SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ भगवतीअङ्गसूत्रं ३/-/१/१६१ दिव्वा देविड्डीजाव लद्धा पत्ता अभिसमन्नागयातंखामेमिणं देवाणुप्पिया! खमंतुणंदेवाणुप्पिया (खमंतु) मरिहंतुणं देवाणुप्पिया! नाइ भुजो २ एवंकरणयाएत्तिकट्टएयमढें सम्मविनएणंभुञ्जो २ खामेति, ततेणंसे ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणीवत्थव्वेहिं बहूहिं असुरकुमारेहि देवेहिं देवीहि य एयमटुं सम्मं विनएणं भुजो २ खामिए समाणे तं दिव्वं देविडिं जाव तेयलेस पडिसाहरि, तप्पभितिं चणंगोयमा! ते बलिचंचारायहामिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पञ्जुवासंति। ईसाणस्स देविंदस्स देवरन्नो आणाउववायवयणनिद्देसे चिट्ठति, एवं खलु गोयमा! ईसानेणं देविंदेण देवरन्ना सा दिव्वा देविड्डी जाव अभिसमन्नागया। ईसानस्सणं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पन्नत्ता?, गोयमा ! सातिरेगाइं दो सागरोवमाइं ठिती पन्नत्ता । ईसाणे णं भंते! देविंदेदेवराया ताओ देवलोगाओआउक्खएणं जाव कहिंगच्छिहिति? कहिं उववजिहिति गो० ! महाविदेहे वासे सिज्झहिति जाव अंतं काहेति। वृ. 'तत्थेवसयनिज्जवरगए'त्तितत्रैवशयनीयवरे स्थित इत्यर्थः, तिवलियं'तित्रिवलिकां 'भृकुटिं' दृष्टिविन्यासविशेष, ‘समजोइभूय'त्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्तिजातभयाः ‘उत्तत्थ'त्ति उत्त्रस्ताः' भयाज्जातोत्कम्पादिभयभावाः 'सुसिय'त्ति शुषिताऽऽनन्दरसाः ‘उव्विग्ग'त्ति तत्यागमानसाः, किमुक्तं भवति ?-इत्यत आह संजातभयाः, 'आधावन्ति' ईषद्धावन्ति परिधावन्ति' सर्वतोधावन्तीति समतुरंगेमाणत्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः । 'नाइ भुजो एंकरणयाए'त्ति नैवभूय एवं करणाय संपत्स्यामहेइति शेषः, 'आणाउववायवयणनिद्देसे'त्तिआज्ञा-कर्त्तव्यमेवेदमित्याद्यादेशः उपपातः-सेवा वचनम्-अभियोगपूर्वक आदेशः निर्देशः-प्रश्निते कार्येनियतार्थःमुत्तरंतत एषां द्वन्द्वस्ततस्तत्र। ईशानेन्द्रवक्तव्यताप्रस्तावात्तद्वक्तव्यतासंबद्धमेवोद्देशकसमाप्तिं यावत् सूत्रवृन्दमाह मू. (१६४) सक्कस्सणंभंते ! देविंदस्स देवरत्रो विमाणेहिंतो ईसाणस्स देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहितो सक्कस्स देविंदस्स देवरन्नो विमाणा नीययरा चेव ईसिं निन्नयरा चेव? हंता! गोयमा! सक्कस्स तं चेव सव्वं नेयव्वं । से केणद्वेणं?, गोयमा! से जहानामएकरयले सिया देसे उच्चे देसे उन्नए देसे नीए देसे निन्ने, से तेणट्टेणं गोयमा ! सक्कस्स देविंदस्स देवरन्नो जावईसिं निन्नतरा चेव। वृ. 'उच्चतराचेव'त्ति उच्चत्वंप्रमाणतः 'उन्नयतराचेव'त्तिउन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम्, उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-पंचसउच्चत्तेणं आइमकप्पेसु होति उ विभाण'त्ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, तेन किञ्चिदुच्चतरत्वेऽपि तेषां न विरोध इति। 'देसे उच्चे देसे उन्नए'त्ति प्रमाणतो गुणतश्चेति। मू. (१६५) पभू णं भंते ! सक्के देविंदे देवराया ईसानस्स देविंदस्स देवरन्नो अंतियं पाउब्भवित्तए?, हंता पभू, से णं भंते ! किं आढायमाणे पभू अनाढायमाणे पभू?, गोयमा! आढायमाणे पभू नो अनाढायमाणे पभू, पभूणं भंते ! ईसाणे देविंदे देवराया सक्कस्स देविंदस्स For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy