SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ भगवतीअङ्गसूत्रं ३/-/१/१६१ बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुत्तं दोचंपि तचंपि तिक्खुत्तो आयाहिण प्पयाहिणं करेंति २ जाव अम्हचणं देवाणुप्पिया बलिचंचारायहाणी अनिंदा जाव ठितिपकप्पं पकरेइ जाव दोच्चंपि तचंपि एवं वुत्ते समाणे जाव तुसिणीए संचिट्ठइ, तएणतेबलिचंचारायहानिवत्यव्वयाबहवे असुरकुमारादेवायदेवीओयतामलियाबालतवस्सिणा अणाढाइज्जमाणा अपरियानिज्जमाणा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। वृ. 'अनिंद'त्तिइन्द्राभावात् 'अपुरोहिय'त्तिशान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदाहिट्ठिय'त्ति इन्द्राधिष्ठितास्तद्युक्तत्वात्, अत एवाह-'इंदाहीणकज्जत्तिइन्द्राधीनकार्या ठितिपकप्पंतिस्थितौअवस्थानेबलिचञ्चाविषये प्रकल्पः-सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाए'इत्यादि, 'तया' विवक्षितया उत्कृष्टया उत्कर्षवत्यादेवगत्येतियोगः त्वरितया आकुल (त)यानस्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह 'चपलया'कायचापलोपेतया 'चण्डया'रौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् 'छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया उद्ध्तया' वस्त्रादीनामुद्धतूतत्वेन, उद्धतया वासदर्पया, 'सपक्खि'ति समाः सर्वे पक्षाः-पाश्वाः पूर्वापरदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम्, इकारः प्राकृतप्रभवः, समाः-सर्वाप्रतिदिशो यत्रतत्सप्रतिदिक्, 'बत्तीसतिविहं नट्टविहिति द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनोद्वात्रिंशद्विधत्वात्, तच्च यता राजप्रश्नीयाध्ययनेतथाऽवसेयमिति ___ 'अटुं बंधह'त्ति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं' प्रार्थःनाविशेषम्, एतदेवाहठिइपकपंति प्राग्वत्। ___ मू. (१६२) तेणंकालेणं २ ईसाणे कप्पे अनिंदे अपुरोहिए यावि होत्था, ततेणं से तामली बालतवस्सी बहुपडिपुन्नाईसहिँ वाससहस्साइंपरियागंपाउनित्तादोमासियाए संलेहणाए संलेहणाए अत्ताणंझूसित्तासवीसं भत्तसयंअनसणाएछेदित्ताकालमासे कालं किच्चाईसानेकप्पेईसानवडिंसए विमाणे उववायसभाए देवसयनिजंसि देवदूसंतरिये अंगुलस्सअसंखेजभागभेत्ताए ओगाहणाए ईसाणदेविदविरहकालसमयंसि ईसाणदेविंदत्ताए उववन्ने। तएणं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तंजहाआहारप० जाव भासमणपज्जत्तीए, तएणतेबलिचंचारायहानिवत्थव्वयाबहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं कालगयं जानित्ता ईसाणे य कप्पे देविंदत्ताए उववन्न पासित्ता आसुरुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाराय० मज्झमझेणं निग्गच्छंति २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलित्ती (ए) नयरी (ए) जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंतिर वामे पाए सुंबेणंबंधंति २ तिक्खुत्तो मुहे उद्दूहति २ तामलित्तीएनगरीएसिंघाडगतिगचउक्कचच्चर चउम्मुहमहापहपहेसुआकड्ढविकद्धिं करेमाणामहया २ सद्देणं उग्घोसेमाणा २ एवं वयासि केसणं भो से तामली बालतव० सयंगहियलिंगे पाणामाए पव्वजाए पव्वइए? केसणं भते (भो) ! ईसाने कप्पे ईसाने देविंदे देवरायाइतिकट्टु तामलिस्स बालतव० सरीरयं हीलंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy