________________
शतकं - ३, वर्ग:-, उद्देशकः-२
वा वेदणउवसामणयाए, एवं खलु असुरकुमारा देवा तच्चं पुढविं गया य गमिस्संति य । अत्थि णं भंते! असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते !, हंता अस्थि ।
केवतियं च णं भंते ! असुरकुमाराणं देवाणं तिरियं गइविसए पन्नत्ते ?, गोयमा ! जाव असंखेज्जा दीवमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य। किं पत्तियन्नं भंते! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य ?, गोयमा ! जे इमे अरिहंता भगवंता एएसि णं जम्ममहेसु वा निक्खमणमहेसु वाणानुष्पयमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य ।
१८१
अत्थि णं भंते! असुरकुमाराणं देवाणं उड्डुं गतिविसए ?, हंता! अत्थि । केवतियं च णं भंते ! असुरकुमाराणं देवाणं उड्डुं गतिविसए ?, गोयमा ! जावऽच्चुए कप्पे सोहम्मं पुण कप्पं गया य गमिस्संति य । किं पत्तियन्नं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ?, गोयमा! तेसि णं देवाणं भवपच्चइयवेरानुबंधे, ते णं देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगंतमंतं अवक्कामंति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाइं रयणाई ?, हंता अत्थि । से कहमियाणिं पकरेंति ?, तओ से पच्छा कायं पव्वहंति ।
पभूणं भंते! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाइ भुंजमाणा विहरित्तए ?, नो तिणट्टे समट्टे, ते णं तओ पडिनियत्तंति २ त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंति । पभू, णं भंते! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए, अहन्नंताओ अच्छराओ नो आढायंति नो परियाणंति, नो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ।
वृ. 'एवं असुरकुमारे' त्यादि, 'एवम्' अनेन सूत्रक्रमेणेति स चैवम्- 'उवरि एवं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसट्टिं भवनावाससयसहस्सा भवंतीति अक्खाय' मित्यादि ।
'विउव्वेमाणा व 'त्ति संरम्भेण महद्वैक्रियशरीरं कुर्वन्तः 'परियारेमाणा व 'त्ति परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः:, 'अहालहुस्सगाई' ति 'यथे 'ति यथोचितानि लघुस्वकानिअमहास्वरूपानि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनिमहान्ति वरिष्ठानीति वृद्धाः ।
‘आयाए’त्ति आत्मना स्वयमित्यर्थः ‘एगंतं' ति विजनम् ‘अंतं’ति देशम् । ‘से कहमियाणि पकरेंति'त्तिअथ किमिदानीं रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति । 'तओ से पच्छा कायं पव्वहंति'त्ति ततो रत्नादानात् 'पच्छ' त्ति अनन्तरं ' से 'त्ति एषां रत्नादातॄणासमुराणां 'कायं' देहं 'प्रव्यथन्ते' प्रहारैर्मथ्नन्ति वैमानिका देवाः, तेषां च प्रव्यथिकानां वेदना भवति जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतः षण्मासान् यावत् ।
मू. (१७१) केवइकालस्स णं भंते! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मं कप्पं गयाय गमिस्संतिय ?, गोयमा ! अनंताहिं उस्सप्पिणीहिं अनंताहिं अवसप्पिणीहिं सम- तिक्कंताहिं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org