SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ४०० भगवतीअङ्गसूत्रं ८/-/६/४०७ संपत्तेणवि चत्तारि आलावगा भानियव्वा जहेव असंपत्तेणं । निग्गंधण यबहिया वियारभूमिं विहारभूमिंवा निक्खंतेणं अन्नयरे अकिच्चट्ठाणेपडिसेविए तस्स णं एवं भवति-इहेव ताव अहं एवं एत्थवि एते चेव अट्ठ आलावगा भानियव्वा जाव नो विराहए। निग्गंथेण य गामानुगामं दूइज्जमाणेणं अन्नयरे अकिच्चट्ठाणे पडिसेविए तस णं एवं भवति इहेव ताव अहं एत्थवि ते चेव अट्ठ आलावगा भानियव्वा जाव नो विराहए। निग्गंथीएय गाहावइकुलं पिंडवायपडियाए अनुपविट्ठाए अन्यरे अकिच्चट्ठाणे पडिसेविए तीसेणं अंतियं आलोएस्सामि जाव पडिवज्जिस्सामि, सायसंपट्ठिया असंपत्ता पवत्तिणीय अमुहा जहा निग्गंथस्स तिन्निगमा भनिया एवं निग्गंथीएवितिनिआलावगा भानियव्वाजाव आराहिया नो विराहिया। सेकेणतुणं भंते! एवं वुच्चइ-आराहए नो विराहए?, गोयमा! से जहा नामए-केइ पुरिसे एगं महं उन्नालोमं वा गयलोमं वा सणलोमं वा कप्पासलोमं वा तणसूयं वा दुहा वा तिहा वा संखेजहा वा छिंदित्ता अगनिकायंसि पक्खिवेज्जा से नूनं गोयमा ! छिज्जमाणे छिन्ने पक्खिप्पमाणे पक्खित्ते दज्झमाणे दड्डेत्ति वत्तव्वं सिया?, हंता भगवं! छिज्जमाणे छिन्ने जाव दड्वेत्ति वत्तव्वं सिया, से जहा वा केइ पुरिसे वत्थं अहतं वा घोतं वा तंतुग्गयं वा मंजिट्ठादोणीए पक्खिवेजा से नूनंगोयमा! उक्खिप्पमाणे उक्खित्ते पक्खिप्पमाणे पक्खित्ते रजमाणे रत्तेत्ति वत्तव्वं सिया? | हता भगवं! उक्खिप्पमाणे उक्खित्तेजाव रत्तेत्ति वत्तव्वं सिया, से तेणटेणं गोयमा! एवं बुच्चइ-आराहए नो विराहए। वृ. 'निग्गंथेण ये'त्यादि, इह चशब्दः पुनरर्थःस्तस्य घटना चैवं-निर्ग्रन्थं कश्चित् पिण्डपातप्रतिज्ञयाप्रविष्टं पिण्डादिनोपनिमन्त्रयेत्तेन च निर्ग्रन्थेन पुनः अकिच्चट्ठाणे'त्तिकृत्यस्यकरणस्यस्थानं-आयः कृत्यस्थानं तन्निषेधः अकृत्यस्थानं-मूलगुणादिप्रतिसेवारूपोऽ-कार्यविशेषः 'तस्सणं तितस्य निर्ग्रन्थस्य सजातानुतापस्य एवं भवति' एवंप्रकारंमनोभवति एयस्स ठाणस्स'त्ति विभक्तिपरिणामाद् ‘एतत्स्थानम्' अनन्तरासेवितम् 'आलोचयामि' स्थापना-चार्यनिवेदनेन 'प्रतिक्रमामि मिथ्यादुष्कृतदानेन 'निन्दामि' स्वसमक्षं स्वस्याकृत्यस्थानस्य वा कुत्सनेन 'गहें' गुरुसमक्षं कुत्सनेन विउट्टमि'त्ति वित्रोटयामि-तदनुबन्ध छिनद्मि 'विशोधयामि' प्रायश्चित्तपङ्गं प्रायश्चित्ताभ्युपगमेन ‘अकरणतया' अकरणेन ‘अभ्युत्तिष्ठामि' अभ्युत्थितोभवामीति अहारिहंति 'यथार्ह' यथोचितम्, एतच्च गीतार्थःतायामेव भवति नान्यथा, 'अंतियंतिसमीपं गत इति शेषः 'थेरा अमुहा सिय'त्तिस्थविराः पुनः ‘अमुखाः निर्वाचः स्युर्वातादिदोषात्, ततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादि संपद्यत इत्यतः प्रश्नयति 'से णमित्यादि, 'आराहए'त्ति मोक्षमार्गस्याराधकः शुद्ध इत्यर्थः भावस्य शुद्धत्वात्, संभवति चालोचनापरिणतौ सत्यां कथञ्चित्तदप्राप्ताव्याराधकत्वं, यत उक्तं मरममाश्रित्य॥१॥ "आलोयणापरिणओ सम्मं संपडिओ गुरुसगासे। जइ मरइ अंतरे च्चिय तहावि सुद्धोत्ति भावाओ।" स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे, द्वे कालगतसूत्रे, इत्येवं चत्वारि असंप्राप्तसूत्रानि ४, संप्राप्तसूत्राण्यप्येवं चत्वार्येव ४, एवमेतान्यष्टौपिण्डपातार्थंगृहपतिकुलेप्रविष्टस्य, एवं विचारभूम्याFor Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy