SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २९३ शतकं-६, वर्गः-, उद्देशकः-७ दधिकशतद्वयेनावलिकानांक्षुल्लकभवग्रहणंभवति, तानिच सप्तदश सातिरेकानि उच्छ्वासनिश्वासकाले, एवं च सङ्ख्याता आवलिका उच्छ्वासकालो भवति । मू. (३०४) हट्ठस्स अणवगल्लस, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चति ।। वृ. 'हदुस्से'त्यादि, ‘दृष्टस्य' तुष्टस्य अनवकल्पस्य' जरसाऽनभिभूतस्य निरुपक्लिष्टस्य' व्याधिनाप्राक्साम्प्रतं चानभिभूतस्य जन्तोः' मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छ्वासनिश्वासः य इति गम्यते एष प्राण इत्युच्यते । मू. (३०५) सत्तपाणूइं से थोवे सत्तं थोवाइ से लवे। लवाणं सत्तहत्तरिए एस मुहूत्ते वियाहिए । वृ. 'सत्ते' त्यादि गाथा, 'सत्त पाणू' इति प्राकृतत्वात् सप्तप्राणा उच्छ्वासनि-श्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्त्तते, एवं सप्त स्तोका येस लवः,लवानां सप्तसप्तत्या एषःअधिकृतो मुहूर्तो व्याख्यात इति । मू. (३०६) तिन्नि सहस्सा सत्त य सयाइं तेवत्तरिंच ऊसासा। एस मुहुत्तो दिट्ठो सव्वेहिं अनंतनाणीहिं॥ वृ. 'तिन्नि सहस्सा' गाहा अस्या भावार्थोऽयम्-सप्तभिरुच्छासैः स्तोकः स्तोकाश्च लवे सप्त ततोलवः सप्तभिर्गुनितोजातैकोनपञ्चाशत्, मुहूर्तेच सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुनितेते जातं यथोक्तंमानमिति । मू. (३०७) एएणं मुहत्तपमाणेणंतीसमुहत्तो अहोरत्तो, पन्नरसअहोरत्ता पक्खो दो पक्खा मासे दो मासा उऊ तिनि उउए अयणे दो अयणे संवच्छरे पंचसवच्छरिए जुगे वीसं जुगाई वाससयंदस वाससयाज्ञवाससहस्संसयं वाससहस्साईवाससयसहस्संचउरासीत वाससयसहस्सानि से एगे पुव्वंगे चउरासीती पुव्वंगसयसहस्सां से एगे पुव्वे,। एवं तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छनिउरे २ अउए २ पउए य २ नउए य २ चूलिया २ सीसपहेलया २ एताव ताव गनिए एताव ताव गनियस्स विसए, तेण परं? ओवमिए। से कि तं ओवमिए ?, २ दुविहे पन्नत्ते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे? से किं तं सागरोवमे? | वृ. 'एतावताव गनियस्स विसए'त्तिएतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणः तावदिति क्रमार्थः गनितविषयो-गनितगोचरः गनितप्रमेय इत्यर्थः । ओवमिय'त्ति उपमया निर्वृत्तामौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः ।। अथ पल्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराहमू. (३०८) सत्थेण सुतिक्खेणवि छेत्तुं भेत्तुंच जं किर न सका। तं परमाणुं सिद्धा वयंति आदि पमाणाणं॥ वृ. 'सत्थेणे'त्यादि, छेत्तुमितिखङ्गादिना द्विधा कर्तु भेत्तुं' सूच्यादिना सच्छिद्रं कर्तुं 'वा' विकल्पे किलेति इत्यर्थः न तु सिद्धाः- सिद्धिं गतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy