समुच्चये, एवं 'महाकिरियतराए चेव'त्ति नवरं क्रिया-दाहरूपा ‘महासवतराए चेव'त्ति बृहत्क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy