SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ शतकं - ३, वर्ग:, उद्देशकः-२ १८३ छट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइज्जमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवनसंडे उज्जाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावट्टओ तेणेव उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साहडवग्धारियपाणी एगपोग्गलनिविट्ठदिट्ठी अनिमिसनयणे ईसिंपब्भारगएणं काएणं अहापनिहिएहिं गत्तेहिं सव्विं दिएहिं गुत्तेहिं एगाराइयं महापडिमं उवसंपज्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था, तए णं से पूरणे बालतवस्सी बहुपडिपुन्नाइं दुवालसवासाइं परियागं पाउनित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्टिं भत्ताइं अनसणा छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तंजहा- आहारपजत्तीए जाव भासमणपज्जत्तीए । तणं से चमरे असुरिंदे असुरराया पंचविहाए पत्तीए पज्जत्तिभावं गए समाणे उड्डुं वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पासइ य तत्थ सक्कं देविंदं देवरायं मघवं पाकसासणं सयक्कतुं सहस्सक्खं वज्ज्रपाणिं पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सक्कंसि सीहासणंसि जाव दिव्वाइं भोगभोगाई भुंजमाणं पासइ २ इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था -केस णं एस अपत्थियपत्थए दुरंतपंतलक्खणे हिरिसिरिपरिवज्जिए हीणपुन्नचाउद्दसे जन्नं ममं इमाए एयारूवाए दिव्वाए देविड्डीए जाव दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्नागए उप्पिं अप्पुस्सुए दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, एवं संपेइ २ सामानियपरिसोववन्नए देवे सद्दावेइ २ एवं वयासी केस एस देवाशुप्पिया ! अपत्थियपत्थए जाव भुंजमाणे विहरइ ?, तए णं ते सामानियपरिसोववन्नगा देवा चमरेणं असुरिदेणं असुररन्ना एवं वुत्ता समाणा हट्ठट्ठा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेति २ एवं वयासी-एसणं देवाणुप्पिया ! सक्के देविंदे देवराया जाव विहरइ, तए णं से चमरे असुरिंदे असुरराया तेसिं सामानियपरिसोववन्नगाणं देवाणं अंतिए एयमट्टं सोच्चा निसम्म आसुरुत्ते रुट्टे कुविए चंडिक्किए मिसिमिसेमाणे ते सामानियपरिसोववन्नए देवे एवं वयासी - अन्ने खलु भो ! से सक्के देविंदे देवराया अन्ने खलु भो ! से चमरे असुरिंदे असुरराया, महिडीए खलु ते सक्के देविंदे देवराया, अप्पड्ढिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामिणं देवाणुप्पिया ! सक्कं देविंदं देवरायं सयमेव अच्चासादेत्तएत्तिकड्ड उसिणे उसिणब्भूए या वि होत्था, तएण से चमरे असुरिदे असुरराया ओहिं पउंजइ २ ममं ओहिणा आभोएइ २ इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु समणे भगवं महावीरे जंबूद्दीवे २ भारहे वासे सुसमारपुरे नगरे असोगवनसंडे उज्जाणे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पडिगिण्हित्ता एगराइयं महापडिमं उवसंपज्जित्ताणं विहरति । सेयं खलु समभवं महावीरं नीसाए सक्कंदेविंदं देवरायं सयमेव अच्चासा देत्तएत्तिकड्ड वं संपेहेइ २ सयनिज्जाओ अब्भुट्ठेइ २ त्ता देवदूतं परिहेइ २ उववायसभाए पुरच्छिमिल्लेणं दारेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy