SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ शतकं-३, वर्गः-, उद्देशकः -२ वयासी एवं खलु भंते! अहं तुब्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयेव अच्चासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररत्रो वहाए वजे निसट्टे, तए णं मे इमेयारूवे अज्झथिए जाव समुप्पज्जित्था - नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिकट्टु ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुलमसंपत्तं वज्रं पडिसाहरामि वज्रपडिसाहरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अज्ज उवसंपजित्ता णं विहरामि । १८७ तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खमंतु मरहंतु णं देवाणुप्पिया ! नाइभुजो एवं पकरणयाएत्तिकड्ड ममं वंदइ नमंसइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ २ चमरं असुरिंदं असुररायं एवं वदासी-मुक्कोऽसि णं भो चमरा ! असुरिंदा असुरराया ! समणस्स भगवओ महावीरस्स पभावेणं न हि ते दाणिं ममाओ भयमत्थीत्तिकट्टु जामेव दिसिं पाउब्भूए तामे व दिसिं पडिगए ॥ वृ. ‘अवियाई’ति, ‘अपिच’इत्यभ्युच्चये 'आई' ति वाक्यालङ्कारे 'मुट्ठिवाएणं' ति अतिवेगेन वज्रग्रहणाय यो मुटेर्बन्धन वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गे' त्ति केशाग्रानि 'वीइत्था' वीजितवान् । 'इहमागए' त्ति तिर्यग्लोके 'इह समोसढे' त्ति सुसमारपुरे 'इह संपत्ते' त्ति उद्याने 'इहेव'त्ति इहैवोद्याने 'अज्जे 'ति 'अद्य' अस्मिन्नहनि अथवा हे आर्य !- पापकर्मबहिर्भूत ! ‘आर्य !’ वा स्वामिन् ! । ‘उवसंपञ्जित्ता णं 'ति 'उपसंपद्य' उपसंपन्नो भूत्वा 'विहरामि' वर्त्ते 'नाइभुज्जो' त्ति नैव भूयः एवं पकरणयाए 'त्ति एवं प्रकरणतायां वर्त्तिष्य इति शेषः, ‘दाणिं’ति इदानीं सम्प्रतीत्यर्थः । इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावद्रहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्नोति ? येन शक्रेण वज्रं क्षिप्तं संहतं च, तथा वज्रं चेद्गृहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह मू. (१७५) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति २ एवं वदासि देवे णं भंते महिड्डीए महज्जुतीए जाव महानुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अनुपरियट्टित्ता गं गिण्हित्तए ?, हंता पभू । सेकेणणं भंते! जाव गिण्हित्तए ?, गोयमा ! पोग्गले निक्खित्ते समाणे पुव्वामेव सिग्घगती भवित्ता ततो पच्छा मंदगती भवति, देवे णं महिड्डीए पुव्विंपिय पच्छावि सीहे सीहगती चैव तुरियतुरियगती चेव । से तेणट्टेणं जाव पभू गेण्हित्तए । जति णं भंते! देविंदे महिड्डीए जाव अनुपरियट्टित्ता णं गेण्हित्तए कम्हा णं भंते ! सक्केणं देविंदे णं देवरन्ना चमरे असुरिंदे असुरराया नो संचातिए साहत्थिं गेण्हित्तए ?, गोयमा ! असुरकुमाराणं देवाणं अहे गतिविसए सीहे २ चेव तुरिए २ चेव उडुं गतिविसए अप्पे २ चेव मंदे मंदे चेव वेमानियाणं देवाणं उड्डुं गतिविसए सीहे २ चेव तुरिए २ चेव अहे गतिविसए अप्पे २ चेव मंदे २ चेव, जावतियं खेत्तं सक्के देविंदे देवराया उड्डुं उप्पयति एक्केणं समएणं तं वज्जे दोहिं, जं वज्जे दोहिं तं चमरे तिहिं, सव्वत्थोवे सक्कस्स देविंदस्स देवरन्नो उड्डलोयकंडए अहेलोयकंडए संखेज्जगुणे, जावतियं खेत्तं चमरे असुरिदे असुरराया अहे ओवयति एक्केणं समएणं तं सक्के दोहिं जं सक्के दोहिं तं वज्रे तिहिं, सव्वत्थोवे समरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए उड्डलोयकंडए संखेज्जगुणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy