SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४८३ दो भंते ! तिरिक्खजोणिया पुच्छा, गंगेया! एगिदिएसु वा होजा जाव पंचिंदियएसुवा होजा, अहवा एगे एगिदिएसु होजा एगे बेइंदिएसु होज्जा एवं जहा नेरइयपवेसणए तहा तिरिक्खजोणियपवेसणएविभाणियव्व जाव असंखेजा। ___ उक्कोसा भंते ! तिरिक्खजोणिया पुच्छा, गंगेया ! सव्वेवि ताव एगिदिएसु होजा अहवा एगिदिएसुवा बेइंदिएसुवा होजा, एवंजहा नेरतिय चारिया तहा तिरिक्खजोणियाविचारेयव्वा, एगिदिया अमुञ्छतेसुदुयासंजोगोतियासंजोगो चउक्कसंजोगो पंचसंजोगो उवउवजिऊणभाणियव्वो जाव अहवा एगिदिएसु वा बेइंदिय जाव पंचिंदिएसु वा होज्जा । एयस्स णं भंते ! एगिदियतिरिक्खजोणियपवेसणगस्स जाव पंचिंदियतिरिक्खजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया वा?, गंगेया! सव्वत्थोवा पंचिंदियतिरिक्खजोणियपवेसणए चउरिदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए बेइंदिय० विसेसाहिए एगिदियतिरिक्ख० विसेसाहिए।. वृ. 'तिरिक्खे'त्यादि, इहैकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकःकदाचिदप्युत्पद्यमानो न लभ्यतेऽनन्तानामेव तत्रप्रतिसमयमुत्पत्तेस्तथाऽपिदेवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयैकोऽपि लभ्यते, एतदेव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशनकमिति, तत्र चैकस्य क्रमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पञ्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पञ्चैव, द्विकयोगे तु दश, एतदेव सूचयता अहवा एगे एगिदिएसु' इत्याधुक्तम् । __ अथ सङक्षेपार्थं त्र्यादीनामसङ्ख्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकमतिदेशेन दर्शयन्नाह-‘एवं जहे'त्यादि, नारकप्रवेशनकसमानमिदं सर्वं, परं तत्र सप्तसु पृथिवीष्वेकादयो नारका उत्पादिताः तिर्यञ्चस्तु तथैव पञ्चसु स्थानेषू,त्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभि- युक्तेन पूर्वोक्तन्यायेन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेऽ. प्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्यासङ्ख्यातानामेव लाभादिति, सब्वेविताव एगिदिएसु होज'त्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात्, 'दुयसंजोगो' इत्यादि, इह प्रक्रमे द्विकसंयोगश्चतुर्द्धा त्रिकसंयोगः षोढा चतुष्कसंयोगश्चतुर्दा पञ्चकसंयोगस्त्वेक एवेति । _ 'सव्वथोवा पंचिंदियतिरिक्खजोणियपवेसणए'त्ति पञ्चेन्द्रियजीवानां स्तोकत्वादिति, ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानीति ॥ मू. (४५५) मणुस्सपवेसणए णं भंते ! कतिविहे पन्नते ?, गंगेया ! दुविहे पन्नत्ते, तंजहा-संमुच्छिममणुस्सपवेसणए गब्भवक्कंतियमणुस्सपवेसणए य। एगेभंते! मणुस्सेमणुस्सपवेसणएणं पविसमाणे किं समुच्छिमभणुस्सेसुहोजा गब्भवऋतियमणुस्सेसु होजा?, गंगेया! संमुच्छिममणुस्सेसु वा होज्जा गब्भवतियमणुस्सेसु वा होजा । __दो भंते ! मणुस्सा० पुच्छा, गंगेया! संमुच्छिममणुस्सेसु वा होजा गब्भवक्कंतियमणुस्सेसु वा होजा अहवा एगे संमुच्छिममणुस्सेसु वा होज्जा एगे गब्भवकंतियमणुस्सेसु वा होजा, एवं एएणं कमेणं जहा नेरइयपवेसणए तहा मणुस्सपवेसणएविभाणियव्वे जाव दस । Jain Education International For Paivate & Personal use only www.Lainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy