SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ शतकं-३, वर्गः-, उद्देशकः-१ १७७ निंदति खिसंति गरिहिंति अवमन्नति तज्जंति तालेंति परिवहति पव्वहति आकड्डविकडिं करेंति हीलेता जाव आकट्टविकटिं करेत्ता एगते एडंति २ जामेव दिसिंपाउन्भूया तामेव दिसिंपडिगया वृ. 'आसुरुत्त'त्ति 'आसुरुत्ताः' शीघ्रं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिह्नाः, 'कुविय'त्ति जातकोपोदयाः 'चंडक्किय'त्ति प्रकटितरौद्ररूपाः 'मिसिमिसेमाणे'ति देदीप्यमानाः क्रोधज्वलनेनेति । 'सुंबेणं'ति रज्ज्वा 'उद्गृहति'त्ति अवष्ठीव्यन्ति निष्ठीवनं कुर्वन्ति । आकट्टविकट्टि तिआकर्षविकर्षिकां 'हीलेति'त्तिजात्याधुदघाटनतः कुत्सन्ति निदंति'त्ति चेतसा कुत्सन्ति 'खिसंति'त्तिस्वसमक्षवचनैः कुत्सन्ति 'गरहंति'त्तिलोकसमक्षं कुत्सन्त्येव अवमन्नंति'त्तिअवमन्यन्ते अवज्ञाऽऽस्पदंमन्यन्ते तजिंति'त्ति अङ्गुलीशिरश्चालनेन 'तालेति' ताडयन्ति हस्तादिना 'परिवति'त्ति सर्वतो व्यथन्ते-कदर्थःयन्ति ‘पव्वहंति'त्ति प्रव्यथन्ते प्रकृष्टव्यतामिवोत्पादयन्ति। मू. (१६३) तए णं ते ईसाणकप्पवासी वहवे वेमानिया देवा देवीओ य बलिचंचारायहानिवत्थव्वएहिं असुरकुमारेहिं देवेहिं देवीहि यतामलिस्स बालतवसिस्स सरीरयंहीलिज्जमाणं निंदिज्जमाणं जाव आकट्टविकटिं कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति २ करयलपरिग्गहियंदसनहं सिरसावत्तं मत्थए अंजलिं कट्ठजएणं विजएणं वद्धावेंति २ एवं वदासी __एवं खलु देवाणुप्पिया! बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य देवाणुप्पिए कालगए जानित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगंते एडेंति २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। तए णं से ईसाने देविंदे देवराया तेसिं ईसानकप्पवासीणं बहूणं वेमानियाणं देवाण य देवीण य अंतिए एयमढे सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्थेव सयनिज्जवरगए तिवलियं भिउडिं निडाले साहटु बलिचंचारायहाणिं अहे सपक्खि सपडिदिसिं समभिलोइ, तए णं सा बलिचंचारायहाणी ईसाणेणं देविंदेणं देवरन्ना अहे सपक्खि सपडिदिसिं समभिलोइया समाणीतेणंदिव्वप्पभावेणंइंगालब्भूयामुम्मुरभूयाछारियब्भूयातत्तकवेल्लकन्भूयातत्तासमजोइभूया जाया यावि होत्था, तएणं ते बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति २ भीया तत्था त(सु)सिया उविग्गासंजा भया सव्वओ समंताआधावेति परिधावेंति २ अन्नमन्नस्स कायं समतुरंगेमाणा २ चिट्ठति। तएणं ते बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ यईसाणं देविंदं देवरायं परिकुवियं जानित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवानुभागं दिव्वं तेयलेससं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहंसिरसावत्तंमत्थए तेयलेस्संअसहमाणा सब्वेसपक्खि सपडिदिसिंठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टजएणं विजएणं वद्धाविंति २ एवं वयासी___अहोणं देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं 5 ]12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy