________________
भगवती अङ्गसूत्रं ३/-/२/१७१ अत्थि णं एस भावे लोयच्छेरयभूए समुप्पज्जइ जन्नं असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए णं भंते! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो
से जहानामए-इह सबरा इ वा बब्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इवा एगं महं गडुं वा खड्डुं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा नीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धनुबलं वा आगलेति, एवामेव असुरकुमारावि देवा, णन्नत्थ अरिहंते वा अरिहंतचेइयानि वा अणगारे वा भावियप्पणो निस्साए उड्डुं उप्पयंति जाव सोहम्म कप्पो । सव्वेवि णं भंते ! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! नो इणट्टे समट्टे, महिड्डिया णं असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो । एसवि णं भंते ! चमरे असुरिंदे असुरकुमारराया उड्डुं उप्पइयपुव्विं जाव सोहम्मो कप्पो ?, हंता गोयमा ! २ । अहो णं भंते ! चमरे असुरिंदे असुरकुमारराया महिड्डीए महजुईए जाव कहिं पविट्ठा ?, कूडागारसालादिहंतो भानियव्वो ।
१८२
वृ. 'सबरा इवा' इत्यादौ शबरादयोऽनार्यविशेषाः 'गहुंव' त्ति गर्त्ता 'दुग्गं व' त्ति जलदुर्गादि 'दरिं व 'त्ति दरीं पर्वतकन्दरां 'विसमं व 'त्ति विषमं गर्त्तातर्वाद्याकुलं भूमिरूपं ।
'निस्साए 'त्ति निश्रयाऽऽश्रित्य 'घनुबलं व' त्ति धनुर्द्धरबलम् 'आगलेति' त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति । 'नन्नत्थ' त्ति 'ननु' निश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उड्डुं उप्पयंति' 'नान्यत्र' तन्निश्रयाऽन्यत्र न, न तां विनेत्यर्थः ।
मू. (१७२) चमरे णं भंते! असुरिंदेणं असुररन्ना सा दिव्वा देविड्डी तं चैव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नामं संनिवेसे होत्था, वन्नाओ, तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असन पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वज्जाए पव्वइत्तए पव्वइएऽवि य णं समाणे तं चेव, जाव आयावणभूमीओ पञ्च्चोरुभइ २ त्ता सयमेव चउप्पुडय दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए जं मे दोघे पुडए पडइ कप्पइ मे तं कागसुणयाणं दलइत्तए जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छकच्छभाणं दलइत्तए जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारित्तएत्तिकट्टु एवं संपेहेइ २ ।
कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं से चउत्थे पडुए पडइ तं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चैव जाव बेभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चउप्पुडयंच दारुमयं पडिग्गहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभागे अद्धनियत्तनियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने ।
तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एकेकारसवासपरियाए छट्टं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org