________________
१८६
भगवतीअङ्गसूत्रं ३/-/२/१७२
भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्दानीकं तत्परिवारभूतमुल्कास्फुलिङ्गादि सैन्यं यस्याः सा भयानीकाऽतस्तां गंभीरं तिगम्भीरां विकीर्णावयवत्वात् 'उत्तासणयंत्तिउत्त्रासनिकां त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोंदिन्ति महाप्रभावतनुम् 'अप्फोडेइ'त्ति करास्फोटंकरोति पायदद्दरगं'तिभूमेः पादेनास्फोटनम् 'उच्छोलेइ'त्तिअग्रतोमुखांचपेटांददाति 'पच्छोलेइ'त्ति पृष्ठतोमुखांचपेटां ददाति तिवई छिंदइति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेइ'त्तिउच्छतंकरोति विडंबेइत्तिविवृतंकरोति ‘साकडंतेव'त्ति समाकर्षयन्निव विउज्झाएमाणे'त्तिव्युद्राजमानः-शोभमानो विजूम्भमाणो वाव्युद्राजयन्वाऽम्बरतलेपरिघरन-मितियोगः
'इंदकील'त्तिगोपुरकपाटयुगसन्धिनिवेशस्थान्म। नाहिते'त्तिनैव तव। फुलिंगजाले त्यादि स्फुलिङ्गानांज्वालानांच या मालास्तासांच यानि सहानितानि यथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्धमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेपष्टिप्रतिघातंतदपिकुर्वत्, 'अपि' विशेषणसमुच्चये हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन दीप्यमानं यत्तत्तथा जइणवेगं'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा महब्मयं'तिमहतां भयमस्मादिति महद्भयं, कस्मादेवमित्यत आह-'भयङ्करं' भयकर्तृ। 'झियाइ'त्तिध्यायति किमेतत्? इतिचिन्तयति, तथा पिहाइ'त्ति ‘स्पृहयति' यद्येवंविधं प्रहरणंममापिस्यादित्येवंतदभिलषतिस्वस्थानगमनं वाऽभिलषति,अथवा 'पिहाइत्ति अक्षिणी पिधत्ते-निमीलयति, 'पिहाइ झियाइ'त्ति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'तहेवत्तियथाध्यातवांस्तथैव तत्क्षणएवत्यर्थः, संभग्गमउडविडवे'त्ति संभग्नो मुकुटविटपः-शेखरकविस्तारो यस्य स तथा।
'सालंबहत्थाभरणे'त्ति सह आलम्बेन-प्रलम्बेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुञ्चयन, देवानां किल स्वेदोन भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं'तिवेगेन समवपतितः कथं ? -'झगिति' झटितिकृत्वा
मू. (१७३) तएणंतस्स सक्क स्सदेविंदस्सदेवरन्नोइमेयासवेअज्झथिएजावसमुप्पज्जित्थानो खलु पभू चमरेअसुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदस्स असुररन्नो अप्पणो निस्साए उटुंअप्पइत्ता जाव सोहम्मो कप्पो।
नन्नत्थ अरिहंते वा अरिहंतचेइयानि वा अनगारे वा भावियप्पणो नीसाए उड्ढे उप्पयति जाव सोहम्मो कप्पो, तं महादुक्खंखलु तहारूवाणंअरहंताणंभगवंताणंअनगाराणयअचासायणाएत्तिकट्ट ओहिं पउंजति २ ममं ओहिणा आभोएति २ हा हा अहो हतोऽहमंसित्तिकट्ट ताए उक्किट्ठाए जाव दिव्वाएदेवगतीए वज्जस्स वीहिंअनुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुद्दाणं मझंमज्झेणंजावजेणेव असोगवरपायवेजेणेव ममंअंतिएतेणेव उवागच्छइ २ ममं चउरंगुलमसंपत्तं वजं पडिसाहरइ।
वृ. 'पभुत्ति शक्तः ‘समत्थेत्तिसङ्गतप्रयोजनः 'हाहा' इत्यादेः संस्कारोऽयं-हा हा अहो हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत् ।
मू. (१७४) अवियाइं मे गोयमा ! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंदे देवराया वजं पडिसाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइ २ एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org