SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ भगवतीअङ्गसूत्रं ३/-१/१६० ततश्चतस्य दक्षिणाद्भुजादष्टोत्तरंशतं देवकुमाराणांवामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यस्वगीतध्वनिरञ्जित जनमानसं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासेति । 'तए णं से ईसाणे देविंदे २ तं दिव्वं देविडिं' यावत्करणादिदमपरं वाच्यं यदुत 'दिव्वं देवजुइं दिव्वं देवानुभावं पडिसाहरइ साहरित्ताखणेणंजाए एगभूए। तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिबुडे'त्ति 'परियाल'त्ति परिवारः । 'कूडागारसालादिटुंतो'त्ति कूटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः सतथा, स चैवं-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवर्द्धि :क्वगता? (क्वनुप्रविष्टाः,) गौतम ! (शरीरंगता) शरीरकमनुप्रविष्टा । ___ अथ केनार्थेनैवमुच्यते?, गौतम ! यथा नाम कूटाकारशाला स्यात्, तस्याश्चादूरेमहान् जनसमूहस्तिष्ठति, सच महाभ्रादिकमागच्छन्तं पश्यति, दृष्ट्वाचतांकूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्यादेवर्द्धि: (शरीरं गता) शरीरकमनुप्रविष्टेति । 'किन्ने तिकेन हेतुना? "किंवा दच्चे'त्यादि, इह दत्त्वाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समाचर्यच प्रत्युपेक्षाप्रमार्जनादि, ‘कस्स वे'त्यादिवाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, 'जन्नं'ति यस्मात्पुण्यात्णमित्यलङ्कारे । 'अत्थितामे पुरापोराणाण'मित्यादि पुरा-पूर्वंकृतानामितियोगः, अत एव 'पोराणाणं'ति पुराणानां सुचिन्नाणं'ति दानादिसुचरितरूपाणां सुपरवंताणं'तिसुष्ठु पराक्रान्तं-पराक्रमस्तपःप्रभृतिकं येषुतानितथा तेषां, शुभानामावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति इत्याह-'जेणाह'मित्यादि, पूर्वोक्तमेव किञ्चित्सविशेषमाह-विउल धनकणगरयणमणिमोत्तियसं खसिलप्प वालरत्तरयणसंतसारसावएज्जेणंतिइहघनं-गणिमादिरत्नानि-कर्केतनादीनि मणयःचन्द्रकान्ताद्याः सिलाप्रवालानि-विद्रुमानि, अन्ये त्वाहुः-शिला-राजपट्टादिरूपाः प्रवालं-विद्रुमं रक्तरत्नानि-पद्मरागादीनि, एतद्रूपं यत् 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यं तत्तथा तेन ‘एगंत- सोक्खयंति एकान्तेन क्षयं, नवानां शुभकर्मणामनुपार्जनेन, 'मित्ते'त्यादि, तत्र मित्रानि-सुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनोमातृपक्षीयाः श्वशुरकुलीना वा परिजनो-दासादि ‘आढाइत्तिआद्रियते परिजाणइत्तिपरिजानाति स्वामितया पाणामाए'त्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया, 'सुद्धोयणं'ति सूपकाशादिवर्जितं कूर 'तिसत्तखुत्तो'त्ति त्रिसप्तकृत्वः, एकविंशतिवरानित्यर्थः, 'आसाएमाणे'त्ति ईषत्स्वादयन् 'वीसाएमाणे'त्ति विशेषेण स्वादयन् स्वाद्यविशेषं परिभावमाणे'त्ति ददत् 'परिभुजेमाणे'त्ति भोज्यं परिभुजानः। "जिमियभुत्तुत्तरागए'त्ति जिमिय'तिप्रथमैकवचनलोपात्जेमितः-मुक्तवान् भुत्तोत्तरत्ति भुक्तोत्तरं-भोजनोत्तरकालम् ‘आगए'त्तिआगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् इत्याह-'आयंते'त्तिआचान्तः-शुदधोदकयोगेन चोक्ख'त्तिचोक्षःलेपसिक्खाद्यपनयनेनातएव परमशुचिभूत इति। 'जंजत्थ पासइत्तियम्-इन्द्रादिकं यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषोश्यः 'खंदं वत्तिस्कन्दंवा-कार्तिकेयं रुदंवा' महादेवं सिवंय'त्तिव्यन्तरविशेषम्, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy