SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ शतकं-६, वर्गः-, उद्देशकः-६ २९१ उववज्जित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा एवं जाव अहेसत्तमा पुढवी ___जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववज्जित्तए जहा नेरइया तहा भानियव्वा जाव थनियकुमारा। जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए असंखेजेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजित्तए सेणंभंते! मंदरस्स पव्वयस्स पुरच्छिमेणं केवतियं गच्छेज्जा केवतियं पाउणेज्जा?, गोयमा! लोयंतं गच्छेज्जा लोयंतं पाउनिजा, से णं भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा ?, गोयमा! अत्थेगतिए तत्थए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडिनियत्तति २ ता इह हव्वमागच्छइ २ त्ता दोघंपि मारणंतियसमुग्घाएणं समोहणति २ ता मंदरस्स पव्वयस्स पुरच्छिमेणं अंगुलस्स असंखेजभागमेत्तं वा संखेज्जतिभागमेत्तं वा वालग्गंवा वालग्गपुहुत्तं वा एवं लिक्खंजूयंजवंअंगुलं जावजोयणकोडिं वाजोयणकोडाकोडिं वासंखेजेसु वा असंखेज्जेसु वा जोयणसहस्सेसु लोगते वा एगपदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसिपुढविकाइयत्ताएउववज्जेत्तातओपच्छा आहारेज्ज वा परिणामेज वा सरीरं वा बंधेजा जहा पुरच्छिमेणं मंदरस्स पव्वयस्स आलावओ भणिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्ढे अहे, जहा पुढविकाइया तहा एगिदियाणं सव्वेसिं, एक्केकस्स छ आलावया भाणियव्वा। जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ त्ता जे भविए असंखेज्जेसु बेंदियावाससयसहस्सेसु अन्नयरंसि बेंदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते ! तत्थगए चेव जहा नेरइया, एवं जाव अनुत्तरोववाइया। जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए एवं पंचसु अनुत्तरेसु महतिमहालएस महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अनुत्तरोववाइयदेवत्ताए उववज्जित्तए, सेणं भंते ! तत्थगए चेव जाव आहारेज्ज वा परिणामेज वा सरीरं वा बंधेज्ज । सेवं भंते! सेवं भंते वृ. 'तत्थगए चेव'त्ति नरकावासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज वत्तितेषामेव खलरसविभागं कुर्यात् ‘सरीरंवाबंधेज' त्तितैरेवशरीरंनिष्पादयेत्। अत्थेगइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते ततो पडिनियत्तति' ततो-नरकावासात्समुद्घाताद्वा इह समागच्छइत्ति स्वशरीरे 'केवइयं गच्छेज्ज'त्ति कियदूरं गच्छेद् ? गमनमाश्रित्य - ___ -'केवइयंपाउणेज'त्ति कियददूरंप्राप्नुयात् ? अवस्थानमाश्रित्य, 'अंगुलस्सअसंखेज्जइभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गुलं इह यावत्करणादिदं दृश्य-विहत्थिं वा रयणि वा कुच्छिं वा घणुंवा कोसंवा जोयणंवाजोयणसयंवाजोयणसहस्संवाजोयणसयसहस्सं वा' इति ‘लोगते वे'त्यत्र गत्वेति शेषः। ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गुलासङ्खयेयभागमात्रादिके क्षेत्रेसमुद्घाततोगत्वा, कथम्? इत्याह-“एगपएसियंसेढिं मोत्तूण'त्ति यद्यप्यसङ्खयेयप्रदेशावगाहस्वभावोजीवस्तथाऽपि नैकप्रदेशश्रेणीवर्त्यसङ्ख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति शतकं-६ उद्देशकः-६ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy