SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ भगवतीअङ्गसूत्रं ३/-/१/१६० कम्माणं कल्लाणफलवित्तिविसेसो जेणाहं हिरन्नेणं वड्डामि सुवन्नेणं वड्डामि धनेणं वड्वामि धन्नेणं वड्डामि पुत्तेहिं वड्डामि पसूहिं वड्डामि विउलधनकणगरयणमनिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जेणं अतीव २ अभिवड्डामि। तं किन्नं अहं पुण पोराणाणं सुचित्राणं जाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि?, तं जाव ताव अहं हिरन्नेणं वड्डामि जाव अतीव २ अभिवड्डामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढातिपरियाणाइसक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयंचेइयं विनएणं पजुवासइ ताव ता मे सेयं कलं पाउप्पभायाए रयणीए जाव जलंते सयमेव दारुमयं पडिग्गहियं करेत्ता विउलं असनं पानं खातिमं सातिमं उवक्खडावेत्ता मित्तनातिनियगसयणसंबंधिपरियणं आमंतेत्ता तं मित्तनाइनियगसंबंधिपरियणं विउलेणं असनपानखातिमसातिमेणं वत्थगंधमल्लालंकारेण यसक्कारेत्ता सम्माणेत्ता तस्सेव मित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तनातिनियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहंगहाय मुंडे भवित्ता पाणामाए पव्वजाए पव्वइत्तए, पव्वइएऽवि यणं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि।। कप्पइ मे जावज्जीवाए छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उटुंबाहाओ पगिज्झिय २ सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्ठस्सवि यणं पारणयंसि आयावणभूमीतोपच्चोरुभित्ता सयमेवदारुमयंपडिग्गहयंगहाय तामलित्तीए नगरीएउच्चनीयमज्झिमाई कुलाइंधरसमुदानस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता तं तिसत्तखुत्तो उदएणं पक्खालेत्ता तओपच्छा आहारं आहारित्तएत्तिकट्ट एवं संपेहेइ २ कल्लं पाउप्पभायाए जाव जलंते सयमेव दारुमयं पडिग्गहयं करेइ २ विउलं असनं पानं खाइमं साइमं उवक्खडावेइ२। तओ पच्छा बहाए कयबलिकम्मे कयकोउयमंगलपायच्छितेसुद्दप्पावेसाइंमंगल्लाइंवत्थाई पवरपरिहिए अप्पमहग्घा भरणालंकियसरीरे भोयणवेलाए भोयणमंडवंसि सुहासमवरगए तए णं मित्तनाइनियगसयणसंबंधिपरिजणेणंसद्धिंतं विउलं असणं पाणंखातिमंसाइमं आसादेमाणे वीसाएमाणे परिभाएमाणे परिभुंजेमाणे विहरइ। जिमियभुत्तुत्तरागएऽवियणं समाणे आयंते चोक्खे परमसुइभूएतं मित्तंजाव परियणं विउलेणं असनपाणन ४-पुप्फवत्थगंधमल्लालंकारेणय सक्कारेइ २ तस्सेवमित्तनाइजाव परियणस्स पुरओ जेठं पुत्तं कुटुंबे ठावेइ २ ता तस्सेव तं मित्तनाइनियगसयणसंबंधिपरिजणं जेट्टपुत्तं च आपुच्छइ २ मुंडे भवित्ता पाणामाए पव्वजाए पव्वइए, पव्वइएवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जावज्जीवाए छटुंछटेणं जाव आहारित्तएत्तिक? इमं एयारूवं अभिग्गहं अभिगिण्हइत्ताजावजीवाए छटुंछट्टेणं अनिक्खित्तेणंतवोकम्मेणं उढअढं बाहाओ पगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ, छट्ठस्सवि य णं पारणयंसि आयावणभूमीओ पच्चोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्तखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेइ। से केणटेणं भंते ! एवं वुच्चइ-पाणामा पव्वज्जा २?, गोयमा ! पाणामाए णं पव्वजाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy