SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ शतकं-७, वर्गः-, उद्देशकः-१० ३४७ भवन्ति तथोपदिदर्शयिषुः ‘एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह ___ मू. (३७८) तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ गुणसिलए चेइए पडिनिक्खमति बहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिले नामंचेइए होत्या, तएणं समणे भगवंमहावीरेअन्नयाकयाइ जावसमोसढेपरिसापडिगया, तएणंसेकालोदाईअनगारे अन्नया कयाइ जणेव समणे भगवंमहावीरे तेणेव उवागच्छइ २ समणं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अस्थिणं भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता अथि। कहन्नभंते! जीवाणंपावा कम्मापावफलविवागसंजुत्ताकजंति?, कालोदाईसेजहानामए केइपुरिसेमणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं विससंमिस्संभोयणं जेज्जा तस्सणंभोयणस्स आवाए भद्दएभवति तओ पच्छा परिणममाणे परि० दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुजो २ परिणमति एवामेव कालोदाईजीवाणं पाणाइवाए जाव मिच्छादसणसल्ले तस्सणं आवाए भद्दए भवइ तओ पच्चा विपरिणममाणे २ दुरूवत्ताए जाव भुजो २ परिणमति । एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवाग० जाव कजंति । अस्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कजंति?, हंता अस्थि, कहन्नं भंते! जीवाणं कल्लाणा कम्मा जाव कजंति?, कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाकुलं ओसहमिस्सं भोयणं भुंजेजा, तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिणमाणे २ सुरूवत्ताए सुवन्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुज्जो २ परिणमति एवामेव कालोदाई! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए नो भद्दए भवइ तओ पच्छा परिणममाणे २ सुरूवत्ताए जाव नो दुक्खत्ताए भुजो २ परिणमइ, एवं खलु कालोदाई! जीवाणंकल्लाणा कम्मा जाव कजंति वृ. 'अस्थि ण'मित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्मानि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धं ति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वान तथाविधं स्यादितीदं विशेषणं, शुद्धं-भक्तदोषवर्जितं, ततःकर्मधारयः, स्थालीपाकेन वाशुद्धमितिविग्रहः, 'अट्ठारसवंजणाउलं'तिअष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकस्तक्रादिभिर्वा आकुलं-सङ्कीर्णयत्तत्तथा, अथवाऽष्टादशभेदंच तद्वयञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते॥१॥ “सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावनिया १० मूलफला ११ हरियगं १२ डागो १३॥ ॥२॥ होई रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव। अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ तत्रमांसत्रयं-जलजादिसत्कं 'जूषो' मुद्गतन्दुलजीरककटुभाण्डादिरसः भक्ष्यानि खण्डखाद्यादीनि 'गुललावनिया' गुडर्पप्परर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदं 'हरितकं' जीरकादि 'डाको' वास्तुलकादिभर्जिका ‘रसालूः' मज्जिका, तल्लक्षणं चेदम्॥१॥ “दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा । दस खंडगुलपलाई एस रसालू निवइजोगो।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy