________________
२०४
भगवतीअङ्गसूत्रं ३/-/६/१९२
अन्नहा भावंजाणति पासति।
अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महंगामरूवं वा नगररूवंवा जाव सन्निवेसरूवं वा विकुवित्तए?, नो तिणढे समढे, एवं बितिओविआलावगो, नवरंबाहिरए पोग्गले परियाइत्ता पभू । अनगारे गंभंते!भावियप्पा केवतियाइंपभूगामरूवाई विकुवित्तए?, गोयमा! से जहानामएजुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जातंचेवजाव विकुब्बिसु वा ३ एवं जाव सन्निवसरूवं वा ।
वृ.तृतीयेतु'वानरसिंचनगरिंरायगिहनगरं अंतरायएगंमहंजणवयवग्गंसमोहए'त्ति वाणारसी राजगृहं तयोरेव चान्तरालवर्त्तिनं 'जनपदवर्ग' देशसमूहं समवहतो विकुर्खितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति, ‘जसे'त्ति यशोहेतुत्वाद्यशः, 'नगररूवं वा' इह यावत्करणादिदं दृश्य'निगमरूवं वा रायहानिरूवं वा खेडरूवं वा मंडबरूवं वा दोणमुहरूवं वा पट्टणरूवं वा आगरूवं वा आसमरूवं वा संवाहरूवं वत्ति।।
विकुर्वणाधिकारात्तत्तत्समर्थःदेवविशेषप्ररूपणाय सूत्राणि
मू. (१९३) चमरस्सणं भंते! असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी प०? गोयमा ! चत्तारि चउसट्ठीओ आयरक्खदेवसाहस्सीओ पन्नत्ताओ, ते णं आयरक्खा वन्नओ जहा रायप्पसेणइज्जे, एवं सव्वेसिं इंदाणं जस्स जत्तिया आयरक्खा भानियव्वा । सेवं भंते २ ॥
७. 'वन्नओ'त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम-'सन्नद्धबद्धवम्मियकवयउप्पीलियसरासणयपट्टिया पिणद्धगेवेज्जा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधियाई वयरामयकोडीनि धनूइं अभिगिज्झ पयओ परिमाइयकंडकलावा नीलपानिणो पीयपानिणो रत्तपानिणो एवं चारुचावचम्मदंडखग्गपासपानिणो नीलपीयरत्तचारुचावचम्मदंडखग्गपासवराधराआयरक्खा रक्खोवगयागुत्ता गुत्तपालियाजुत्ताजुत्तपालिया पत्तेयंपत्तेयं समयओ विनयओकिंकरभूया इव चिटुंति'त्ति अस्यायमर्थः-संनद्धाः-संनिहतिकया कृतसन्नाहाः बद्धः कशाबन्धनतः वर्मितश्च वर्मीकृतः शरीरारोपणतः कवचः-कङ्कटो यैस्ते तथा
ततःसन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यञ्चारोपणेन शरासनपट्टिका-धनुर्यष्टियस्ते तथाअथवा उत्पीडिता-बाहीबद्धाशरासनपट्टिका-धनुर्द्धरप्रतीतायैस्तेतथा, ततापिनद्धंपरिहितं ग्रैवेयकं-ग्रीवाभरणं यैस्ते तथा, तथा बद्धोग्रन्थिदानेन आविद्धश्चशिरस्यारोपणेन विमलोवरश्च चिह्नपट्टो-योधतासूचको नेत्रादिवस्त्ररूपः सौवर्णो वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्तेतथा, अथवागृहीतान्यायुधानि-क्षेप्यास्त्रानि प्रहरणानिच-तदितराणी यैस्तेतथा
'त्रिनतानि' मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, 'त्रिसन्धितानि' त्रिषु स्थानके, कृतसन्धिकानि नैकाङ्किकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टिस्थानेतिष्ठन्तीति सम्बन्धः, परिमात्रिकः-सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादि-वर्णपुङ्खत्वान्नीलादयो बाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापंधनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्मपाणय इत्यत्रचर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्तमेवार्थसङ्ग्रहणेनाह-'नीलपीए'त्यादि, अथवानीलादीन्सर्वानेवयुगपत्केचिद्धार
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only