SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ शतकं-३, वर्गः-, उद्देशकः-१ १७९ देवरन्नो अंतियं पाउन्भवित्तए?, हंता पभू, से भंते ! किं आढायमाणे पभूअनाढायमाणे पभू?, गोयमा! आढायमाणेवि पभू अनाढायमाणेवि पभू।। पभूणंभंते! सक्के देविंदे देवरायाईसाणं देविंदं देवरायंसपक्खिसपडिदिसिं समभिलोएत्तए जहा पादुब्भवणा तहा दोवि आलावगा नेयव्वा । पभूणं भंते ! सक्के देविंदे देवराया ईसाणेणं देविंदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए?, हंता! पभूजहा पादुब्भवणा । अस्थिणं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करनिज्जाइं समुप्पजंति? हंता! अस्थि, से कहमिदाणिं पकरेंति?, गोयमा! ताहे चेवणं से सक्के देविंदे देवराया ईसानस्स देविंदस्स देवरन्नो अंतियं पाउब्भवति, ईसाने णं देविंदे देवराया सक्कस्स देविंदस्स देवरायस्स अंतियं पाउब्भवइ, इति भो! सक्का देविंदा देवराया दाहिणड्डलोगाहिवइ, इति भो! ईसाना देविंदादेवराया उत्तरढलोगाहिवइ, इति भो! इति भोत्तिते अन्नमन्नस्स किच्चाइंकरनिजाई पच्चनुब्भवमाणा विहरंति। वृ. 'आलावंवा संलावंव'त्ति 'आलापः' संभाषणंसंलापस्तदेवपुनः पुनः । 'किच्चाईति प्रयोजनानि 'करनिजाइंति विधेयानि । मू. (१६६) अस्थिणं भंते! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जंति हंता ! अस्थि से कहमिदानिंपकरेंति ? गोयमा ताहे चेव णं ते सक्ससाना देविंदा देवरायाणो सणंकुमारं देविंदं देवरायं मनसीकरेंति।। तए णं से सणंकुमारे देविंदे देवराया तेहिं सक्कीसाणेहिं देविंदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाउब्भवति, जं से वदइ तस्स आणाउववायवयणनिद्देसे चिट्ठति । वृ. 'से कहमियानि करेंति'त्ति, अथ कथम् ‘इदानीम्' अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः?, कार्याणीति गम्यम् । 'इतिभो'त्ति इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति भोत्ति'त्ति परस्परालापानुकरणं 'जं से वयइ तस्स आणाउववायवयणनिद्देसे'त्ति यदाज्ञादिकमसो वदि तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्वं व्याख्याता एवेति । मू. (१६७) सणंकुमारेणं भंते! देविंदे देवराया किं भवसिद्धिए अभवसिद्धिए सम्मद्दिट्टी मिच्छदिट्ठी परित्तसंसारए अनंतसंसारए सुलभबोहिए दुलभबोहिए आराहए विराहए चरिमे अचरिमे?, गोयमा! सणंकुमारेणं देविंदे देवराया भवसिद्धीएनोअभवसिद्धीए, एवं सम्मट्ठिी परित्तसंसारए सुलभबोहिए आराहए चरिमे पसत्थं नेयव्वं । सेकेणटेणं भंते! ?, गोयमा! सणंकुमारे देविंदे देवराया बहूणं समणाणं बहूणंसमणीणं बहूणं सावयाणं बहूणं सावियाणं हियकामए सुहकामए पत्थकामए आनुकंपिए निस्सेयसिए हियसुहनिस्सेसकामए, से तेणटेणं गोयमा! सणंकुमारेणं भवसिद्धिए जाव नो अचरिमे। सणंकुमारस्सणं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पन्नत्ता?, गोयमा! सत्त सागरोवमानिठिती पन्नत्ता। सेणंभंते! ताओ देवलोगाओ आउक्खएणंजावकहिं उववजिहिति गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते ! सेवं भंते !२। वृ. 'आराहए'त्ति ज्ञानादीनामाराधयिता 'चरमे'त्ति चरम एव भवो यस्याप्राप्तस्तिष्ठति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy