SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८८ भगवतीअङ्गसूत्रं ३/-/२/१७५ एवं खलु गोयमा ! सक्केणं देविंदेणं देवरन्ना चमरे असुरिदे असुरराया नो संचातिए साहत्थिं गेण्हित्तए। सक्कस्स णं भंते ! देविंदस्स देवरन्नो उडं अहे तिरियं च गतिविसयस्स कयरे २ हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवं खेत्तं सक्के देविंदे देवराया अहे ओवयइ एक्केणं समएणं तिरियं संखेज्जे भागे गच्छइ उर्ल्ड संखेजे भागे गच्छइ। चमरस्सणंभंते ! असुरिंदस्स असुररन्नो उडुंअहे तिरियं च गतिविसयस्स कयरे२ हितो अप्पे वा बहुएवातुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवं खेत्तं चमरे असुरिंदे असुरराया उड़े उप्पयति एक्केणं समएणं तिरयंसंखेजे भागे गच्छइ अहे संखेज्जे भागे गच्छइ, वजं जहा सक्कस्स देविंदस्स तहेव नवरं विसेसाहियं कायव्वं ॥ सक्कस्सणंभंते ! देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरे२ हितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवे सक्कस्स देविंदस्स देवरन्नो उद्धं उप्पयणकाले ओवयणकाले संखेजगुणे। चमरस्सवि जहा सक्कस्स नवरं सव्वत्थोवे ओवयणकाले उप्पयणकाले संखेजगुणे। वजस्स पुच्छा, गोयमा ! सव्वत्थोवे उप्पयणकाले ओवयणकाले विसेसाहिए ।। एयस्स णंभंते! वज्जस्स वजाहिवइस्सचमरस्सयअसुरिंदस्सअसुररन्नोओवयणकालस्सय उप्पयणकालस्स य कयरेरहितो अप्पेवा ४?, गोयमा! सक्कस्स य उप्पयणकाले चमरस्स यओवयणकाले एएणं दोन्निवितुल्ला सव्वत्थोवा, सक्कस्स य ओवयणकाले वज्जस्स य उप्पयणकाले एसणं दोण्हवितुल्ले संखेज्जगुणे चमरस्स उ उप्पयणकाले वजस्सय ओवयणकाले एसणं दोण्हवि तुल्ले विसेसाहिए। वृ. भंते !' इत्यादि, ‘सीहे'त्ति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह-'सीहगईचेवत्ति शिघ्रगतिरेवनाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयाऽपिस्यादत आह-तुरिय'त्तित्वरितः-त्वरावान्, सच गतेरन्यत्रापिस्यादित्यत आह-'तुरियगइ'त्ति त्वरितगति' मानसौत्सुक्यप्रवर्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः “संचाइए'त्ति शकितः ‘साहत्थि'न्ति स्वहस्तेन। ____'गइविसए'त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, सीहे'त्ति शीघ्रोवेगवान्, सचानकान्तिकोऽपि स्यादत आह-'सीहेचेव'त्तिशीघ्र एव, एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह-त्वरितस्त्वरितश्चैवेति, अप्पेअप्पेचेव'त्तिअतिशयेनाल्पोऽतिस्तोक इत्यर्थः, मंदेमंदेचेव'त्तिअत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ एतस्मिंश्च गतिस्वरूपे सतिशक्रवज्रचमराणामेकमाने ऊर्ध्वादौ क्षेत्रेगन्तव्येयः कालभेदो भवतितंप्रत्येकंदर्शयन्नाह- 'जावइय'मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह-सव्वत्थोवे सक्कस्से त्यादि, सर्वस्तोकं स्वल्पंशक्रस्य उर्ध्वलोकगमने कण्डकं-कालखण्डंऊर्ध्वलोक-कण्डकं ऊोकगमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं-कालखण्डमघोलोककण्डक सङ्ख्यातगुणं, ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वंच 'सक्कस्स उप्पयणकाले चमरस्सयओवयणकाले एएणंदोन्निवितुल्ला' तथा 'जावतियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy