________________
२९०
भगवती अङ्गसूत्रं ६/-/५/२९९
(जहा जीवाभिगमे देवुद्देसए) जाव हंता गोयमा ! असतिं अदुवा अनंतखुत्तो । नो चेव णं देवित्ताए लोगंतियविमाणेसु णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! अट्ठ सागरोवमाइं ठिती पन्नत्ता । लोगंतियविमाणेहिंतो णं भंते! केवतियं अबाहाए लोगंते पन्नत्ते ?, गोयमा ! असंखेजाई जोयणसहस्साइं अबाहाए लोगंते पन्नत्ते । सेवं भंते! सेवं भंते !
वृ. ‘एवं नेयव्वं’ति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तकविमानवक्तव्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति- 'विमाणाण' मित्यादि गाथार्द्धं तत्र विमानप्रतिष्ठानं दर्शितमेव, बाहल्यं तु विमानानां पृथिवीबाहल्यं तच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थानं पुनरेषां नानाविधमनावलिकाप्रविष्टत्वात्, आवलिकाप्रविष्टानि हि वृत्तत्र्यम्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति ।
'बंभलोए' इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगभोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसर्त्तव्या कियद्दरम् ? इत्यत आह- 'जावे' त्यादि, सा चेयं लेशतः - 'लोयंतियविमाणा णं भंते! कतिवन्ना पन्नत्ता ? गोयमा ! तिवन्ना पं० लोहिया हालिा सुक्किल्ला, एवं पभाए निच्चालोया गंधेणं इट्ठगंधा एवं इट्ठफासा एवं सव्वरयणमया तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेस ।'
लोयंतियविमाणेसु णं भंते! सव्वे पाणा ४ पुढविकाइयत्ताए ५ देवत्ताए उववन्नपुव्वा ?, 'हंते' त्यादि लिखितमेव, 'केवतियं'ति छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥
शतकं -६ उद्देशकः-५ समाप्तः
-: शतकं - ६ उद्देशक:- ६:
व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोहेशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र
मू. (३००) कति णं भंते! पुढवीओ पन्नत्ताओ ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव तमतमा, रयणप्पभादीणं आवासा भानियव्वा जाव अहेसत्तमाए, एवं जे जत्तिया आवासा ते भानियव्वा जाव कति णं भंते! अनुत्तरविमाणा पन्नत्ता ?, गोयमा ! पंच अनुत्तरविमाणा पन्नत्ता, तंजहा - विजए जाव सव्वट्टसिद्धे ।
वृ. 'कइ ण' मित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषयाग्भाराया अनधिकरिष्यमाणत्वात्, इह च पूर्वोक्तमपि यत् पृथिव्याद्युक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यताऽभिधानार्थः मिति न पुनरुक्तता ।
मू. (३०१) जीवे णं भंते! मारणंतियसमुग्धाएणं समोहए समोहनित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए से णं भंते ! तत्थगते चेव आहारेज्ज वा परिणामेज्ज वा सरीरं वा बंधेज्जा ?, गोयमा !
अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज्ज वा सरीरं वा बंधेज वा, अत्थेगतिए तओ पडिनियत्तति, ततो पडिनियत्तित्ता इहमागच्छति २ दोच्चंपिमारणंतियसमुग्धाएणं समोहणइ २ इमीसे रयणप्पभए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावाससंसि नेरइयत्ताए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org