SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९४ भगवतीअङ्गसूत्रं ६/-/७/३०८ 'प्रमाणानं' वक्ष्यमाणोत्श्लक्ष्णश्लक्ष्णिकादीनामिति, यद्यपिच नैश्चयिकरपमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराद्वयावहारिकपरमाणुलक्षणमिदमवसेयम् ॥ मू. (३०९) अनंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हियाति वा सहसण्हियाति वा उड्डरेणूति वा तसरेणूति वारहरेणूति वा वालग्गेइ वा लिक्खाति वाजूयाति वाजवमज्झेति वाअंगुलेतिवा, अट्ट उस्सण्हसण्हियाओसाएगासण्हसण्हिया अट्ठ सहसण्हियाओ सा एगा उड्ढरेणू अट्ठ उढरेणूओ सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरुउत्तरकुरुगाणं मणूसाणं वालग्गे एवं हरिवासरम्मगहेमवएरन्नवयाणपुचविदेहाणंमणूसाणं अट्ठ वालग्गा सा एगा लिक्खा अट्ठलकूखाओसाएगा जूया। अट्ठ जूयाओ से एगे जवमज्झे अट्टठ्ठजवमज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं च अंगुलानि पादो बारस अंगुलाई विहत्थी चउव्वीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउति अंगुलानि से एगे दंडेति वा धनूति वा जूएति वा नालियाति वा अक्खेति वा मुसलेति वा, एएणं धनुप्पमाणेणं दो धनुसहस्साइं गाउयं चत्तारि गाउयाइं जोयणं । एएणंजोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणंजोयणं उडं उच्चत्तेणं तंतिउणं सविसेसं परिरएणं, सेणं एगाहियबेहायतेयाहिय उक्कोसं सत्तरत्तप्परूढाणं संभट्टे संनिचिए भरिए वालग्गकोडीणं, सेणं वालग्गे नो अग्गी दहेजा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेजा नो पूतित्ताए हव्वमागच्छेज्जा, ततो णं वाससए २ एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निट्ठिए निल्लेवे अवहडे विसुद्धे भवति, सेतं पलिओवमे । गाहा वृ. अथ प्रमाणान्तरलक्षणमाह-'अनंताण'मित्यादि, 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदयाः-द्वयादिसमुदयास्तेषां समितयोमीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्यन्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैवश्लक्ष्णश्लक्ष्णिका उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उतश्लक्ष्णश्लक्ष्णिका 'इति' उपदर्शन वा समुच्चये, एतेचउत्श्लक्ष्णशलक्ष्णिकादयोऽङ्गुलान्तादशप्रमाणभेदा यतोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्तीत्यत उक्तम्_ 'उस्सण्हसण्हियाइ वे'त्यादि, ‘सण्हसण्हिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् उद्धरण्वपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते, ‘उड्ढरेणु'त्ति उ धस्तिर्यक्चलनधर्मोपलभ्यो रेणुः ऊद्धरेणुः ‘तसरेणु'त्ति त्र्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छतियो रेणुः स त्रसरेणुः ‘रहरेणु'त्ति रथगमनोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः ‘रयनित्ति हस्तः 'नालिय'त्ति यष्टिवशेषः ‘अक्खे'त्ति शकटावयवविशेषः 'तं तिउणं सविसेसं परिरएणं'ति तद् योजनंत्रिगुणंसविशेषं, वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रगुणत्वात्, ‘सेणं एक्काहियबेहियतेहिय'त्तिषष्ठीबहुवचनलोपाद् एकाहिकद्वयाहिकत्र्याहिकानाम् उक्कोस'त्तिउत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैहिक्यो मुण्डिते शिरसि एकेनाला यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या। कथम्भूतः ? इत्याह-संमृष्टः' आकर्णभृतः संनिचितः प्रचयविशेषानिविडः, किंबहुना ?० एवं भृतोऽसौ येन ते णं'ति तानि वालाग्रानि 'नो कुत्थेज'त्ति न कुथ्येयुः प्रचयविशेषाच्छुषिरा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy