________________
३४९
शतकं-७, वर्गः-, उद्देशकः-१० मर्मबन्धहेतुकः 'महावेयणतराए चेव'त्ति महती वेदना जीवानां यस्मात्स तथा।
अनन्तरमग्निवक्तव्यतोक्ता, अग्निश्च सचेतनः सन्नवभासते, एवमचित्ताअपिपुद्गलाः किमवभासन्ते? इति प्रश्नयन्नाह
मू. (३८०) अस्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोवेति तवेति पभासेंति हंता अत्थि।
कयरे णं भंते ! अचित्तावि पोग्गला ओभासंति जाव पभासेंति? कालोदाई ! कुद्धस्स अनगारस्स तेयलेस्सा निसट्ठा समाणी दूरं गंता दूरं निपतइ देसंगंता देसं निपतइ जहिं जहिं चणं सा निपतइ तहिं तहिं च णं ते अचित्तावि पोग्गला ओभासंति जाव पभासंति।
एएणं कालोदाई! ते अचित्तावि पोग्गला ओभासंतिजाव पभासेंति, तएणं से कालोदाई अनगारे समणं भगवं महावीरं वंदति नमंसति २ बहूहिं चउत्थछट्ठम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सव्वदुक्खप्पहीणे । सेवं भंते ! सेवं भंते ! त्ति।
वृ. 'अत्थि णमित्यादि, 'अचित्तावि'त्ति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति'त्ति सप्रकाशा भवन्ति ‘उज्जोइंति'त्तिवस्तूदद्योतयन्ति तवंति'त्ति तापं कुर्वन्ति ‘पभासंति'त्ति तथाविधवस्तुदाहकत्वेन प्रभावं लभन्ते 'कुद्धस्स'त्ति विभक्तिपरिणामाक्रुद्धेन 'दूरं गन्ता दूरं निवयइत्ति दूरगामिनीति दूरे निपततीत्यर्थः ।
अथवा दूरे गत्वा दूरे निपततीत्यर्थः, 'देसं गंता देसं निवयइत्ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदर्भादौ गमनस्वभावेऽपि देशे तदर्डादौनिपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिंजहिंच'त्ति यत्र यत्र दूरेवा तद्देशे वासा तजोलेश्या निपतति 'तहिं तहिं तत्र तत्र दूरे तद्देशे वा 'ते'त्ति तेजोलेश्यासम्बन्धिनः।
शतकं-७ उद्देशकः-१० समाप्तः शिष्टोपदिष्टयष्टया पदविन्यासं शनैरहं कुर्वन् । सप्तमशतविवृतिपतं लचितवान् वृद्धपुरुष इव ॥
शतकं-७ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरता ___ भगवतीअगसूत्रे सप्तमशतकस्य टीका परिसमाप्ता ।
(शतकं-८) वृ. पूर्वं पुद्गलादयो भावाः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विव्रियते, तस्य चोद्देशसङ्ग्रहार्थंः 'पुग्गले'त्यादिगाथामाहमू. (३८१)पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुग ६ मदत्ते ७।
पडिनीय ८ बंध ९ आराहणा य १० दस अट्ठमंमि सए। वृ. 'पोग्गल'त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १, 'आसीविस'त्ति आशीविषादिविषयो द्वितीयः २ ‘रुक्ख'त्ति सङ्ख्यातजीवादिवृक्षविषयस्तृतीयः३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org