________________
२९२
भगवतीअङ्गसूत्रं ६/-/७/३०२
-शतकं-६ उद्देशकः-७:वृ. षष्ठोदेशके जीववक्तव्यतोक्ता सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थः उच्यते, तत्र चेदं सूत्रम्
मू. (३०२) अहणंभंते! सालीणं वीहीणं गोधूमाणंजवाणंजवजवाणं एएसिणं धन्नाणं कोट्ठाउत्ताणंपल्लाउत्ताणं मंचाउत्ताणंमालाउत्ताणं उल्लित्ताणं लित्ताणंपिहियाणं मुध्यिाणंलंछियाणं केवतियं कालं जोणी संचिट्ठइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि संवच्छराइं तेण परंजोणी पमिलायइ तेण परंजोनिपविद्धंसइ तेणपरंबीए अबीए भवति तेण परंजोणीवोच्छेदे पन्नत्ते समणाउसो!
-अहभंते! कलायमसूरतिलमुग्गमासनिष्फावकुलत्थआलिसंदगसतीणपिमंथगमादीणं एएसिणं धन्नाणं जहा सालीणं तहा एयाणवि, नवरं पंच संवच्छराई, सेसंतंचेव।
अह भंते ! अयसिकुसुंभगकोध्वकंगुवरगरालगकोदूसगसणसरिसवमूलगबीयमादीणं एएसिणं धन्नाणं, एयानिवि तहेव, नवरं सत्त संवच्छराई, सेसंतं चैव ॥
वृ. 'अह भंते'इत्यादि, ‘सालीणं'ति कलमादीनां 'वीहणं ति सामान्यतः ‘जवजवाणं'ति यवविशेषाणाम् ‘एतेसि ण-मित्यादि, उक्तत्वेन प्रत्यक्षाणां, 'कोट्ठाउत्ताण'त्ति कोष्ठे-कुशूले आगुप्तानि-तप्रक्षेपणेन (संरक्षणेन)संरक्षितानि कोष्ठागुप्तानि तेषां 'पल्लाउत्ताणं'ति इह पल्योवंशामियोधान्याधारविशेषः ‘मंचाउत्ताणं मालाउत्ताण'मित्यत्र मञ्चमालयोर्भेद:- ‘अक्कुडे होइ मंचो मालो य घरोवरिं होति' 'ओलित्ताणंति द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानां 'लित्ताणं'ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणं'ति स्थगितानां तथाविधाच्छादनेन 'मुध्यिाणं तिमृत्तिकादिमुद्रावतां लंछियाणं तिरेखादिकृतलाञ्छनानां, जोनित्तिअङ्कुरोत्पत्तिहेतुः 'तेण परं'ति ततः परं 'परिमलायइत्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसइ'त्ति क्षीयते।
एवं च बीजमबीजं च भवति-उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति?-'तेण परं जोणीवोच्छेए पन्नत्ते'त्ति । 'कलाय'त्ति कलाया वृत्तचनका इत्यन्ये 'मसूर'त्ति भिलङ्गाःचवलका एवान्ये 'सईण'त्ति तुवरी 'पलिमंथग'त्ति वृतचनकाः कालचनका इत्यन्ये 'अयसित्ति भङ्गी 'कुसुंभग'त्तिलट्टा वरग'त्तिवरट्टो, 'रालग'त्ति कॉविशेषः 'कोदूसग'त्ति कोद्रवविशेषः ‘सण'त्ति त्वकप्रधाननालोधान्यविशेषः ‘सरिसव'त्ति सिद्धार्थःकाः 'मूलगबीय'त्ति मूलकबीजानिशाकविशेषबीजानीत्यर्थः।
अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहूर्तादीनां स्वरूपाभिधानार्थःमाह
मू. (३०३) एगमेगस्स णं भंते ! मुहुत्तस्स केवतिया ऊसासद्धा वियाहिया?, गोयमा! असंखेजाणंसमयाणं समुदयसमितिसमागमेणंसाएगा आवलियत्ति पवुच्चइ, संखेजाआवलिया ऊसाओ संखेज्जा आवलिया निस्साओ
वृ.'ऊसासद्धावियाहिय'त्तिउच्छ्वासाद्धाइतिउच्छ्वासप्रमितकालविशेषाः 'व्याख्याताः' उक्ताभगवद्भिरिति, अत्रोत्तरम् ‘असंखेज्जे त्यादि, असङ्ख्यातानांसमयानांसम्बन्धिनोयेसमुदायावृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यतेसैकाऽऽवलिकेतिप्रोच्यते, “संखेज्जाआवलिय'त्ति किल षट्पञ्चाश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org