SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८४ भगवतीअङ्गसूत्रं ३/-/२/१७२ निग्गच्छइ, जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ २ ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मझंमज्झेणं निग्गच्छइ २ जेणेव तिगिच्छकूडे उप्पायपव्वए तेणामेव उवागच्छइ २ त्ता वेउव्वियसमुग्घाएणं समोहणइ २ ता संखेज्जाइं जोयणाई जाव उत्तरवेउब्वियरूवं विउव्वइ २ त्ता ताए उक्किट्ठाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतेइ तेणेव उवागच्छति २ मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी इच्छामिणं भंते! तुब्भं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादित्तएत्तिक?उत्तरपुरच्छिमेदिसिभागे अवक्कमइ २ वेउब्वियसमुग्धाएणंसमोहणइ२ जावदोच्चंपिवेउब्वियसमुग्घाएणं समोहणइ २ एगंमहं घोरं घोरागारं भीमं भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालड्डरत्तमासरासिसंकासं जोयणसयसाहस्सीयं महाबोदिविउव्वइ २ अप्फोडेइ २ वग्गइ २ गज्जइ २ हयहेसियंकरेइ २ हस्थिगुलगुलाइयंकरेइ २ रहघणघणाइयंकरेइ२ पायदद्दरगं करेइ २ भूमिचवेडयं दलयइ २ सीहनादंनदइ २ उच्छोलेइ २ पच्छोलेइ २ तिपइंछिंदइ २ वामभुयं ऊसवेइ २ दाहिणहत्थपदेसिणीए यअंगुट्ठणहेणय वितिरिच्छमुहं विडंबेइ २ महया २ सद्देणं २ कलकलरवेणं करेइ एगे अबीए फलिहरयणमायाए उड्ढे वेहासं उप्पइए, खोभंते चेव अहेलोयं कंपेमाणे च मेयनितलं आकर्ट (साकड) तेव तिरियलोयंफोडेमाणेव अंबरतलं कत्थइ गजंतो कत्थ विज्जुयायंते कत्थइ वासंवासमाणे कत्थइरउग्धायंपकरेमाणे कत्थइतमुक्कायंपकरेमाणे वाणमंतरदेवे वित्तासेमाणे जोइसिएदेवेदुहा विभयभाणे २ आयरक्खे देवे विपलायमाणे २ फलिहरयणं अंबरतलंसि वियट्टमाणे २ विउज्झाएमाणे २ ताएउक्किट्ठाएजावे तिरियमसंखेजाणंदीवसमुद्दाणं मझं मझेणं वीयीवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सोहम्मवडेंसए विमाणे जेणेव सभा सुधम्माना तेणेव उवागच्छइ २ एगं पायं पउमवरवेइयाए करेइ एगं पायं सभाए सुहम्माए करेइ फलिहरयणेणं महया २ सद्देणं तिक्खत्तो इंदकीलं आउडेइ २ एवं वयासी कहि णं भो ! सक्के देविंदे देवराया ? कहि णं ताओ चउरासीइ सामानियसाहस्सीओ? जाव कहिणं ताओ चत्तारि चउरासीइओ आयरक्खदेवसाहस्सीओ? कहिणं ताओ अनेगाओ अच्छराकोडीओ अजहणामिअज्ज महेभि अज्ज वहेमिअज्ज ममंअवसाओ अच्छराओवसमुवणमंतुत्तिकटु तं अनिळं अकंतं अप्पियं असु० अमणु० अमणा० फरुसं गिरं निसिरइ, तए णं से सक्के देविंदे देवराया तं अनिढं जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहटु चमरं असुरिंदं असुररायं एवं वदासी-ह भो चमरा! असुरिंदा! असुरराया! अपत्थियपत्थया! जाव हीणपुनचाउद्दसा अजंन भवसि नाहि तेसुहमत्थीत्तिक? तत्थेव सीहासनवरगए वजंपरामुसइ २ तंजलंतं फुडंतंतडतडतंउक्कासहस्साई विनिम्मुयमाणंजालासहस्साइं पमुंचमाणं इंगालसहस्साइंपविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्खेवदिट्ठिपडिधायंपकरेमाणं हुयवहअइरेगतेयदिप्पंतंजतिणवेगंफुल्लकिंसुयसमाणं महब्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो वहाए वजं निसिरइ। तते णं से चमरे असुरिंदे असुरराया तं जलंतं जाव भयंकरं वज्जमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्वा पिहाइत्तातहेव संभग्गमउडविडए सालंबहत्थाभरमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy