SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० भगवतीअङ्गसूत्रं ३/-/9/१६७ देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः । 'हियकामए'त्ति हितंसुखनिबन्धनं वस्तु 'सुहकामए'त्ति सुखं-शर्म ‘पत्थकामए'त्ति पथ्यं-दुःखत्राणं, कस्मादेवमित्यत आह-'आनुकंपिए'त्ति कृपावान्, अत एवाह-निस्सेयसिय'त्ति निश्रेयसं-मोक्षस्तत्र नियुक्त इव नैःश्रेयसिकः “हियसुहनिस्सेसकामए'त्ति हितं यत्सुखम्-अदुःखानुबन्धमित्यर्थः तन्निशेषाणांसर्वेषां कामयते-वाञ्छति यः स तथा। मू. (१६८) छट्टट्टममासो अद्धमासो वासाइं अट्ठ छम्मासा। तीसगकुरुदत्ताणं तवभत्तपरिन्नपरियाओ। वृ. पूर्वोक्तार्थःसङ्ग्रहाय गाथे द्वे-'छट्टे' त्यादि, इहाद्यगाथायां पूर्वार्द्धपदानां पश्चार्द्धपदैः सह यथासङ्ख्यं सम्बन्धः कार्य, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपः, तथा मासोऽर्द्धमासश्च भत्तप-रिन्नत्तिअनशनविधि, एकस्यमासिकमनशनमन्यस्य चार्द्धमासिकमिति भावः, तथैकस्याष्ट वर्षानि पर्यायः अन्यस्य च षण्मासा इति । मू. (१६९) उच्चत्तविमाणाणं पाउब्भव पेच्छणा य संलावे । किंचि विवादुप्पत्ती सणंकुमारे य भवियत्तं । वृ.द्वितीयागाथा गतार्था। 'मोया समत्त'त्तिमोकाभिधाननगर्यामस्योद्देशकार्थःस्यकीशी विकुर्वणा? इत्येतावद्रूपस्योक्तत्वान्मोकैवायमुद्देशक उच्यते । शतकं-३ उद्देशकः-१ समाप्तः -शतकं-३ उद्देशकः-२:वृ. प्रथमोद्देशके देवानां विकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह मू. (१७०) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्थाजाव परिसा पञ्जुवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामानियसाहस्सीहिं जाव नट्टविहिं उवदंसेत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए । भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति?, गोयमा! नो इणढे समढे, जाव अहेसत्तमाए पुढवीए। सोहम्मस्स कप्पस्स अहे जाव अस्थि णं भंते ! ईसिपब्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति !, नो इणढे समढे । से कहिं खाइ णं भंते ! असुरकुमारा देवा परिवसंति?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं असुरकुमारदेववत्तव्वया जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरति । अस्थि णं भंते ! असुरकुमाराणं देवाणं अहे गतिविसए?, हंता अस्थि। ___केवतियं च णं पभू! ते असुरकुमाराणं देवाणं अहे गतिविसए पन्नत्ते?, गोयमा! जाव अहेसत्तमाए पुढवीए तच्चं पुण पुढविंगया य गमिस्संति य किं पत्तियन्नं भंते ! असुरकुमारा देवा तचं पुढविं गया य गमिस्संति य?, गोयमा! पुव्ववेरियस्स वा वेदणउदीरणयाए पुव्वसंगइयस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy