SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ शतर्क-३, वर्गः-, उद्देशक:- 9 १७५ आकारविशेषो दृश्यः, आकारविशेषघरं वा रुद्रमेव, 'वेसमणं व 'त्ति उत्तरदिक्पालम् 'अजं व'त्ति आर्यां प्रशान्तरूपां चण्डिकां 'कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां महिषकुट्टनक्रियावतीमित्यर्थः, ‘रायं वा' इत्यत्र यावत्करणादिदं दृश्यम् - 'ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा सेट्ठि वा' इति, 'पाणं व' त्ति चाण्डालं 'उच्च' ति पूज्यम् 'उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः ‘नीयं’ति अपूज्यं 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः । एतदेव निगमयन्नाह - 'जं जहे' त्यादि यं पुरुषपश्वादिकं यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य- पुरुषादेः तथा पूज्यपूज्योचिततया । 'अनिच्चजागरियं’ति अनित्यचिन्तां 'दिट्टाभट्ठे य'त्ति द्दष्टाभाषितान् 'पुव्वसंगतिए 'त्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान् 'नियत्तनियमंडलं' ति निवर्त्तनं क्षेत्रमानविशेषस्तत्परिमाणं निवर्त्तनिकं, निजतनुप्रमाणमित्यन्ते, 'पाओवगमणं निवन्ने' त्ति पादपोपगमनं 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः । मू. (१६१) तेणं कालेणं २ बलिचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था। तए णं ते बलिचंचारा- यहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओहिणा आहोयंति २ अन्नमन्नं सद्दावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हे णं देवाणुप्पिया ! इंदाहीणा इंदाधिट्ठिया इंदाहीणकज्जा अयं चणं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तनियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने तं खलु देवाप्पा! अम्हं तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्टु अन्नमन्नस्स अंतेइ एयमहं पडिसुर्णेति २ बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छइ २ जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छइ २ वेउव्वियसमुग्धाएणं समोहणंति जाव उत्तरवेउब्वियाई रुवाइं विकुव्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाएछ्याए सीहाए सिग्घाए दिव्वाए उद्धयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव जंबूद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती नगरी जेणेव तामलीत्ती मोरियपुत्ते तेणेव उवागच्छंति २ त्ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खि सपडिदिसिं ठिच्चा दिव्वं देविड्डुिं दिव्वं देवजुतिं दिव्वं देवानुभागं दिव्वं बत्तीसविहं नट्टविहिं उवदंसंति २ तामलिं बालतवस्सिं तिक्खुत्तो आयाहिणं पयाहिणं करेति वंदंति वंदंति नंसंति २ एवं वदासी । एवं खलु देवाप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नम॑सामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेऽवि य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा तं तुब्भेणं देवाणुप्पिया ! बलिचंचारायहाणिं आढाह परियाणह सुमरह अट्टं बंधइ निदानं पकरेह ठितिकप्पं पकरेह, तते णं तुब्भे कालमासे कालं किञ्च्चा बलिचंचारायहाणीए उववज्जिस्सह, तते णं तुब्भे अम्हं इंदा भविस्सह, तए णं तुब्भे अम्हेहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहानिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वृत्ते समाणे एयमहं नो आढाइ नो परियाणेइ तुसिणीए संचिट्ठइ, तए णं ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy