SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३९९ शतकं-८, वर्गः-, उद्देशकः-६ अचित्ते बहुफासुए थंडिल्ले पडिलेहेत्ता पमजित्ता परिहावेयव्वे सिया। निग्गंथं चणंगाहावइकुलं पिंडवायपडियाए अनुप्पविलु केति तिहिं पिंडेहिं उवनिमंतेजाएगंआउसो! अप्पणा भुंजाहि दो थेराणंदलयाहि, सेयते पडिग्गहेजा, थेराय से अनुगवेसेयव्वा सेसंतंचेवजाव परिट्ठावेयव्वे सिया, एवं जाव दसहिं पिंडेहिं उवनिमंतेजा नवरं एग आउसो! अप्पणा भुंजाहि नव थेराणंदलयाह सेसंतं चेव जा परिट्ठावेयव्वे सिया।। निग्गंथं चणं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेज्जा एगंआउसो ! अप्पणा पडिभुंजाहि एगंधेराणं दलयाहि, से यतं पडिग्गहेजा, तहेव जावतं नो अप्पणा पडिभुंजेज्जा नो अन्नेसिं दावए सेसं तं चैव जाव परिट्टवेयव्वे सिया, एवं जाव दसहिं पडिग्गहेहिं, एवं जहा पडिग्गहवत्तव्वया भनिया एवं गोच्छगरयहरणचोलपट्टगकंबललठ्ठीसंथारगवत्तव्वयायभानियव्वा जाव दसहिं संथारएहिं उवनिमंतेजा जाव परिट्ठावेयव्वे सिया॥ वृ. 'निग्गंथंचे'त्यादि, इहचशब्दः पुनरर्थःस्तस्य चैवंघटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरेकान्तेन निर्जरा भवति, निर्ग्रन्थः पुनः 'गृहपतिकुलं'गृहिगृहं 'पिंडवायपडियाए'त्तिपिण्डस्यपातो-भोजनस्य पात्रे गृहस्थानिपतनंतत्रप्रतिज्ञा-ज्ञानं बुद्धि पिण्डपातप्रतिज्ञा तया, पिण्डस्य पातो मम पात्रे भवत्वितिबुद्धयेत्यर्थः, “उवनिमंतेजत्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्य-भिदध्यादित्यर्थः। तत्रच 'एग मित्यादि, सेय'त्तिसपुनर्निर्ग्रन्थः 'तंतिस्थविरपिण्डं 'थेरायसेत्तिस्थविराः पुनः 'तस्य'निर्ग्रन्थस्य 'सिय'त्तिस्युभवन्तीत्यर्थः, 'दावए'त्ति दद्यात्दापयेद्वाअदत्तादानप्रसङ्गात्, गृहपतिना हि पिण्डोऽसौ विवक्षितस्थविरेभ्य एव दत्तो नान्यस्मै इति, एगते'त्तिजनालोकवर्जिते 'अनावाए'त्ति जनसंपातवर्जिते ‘अचित्ते'त्ति अचेतने, नाचेतनमात्रेणैवेत्यत आह ___'बहुफासुए'त्ति बहुधा प्रासुकं बहुप्रासुकं तत्र, अनेन चाचिरकालकृते विकृते विस्तीर्णे दूरावगाढे त्रसप्राणबीजरहितेचेति सङ्ग्रहीतंद्रष्टव्यमिति, सेयतेत्तिसच निर्ग्रन्थः 'तौ स्थविरापिण्डौ 'पडिग्गाहेजत्ति प्रतिगृहीयादिति। निर्ग्रन्थप्रस्तावादिदमाह मू. (४०७) निग्गंथेण य गाहावइकुलं पिडवायपडियाए पविटेणं अन्नयरे अकिञ्चठाणे पडिसेविए, तस्सणं एवं भवति-इहेव ताव अहं एयस्स ठाणस्स आलोएमि पडिक्कमामि निंदामि पच्छाथेराणंअंतियं विसोहेमिअकरणयाए अब्भुढेमिअहारिहंपायच्छित्तंतवोकम्मंपडिवजामि, तओ पच्छाथेराणंअंतियंआलोएस्सामिजावतवोकम्म पडिवज्जिस्सामि, सेयसंपट्टिओ असंपत्ते थेरा य पुव्वामेव अमुहा सिया से णं भंते ! किं आराहए विराहए?, गोयमा ! आराहए नो विराहए । सेय संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव अमुहा सियासेणंभंते! किंआराहए विराहए?, गोयमा ! आराहए नो विराहए?, गोयमा ! आराहए नो विराहए २, सेय संपट्ठिए असंपत्ते अप्पणा य पुवामेव थेराय कालं करेजा सेणंभंते ! किंआराहए विराहए?, गोयमा! आराहए नो विराहए ३, से य संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव कालं करेज्जा सेणंभंते ! किं आराहए विराहए?, गोयमा! आराहए नो विराहए४, सेयसंपट्ठिएसंपत्तेथेराय समुहासियासेणंभंते ! किं आराहए विराहए?, गोयमा! आराहए नो विराहए, से य संपट्ठिए संपत्ते अप्पणा य, एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy