________________
शतकं-३, वर्गः-, उद्देशकः-१
१७३
पव्वइए समाणे जंजत्थ पासइ इंद वा खंदं वा रुदं वा सिवं वा वेसमणं वा अजं वा कोटटकिरियं वा रायं वा जाव सत्यवाहं वा कागंवा साणं वा पाणं वा उच्चं पासइ उच्चं पणामं करेइ नीयंपासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणटेणं गोयमा ! एवं वुच्चइपाणामा जाव पव्वज्जा ॥
तएणं से तामली मोरियपुत्ते तेणंओरालेणं विपुलेणं पयत्तेणं पग्गहिएणंबालतवोकम्मेणं सुक्के भुक्खेजाव धमनिसंतएजाव यावि होत्था, तएणंतस्स तामलित्तस्स बालतवसिस्सअन्नया कयाइपुव्वरत्तावरत्तकालसमयंसि अनिच्चजागरियंजागरमाणस्सइमेयारूवेअज्झिथिए चिंतिए जाव समुप्पज्जित्था-एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महानुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव धमनिसंतए जाए, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिएपुरिसक्कारपरक्कमेतावतामे सेयंकलंजावजलंतेतामलित्तीए नगरीए दिट्ठाभट्टे य पासंडत्थे यपुव्वसंगतिएय गिहत्थे य पच्छासंगतिएय परियायसंगतिए यआपुच्छित्ता तामलित्तीए नगरीए मज्झमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दारुमयं च पडिग्गहियं एगते एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए नियत्तिनियमडलं आलिहित्ता संलेहणाझूसणाझूसियस्स भत्तापाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकट्ट एवं संपेहेइ एवं संपेहेत्ता कल्लं जाव जलते जाव आपुच्छइ २ तामलित्तीए एगते एडेइ जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने ।
वृ. 'जहेव रायप्पसेणइजेत्तियथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह-'जाव दिव्वं देविड्डि मिति, सा चेयमर्थःसोपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहैश्चतुर्भिर्लोकपालैरष्टाभि सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम्अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाट्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय च सप्ताष्टानि पदानि तीर्थःकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार।
एवं चतानवादीत्-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं शोधयत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रु, ततोऽसौ पदात्यनीकाधिपति देवमेवमवादीत्-भो ! भो ! देवानां प्रिय! ईशानावतंसकविमाने घण्टामास्फालयन् घोषणां कुरु यदुत गच्छतिभो! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महद्धर्यातस्यान्तिकमागच्छत, कृतायांचतेन तस्यांबहवोदेवाः कुतूहलादिभिस्तत्समीपमुपागताः,तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसरेक्षपो राजगृहनगरमाजगाम, ततो भगवन्तंत्रिप्रदक्षिणीकृत्य चतुर्भिरडलैर्भुवमप्राप्तं विमानंविमुच्यभगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते, स्म, ततो धर्मं श्रुत्वैवमवादीत्-भदन्त ! यूयं सर्वं जानीथ पश्यथ केवलं गौतमादीनां महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मनिपीठिकां तत्र च सिंहासनं, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org